SearchBrowseAboutContactDonate
Page Preview
Page 318
Loading...
Download File
Download File
Page Text
________________ चतुर्थाध्याये चतुर्थः पादः (१९) वेर्वय् (२०) ऋः शृ-दृ-प्रः (२१) हनो वध आशिष्यञौ (२२) अद्यतन्यां वा त्वात्मने (२३) इणिकोर्गा (२४) णावज्ञाने गमुः (२५) सनीङश्व (२६) गा परोक्षायाम् (२७) णौ सन् - ङे वा (२८) वाऽद्यतनी - क्रियातिपत्त्योर्गीङ् (२९) अड् धातोरादिर्ह्यस्तन्यां चाऽमाङा (३०) एत्यस्तेर्वृद्धिः (३१) स्वरादेस्तासु (३२) स्ताद्यशितोऽत्रोणादेरिट् (३३) तेर्ग्रहादिभ्यः (३४) गृह्णोऽपरोक्षायां दीर्घः (३५) वृतो नवाऽनाशी: सिच्परस्मै च (३६) इट् सिजाशिषोरात्मने (३७) संयोगाद् ऋतः (३८) धूगौदितः (३९) निष्कुष: Jain Education International (४०) क्तयो: ( ४१ ) - ब्रश्च: क्त्वः (४२) ऊदितो वा (४३) क्षुध-वसस्तेषाम् (४४) लुभ्यञ्चेर्विमोहार्चे (४५) पूङ् - क्लिशिभ्यो नवा (४६) सह - लुभेच्छ - रुषरिषस्तादेः (४७) इवृध - भ्रस्ज- दम्भ- श्रियूर्णु-भर-ज्ञपि-सनितनि-पति-वृद्-दरिद्रः ४७ सनः (४८) क्र- स्मि-पूङअशौ-कृ-गृ दृ-धृ प्रच्छः (४९) हनृत: स्यस्य (५०) कृत- चृत नृत-च्छूदतृदोऽसिचः सादेर्वा (५१) गमोऽनात्मने (५२) स्नो: (५३) क्रमः (५४) तुः (५५) न वृद्भ्यः (५६) एकस्वरादनुस्वारेतः (५७) ॠवर्ण - श्रूयूणुग: कित: For Private & Personal Use Only www.jainelibrary.org
SR No.001342
Book TitleHemchandrashabdanushasanam
Original Sutra AuthorHemchandracharya
AuthorJambuvijay
PublisherHemchandracharya Jain Gyanmandir Patan
Publication Year1995
Total Pages449
LanguageSanskrit
ClassificationBook_Devnagari & Grammar
File Size20 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy