SearchBrowseAboutContactDonate
Page Preview
Page 393
Loading...
Download File
Download File
Page Text
________________ श्रीसिद्धहेमचन्द्रशब्दानुशासनसप्ताध्यायीसूत्राणामकाराद्यनुक्रमः। १२१ गृष्टयादेः ।६।१।८४॥ गृहेऽग्नीधो रण धश्च ।६।३।१७४।। गृह्णोऽपरोक्षायां दीर्घः ।४।४।३४।। गृलुपसद-गर्थे ।३।४।१२।। गेहे ग्रहः ।५।१५५।। गो: ।७।२।५०॥ गो: पुरीषे ।६।२।५०॥ गो: स्वरे य: ।३।१२७|| गोचरसंचर-षम् ।५।३।१३१।। गोण्यादेश्चेकण् ।७।१।११२।। गोण्या मेये ।२।४।१०३॥ गोत्रक्षत्रिये-य: ।६।३।२०८।। गोत्रचरणा-मे ।७।१।७५।। गोत्रादङ्कवत् ।६।२।१३४॥ गोत्रादङ्कवत् ।६।३।१५५।। गोत्राददण्ड-ष्ये ।६।३।१६९|| गोत्रोक्षवत्सो-कञ् ।६।२।१२।। गोत्रोत्तरपदात्-त्यात् ।६।१।१२|| गोदानादीनां-र्ये ।६।४।८१॥ गोधाया दुष्टे णारश्च ।६।१।८१।। गोपूर्वादत इकण् ।७।२।५६।। गोमये वा ।६।३।५२।। गोऽम्बाम्ब-स्य ।२।३।३०॥ गोरथवातात्र-लम् ।६।२।२४।। गोर्नाम्यवोऽक्षे ।१।२।२८।। गोश्वान्ते-हौ ।२।४।९६।। गोष्ठाते: शुन: ।७।३।११०॥ गोष्ठादीनञ् ।७।२।७९॥ गोस्तत्पुरुषात् ।७।३।१०५।। गोह: स्वरे ।४।२।४२॥ गौणात् सम-या ।२।२।३३।। गौणो ड्यादिः ।७।४।११६।। गौरादिभ्यो मुख्यान् ।२।४।१९।। गौष्ठीतैकी-चरात् ।६।३।२६।। ग्मिन् ।७।२।२५॥ ग्रन्थान्ते ।३।२।१४७|| ग्रहः ।५।३।५५|| ग्रहगुहश्च सनः ।४।४।५९।। ग्रहणाद्वा ।७।१।१७७|| ग्रहवश्वभ्रस्जप्रच्छः ।४।११८४।। ग्रहादिभ्यो णिन् ।५।११५३।। ग्रामकौटात् तक्ष्ण: ।७।३।१०९|| ग्रामजनबन्धु-तल् ।६।२।२८|| ग्रामराष्ट्रांशाद्-णौ ।६।३।७२।। ग्रामाग्रान्नियः ।२।३।७१।। ग्रामादीनञ् च ।६।३।९।। ग्राम्याशिशुद्वि-यः ।३।१।१२७|| ग्रीवातोऽण् च ।६।३।१३२।। ग्रीष्मवसन्ताद् वा ।६।३।१२०।। ग्रीष्मावर-कञ् ।६।३।११५।। ग्रो यङि ।२।३।१०१।। ग्लाहाज्य: ।५।३।११८|| Jain Education International For Private & Personal Use Only www.jainelibrary.org
SR No.001342
Book TitleHemchandrashabdanushasanam
Original Sutra AuthorHemchandracharya
AuthorJambuvijay
PublisherHemchandracharya Jain Gyanmandir Patan
Publication Year1995
Total Pages449
LanguageSanskrit
ClassificationBook_Devnagari & Grammar
File Size20 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy