________________
श्रीसिद्धहेमचन्द्रशब्दानुशासनसप्ताध्यायीसूत्राणामकाराद्यनुक्रमः।
१३३
न: शि ञ्च् ।१।३।१९।। न कचि ।२।४।१०५।। न कर्तरि ।३।१।८२॥ न कर्मणा जिच् ।३।४।८८|| न कवतेर्यङः ।४।१।४७|| न किम: क्षेपे ।७।३।७०॥ नखमुखादनाम्नि ।२।४।४०।। नखादयः ।३।२।१२८।। न ख्यापूग-श्च ।२।३।९०।। नगरात्कुत्सादाक्ष्ये ।६।३।४९।। नगरादगजे ।५।११८७॥ न गृणाशुभरुचः ।३।४।१३।। नगोऽप्राणिनि वा ।३।२।१२७।। नग्नपलित-कञ् ।५।१।१२८।। न जनवधः ।४।३।५४|| नञ् ।३।१।५१।। नञः क्षेत्रज्ञे-चे: ।७।४।२३।। नञत् ।३।२।१२५।। नाव्यया-डः ।७।३।१२३।। न अस्वङ्गादेः ।७।४।९।। नञोऽनि: शापे ।५।३।११७|| नञोऽर्थात् ।७।३।१७४।। नञ्तत्पुरुषात् ।७३।७१।। नञ्तत्पुरु-दे: ।७।११५७।। नबहो-णे ।७।३।१३५॥ नसुदुर्घ्य:-र्वा ।७।३।१३६।।
नसुव्युप-रः ।७।३।१३१।। नटान्नत्ते व्यः ।६।३।१६५।। नडकुमुदवेतस-डित् ।६।२।७४।। नडशादाद् वलः ।६।२।७५।। नडादिभ्य आयनण् ।६।१।५३।। नडादे: कीयः ।६।२।९२।। न डीशीङ्-दः ।४।३।२७|| न णिङ्यसूद-क्ष: ।५।२।४५।। न तमबादि-भ्यः ।७।३।१३।। न तिकि दीर्घश्च ।४।२।५९।। न दधिपयआदिः ।३।१।१४५।। न दिस्योः ।४।३।६।। नदीदेशपुरां-नाम् ।३।१।१४२।। नदीभिर्नाम्नि ।३।१।२७॥ नद्यादेरेयण् ।६।३।२।। नद्यां मतुः ।६।२।७२।। न द्वित्वे |७/२।१४७|| न द्विरद्रुवय-त् ।६।२।६१|| न द्विस्वरा-तात् ।६।३।२९।। न नाङिदेत् ।१।४।२७|| न नाम्नि ७।३।१७६।। न नाम्येक-ऽमः ।३।२।९।। न नृपूजार्थध्वज०७१।१०९।। ननौ पृष्टोक्तौ-त् ।५।२।१७|| नन्द्यादिभ्योऽन: ।५।११५२।। नन्वोर्वा ।५।२।१८॥
Jain Education International
For Private & Personal Use Only
www.jainelibrary.org