Book Title: Agam Suttani Satikam Part 17 Nishitha
Author(s): Dipratnasagar, Deepratnasagar
Publisher: Agam Shrut Prakashan
Catalog link: https://jainqq.org/explore/003321/1

JAIN EDUCATION INTERNATIONAL FOR PRIVATE AND PERSONAL USE ONLY
Page #1 -------------------------------------------------------------------------- ________________ नमो नमो निम्मल दसणस्स . आगमसुवाणि (सटीक) भागः - १७ संशोधक सम्पादकश्च: मनि दीपरत्नसागर Page #2 -------------------------------------------------------------------------- ________________ Kा बालब्रह्मचारी श्री नेमिनाथाय नमः नमो नमो निम्मल दंसणस्स श्री आनंद-क्षमा-ललित-सुशील-सुधर्मसागर गुरुभ्योनमः आगम सुत्ताणि (सटीक) भागः-१७ निशीथ-छेदसूत्रम्-३ उद्देशकाः-१४.....२० पर्यन्ताः -: संशोधकः सम्पादकश्चः :मुनि दीपरत्नसागर ता. १४/४/२००० रविवार २०५६ चैत्र सुद ११ ४५. आगम सुत्ताणि-सटीक मूल्य रू.११०००/ 卐 आगम श्रुत प्रकाशन ॥ --: संपर्क स्थल :-- "आगम आराधना केन्द्र'' शीतलनाथ सोसायटी विभाग-१, फ्लेट नं-१३, ४-थी मंझिल, व्हायसेन्टर, खानपुर, अहमदाबाद (गुजरात) Page #3 -------------------------------------------------------------------------- ________________ निशीथ-छेदसूत्रस्य ४१ निशीथ-छेदसूत्रस्य विषयानुक्रमः | भागः-१५ - उद्देशकाः-१.....६ पर्यन्ताः गताः भागः-१६ - उद्देशकाः-७.....१३ पर्यन्ताः गताः भागः-१७ - उद्देशकाः-१४.....२० अत्रे वर्तमानाः मूलाङ्क: विषयः पृष्ठाङ्क: मूलाङ्कः विषयः पृष्टाङ्क: ८६३-९०४ उद्देशकः-१४ - अशनादे सम्बन्धे निषेधः | - पात्रसम्बन्धे विधि-निषेधः - गीतनृत्य सम्बन्धे निषेधः - पात्रनिक्षेप विधानम् - रूप आसक्ति निषेधः |- पात्रैषणा-सम्बन्धे विधिः -१३३२ उद्देशकः-१८ २८४ - पात्रेच्छया चातुर्मास एवं - नाव सम्बन्धे निषेधः मासकल्प निषेधः - नावात जलमोचने एवं|-१०५८/ उद्देशकः-१५ छिद्ररुंधने निषेधः - फरुसवचनस्य निषेधः - नावे स्थित गृहस्थस्य सचित आम्रोपभोगस्य निषेधः आहार ग्रहणे निषेधः अन्यतीर्थिक एवं गृहस्थ - वस्त्रक्रिते निषेधः सम्बन्धे निषेध विधानं -१३६९ उद्देशकः-१९ २९३ - पार्श्वस्थादयः सम्बन्धे - सन्धायायाम् स्वाध्याय निषेधः निषेध विधानम् सन्ध्यायाम् प्रश्नकरणे विधिः -११०८ उद्देशकः-१६ स्वाध्याय सम्बन्धे प्रायश्चितः - सागरिकस्य शय्यायाः निषेधः समवसरण वांचन विधिः - सागारिकस्य व्याख्या - उत्तमश्रुतंव्याख्या - दिव्यप्रतिमायाः स्वरूपं - वाचनायाः विधि-निषेधः - तिर्यञ्चप्रतिमायाः स्वरूपं -१४२व उद्देशकः-२० - उपसम्पदाविधिः - प्रायश्चित् विधानम् - उपधि-आदेः विधि-निषेधः आलोचना विधानम् -१२५९/ उद्देशकः-१७ २५७ - उत्सर्ग-अपवाद विधिः |- कुतुहलेन कियतकार्ये निषेधः निशीथसूत्रस्य अनेक विध - सम्भोगी साधुम् वसति | अर्थाधिकारः एवं अदाने प्रायश्चित् सूत्रस्य अधिकारी १२९ ३३६ Page #4 -------------------------------------------------------------------------- ________________ આર્થિક અનુદાતા -પ.પૂ. માલવભુષણ તપસ્વી આચાર્યદેવ શ્રી નવરત્નસાગર સૂરીશ્વરજી મ.સા.ની પ્રેરણાથી શ્રી લાલભાઈ દેવચંદ શાહ તરફથી - નકલ એક. -પ.પૂ. સરળ સ્વભાવી-શ્રીમદ્ ભગવતીસૂત્ર વ્યાખ્યાન પટુ આચાર્યદેવ શ્રી નરદેવસાગરસૂરીશ્વરજી મ.સા. તથા પૂજ્યશ્રીના શિષ્યરત્ન તપસ્વી ગણિવર્યશ્રી ચંદ્રકીર્તિસાગરજી મ.સા.ની પ્રેરણાથી શ્રી પુરુષાદાનીય પાર્શ્વનાથ શ્વે. મૂર્તિ. જૈન સંઘ, દેવકીનંદન સોસાયટી, અમદાવાદ તરફથી નકલ એક. -પ.પૂ. શાસન પ્રભાવકકિયારાગી આચાર્યદેવશ્રી વિજય ચકચંદ્ર સૂરીશ્વરજી મ.સા.ની પ્રેરણાથી એક સહસ્થ તરફથી નકલ એક. -પ.પૂ. સાહિત્યપ્રેમી મુનિરાજ શ્રી સર્વોદય સાગરજી મ.સા.ની પ્રેરણાથી-“અચલગચ્છાધિપતિ પ.પૂ.આ.ભ. શ્રી ગુણસાગરસૂરીશ્વરજી મ.સા.ના શિષ્યરત્ન પ.પૂ. મુનિરાજ શ્રી ચારિત્રરત્નસાગરજી મ. ની ૧ભી અટ્ટાઇ નિમિત્તે શ્રી ચારિત્રરત્ન ફા.ચે. ટ્રસ્ટ તરફથી નકલ એફ. -પ.પૂ, વેચાવૃત્યકારિકા સાધ્વી શ્રી મલયાશ્રીજી મ. સા.ના શિષ્યા વ્યવહાર વિચક્ષણા પૂ. સાધ્વી શ્રી હિતજ્ઞાશ્રીજી મ.ની પ્રેરણાથી જૈન આરાધના મંદિર-“જ્ઞાનખાતા” તરફથી નકલ એક. -પ.પૂ. સૌમ્યમૂર્તિ સાધ્વીશ્રી સૌમ્યગુણાશ્રીજી મ.ની પ્રેરણાથી પ.પૂ. ગુરુમાતા-વાત્સલ્યમૂર્તિ સા. શ્રી રત્નત્રયાશ્રીજી મ.ની પંચમી પુન્યતિથિ નિમિત્તે શ્રીમતી લીલમબેન પ્રાણલાલ પી. દામાણી તરફથી નકલ એક. -પ.પૂ. સ્વનામધન્યા સા. શ્રી સૌમ્યગુણાશ્રીજી તથા તેઓના શિષ્યા સા.શ્રી સમજ્ઞાશ્રીજીની પ્રેરણાથી-૨૦૧૩ના યશસ્વી ચાતુર્માસ નિમિત્તે શ્રી પાર્શ્વપદ્માવતી જૈન સંઘ, પારૂલનગર, અમદાવાદ તરફથી નકલ બે. પ.પૂ. રત્નત્રયારાધના સાધ્વીશ્રી સમ્યગુણાશ્રીજી તથા તેઓશ્રીના શિષ્યા સા. શ્રી સમજ્ઞાશ્રીજીની પ્રેરણાથી સંવત ૨૦૫૪ના નિર્મળ આરાધનામય ચાતુમસની સ્મૃતિમાં-ઘાટલોડિયા (પાવાપુરી) જૈન શ્વે. મૂર્તિ. સંઘ, અમદાવાદ તરફથી નકલ એક. Page #5 -------------------------------------------------------------------------- ________________ પ.પૂ. સાધ્વી શ્રી રત્નાટયાશ્રીજી મ.ના પરમ વિનેયા સા. શ્રી સૌમ્યગુણાશ્રીજીની પ્રેરણાથી તેઓના સંસારીભાઈશ્રી ઇન્દ્રવદનભાઈ દામાણીના અનુમોદનીય પુરુષાર્થથી “આગમ દીપ-સંપુટ"ના બદલામાં પ્રાપ્ત રકમમાંથી-નકલ ચાર. -પ.પૂ. પ્રશમરસનિમગ્ના સાધ્વીશ્રી પ્રશમશીલાશ્રીજી મ.ની પ્રેરણાથીસમેતશિખર તિથદ્વારિકા પ.પૂ. સાધ્વીશ્રી રંજનશ્રીજી મ.સા.ના શિષ્યા અપ્રતિમ વેચાવૃત્યકારિકા સા.શ્રી મલયાશ્રીજી તત્ શિષ્યા સા. શ્રી નરેન્દ્રશ્રીજી-તત્ શિષ્યા સા. શ્રી પ્રગુણાશ્રીજી મ.ના. આત્મશ્રેયાર્થે. અરિહંત ટાવર, જૈન સંઘ, મુંબઇ તરફથી નકલ એક. -પ.પૂ. આગમોદ્ધારક આચાર્યદેવશ્રી ના સમુદાયવર્તી પ.પૂજ્ય વયાવૃત્યકારિકા સા. શ્રી મલયાશ્રીજી મ.ના શિષ્યા પૂ.સા. શ્રી કૈવલ્યશ્રીજી મ.ના શિષ્યા પૂ.સા.શ્રી ભવ્યાનંદશ્રીજી મ.સા.ના શિષ્યા મિષ્ટભાષી સાધ્વીશ્રી પૂર્ણપ્રજ્ઞાશ્રીજી મ.સા. તથા તેમના વિનિત શિષ્યા સા. શ્રી પૂર્ણદર્શિતાશ્રીજી તથા સા. પૂર્ણનંદીતાશ્રીજીની પ્રેરણાથી-સર્વોદય પાર્શ્વનાથ ચેરીટેબલ ટ્રસ્ટ, મુલુન્ડ મુંબઈ તરફથી નકલ એક. -પ.પૂ. વૈચાવૃત્યકારિકા સાધ્વી શ્રી મલયાશ્રીજી મ.ના પ્રશિષ્યા સા. શ્રી ભવ્યાનંદશ્રીજીમ.ના સુવિનિતા સા. શ્રી કલ્પપ્રજ્ઞાશ્રીજી તથા કોકીલકંઠી સા. શ્રી કૈરવપ્રજ્ઞાથજી ની પ્રેરણાથી -મેહુલ સોસાયટી, આરાધનાભવન, સુભાષનગર, વડોદરાની બહેનો તરફથી નકલ એક -શ્રી વિશાશ્રીમાળી તપગચ્છજ્ઞાતિ-જ્ઞાનખાતું, જૈન પાઠશાળા, જામનગર તરફથી નકલ બે. -શ્રી મંગળ પારેખનો ખાંચો-જેન જે. મૂર્તિ. સંઘ, અમદાવાદ. તરફથી ૨૦૫૪ના ચાતુર્માસ નિમિત્તે નકલ બે. - શ્રી આકોટા જૈન સંઘ, વડોદરાની બહેનો તરફથી નકલ એક. -શ્રીમતી નયનાબેન રમેશચંદ્ર શાહ, વડોદરાની પ્રેરણાથી આગમોના સેટના બદલામાં પ્રાપ્ત રકમમાંથી નકલ પાંચ. શિષ સર્વે રકમ “અમારા”આજ પર્યન્ત પ્રકાશનોના બદલામાં પ્રાપ્ત થયેલી છે. Page #6 -------------------------------------------------------------------------- ________________ उद्देशक : १४, मूलं - ८६३, [भा. ४४७३] नमो नमो निम्मल दंसणस्स पंचम गणधर श्री सुधर्मास्वामिने नमः ३४/३ निशीथ-छेदसूत्रम् सटीकं [प्रथमं छेद सूत्रम् ] ( उद्देशकाः १४.....२० - पर्यन्ताः ] मूलम् + [ निर्युक्तियुक्तेन ] भाष्यम् + चूर्णिः ] उद्देशकः - १४ चू-उक्तस्त्रयोदशमः । इदानीं चतुर्दशमः, तस्स इमो संबंधो [भा. ४४७३ ] धातादिपिंड-अविसुद्धवज्जणे पिंडो पातमवि होति । अहवण सोही पगता, स च्चिय पादे वि विन्नेया ॥ चू-धादि आदि जाव जोगपिंडो एते सव्वे अविसुद्ध त्ति काउं पडिसिद्धा । पादं पि पिंडो चेव, तं पि अविसुद्धं वज्जेयव्वं । अहवा - चउलहु पच्छित्तं अधिकयं इमं पि तं चैव । अहवा - पिंडे सुद्धी, पादे वि सा चेव सुद्धी कायव्वा । अहवा - धातादिपिंडो विसुद्धो, कत्थ घेत्तव्वो ? पादे तस्स मग्गणा । अतो भन्नति मू. (८६३) जे भिक्खू पडिग्गहं किणति, किणावेति, कीयमाहट्टु दिजमाणं पडिग्गाहेति, पडिग्गाहेतं वा सातिजति ॥ चू- कयेण कडं कत्तिगेण वा कडं कीयगडं, तं तिविहेण वि करणेण करेंतस्स चउलहुँ । [भा. ४४७४] कीय किणाविय अनुमोदितं च पातं जमाहितं सुत्ते । एक्केक्कं तं दुविहं, दव्वे भावे य नायव्वं ॥ चू- अप्पणा वि जं किणाति तं दव्वे भावे य, किणाविंते वि एते चेव दो भेदा, जंपि अनुमोदितं तंपि एतेहिं चेव कीयं ॥ [भा. ४४७५ ] कीयकडं पि य दुविहं, दव्वे भावे य दुविहमेक्केकं । आयकियं च परकियं, परदव्वं तिविह चित्तादी ॥ चू- जं परदव्वकीयं तं पि तिविधं - सचित्तेण वा अचित्तेण वा मीसेण वा । दुपदादिणा सचित्तेम पादं किणति, अचित्तेण हिरन्ने, सभंडपत्तोवकरणमीसेण किणति । इमं पि परदव्वकीते चहुं ॥ इमं अप्पणा दव्वकीतं [भा. ४४७६ ] निम्मल्लगंधगुलिया, वन्नगपोत्तादिया य कतदव्वे । गेलन्ने उड्डाहो, पउणे चडुगार अहिगरणं ॥ Page #7 -------------------------------------------------------------------------- ________________ निशीथ-छेदसूत्रम् -३-१४/८६३ चू-निम्मलाफुल्ला, सुगंधगंधेअक्खिभरणगुलियापंचवन्निया धोतितापोत्ता, एतेभिक्खनिमित्तं देति । तहा तिविधे गिलाणोसढे, अगिलाणे गिलाणभूते गिलाणे वा । अगिलाणीभूते उड्डाहो भवति । अह पउणो तो भणति - भिक्खिनिमित्तं चाहुं करेति । असंजयस्स दिन्ने पन्नत्ते वा अधिकरणं, एत्थ आयदव्वकए चउलहुं । इमं परभावकीय[भा.४४७७] वतियादी मंखमादी, परभावकतो तु संजयट्ठाए। उप्पायणा निमंतण, कीयकडे अभिहडे ठविते॥ चू-वतिया गोउलं ।म खो सेज्जातरो । सो संजयट्ठा भावकीयं भावेण उप्पादणा । निमंतितो भणाति -तुब्भं चिय पासे अच्छउ ताव । एत्थ तिन्नि दोसा - कीयकडं अभिहडं ठवियं च ॥ एतीए गाहाए इमं वक्खाणं[भा.४४७८] सागारियमंखछंदण, पडिसेहो पुच्छ बहुगए वरिसे । कयरिं दिसिं गमिस्सह, अमुई तह संथवं कुणति॥ चू-एगत्थ गामे साहू वासं ठिता । तत्थ य मंखो सेज्जातरो । सो भिक्खं गिण्हह त्ति निमंतेति। सेज्जातरपिंडो पडिसिद्धो । ताहे सो मंखो बहुवोलीणे वासे आयरियं पुच्छति । ताहे आयरिएहिं कहियं- अम्हे पभायदिवसे अमुगं दिसिं विहरिस्सामो । ताहे सो मंखो तं दिसिं गंतुं वइयाए मंखत्तणेण मंखफलकहत्थो गओ।सुहंदुक्खं धम्मं कहेंतो संथवं करेति।ताहे जेजणा तुट्ठाघयनवनीय-दहि-खीरादि देति ॥ ताहे सो[भा.४४७९] दिजंते पडिसेहो, कज्जे घेच्छं निमंतण जईणं । पुव्वगओ आगएसुं, संछुभइ एगगेहम्मि॥ चू-पडिसेधेति, भणति य उप्पन्ने कज्जे धेच्छामि त्ति । तस्सेवं साधू उदक्खंतस्स आगया। ताहे ते साधू गामबाहिं भणाति-इमा वइया सगोरसा वेलं करेहि त्ति निमंतेति । साहूहं अच्छियं। सो पुव्वगतो वइयाए आगतेसु साधूसु खीर-दहिमादियं पुव्वुप्पादियं एगम्मि घरे संछुमति । सब्वे ते य भणिया - देज्जह साधूणं । साधू य भणाति - अमुगं गिहं सगोरसं तत्थ वच्चह । गतो साधू । जं मंखेण उप्पातियं तं दिन्नं । एवं परभावकीयं । इत्थ मासलहुं । साधुभावकीयं इमं[भा.४४८०] धम्मकहि वादि खमए, एत्तो आतावए सुए ठाणे। जाती कुलगणकम्मे, सिप्पम्मि व भावकीयं तु॥ चू- “धम्मकहि"त्ति अस्य व्याख्या[भा.४४८१] धम्मकहातोऽहिज्जति, धम्मकहाऽऽउट्टियाण वा गिण्हे। कहयंति साहवो चिय, तुमं व कहि अच्छते तुसिणी॥ चू- लभत्थी धम्मकहा अहिज्जति, तत्थ अलद्धे वि भावकतो भवति । धम्मेण वा कहितेण आउट्टा दितितेसहत्था तो गेण्हति।अहवा-पुच्छितो “तुमंसोधम्मकही?" ताहेभणति “साहवो च्चिय कहयंति।' अहवा - भणाति “आमं।" अहवा - तुसिणीतो अच्छति ।।अहवा - भणेज्जा[भा.४४८२] किं वा कहेज्ज छारा दगसोयरिया व किं व गारत्था। किं छगलयगलवलया मुंडकुडुंबीय किं कहिते॥ चू- किमिति क्षेपे। छारत्ति भोया, परिव्वायगा दगसोयरी, गारत्था गिहवासवादिनः जंणे Page #8 -------------------------------------------------------------------------- ________________ उद्देशक ः १४, मूलं-८६३, [भा. ४४८२] च्छगलाणं गलं वलेंति धिज्जातिया। मुंडा कुडुंबवासेन वासंति रत्तपडा एते धम्म सयं न जाणंति, कहमन्नस्स कहिस्संति॥ [भा.४४८३] एमेव होति नियमा, खमए आतावतम्मि य विभासा । सुतठाणं गणिमादी, अहवा ठाणायरियमादी ॥ चू-वादिमादिएहिं भावेहिंपगासिएहिलभिस्सामित्तिभावकतोभवति। एत्थवि आयभावकीते चउलहुँ। [भा.४४८४] एएसामन्नतरं, कीयं तूजे गिण्हती भिक्खू । सो आणा अणवत्थं, मिच्छत्त-विराधनं पावे ॥ [भा.४४८५] असिवे ओमोयरिए, रायदुढे भए व गेलन्ने । सेहे चरित्त सावत, भए य जयणाए कप्पती गहणं ॥ मू. (८६४)जे भिक्खूपडिग्गहं पामिच्चेति, पामिच्चावेति पामेज्जमाहटुदिज्जमाणं पडिग्गाहेति, पडिग्गाहेंतं वा सातिज्जति॥ चू-उच्छिन्नं गेण्हति, गेण्हावेति, अनुमोदेति तस्स चउलहुं । [भा.४४८६] पामिच्चित पामिच्चावितं च अनुमोइयं च जं पातं । एक्केकं तं दुविहं, लोइय-लोउत्तरं चेव ।। चू-लोइयपामिच्चं गिही साहुअट्ठा पामिच्चेति । एत्थ इमं उदाहरणं[भा.४४८७] सुयअभिगम नायविही, बहि पुच्छा एगजीवति ससा ते पविसण पागणिवारण, उच्छिंदण तेल्ल जतिदानं ।। चू-एगो कोसलगो दिक्खितो, तेन गुरुकुलवासहितैण सुयं अधीतं । गीयत्थो जातो । ताहे गुरुं आपुच्छति-सण्णायगावलोयणेण गच्छामि त्ति । नायविहिं गतो, तं गाम जत्थ सेसजणा । गामबाहिरतो पुच्छति-अमुगस्स को जीवइ त्ति । जो पुच्छिओ तेन पञ्चभिन्नातो, भणति य एगा ते ससा जीवति - बहिणि त्ति वुत्तं भवति । ताहे पविट्ठो बहिनिगिहं, तेन वारिया अम्हट्ठाए पागो न कायव्वा । तीए फासुगंत्ति उच्छिण्णं तेल्लमाणियं । साधू पडिगतो॥ तीए वितं तेल्लं अदलंतीए[भा.४४८८] अपरिमितनेहवुड्डी, दासत्तं सो य आगतो पुच्छा। द सत्तकहण मा रुय अचिरा मोएमि अप्पाहे ।। घू-अपारेमियवड्डीएवढंतं बहुजायं । असत्ता दाउंतत्थघरे दासत्तेण पविट्ठा।तीयसंगारकते काले साहू आगओ, पुच्छिया, अन्नेन से कहियं-तेल्लसंबंधेण दासत्तं पत्ता । रुअंती पुच्छति। साहुणा संदिटुं-अचिरा मोएमि,म रोवंए ॥तं च दिटुंभणाति इमं[भा.४४८९] भिक्खु दगसमारंभे, पुच्छाउट्टो कहिं भे वसधि त्ति । सम्मवया आहरणं, विसज्ज कहणा य कति वा तु॥ चू-जयाहं भिक्खट्टा एमि तदा तुमं गिहपतिसमक्खं उदगसमारंभं करेज्जामि ।अन्नदा तीए कतो । तेन कहियं - मा मे भिक्खं दलाहि त्ति । गिहसामिणा पुच्छितो किं ति? साधुणा भिक्खविसोहिपसंगेण जतिधम्मो कहितो । आउट्टो सो गिहसामी पुच्छति - कहिं भे वसहि ? त्ति । Page #9 -------------------------------------------------------------------------- ________________ निशीथ-छेदसूत्रम् -३-१४/८६४ कहिया वसही । तत्थ गतो पुणो वि से धम्मो कहितो। सम्मत्तं पडिवण्णो । अमुव्वता गहिता । वरवइवमिय थावच्चसुताहरणं कहियं । तेन वि अभिग्गहोगहिओ, “पुत्तादि सयणो विपव्वयंतो नधारेयव्वो"त्ति।सा साहुबहिणी उवहिता “पव्वयामि" त्ति विसज्जिता । केत्तिया साधू एरिसा भविस्संति जे एमादिदोसेहितो विमोएहिंति जहा तेल्लपामिच्चे दोसो भणितो॥ [भा.४४९०] एमेव तिविहपातं, पामिचं जो उ गेण्ह आणादी। तेचेव तत्थ दोसा, तं चेव य होति बितियपदं ।। चू-लाउय-दारुय-मट्टियामयं तिविधं पाद । जे तेल्लादिपिंडदोसा जं च तत्थ बितियपदं, तं चेव पादे वि सव्वं दट्ठव्वं ।। लोइए लोउत्तरे वा वत्थे पामिच्चे इमे दोसा[भा.४४९१] मतिलितफालितऽफोसित, हितनढे वा वि अन्नमग्गंते। अवि सुंदरे वि दिन्ने, दुक्कररोयी कलहमादी ।। चू- मइलादिदोसेहिं तं पामिच्चियं न गेण्हति, अन्नं मग्गति, अन्नम्मि य सुंदरे वि दिन्ने दुवकररोइत्तमे न रोएति, तत्थ “गेण्ह" न गेण्हामि त्ति कलहमादिया दोसा भवंति । पादे वि भिन्ने लेओ वा विनासिउत्ति न गेण्हेज्जा । गयं लोउत्तरं पामिचं ॥ जम्हा पामिच्चे एते दोसा तम्हा न घेत्तव्वं । इमं कायव्वं[भा.४४९२] उच्चत्ताए दानं, दुल्लभखग्गूडअलस पामिच्छं । तंपिय गुरुस्स पासे, ठवेंति सो देति मा कलहो। चू-वत्थपादादिएसुंपहुप्पंतेसु साहुणा साहुस्स उच्चत्ताए निद्देजंदायव्वं ।अहवा-इमं बितियपदं -दुल्लभयाए देसे पामिच्चं पिकजति सगच्छे परगच्छे वा, तहा खग्गूड अलसाणं पामिच्चं दिज्जति, तंपिगुरूणं समीवे आणेउं ठविज्जति, ताहे सोचेव गुरू देति, मातंभकाले देंतोऊणं देञ्ज, गेण्हते वा “ऊनं देजासि" त्ति कलहं करेजा, तम्हा गुरु तत्थ पमाणं॥ मू. (८६५) जे भिक्खू पडिग्गहं परियट्टेइ, परियट्टावेइ, परियट्टियमाहटटु दिज्जमाणं पडिग्गाहेति, पडिग्गाहेंतं वा सातिज्जति ।। चू-अप्पनिजं देति परसंतियं गेहति त्ति परियट्टियं, एत्थ चउलहुं । [भा.४४९३] परियट्टियं पि दुविहं, लोइय-लोउत्तरं समासेणं । एकेकं पिय दुविहं, तद्दव्वे अन्नदव्वे य॥ चू-तद्दब्वे पत्तं पत्तेण, अन्नदव्वे पत्तं वत्थेण दंडगादिणा वा, संजयस्स गिहीजंदाउकामातं अन्नेन गिहिणा सह परियट्टेउं देति त्ति । एयं लोइयं परियट्टियं ।। एत्थ इमं उदाहरणं[भा.४४९४] अवरोप्परसज्झिलियासंजुत्ता दो वि एक्कमक्केणं। पोग्गलियसंजयट्ठा, परियट्टण संखडे बोही ।। चू-एसा भद्दबाहुकया गाहा ॥ इमं से वक्खाणं[भा.४४९५] अनुकंप भगिनिगेहे, दरिद्द परियट्टणाय कूरस्स । ___ पुच्छा कोद्दवकूरे, मच्छर नाइक्ख पंतावे ॥ [भा.४४९६] इतरोवि य पंतावे, निसि उसविताण तेसि दिक्खा य । तम्हा नो घेत्तव्वं, वेइय वा जे ओसमेहिति ।। Page #10 -------------------------------------------------------------------------- ________________ उद्देशक : १४, मूलं - ८६५, [ भा. ४४९६ ] चू- एकः अपरः, अन्यः परः, ताभ्यां भगिन्यो, अपरस्य भगिनी परेण संजुत्ता-परिमीतेत्यर्थः । परस्य भगिणी अपरेण संयुक्ता । अन्यो अपरस्य भ्राता प्रव्रजितः, सो सुत्तं अहिजित्ता नायविधी आगतो । सो 'भगिनी मण्णुं करेस्सति' त्ति अनुकंपाए भगिनिगेहे आवासितो। सा य दरिद्दा कोद्दवकूरो रज्जइ । सो य कोद्दवकूरो भाउघरि नीतो, भाउघराओ सालिकूरो आनितो । एवं संजयट्ठा कूरो परियट्ठितो, तस्स भाउणो भोयणकाले सो कोद्दवकूरो दिन्नो । तेन सा आगारी पुच्छिता - किमेयं ? कीस ते कोद्दवकूरो दिन्नो ? सा अगारी ओणयणवयणा तप्पत्तिया मच्छरेण नाइक्खति त्ति - अनक्खती तेन पंताविया । इयरो वि चिंतेइ - मज्झ भगिणी पंतावित त्ति अहं पि से भगिनि पंतावेमित्ति । सव्वमधिकरणसंबंधं । सो साहू जाणिऊण राओ वाहिरित्ता सम्म धम्मोवदेसेण कोवफलदंसणं कहेंतेण उवसामिता, सव्वे य दिक्खिता । जम्हा एते दोसा तम्हा परियट्टणं न कायव्वं । केतिया वा एरिसा साधू धम्मकहालद्धिया भविस्संति जे उवसामिस्संति । लोइयं परियट्टणं गतं ॥ इमं लोउत्तरं [भा.४४९७] ऊणहियदुब्बलं वा, खरगुरुछिन्नमइलं असीतसहं । दुव्वण्णं वा नाउं, विप्परिणमे अन्नभणितो वा ॥ चू- एते ऊणाहियादि दोसा वत्थे सगं नाउं, अन्नेन वा वप्परिणामितो विप्परिणमति वत्थे ता परियट्टेति । जहा वत्थे तहा पादे वि हुंडादिया दोसा दट्ठव्वा ॥ लोउत्तरं परियट्टणं गतं । [भा. ४४९८ ] एगस माणजुत्तं, न तु बितिए एवमादिकज्जेसु । गुरुपामूले ठवणं, सो देऊ इयरहा कलहो । चू- साहुसंघाडएण हिंडतेण वत्थं पादं वा सामण्णं लद्धं । एगस्स साहुस्स माणजुत्त भवति न तु बितियस्स । ताहे जस्स तं पमामजुत्तं सो गिण्हति, सो य इयरस्स तद्दव्वमण्णदव्व वा किं चि देति । सेसं कंठं ॥ [भा. ४४९९ ] एतेसामण्णतरं पातं परियट्टियं तु जो गिण्हे । ते चेव तत्थ दोसा, तं चैव य होति बितियपदं ॥ चू- दप्पेण जो परियट्टियं गेण्हति तस्स पुव्वुत्ता दासा पच्छित्तं च, बितियपदं दुल्लभादिकं ॥ मू. (८६६) जे भिक्खू पडिग्गहं अच्छेज्जं अनिसिद्धं अभिहडमाहडुदेज्जमाणं पडिग्गाहेइ, पडिग्गार्हतं वा सातिज्जति ॥ चू- अन्नस्स संतयं साहुअट्ठाए बला अच्छिंदिउं देज्जा, जं निद्देज्जं दिन्नं तं निसट्टं, पडिपक्खे अनिसट्टं, तं जो साधूण पादं देज्ज तस्स आणादिया चउलहुं पच्छित्तं । इमा निज्जत्तीअच्छिज्जं पिय तिविहं, पभू य सामी य तेणए चेव । अच्छेज्जं पडिकुट्टं, साधूण न कप्पए घत्तुं ॥ [भा. ४५०० ] चू- पभू अच्छेज्जं इमं[भा. ४५०१] गोवालए य भत्तए, खगपुत्ते धूय सुण्ह विहवा य । अचियत्त संखडादी, केइ पदोसं जधा गोवे ।। चू-गोवालो गोखीरादिभागेण गावो रक्खति । तस्स संतियं विभागं पभू अच्छिंदिउं साधूण देज्जातं न कप्पति त्ति दिवादि भयगस्स वि जस्स भती खीरादियं दिज्जति तं अच्छिदिउं देज्ज, एवं Page #11 -------------------------------------------------------------------------- ________________ निशीथ-छेदसूत्रम् -३-१४/८६६ खरगपुत्तधूयसुण्हाएयविहपाए संतियंविभागंअछिंदिउंदेंतस्सअचियत्तदोसाभवंति,असंखडिअं च उप्पजति, पओसंवा को ति गच्छेज्ज । एत्थ दिद्रुतो गोवो॥ [भा.४५०२] गोवय उच्छेत्तुं भति, दिवसे दिन्नो य साधुणो पभुणा। पयभाणूणं द, खिंसति गोई रुवे चेडा॥ चू- एगो गोवो पयोविभागेण गावो रक्खति । सो य खीरियाणं गावीणं चउत्थ खीरस्स गेहति । चउत्थदिने वा सव्वदोहं गेण्हति । अन्नदा गोवस्स पयोगहणदिणवारे साधू आगतो। तेन पभुणा गोवपयंघेततुंसाहुस्स दिन्नं। गोवस्स सचियत्तंतहावितुण्हिक्को ठितो।तं खीरभायणे ऊणं घेत्तुंगोवो गिहंगतो। गोवीए पयभायणा ऊणा दिट्ठा । पुचछितो - "अज्जं किंएते ऊणा?" तेन कहियं - “साहुस्स दिन्नं ।" ताहे सा तं गोवं खिंसति - निंदतीत्यर्थः । चेडरूवाणि य खीरं मग्गंति,सायरुट्ठाथोवं खीरं तिन देति, चेडरूवाणंतेअदिज्जमाणे रूयति । ताहे सो गोवो तारिसं नडवेलंबं घरे द साहुस्स रुट्ठो चित्तेति - “मारेमि तं समणगं" ति। पहरणं घेत्तुं निग्गतो ॥ [भा.४५०३] पडिचरणपदोसेणं, भावं नाउं जतिस्स आलावो। तन्निब्बंधागहितं, हंदसु मुक्कोसि मा बितियं ॥ चू-जतो हुत्तो साहू गतो ततो पडिचरति । साधू वितं पयं घेत्तुंइतो ततो अप्पसारियं थंडिल्लं गवसंतो दिवो गोवेण । साहुणा वि गोवो दिट्ठो, नातो जहा अतीवपदुट्टो चित्तेण । तंभावं नाउं साधुणा पुव्वमेव आलत्तो। भणति य साधू-मए तस्स गोसामियस्स निबंधातो गहियं, तमहं पयं इदानिं तुज्झ घरं पयट्टो, तुमंच दिट्ठो, तं हंद इमं गेण्हसु त्ति । ताहे गोवो उवसंतचित्तोअप्पणो भावं कहयति तं - “गच्छ, इदानिमुक्कोसि, मा पुणो एवं बितियं वारं करेजसि" । भणति य[भा.४५०४] नाणिविट्ठलभति, दासी विन भुज्जएऽरई भत्ता। दोन्नेगतरपदोसे, जं काहिति अंतरावा॥ चू-गोवो साहुंउवालंभो भणति-न अनिविठं आनव्वत्तियं अनुप्पात्तं अनिर्जतं लब्भति। जा वि दासी मोल्लकीता सा विरतिविणा भत्ता दिना न परिभुञ्जति कम्मं न कारविज्जति त्ति वुत्तं भवति, तंकिमेस गोसामी अनिविटुंदेति? जया गोरक्खादिकंमेन निज्जित्तं भवति तदा खीराती देइ ।तंएस अम्ह संतियं कीस तुम्ह देति? कीस वा तुम्हे गेण्हइ? एवं देंतस्स गेण्हंतस्स वा पदोसं गच्छेज्ज, पदुट्ठो वा जं पंताणादि करेज्ज, अंतरायं कम्मं बज्झति । पभुअच्छेज्जं गतं ॥ इदानिं सामि अच्छेज्जं[भा.४५०५] सामी चार भडा वा, संजते दद्दूण तेसिं अट्ठाए। कलुणाणं अच्छेनं, साधूण न कप्पती घेत्तुं ॥ चू-जंजस्सराइणा अनुन्नायं गामो णगरं कुलं वा स तस्स सामी भवति, सो अप्पणा सामी तस्सवासंतिया चारपुरिसा भद्दत्तणेण संजतेअणाकालादिसुदटुंखुहत्तेतेसिंजतीणं अनुकंपट्टाए अच्छिज्जमाणे कलणं रुदियकंतियादि करिति । जे ते कलणा तेसिं साधुअट्ठाए अच्छेज्ज काउंजइ साहुणो देज्ज तो न कप्पति घेत्तुं । तं च इमं अच्छेज्जं करेज्ज [भा.४५०६] आहारोवहिमादी, जतिअट्ठाए उ को ति अच्छिदे । Page #12 -------------------------------------------------------------------------- ________________ उद्देशक : १४, मूलं-८६६, [भा. ४५०६] ९ संखडिअसंखडीए, व तहिं गेण्हंते इमे दोसा ।। चू- संखडीए असंखडीए वा असनादियं आहारं वत्थादियं वा उवधिं साहुअट्ठाए वा कोति अच्छिदेज अच्छिदित्ता देज, तम्मि घेप्पमाणे इमे बहू दोसा ।। [भा. ४५०७] अचियत्तमंतरायं, तेनाहडएकणेकवोच्छेदं । निच्छुभणादी दोसा, वियालऽ लंभे य जं पावे ॥ चू- तं साधू दिज्रमाणं दट्टु अचियत्तभावं करेज्ज, अंतरायदोसेण वा साधू लिप्पेज, अच्छिज्जे अदिन्नं त्ति काउं तेनाहडदोसा वि संभवंति, जेसिं तं अच्छिण्णं ते तं साधूणं विजमाण दट्टु पट्ठा एगस्स वा साधुस्स अनेगाण वा साधूण आहारोवधिवसहिमादियाण वोच्छेदं करेज, वसहीओ वा निच्छुसेज, जदि दिवसतो तोङ्क । अहराओ फ्र। वेयाले य निच्छूढा जति अन्नं वसधिं न लभंति तो बाहिं वसंता ज सावताहिमुवद्दवं सरीरोवधितेणोवद्दवं वा पावेज तं निष्फण्णं सव्वं पावेंति । तेणगच्छेज्जं चिट्ठउ ताव, अनिस सामिअच्छेज्जे अनुपति त्ति अतो अनिसङ्कं भण्णतिअनिस पडिक, तं पिय तिविहं तु होइ नायव्वं । [भा. ४५०८] चोल्लगजडुनिस, साहारणमेव बोधव्वं ॥ - अनिसट्टं पि सदोसं ति काउं पडिसिद्धं, न घेत्तव्वं । तं तिविधं इमं - चोल्लगो, जड्डो हत्थी, तस्स वा जे भणियाए गोट्ठिसाधारणं वा रद्धं । चोल्लगस्स इमा विहीछेन्नमछिन्ने दुविहे, होइ अछिन्ने निसट्टमनिसट्टे । छिन्नम्मि चोल्लगम्मी, कप्पति घेत्तुं निसट्टे य ॥ [भा. ४५०९] चू- तंदुल घयादी जत्थ परिमाणपरिछिन्ना दिज्जंति सो छिन्नो भण्णति । तप्पडिपक्खे अछिन्नो । छिन्नो नियमा निसट्टो, निसट्ठो नाम निद्धारिउं दिन्नो । जो पुण अच्छिण्णो सो निसट्ठो भवइ अनिसट्ठी वा । एत्थ गहणविही इमो - जो वा छिन्नो जो य अछिन्नो निसिट्ठो, एए दो वि जस्स नीया सोवि जति देति तो कप्पति । पुव्वसामिणा दिट्ठा अदिट्ठा वा अनुन्नाओ अननुन्नाओ इत्यर्थः ॥ पुनरप्याह · [ भा. ४५१०] छिन्नो दिट्ठमदिट्ठो, जो य निसट्टो पि होइ अच्छिण्णो । सो कप्पति इतरो पुण, अदिट्ठदिट्ठो वऽणुन्नातो ॥ चू- “इतरो” त्ति अछिन्नो अनिसट्टो जेहिं आणिओ तेसिं अदिक्खताणं जस्स आणिओ सो जइ देइ तो कप्पइ । अधवा - जेहिं आनितो तेहिं जइ अनुन्नायं तो तेहिं दिट्ठो वि कप्पति घेत्तुं ॥ [भा. ४५११] अनिस पुण कप्पति, अदिट्टं जेहि तं तु आनीतं । । दिट्ठपि पहू कप्पति, जति अनुजाणंति ताइं तु ॥ चू-चोल्लगेत्ति गयं । अविशेषेण गतार्था । “छिन्नोय” त्ति - जोय छिन्नो अनिसट्टकप्पणाकप्पितो जति वि दिट्ठो अदिट्ठो वा कप्पति, एत्थ अनिसिट्ठकप्पणामित्तं, परमत्थतो य च्छिन्नत्तणतो चेव सो निसिट्ठी शेषं गतार्थम् । चोल्लगे त्ति गतं । इंदानिं जड्डु निसिट्ठे [भा. ४५१२] निवपिंडो गयभत्तं, गहणादी अंतराइयमदिन्नं । बस्स संतिए वि तु, अभिक्ख वसहीए फेडणया || चू- पभु त्ति गयं । जति मेंठो भद्दगो हत्थिजेमणिगातो उच्छिदिउं देति, रायपिंडदोसा, वा Page #13 -------------------------------------------------------------------------- ________________ १० निशीथ-छेदसूत्रम् -३-१४/८६६ रावगेण दिढे गेण्हणकड्डणादी दोसा, जड्डस्स अंतरातियं, अदिन्नादानदोसा य । अह मेंठभागं रावगो देज्ज, डोंबो त्ति मेंठो, सो रुट्ठो, अभिक्खणं पुणो पुणो, वसहीए फेडणंभंग करेति, साधूवा पेल्लावेति॥जड्डेत्ति गतं । एत्थ य सामि त्ति गतं । इदानि तेणगच्छेज्जा[भा.४५१३] तेणा व संजयट्ठा, कतुणाणं अप्पणो व अट्ठाए। वोच्छेयं च पदोसं, न कप्पति कप्पणुन्नातुं॥ चू-तेणा सजयाणंदाहामोत्ति कलुणाणअच्छिदंति, अप्पणोवाअट्ठाएतेना हडेत्ता संजयाणं देजा। जेसिं तेनाहडितं ते तंदटुं भत्तोवकरणवसहिमादियाणवोच्छेदं करेज्ज, पदोसातो पदुट्ठा वा धम्म परिच्चएन्ज । अतो तेणाहडं न कप्पए घेत्तुं, तेहिं वा अनुन्नाए कप्पति घेत्तुं॥ [भा.४५१४] संजयभद्दा तेणा, अचियत्ती वा असंथरे जतीणं । जति देति न घेत्तव्यं, निच्छुभवोच्छेद मा होज ॥ चू-सत्थे मुसिजंतेसंजयभद्दातेणा संजयट्ठयाएसंजयकप्पनिजं मुसित्ताअनियत्ती वा अहभद्दा संजयाण असंथरताणं सत्थाओ अच्छिदिउं देज्जं, तं सव्वं न कप्पते घेत्तुं । सत्थेल्ला य पदोसं गच्छेज्ज, पदुट्ठा सत्थाओ निच्छुभेज, भत्तादिवोच्छेदं वा करेज्ज ॥अह ते सत्थेल्ला[भा.४५१५] घतसत्तूदिटुंतो, समणुन्नाता व घेत्तुणं पच्छा। तं सत्थिगाण देंती, समणुन्नाता व भुंजंति ।। चू-जति सत्थेल्लगा भणति- “सत्तगुसे घतं दायव्वमेव, जतिअहावत्तीए घयभायणं सत्तुगेसु पलोटुंतो एवं अम्हेहिं तुम्हं दायव्वमेव । जइ एते तेणगा अम्ह समीवातो घेत्तुं तुम्ह देंति तो किं न गेण्हह अज्जो ! एवं हितं चेव अम्हं तुम्हं पि ताव होउ ।' एवं पिघेत्तुं सथिल्लगाण चेव दायव्वं । अह ते सथिल्लगा दिज्जमाणं पिन गेण्हेज्ज, भणेज्ज “तुम्हंचेव एयं।" एवं अनुन्नाता परि जंति, न दोसो।। तेणगछेज्जं गतं । इदानि “साधारणं". [भा.४५१६] अनिसटुं पडिकुटुं, अनुन्नातं कप्पती सुविहियाणं । लड्डग जंते संखडि खीरे वा आवणादीसुं। चू-अनिसटुं न कप्पति घेत्तं अन्ननयं पुण कप्पति । साहारणसंभवो इमो-गोट्ठगेहिं लड्डुगा सामण्णा कता, जंते वा रसो गुला वा, ओहारगसखडीए वा भत्तं, गोकुले वा खीरं, आवणे वा सामण्णं घयादिगं॥ [भा.४५१७] बत्तीसा सामन्ने, ते वि यण्हातुं गय त्ति इति वुत्तो। परसंतिएण पुण्णं, न तरसि कातुं ति पच्चाह ॥ चू-बत्तीसं गोट्ठिगा, तेहिं लड्डुगभत्तं कयं । तत्थेगं ठविउं सेसा ण्हाइउ गता । तत्थ य एगो साहू भिक्खाए आगओ ।तेन सो रक्खपालो मग्गितो।सोभणाति-“नाहं जाणामि, बहसामण्णं एयं" । ते कहिं गया? तेन कहियं - “हाइउंगता" । एवं वुत्तो साधूपडिभणइ- “परसंतिएण दव्वेण पुण्णं न तरसि काउं" ति। पुनरप्याह - “पच्चाह" ॥ [भा.४५१८] अवि य हु बत्तीसाए, दिन्नाए ताव मोयगो न भवे । अप्प वय बहुआयं, जति जाणसि देहि तो मझं। चू-तं रक्खपालं साधू भणति - “जइ तुमं मम बत्तीसमोदगे दाहिसि तो तुज्झविभागे एगो Page #14 -------------------------------------------------------------------------- ________________ उद्देशक : १४, मूलं - ८६६, [ भा. ४५१८] मोदगो न भविस्सति, तं जइ एयं अत्थं जाणसि अप्पो ते वयो बहुओ ते आय त्ति ता मज्झ देहि त्ति, मा मुज्झाहि । तेन रक्खपालेणसाधू पूजितो ॥ [भा. ४५१९] लाभित नितो पुट्ठो, किं लद्धं नत्थि भाणे पेच्छामो । इतरो वि आह नाह, देमि त्ति सहोढ चोरत्तं ॥ चू- साधू पडिलाभितो निप्फिडंतो गोट्ठिगैहिं आगच्छमाणेहिं दिट्ठो, पुट्ठो य - "किं लद्धं" ? साधू भणइ - “न मे लद्धं” ति । गोट्ठिया भणंति - “अप्पणी पेच्छओ भायणं" ति । साधू- नदाए त्ति । बलामोडीए दिट्टं, मोदगाणं भरियं भायणं । “केन ते दिन्नं ? " ति । साधू भणति - “रक्खापेलण मे दिन्नं” । गोट्ठी साधुं घेत्तुं तत्थ गता । रक्खपालो भीतो भणति - “नाहं देमि” त्ति । एवं साहुस्स सहोढं चोरत्तं भवति ॥ सहोढचोरत्ते य [भा. ४५२०] गेण्हण कड्डणववहारो पच्छकड्डुड्डाह तुह य निव्विसए । अपबुम्मि भवे दोसा, पहुम्मि दिन्ने ततो गहणं ॥ चू- अप्पभुदिन्ने एते कढणादिया दोसा भवंति । पभुदिन्न गेण्हतो दोसा न भवंति ॥ [ भा. ४५२१] एमेव य जंतम्मि वि, संखडिखीरे य आवणादीसुं । 99 सामण्णं पडिक, कप्पति घेत्तुं अनुन्नातं ॥ चू-एवं जंतादिएसु एते चेव दोसा भवंति, तम्हा सामण्णं सामातिएहिं अननुन्नायं न घेत्तव्वं । सामाइयं चेव अणुन्नायं कप्पति घेत्तुं ।। चोदगाह - “पादाधिकारे पत्थुए कीयगडादिभत्तादिएहिं किं भणिएहिं ? पादं चैव वत्तव्वं" । आचार्याह [भा. ४५२२] कामं पातधिकारो कीयाहडमग्गणा तह वि एत्थं । पातम्मिविएस गमो, जो य विसेसो स विण्णेओ ॥ चू- सव्वं पादधिकारो पत्थुओ तहावि पिंडो भण्णति पुव्वपसिद्धीओ | अहवा जो चैव भत्ते कीय गडादिसु गमो सो देव पादे वि गमो नायव्वो, जो पुण विसेसो सो नायव्वो सबुद्धीए भाणियव्वोय ॥ [भा. ४५२३] अच्छेज्जऽ निसट्ठाणं, गहणमणुन्नाए होति नायव्वं । एगतरं गेहंते, दोसा ते तं च बितियपदं ॥ चू- अच्छि अनिसङ्कं च पुव्वसामिणा अनुन्नातं घेत्तव्वं, न दोसा । अह एगतरं पि अनुन्नातं गेहति तो दोसा पुव्वुत्ता | बितियपदे अननुन्नाता वि गेण्हेज्ज असिवादिएसु कज्जेसु, न दोसा ।। मू. (८६७) जे भिक्खू अतिरेगपडिग्गहं गणि उद्दिसिय गणिं समुद्दिसिय तं गणि अनापुच्छिय अनामंतिय अन्नमन्नस्स वियरइ, वियरंतं वा सातिज्जति ॥ चू- अतिरेगज्ञापनार्थमिदमुच्यते [भा. ४५२४] दो पायाऽणुन्नाता, अतिरेगं तइयगं च माणातो । छिन्नेसु व परिभणिता, सयं च गेण्हंति जं जोग्गं ॥ चू-दो पादाणि तित्थकरेहिं अनुन्नाताणि-पडिग्गहो मत्तगो य । जति ततियं पादं गेण्हति तो अतिरेयं भवति । अहवा - जं पमाणप्पमाणं भणियं ततो जति वहुतरं गेण्हति, एवं अतिरेगं भवति । अहवा - इमेण प्रकारेण अतिरेगं हवेज्ज - ते साधू पादाति मग्गामो त्ति संपट्ठिता । Page #15 -------------------------------------------------------------------------- ________________ निशीथ - छेदसूत्रम् -३-१४/८६७ आयरिएण भणिता - छिन्नाणि संदिट्ठाणि, जहा वीसुं आणेज्जह । ते वच्चंता अंतरा संभोइयसाधुणो पासंति । तेहिं संपुच्छिता - “कतो संपट्टित्ता ?" तेहिं कहियं - आयरियं तुब्भे संदिट्ठा तावतिएहिं गहिएहिं जति अन्नाणि लभेज्जह तो गेण्हेज्जह, अम्हं दिजह, अम्ह दिजह, अम्ह आयरियं अनुन्नवेस्सामो ।" एवं होउ त्ति, ते गया, लद्धा य, अतिरगविलद्धा गहिया य । एवं अतिरेगपरिग्गहो हुज्जा | अहवा - “छिन्नेसु चेव" पाउग्गाणि लब्धंति" त्ति काउं बहूणि गहियाणि अप्पच्छंदेणं अनिद्दिट्ठे वि अतिरेगपडिग्गहो होज्जा ।। “उद्दिसिय समुद्दिसिय" त्ति अस्य व्याख्या [भा. ४५२५] साहम्मि य उद्देसो, समुद्देसो होति इत्थिपुरिसाणं । गणिवातगउद्देसो, अमुगगणी वाइए इतरो ॥ चू- अविसेसिओ उद्देसो जहा दाहामि वायगस्स वा । इयरो नाम समुद्देसो जहा अमुगगणिस्स दाहामो आयगस्स वा ।। इदानिं "निमंतणा आपुच्छणा" य वक्खाणेति [भा. ४५२६] दिट्ठे निमंतणा खलु, अदिट्ठे पुच्छा कहिं नु खलु सो त्ति । अविसेसमणिद्दि, देति सयं वा वि सातिज्जे ॥ १२ चू- जं उद्दिसिय हियं तं दद्धुं निमंतेति, इमं तं पादं इच्छाकारेण गेण्हह । अह तं न पासति जं समुद्दिसिय आनियं ताहे पुच्छति - "कहिं सो अमुगो साहु गणी वायगो वा ? " जइ पुण जं समुद्दिसिय आनियं तं अनामंतिय अनापुच्छिय अन्नस्सदेतिं तो चउलहुं । अह ताण समुद्दिसित्ता किं चि अतिरेगं गहियं तो तं जस्स इच्छति तस्स देंतो सुद्धो, सयं वा सादिज्जति परिभुंजतीत्यर्थः ॥ एस सुत्तत्थो । इमो निजत्तिवित्थरो [भा. ४५२७] पामाणातिरेगधरणे, चउरो मासा हवंति उग्घाया । आणादी घट्टण, परिकम्मण पेहपलिमंथो || चू- गणणपमाणातिरित्तं पमाणप्पमाणातिरित्तं वा धरेंतस्स चउलहुं आणादिया य दोसा, तज्जायमतज्जाया वा पाणा संघट्टिज्जति, अतिरेगं परिकम्मणे पडिलेहणे य सुत्तत्थपलिमंथो भवति ।। चोदको पुच्छति [भा. ४५२८] तो कइ घित्तव्वा उ, भन्नइ अ पडिग्गहा अ मत्तो अ । जं तइअं अइरेगं, तमोहे जे भणियदोसा य ॥ चू- आयरिओ भणति - पडिग्गहो मत्तगो य, दाण्ह परेणं जं घेप्पति तं अतिरित्तं, तम्मि अइरित्ते घेप्पंति जे दोसा संजमविराधनादी ते आवज्जति ।। चोदगाह [भा. ४५२९] अतिरेगदिट्ठदोसा, ओम धरेंते भांति णं केयी । ए बहूण कप्पति, हिंडंतु य चक्कवालेणं ॥ चू- चोदगो भणति - " अइरेगं गेण्हंतस्स विट्ठा दोसा, तम्हा ओमं घरेयव्वं ।" तत्थ सच्छदपक्खासित केति ओमं भणति - "एगं पादं बहूण साधूण कप्पतु, भिक्खं च चक्कवालेण हिंडंतु ।। कहं ? भण्णति [भा. ४५३०] छहं एक्कं पातं, बारसमेणेक्कमेक्क पारेति । संघट्टणादि एवं, न होति दुविहं च सिं ओमे ।। चू-छण्हं साधूणं एक्क पादं भवति । एक्केक्का साधू बारसं काउं छट्ट दिने पारेति । एवं करेतेहिं Page #16 -------------------------------------------------------------------------- ________________ उद्देश : १४, मूलं - ८६७, [भा. ४५३०] संघट्टणपलिमंथादिया दोसा जढा भवंति । दुविधा ओभोयरिया- दव्वामायरिया भावोमोयरिया य एवं तेसिं भवंति । अहवा - आहारोमं उवकरणोमंच, बत्तीसलंबणाणं ऊणगो होइ आहारोमं, उवकरणे एगवत्थएगपादधारित्तं च । सुत्ते य भणियं - "एगं पाद धारेज्जा नो बितियं" ति । एयं चकतं भवति । इमंच[भा. ४५३१] १३ वेहारुगाण मण्णे, जह से जल्लेण मतिलितं अंगं । मलिता य चोल्लपट्टा, एगं पातं च सव्वेसिं ॥ चू- वेहारु अलंक्खणं भवति। वेहारु आगाढा । वेहारुए जनो मण्णति । कथ ? यथास्य जल्लेण मइलियं अंगं दीसइ चोलपट्टो य तहा सव्वेसिं एगं पादं दिस्सइ तेन कारणेणं ते धुवं वेहारुआ इत्यर्थः ।। एवं चोदगेण भणिते आचार्याह [ भा. ४५३२] जेसिं एसुवदेसो, तित्थकराणं तु कोविता आणा । नेगा य होंति दोसा, चउरो मासा अनुग्घाया ॥ चू- “छण्हं एगं पादं” ति जेसिं एस उवदेसो तेहिं तित्थकरण आणा कोविता खोडिया, चउगुरुअं च से पच्छित्तं ॥ इमे य अन्ने बहू दोसा [भा. ४५३३] अद्धाणे गेलणे, अप्प-पर-वता य भिन्नमायरिए । आएस बाल- वुड्डा, सेहा खमगा परिच्चता ॥ चू- अद्धाणादिया जे पुरिसा गाहाए गहिता तेसिं जइ एगेण पादेण भत्त देति तो अप्पा परिचत्तो, अह न देति तेसिं तो परो परिचत्तो, संसत्तग्गहणवता परिच्चत्ता, एगपादभगे वा पच्छा किं करेतु ॥ [भा. ४५३४] - दिंतेण तेसि अप्पा, जढो तु अद्धामे जे जढा जं वा । कुज्जा कुलालगहणं, वता जढा पानगहणं च ॥ चू- अह अद्धाणपडिवण्णताण तं एगं पादं देति तो अप्पा जढो भवति । अह न देति तेसिं भायणं तो ते परिच्चत्ता । अह ते अद्धाणपडिवण्णगा भायणाभावे कुलालं गेण्हेज्जा, तो अदेंतस्स चउलहुं । तसिं वा पादं दाउ अप्पणा कुलालग्गहणे चउलहुं । पानगातिसंसत्तग्गहणे वयभंगो ॥ चोदगाह[भा. ४५३५] जति एते एव दोसा पत्तेयं ते धरेंतु एक्केक्कं । सुत्ताभिहितं च कतं, मत्तगउवदेसण वेण्हि ।। चू- चोदगो भणति - जइ एते एत्तिया दोसा बहूणं पादग्गहणं तो पत्तेयं पत्तेयं साधू एक्केकं पादं गेण्हतु मा मत्तगं गेहंतु, एवं कते सुत्ताभिहितं कयं । जत्तो सुत्ते भणियं - “जे निग्गंथे तरुणे बलवं से एग पायं धरेज्जानो बितियं ।” अन्नं च मत्तगोवदेसो एहि पवत्तो- अर्वाक्कालिक इत्यर्थः ॥ [भा. ४५३६ ] दूरे चिक्खिल्लो वुट्ठिकाए सज्झायज्झाणं वाघातो । तो अजरक्खिहिं, दिन्नो किर मत्तओ मिच्छा ॥ चू- चोदगो भणति - "दसपुरे नगरे वासासु अज्जरक्खितो उच्छुघरे ठितो। ततो गिलानपानगादिकज्जे पुणो पुणो दूर पट्टणं गच्छताण चिक्खिल्ला, वुट्ठिकार य आउक्कायविराधना, सज्झायादिवाघातो य, पुणो पुणो दूरं गच्छंताण । एते कारणे नाऊण अज्जरक्खिएण मत्तगो साहूण Page #17 -------------------------------------------------------------------------- ________________ १४ निशीथ-छेदसूत्रम् -३-१४/८६७ दिन्नो, परेण न मत्तगो आसि।आयरिओ भणति - एयं मिच्छपूवणं करेसि॥जतो भण्णति[भा.४५३७] पाणदयखमणकरणे, संघाडऽसती वि कप्पपरिहारी। खमणासहु एगागी, गेण्हंति तु मत्तए भत्तं ॥ चू- “पाणदय'त्ति बहूणं हिंडंताणं मा आउक्कायादिपाणविराधना भविस्सति ताहे मत्तगे विभत्तं गेण्हसि अन्नसाहुअट्ठाए।अहवा-एगेण संघाडगसाहुणाखमणं कतं, बितिओखमणस्स असहू, संघाडासतीते पडिग्गहे भत्तं मत्तगेण वा पानगं गेण्हति, अनेन य संघाडगेण सह नो हिंडति, तिण्हं वि कप्पो भवति त्तिखमगो पारणदिने सघाडासतीतेपढमालियं आनंतोपडिगगहे पाणगं मत्तए भत्तं गेण्हति । एवं असहुपुरिसो वि,एगागी वा । “कारणे एवं चेव" एवमादि ॥ [भा.४५३८] गुणनिप्फत्ती बहुगी य, दगमासे होहिति त्ति वियरंति । लोभे पसज्जमाणे, वारेति ततो पुणो मत्तं ।। चू-एवंबहू संजमादिगुणनिष्फत्ती, “दगमासे"त्तिवासासुहोहितित्ति तेन अज्जरक्खियसामी वितरति भोगं मत्तगस्स आत्मार्थे । वरिसाकालस्स परतो उडुबद्धे अतिलोभपसंगतो चेव अज्जरक्खियसामिणो पुणो मत्तगपरिभोगं आत्मार्थे वारेंति तम्हा अञ्जरक्खिएहिं मत्तगपरिभोगो अनुन्नातो ॥ मत्तगो पुण[भा.४५३९] थेराणेस वि दिन्नो, ओहोवहि मत्तओ जिनवरेहिं। आयरियादीणट्ठा, तस्सुवभोगो न इहरा तु॥ चू-थेरकप्पियाण जिनवरेहिं चेव एस मत्तओ ओहोवहिस्स चोद्दसविहस्स मज्झे भणितो, अस्स य परिभोगो अनुण्णातो आयरियादीणऽट्ठाए, “न इहरा तु" नो अप्पणो अट्ठाए त्ति वुत्तं भवति॥ [भा.४५४०] एवं सिद्धं गहणं, आयरियादीण कारणे भोगो। पाणिदयट्ठवभोगो, बितिओ पुण रक्खितऽजकतो॥ चू-मत्तगस्स सिद्धं गहणं थेरकप्पियाणं, तस्स परिभोगो आयरियादिकारणेहिं जिनेहिं चेव अनुन्नातो, बितियपरिभोगो पानदयादिकाणेहिं आत्मार्थे रक्खियऽज्जेहिं कतो । सो वि इदानं अविरुद्धो चेव ॥ उदुबद्धे निक्कारणा[भा.४५४१] जत्तियमेत्ता वारा, दिनेन आनेति तत्तिया लहुगा। अट्ठहि दिनेहि सपदं, उडुबद्धे मत्तपरिभोगो॥ चू- मत्तगेण जत्तिए वारे उडुबद्धे पुण आणेति भत्तपानं तत्तिए वारे मासलहू भवति, अभिक्खसेवाए पुण अट्ठमे दिने सपदं पारंचियं भवति॥ [भा.४५४२] जेसिं एसुवदेसो, तित्थगराणं तु कोविता आणा। चउरो य अनुग्घाया, अह धरणे जे वण्णिया पुव्वं ।। चू-"तित्थगरेहिं मत्तगो नाणुण्णातो"त्ति जेसिं एरिसो उवएसो ते तित्थगराणं आणाकोवं करेंति, आणाकोवे य चउगुरुं पच्छित्तं ।जे य भणंति- “रक्खियऽज्जेहिं दिन्नो' तेसिं पिचउगुरुं जे य न धरेंति मत्तगंतेसिं पि चउगुरुं । अधरेताण जे दोसा अद्धाणगिलाणादिया भणिया ते य आवजंति ॥ इमे य अन्ने य दोसा Page #18 -------------------------------------------------------------------------- ________________ उद्देशक : १४, मूलं-८६७, [भा. ४५४३] [भा.४५४३] लोए हवइ दुगुंछा, वीगारे परिग्गहेण उड्डाहो । आयरियादी घत्ता वारत्तथली य दिटुंतो । चू-मत्तग अधरणे पडिग्गहेण भिक्खं हिंडंति, पडिग्गहंचेवधेत्तुंबीयारबूमिं गच्छंति, तत्थ तं पडिग्गहं उभयपरिभोगं दटु लागो दुगुठं करेति, बोट्टिओ लोगो एतेहिं ति । एत्थ दिटुंतो “वारत्तथलीए" ति पूर्ववत् । मत्तग अग्गहणे आयरियादी चत्ता भवंति ॥ जतो मत्तग अग्गहणे एत्तिया दोसा[भा.४५४४] तम्हा पमाणधरणे, परिहरिया पुव्ववण्णिया दोसा। एवं तु सुत्तमफलं, सुत्तनिवाओ उ कारणिओ॥ चू-गणणापमाणपडिपुण्णोपडिग्गहो मत्तगो य दो वादाधरेयव्वा एवं धरेतेण पुव्ववण्णिता आयरियचयणमादी दोसा वज्जिता भवंति।नोदगोभणति- “एवंसुत्तं अफलं, अतिरेगअभावाओ।" आयरिओ भणति - सुत्तनिवातो कारणातिरेगगहिते। “सुत्तं अफलं''ति अस्य व्याख्या[भा.४५४५] जति दोण्ह चेव गहणं, अतिरेग परिग्गहो न जुत्तेवं । अह देति तत्थ एगं, हाणी उड्डाहमादीया॥ चू-चोदको भणति-जति दोण्ह चेव पायाणं गहणं तो अतिरेगपडिग्गहो न संभवतिअहवा - दोण्ह पायाणं एगं अद्धाणपडिवण्णगाण देति तो गिलाणाइयाण अप्पणो वा हानी, पडिग्गहेण वा वियारादिसु उड्डाहो भवति। एयं चोदगेण भणितो आयरिओ भणति सुणेहि अतिरेगसंभवं[भा.४५४६] अतिरेग दुविह कारण, अभिनवगहणं पुराणगहणे य। अभिनवगहणे दुविहे, वावारते अप्पछंदे य॥ चू-अतिरेगपायसंभवो दुहा भवति - अहिनवपायग्गहणेण वा पुराणपायग्गहणेण वा । तत्थ जं अहिनवपायग्गहणं तं दुविहं - “वावारिय"त्ति उवकरणुप्पादेण लद्धिजुत्ता आयरिएण निउत्ता, अप्पच्छंदा गहियसुत्तत्था उच्छहत्ता अभिग्गहं गेण्हति - “अण्हेहिं अमुगमुवकरणं उप्पाएव्वं"त्ति ॥अभिनवयपायग्गहणे इमे कारणा[भा.४५४७] भिन्ने व झामिते वा, पडिनीए तेन-साणमादिहिते । सेहोवसंपयासुय, अभिनवगहणं तु पायस्स ॥ चू-पुव्वगहिता पाया भिन्ना। "झामिय"त्ति दड्डा वा । पडिनीएण वा हिता । तेन साणेण वा हिता। एग-दुग-तिगादि सेहावा उवहिता, तेसिंपाया नस्थि।सुत्तत्थादीणिवा पडिच्छगा उवसंपन्ना, तेसिंच पाया दायव्वा । एवमादिकारणेहिं अहिनवपायस्स गहणं पायभूमीए गंतं कायव्वं ।तं पायग्गहणं इमे करेंति[भा.४५४८] देसे सव्वुवहिम्मि य, अभिगहिता तत्थ होति सच्छंदा । तेसऽसति नितोएज्जा, जे जोग्गा दुविधउवहिस्स ।। चू-“सच्छंद"त्ति अभिग्गही अभिग्गहं उवकरणस्स देसे वा गेण्हंति सव्वेवा, देसे वत्थं वा पायं वा दंडगादि वा, सव्वे स्ववं उवकरणं जं गच्छे उवउज्जति जंवा जो साघू मग्गति तं सव्वं अम्हेहिं उप्पाएयव्वं । तेसिं अभिग्गहीण असति आयरिओ निओएतिजे लद्धिसंपन्ना दुविहस्स - ओहिय उवग्गहियस्स॥ Page #19 -------------------------------------------------------------------------- ________________ १६ निशीथ-छेदसूत्रम् -३-१४ / ८६७ [भा. ४५४९ ] दुविधा छिन्नमच्छिन्ना, लहुओ पडिस्सुणंते य । गुरुवयणदूरे तत्थ उ, हिते गहणे य जं भणियं ॥ चू- अभिग्गही वावारिया वा भणिया-गच्छह परिमाणपरिच्छिण्णणि वीसं पाताणि आणेह, अच्छिन्नाणि वा संदिट्ठा “जत्तिए लभह त्ति तत्तिए आनेह" त्ति । एवं गच्छंते कोति भणेज्ज “ममं पि पादं आणेह’”त्ति । एवं भणंतस्स मासलहुं । आणेहामि त्ति जो पडिसुणेति तस्स वि मासलहुं । एत्थ इमा विही - जस्स पाएण कज्जं सो गुरुं विन्नवेति, जो य भण्णते तेन वि गुरू पुच्छियव्वो । अह दूरं गताणं को वि भणेज्ज - मे पातं आणेह तत्थ उ साधारणं । गुरुवयणं ठवेंति - “गिण्हिस्सामो अम्हे पायं तस्स उ गुरू जाणगा भविस्संतीत्यर्थः । " गतेसु भायणभूमिं गहिएसु भायणेसु गहणकाले वा भायणाणं जं विघाणं भणियं पडिलेहणादिकं तं सव्वं कायव्वं ॥ एती चैव गाहाए इमं वक्खाणं, “छिन्नं” ति अस्य व्याख्याuse वीसं पाते, तिन्नि पगारा य तत्थ अतिरेगे । तत्थेव भणति एक्को, बितिओ पंथम्म दङ्कणं ।। [भा. ४५५० ] चू- वीसाए अतिरित्तस्स इमे तिन्नि पगारा - जे ते भायणाणं गंतुकामा ते तत्थेव वसहीते ठिवा अनिग्गए । एगो भणति - "ममं पि पायं आणेह" । बितिओ वसहीए निग्गए पंथट्ठि आसणे दूरे वा भणति - "ममं पि पादं आणेह" त्ति ॥ [भा. ४५५१] ततिओ लक्खणजुत्तं, अहियं वीसाए ते सयं गेहे । एए तिन्नि विगप्पा, हवंति अतिरेगपातस्स ।। चू-वीसाए गाहए लुसक्खणं पादं लद्धं, तं सयमेव गेण्हति तति, तिन्नि पगारा अतिरेगपादस्स ।। "तत्थे भर्णाति एक्को "त्ति अस्य व्याख्या [भा. ४५५२] आयरिए भणाहि तुमं, लज्जालुस्स व भांति आयरिए । नाऊण व सढभावं, नेच्छंति धरा भवे लहुतो ॥ च - ते पायपट्टितै एगो साधू भणति - “मम वि पायं आनेह", सो वत्तव्वो आयरिए तुमं भणाहि । जतिसो लज्जाए गुरुं न सक्केइ भणिउं, ताहे ते पायपट्ठिता गुरुं विन्नवेंति - एस साधू भणति - "मम पि पायं आनेह" त्ति, किं करेमो त्ति । जं गुरू भणति त करेंति । अह सो पायट्टी सढभावो त्ति गुरुं न विन्नवेति ताहे से पादपट्ठिता तदट्ठाए गुरुं नो विष्णवेंति । “इहर” त्ति - जइ असढभावस्स गुरुं न विन्नवेंति तो मासलहुं ॥ [भा. ४५५३ ] जइ पुण आयरिएहिं, सयमेव पडिस्सुयं हवति तस्स । लक्खणमलक्खणजुत्तं, अतिरेगं जं तु तं तस्स ॥ - "मम वि पाद आनेह "त्ति एवं भण्णमाणं आयरिएण सयमेव सोउं भणितो- “अज्जो ! आनेज्जह से पातं’” । ताहे जं वीसाए उवरिं लब्भति तं लक्खणजुत्तं वा अलक्खणजत्तं वा तं तस्स आभवति, नो तं पायं अन्नेन पादेण विप्परावत्तेयव्वं ।। “बितिओ पंथम्मि दङ्कणं”ति अस्य व्याख्या[भा. ४५५४ ] आसन्ने परभितो, तदट्ठ आगंतु विन्नवेंति गुरुं । तं चैव पेसवेंति व दूरगताणं इमा मेरा ॥ चू- अह वसहीतो निग्गता तो आसन्ने ठिता परेण भणिता - "ममं पि पातं आनेह" त्ति । Page #20 -------------------------------------------------------------------------- ________________ उद्देशक : १४, मूलं - ८६७, [ भा. ४५५४ ] १७ ता तदट्ठा नियत्तिउं गुरुं विन्नवेंति । अहवा - "अमगलं" ति काउं नो नियद्वंति ताहे तं चेव पेसवेति- “गच्छ गुरू पुच्छाहि" त्ति । तत्थ जं गुरू भणंति तं पमाणं । अह दूरं गता पडिपंथिएण य साधुणा दिट्ठा भणिया- "कतो गच्छह" ? तेहिं भणियं - भायणाणं ति । ताहे गुरू अप्पप्पो ठितो त्ति इमं भणति ॥ [भा. ४५५५ ] गिण्हामो अतिरेगं, तत्थ पुणो जाणगा गुरु अम्हं । देहति तगं चण्णं, साहारणमेव ठावेंति । [भा. ४५५६ ] सच्छंद परिन्नत्ता, गहिते गहणे य जारिसं भणितं । अल-थिर-धुवधारणियं, सो वा अन्नो व तं धरते ॥ चू- सच्छदा अभिग्गहिया परिन्नत्ता गुरूहि जे भणिया "भायणे आनेह"त्ति । एते दो वि जहा भणिया तहा गिण्हति । गहिए पडिलेहणादि तं विधिं करेंति गहणकाले य जारिसं भणितं । करादिसु पप्फोडणादिकं तं सव्वं करेंति । एते चेव सच्छंदपरिन्नत्ता सलक्खणं इमेरिसं अलं थिरं धुवं धारणियं तं अतिरित्तं पि गेण्हंति । तं च आयरियसमीवं नीयं, जन तं गहियं सो वा धरइ, अन्नो वा तं धारयंति - जस्स आचार्यो ददातीत्यर्थः । अलं पज्जत्त थिरं दढं धुवं अप्पाडिहारियं धारनिज्जं सलक्खणं ॥ " गहिए "त्ति अस्य व्याख्या [ भा. ४५५७ ] गहिते उपगासमुहे, करेंति पडिलेहणा उदो काले । ओमंथ पाणमादी, गहणे य विं पउंजंति ॥ चू- जहा उवकरणं दो संझाकालेसु पडिलेहिज्जति तहा ते वि गहिते पाए हत्थमेत्तडंडगस्स अंते चीरं बंधिऊण तेन ते पडिलेहंति । “गहणे य जारिसं भणिय” त्ति अस्य व्याख्या- "ओमंथ " पच्छद्धं । जं पगासमुहं तं चक्खुणा पडिलेहियं सुद्धं, ततो घेप्पति । जं पुण सणालं संकुडमुहं वा तं दाहिणकरेण घेत्तुं ओमथिउं काउं वामकरमणिबंधे तिन्नि वारा अक्खोडेंति, अन्ने तिन्नि करतले, अन्ने तिन्नि वारा भूमीए, एवं नवहिं पप्फोडणाहिं जति सुद्धं तो घेप्पति ॥ एसा गहण विधी । इदानिं साधूणं गहणविधी भण्णति [भा. ४५५८ ] गहितेहिं दोहि गुरुणा, गेण्हंति गयग्गहि जधा वुहुं । ओमाति का मत्ते, सेसा दुविहा कमेणेवं ॥ धू- पुव्व गुरु पडिग्गहं मत्तगं पच्छा च दो पादे गेण्हति । पच्छा जे गया पायाणं ते अहारातिनियाए पडिग्गहे गेण्हंति । ते चेव “ओमादी" पच्छानुपुव्वीए मत्तगे गेण्हंति । पच्छा जे सेसगा साहू ते वि एवं चेव पुव्वाणुक्कमेण य पच्छाणुक्कमेण य पडिग्गहमततगे गेण्हति ॥ | एसा छिन्नेसु विधी । इमा अछिन्नेसु [भा. ४५५९ ] एमेव अछिन्नेसु वि, गहिते गहणे य मोत्तुं अइरेगं । एत्तो पुराणगहणं, वोच्छामि इमेहि उ पदेहिं ।। चू- एवं अच्छिन्नेसु वि गहिएसु, गहणकाले य एसेव अविसिट्ठो विधी, नवरि अच्छिन्नेसु अतिरित्तं नत्थि । अहिणवगहणं भणियं । इदानिं पुराणग्गहणं भण्णति । [भा. ४५६०] आगम गम कालगते, दुलहे तिहि कारणेहिं एतेहिं । 17 2 Page #21 -------------------------------------------------------------------------- ________________ १८ निशीथ-छेदसूत्रम् -३-१४/८६७ दुविहा एगमणेगा, अनेगनिद्दिट्टऽनिद्दिट्ठा ।। चू-एतीए गाहाए इमा विभासा, “आगम-गमे" त्ति अस्य व्याख्या[भा.४५६१] भायणदेसा एंतो, पादे घेत्तूण एति दाहंति। दाऊणऽवरो गच्छति, भायणदेसं तहिं घेत्तुं॥ धू-जत्थ देसे पभूता भायणाअत्थिताओ देसाओआगच्छंतो पुव्वंपरिकम्मितरंगितेभायणे घेत्तुंआगच्छंति, जत्थ दुल्लभा पाता तत्थ साधूणं दाहंति । अवरो अप्पनिज्जे भायणे साधूणं दाउं गच्छति, जत्थ सुलभा पादा तत्थ अप्पणो अन्ने पादे घेच्चामि त्ति । अहवा - इमो अइरेगविधी[भा.४५६२] कालगतम्मि सहाये, भग्गे वऽन्नस्स होति अतिरेग। एत्तोलंबतिरेगो, दुल्लभपादे वि एमेव ॥ चू-संघाडगसहाए कालगते, “भग्गे व"त्ति उन्निक्खंते, जे तस्स संतिया पाया मत्तगो पडिग्गहोवा ते इयरस्स संघाडइल्लगस्स अतिरेगा भवंति, ओलंबगंपातं वालक्खणजुत्तं दुल्लभपाते देसे अतिरित्तं धरेज ।। अहवा-दुल्लभपाए देसे इमे वा पंच उवग्गहिते धरेज्ज[भा.४५६३] नंदिपडिग्गह विपडिग्गहे य तह कमढग विमत्तो य । पासवणमत्तगो विय, तकज्जपरूवणा चेवं ॥ घू- तवकज्जपरूणा इमा - नंदिपडिग्गहो रोधगट्ठाणगादिसु उवउज्जति, विपडिग्गहो पडिग्गहप्पमाणा हीनतरोसोवि असिवादिकारणेएगानियस्स उवउज्जति, कमढकंउड्डाहपच्छायणं भोयणकाले विमत्तगोमत्तगपमाणाओ हीणो सोवि एगानियस्सउवउज्जतिउवग्गहितो, सागारिगे संसत्तकातियभूमादिसु वा पासवणमत्तगेण जयंति, एतेहिं कारणेहिं एतेसिं गहणं ।। "दुविधा एगमणेग"त्ति पच्छद्धस्स इमा व्याख्या[भा.४५६४] एगो निदिसतेगं, एगो नेगा अनेग एगं च । नेगानेगे ते पुण, गणिवसमे भिक्खु थेरादी ॥ धू-भायणदेसाएंतो भायणे इमेण चउभंगेण निद्दिसिउं आनेति त्ति-एगो एग, एगो अनेगे। अनेगे एगं, अनेगे अनेगा- निद्दिसंति ।जं निद्दिसंति सो इमेसि एगतरो- गणि, वसगो, भिक्खू, थेरो, खुड्डगो ता॥ [भा.४५६५] एमेव इथिवग्गे, पंचगमो अहव निद्दिसहि मीसे। एमेव य एंता वी, समाण असमाण निद्देसा ॥ धू-इथिवग्गे वि गणिणिमादिय एते चेव पंच भेदा निद्दिसंतस्स । अहवा - पुरिसे इत्थिय मीसे निद्दिसति, जो पुण भायणभूमिं गच्छति सो यसयमेव दाउं गच्छति। अहवा-पेसवेति इमं भायणं अमुगस्स साधुस्स पावेजह । एस नितस्स विसेसो भवति॥ [भा.४५६६] सच्छंदमनिद्दिष्टे, पावण निदिट्ठ अंतरा देंति। ___ चउलहुगाऽदानम्मि, तेचेव इमेसि अद्दाणे ।। धू-जंपुण भायणं अनिद्दिसिउं आणिउं तत्थ “सच्छंदो"त्ति यस्य रोचते तस्य ददाति, जं पुण जस्स नद्दिसिउं आनियं तं पायस्सं आवस्सं पावेयव्वं । अह तं अन्नस्स देति अंतराले तो चउलहुं, सुत्तादेसतोवाअणवट्ठो, जइ पुणइमेसिअंतरहालेमगंताणनदेज्जातोतेचेवचउलहुआ।। Page #22 -------------------------------------------------------------------------- ________________ उद्देशक : १४, मूलं-८६७, [भा. ४५६७] १९ [भा.४५६७] अद्धाण-बाल-वुड्डे, गेलण्णे जुंगिते सरीराणं । पाय-ऽच्छि-नास-कर-कण्ण संजतीणं पि एमेव ॥ चू- “अद्धाण-बाल-वुड्डे" तिन्नि वि जुगवं वक्खाणेति[भा.४५६८] अध्धाणे ओमऽसिवे, उढूढाण व न देंतिजं पावे। बालस्सऽज्झोववातो, थेरस्सऽसतीव जं कुजा॥ चू-जं एते अद्धाणादिया भायणेण विणा परितावणादिविराधनं पावंति, कुलादि गहणं वा करेंति, तंसव्वं अतो पावति चउलहुंच से पच्छित्तं । बालस्सवाअतीव अज्झोववातो, जदिन देतिङ्क । थेरो वा जं भायणअसती वा पावति करेति वा तं अदेंतो पावति ।। [भा.४५६९] अतरंतस्स अदेंते, तप्पडियरगस्स वा विजा हानी। जुंगित पुव्व निसिज्जा, जाति विदेसेतरो पच्छा। अंतरंतस्स वा जदि नदेति, अतरंतपडिचरगाणवा जदिन देति, जा य तेसि जायणेण विणा हानी । गिलाणस्स अदाने चउगुरुं ।चोदगो भणति-ननुजुंगितो अणलसुत्तेपुव्वंचवय निसिद्धोन पव्वावेयव्यो।आयरिओ भणति-जातिजुंगिओजत्थन नज्जतितत्थविदेसे पव्वाविज्जति । "इतरो" वि सरीरजुगितो सो सामण्णे वि ठितो पच्छा भवति न दोसो।जंगियस्स जह न देति तोङ्क॥ [भा.४५७०] जाती य जुंगितो पुण, जत्थ न नजति तहिं तु सो अच्छे। अमुगनिमित्तं विगलो, इतरो जहि नजति तहिंतु॥ चू- इयरो त्ति सरीरजुंगितो जत्थ नजति जहा एयस्स हत्थो पादो वा जालगद्दहमादिणा सडितो तत्थेव अच्छति, न अन्नतो विहरति । ते जातिजुंगिता सरीरजुंगिता वा[भा.४५७१] जं हिंडंता काए, वहेंति जंपि य करेंति उड्डाहं । किं नु हु गिहिसामण्णे, वियंगिता लोगसंका तु॥ धू-भायणनिमित्तं जं हिंडंता काये वहंति, जंवा उड्डाहं करेंति, लोगस्स य संकं जनयंति"किं पव्वतिया वि चोरियादिआलप्पायं करेति जेण वियंगिता एते॥ [भा.४५७२] पाय-ऽच्छि-नास-कर-कण्णमुंगिते जाइजुंगितेचेव। वोच्चत्थे चउलहुगा, सरिसे पुव्वं तु समणीणं । धू-जति अस्थि पादातो पाद-अच्छि-नासा-कर-कण्ण-जातिजुंगिताण यसव्वेसिंदायव्वा। जह नस्थि एत्तिया तो जातिजुंगिते वजेउं सेसाणं पंचण्हं दायव्वं । अह एत्तिया वि नत्थि कण्णजातिगँगिते सेसाणं पंचण्हं दायव्वं । अह एत्तिया विनस्थि कण्ण-जातिजुंगिते वजेउ ससगाण चउण्हं दायव्वं । एवंएक्वेक्वपरिहाणीएजावपादजुंगियस्स दायव्वं ।अधममत्ताइभावेणपादातिकमं मोत्तुं वोच्चत्थं देति तो चउलहुगा । थीसु वि एसेव कमो । अह पुरिसवग्गे इत्थीवग्गे य दोसु वि पादादिजुंगिता अस्थि तो सति पादादिसंभवे सव्वेसिं दायव्वं । अह न संभवं तो पुव्वं समणीणं दायव्वं ॥जइ अंतराले न किंचि कारणंजायंतो अतिरेगपडिग्गहे घेत्तुपत्तोजंथाणं पावियव्वं[भा.४५७३] पत्तम्मि सो व अन्नो, सयं व घेत्तूण इच्छकारेण । तिट्ठाणसमोसरणे, निदिट्ठो इच्छा विवेगो वा ॥ चू- पत्ते निद्दिट्टमूलं । ताहे जेण आनियं सो वा सयं घेत्तण अन्नो वा घेत्तूण निद्दिट्टपासे Page #23 -------------------------------------------------------------------------- ________________ २० निशीथ - छेदसूत्रम् - ३-१४ / ८६७ - ठवेऊण "इच्छाकारं करेइ गेण्हह भंते इमं " ति । अह न दिट्ठो जो निद्दिट्ठो जत्थ सुव्वति तत्थ नेति पेसवेति वा अप्पाहेति वा । अह तस्स सुती वि न सुव्वति तो तिसु समोसरणेसु गवसति उग्घासावेइ वा । महंते पुण एक्कंसि चेव उग्घोसेति, जत्थ सुणेति तत्थ नेति पेसति वा अप्पाहेति वा । अह समोसरणे विन कतोइ पव्वत्ती सुता दिट्ठो वा ताहे इच्छा - जास रुच्चेइ तस्स देति परिट्ठवेति वा ।। निद्दिट्ठस्स समीवं, गंतुं काऊण इच्छकारं से। तं देंति अदिट्ठे पुण, तहियं पेसेंति वप्पाहे । खुड्डागसमोसरणेसु तीस पुच्छित्तु सो तहिं नेति । घोसावेवि महंते, ओसरणे तत्थ अमुगो त्ति ।। [भा. ४५७४ ] [भा. ४५७५ ] चू- अमेगा भणिता जेहिं अतिरेगपडिग्गहो आनितो कप्पति । इदानिं - एगानितो कारण - निक्कारणे भण्णति । तेसिं केहि आमितो कप्पति केहिं वा न कप्पति ? [भा. ४५७६ ] एगे तु पुव्वभणिते, कारणनिक्कारणे दुविहभेदो । आहिंडगओधाणे, दुविहा लिंगे विहारे य ।। चू-एगानितो दुविहो - कारणे निक्कारणे वा । सो दुविधो वि पुव्वं भणितो ओहनिजुत्तीए । आहिंडगो दुविहो - उवदेसे वा अनुवदेसे वा । ओहाणे वि दुविधो - लिंगाओ वा घावति, विहरंतो वा ओहावेति ॥ [भा. ४५७७] असिवादीकारणितो, निक्कारणितो व चक्कथुब्भाती । उवदेस अनुवदेसे, दुविहा आहिंडगा होंति ।। ओहावंता दुविहा, लिंगविहारे य होंति नायव्वा । छप्पेते एगागी, विहरे तहि दोसु समणुन्ना ॥ [भा. ४५७८ ] - दोसु समणुन्न त्ति असिवादिकारणिया उवदेसाहिंडगा य एतेहिं दोहिं आनिया घेप्पंति - अनुज्ञा इत्यर्थः न सेसेसु चउसु अनुन्नित ॥ [भा. ४५७९] निक्कारणिए अनुवएसिए य आपुच्छिऊण वच्चंतो । अनुसट्ठि अठायंतेऽसंभोगायारभंडं वा ॥ [भा. ४५८० ] चू- निक्कारणिया जे अनुवदेसाहिंडंग एते दो वि जता आयरियं आपुच्छिऊण वच्यति तदा एतेसिं अनसट्ठी दिज्जति । अनुसट्ठीए दिन्नाए वि जया न ठायंति तया जं आयारभंडं विसुद्धोवही तं से घेप्पति, जं गच्छे अविसुद्धं उवकरणं तं से दिज्जति । अनुसट्ठित्ति इमाएमेव चेइयाणं, भत्तिगतो जो तवम्मि उज्जमति । इति निंते अनुसट्ठी, देति उ वसभा अनुवदेसे ॥ चू-निक्कारणिगस्स एगानिगो अनुवदेसाहिंडगस्स एगागिणो एयं अनुसट्ठि देति ॥ गच्छे कहं उवहतोवहिणो संभवो ? अतो भण्णति[भा. ४५८१ ] खग्गूडेण उवहते, अमणुन्नेनागयस्स वा जं तु । असंभोइयउवगरणं, इहरा गच्छे तगं नत्थि ॥ चू-खग्गूडो पुव्वभणितो ओहनिजुत्तीए तेन जो उवही उवहतो, जो वा अमणुन्ने त्ति अमणुन्ना Page #24 -------------------------------------------------------------------------- ________________ उद्देशक : १४, मूलं-८६७, [भा. ४५८१] वासत्थादी तेसि मज्झातो जो आगतो विहाराभिमुहो तस्स जो पुव्वोवहि सो अविसुद्धो । एवं गच्छे अणायारभंडगसंभवो इयरहा गच्छे अनायारभंडगं नत्थि, जेण गच्छ दिया वा रातो वा विहीए असुन्न वसहिं करेति।गच्छतो निग्गयस्स तद्दिनमन्नदिने वा अंतरे अन्नेहिं अनुसिटुस्स अननुसिट्ठस्स वा[भा.४५८२] तिट्ठाणे संवेगो, सापेक्खो नियट्टोय तद्दिवससुद्धो। मासो वुत्थ विगिचण, तं चेवऽनुसट्ठिमादीणि ॥ चू-तिट्ठाणंनाणदंसणचरितं, एतेहिं ठाणेहिं संवेगोजातो, जति संजमसावेक्खचित्तोतद्दिवसं चेव नियत्तो तो सुद्धो, न से उवही उवहओ, न वा से किं चिपच्छित्तं । अह असंविग्गाणं मज्झे वुत्थो तो मासलहुं पच्छित्तं, उवकरणं च से जइ सुद्धं आसि तो उवहतं बिगिंचियव्वं, गच्छे य पडियागयस्सतंचेव सुद्धं उवकरणं पच्चप्पिनिज्जति, अनुसट्ठी कज्जति- “साधुकतं तेज आगतो सि" ॥ नाणे दंसणेसु इमेरिसो संवेगो[भा.४५८३] अज्जेव पाडिपुच्छं, को दाहितिसंकियस्स वा उभयं । दसणे उववूहो, कं थिरकारे कस्स वच्छल्लं ॥ चू-पुव्वद्धं नाणे, पच्छद्धं दंसणे ॥ इमो चरित्तं पडुच्च संवेगो- . [भा.४५८४] सारेहिति सीयंतं, चरणे सोहिं च काहिती को मे। एवनियत्तऽनुलोमं, नाउं उवहिं व तं देति॥ चू-अनुलोमेहिं वयणेहिं उववूहंति, सेसं कंठं । इदानि ओहानुप्पेही भण्णति[भा.४५८५] दुविहोहाविं वसभा, सारेति गयाणि वा से साहिति। अट्ठारस ठाणाई, हयरस्सिगयंकुसणिभाई॥ चू-दुविधो - गतो विहारतो वा ओहावति । विहारओ ओहावंतस्स जाइं रइवक्काए अट्ठारस ठाणाई हयरस्सिगतंकुसपोतपडागारभूताणि भणिताणि ताणि जइ तस्स गयाणि तो से वसभा सारेंति-सभरे तेसिं अच्छंति, अह न ताणि गयाणि तस्स तो सुत्तत्थाणि से कहिंति॥ [भा.४५८६] एवं ताव विहारे, लिंगोहावी वि होइ एमेव । सो पुण संकमसंकी, संकिविहारे य एगगमो॥ चू-लिंगोधावी एवं चेव अनुभासिज्जति । सो पुण लिंगातो ओहावेतो दुविधो भवति - ससका निस्संको वा । एतेसिं पुण जो विहारातो ओहावति, जो य लिंगाओ ससंको ओहावति । एते दो विचारित्तं पडुच्च उवकरणोवघायं पडुच्च एगगमा - समा इत्यर्थः ।।दुविहो वि ओहावी इमेहिं अनुसिट्ठो[भा.४५८७] संविग्गमसंविग्गे, सारूवि य सिद्धपुत्तमनुसढे। आगमनं आनयणं, ते वा घेत्तुं न इच्छंति ।। चू-संविग्गा उज्जमंता, असंविग्गा पासत्यादि मुंडसिरा दोसु किल वत्थ-दंडधारी कच्छं नो बंधति, भारिया से नत्थ, भिक्खं हिंडइवान वा एरिसो सारूवी। सिद्धपुत्तोवी एरिसोचेव।नवरं -सिरं मुंडं सिंहं च धरेति, भारिया से भवति वन वा । एतेहिं अनुसिट्ठस्स पडिआगमणं, एते वा संविग्गादिणोतं आनयंति । जत्थ पासत्थादिएहिं आनितो तत्थ जे अगीयत्था ते चिंतेंति - एस Page #25 -------------------------------------------------------------------------- ________________ निशीथ - छेदसूत्रम् -३-१४ / ८६७ पासत्थादिएहिं सह वसितो आगतोय, एयस्स उवही उवहतो - तं घेत्तुं अगीता न इच्छंतीत्यर्थः ॥ "संविग्गमसंविग्ग' त्ति अस्य व्याख्या [भा. ४५८८] संविग्गाण सगासे, वुत्थो तेहिमनुसासिय नियत्तो । लहुगो नो उवहम्मइ, इयरे लहुगा उवहओ य ॥ चू- अन्नसंभोतिएहिं सह वसितस्स मासलहुं, न य से तत्थावही हम्मति । इतरेसु त्ति पासत्थादिएसु वसंतस्स चउलहुं, अहाच्छंदेसु चउगुरुं, पासत्थादिएसु वसंतस्स उवधी य उवहम्मति ॥ “ संविग्गमसंविग्गे” त्ति गतं । इदानिं “ आगमने" त्ति दारं [ भा. ४५८९ ] संविग्गादनुसट्ठो, तद्दिवसनियत्तो जइ वि न मिलेज्जा । नय सज्जइ वइगाइसु सुचिरेणऽवि तो न उवहम्मे ॥ २२ चू- संविग्गादिएहिं अनुसट्टो नियत्तो जइ तद्दिवसं चैव गच्छे मिलितो तो सुद्धो चेव । अह तद्दिवसं न मिलेज्जा, न य वतियसंखडिमादिसु पडिबज्झति, तो चिरेण वि मिलियस्स उवधी नो उवति ॥ [भा. ४५९० ] एगानियस्स सुवणे, मासो उवहम्मए य से उवही । तेन परं चउलहुगा, आवज्जइ जं त तं सव्वं ॥ चू- अह पासत्यादी परिहेतो वि एगाणिओ रातो निसट्टं सुवति तो से मासलहुं उवही य उवहम्मति । "तेन परं" ति - बितियदिवसादिसु एगानियस्स वसंतस्स चउलहुं। जंच सुत्तत्थपोरिसिं अकरेंतस्स जं च सुत्तत्थे नासेति, जंच दंसनचरणविराधनं पावति, जं च पासत्थादिसु वसतिएतेसु तन्निष्फन्नं सव्वं पावति ।। " आगमनि "त्ति गतं । आनयणत्ति [ भा. ४५९१] संविग्गेहऽनुसट्टो, भणेज्ज जइ हं इहं तु अच्छामि । भाइ ते आपुच्छसु, अनिच्छि तेसिं निवेदेति । चू-सावग्गेहि अनुसट्ठो पडिनियत्तभावो भनज्ज संविग्गे - “अहं तुज्झं चेव मज्झे अच्छामि'। एवं भणतो सो भण्णति- “गच्छ ते अप्पणो आयरिए आपुच्छित्ता एहि" । अह सो मंदक्खेणं तत्थ गंतुं न इच्छति ताहे साधुसंघाडगो पट्टिज्जति, तेसिं निवेदिते जं ते भणीत तं कज्जति ।। [भा. ४५९२] सो पुण पडिच्छगो वा, सीसो वा तस्स निग्गतो जत्तो । सीसं समणुन्नायं, गेहति इतरम्मि भयणा उ ॥ चू-कंठा । नवरं - "इतरो” पडिच्छगो। तस्स भयणा इमा[भा. ४५९३] उद्दिट्ठमनुद्दिट्ठे, उद्दिट्ठसमाणियम्मि पेसंति । वाएंतवणुन्नाता, कडे पडिच्छंति उ पडिच्छं ॥ चू- जस्स आयरियस्स सगासातो पडिच्छगो निग्गतो, ततो उद्दिट्ठे वा सुत्ते अनुद्दिट्ठे वा सुत्ते निग्गतो । जति उद्दिट्ठे सुत्ते असमत्ते य निग्गतो जहिं य अनुसट्ठो तत्थेव जति परिणतो अच्छामि त्ति तो तेहिं न धरेयव्वो पेसवेयव्वो । अह नेच्छति गतु ताहे संघाडगेण पडिपुच्छं कायव्वं जति उद्देसायरिया अनुजाणंति ताहे वायंति न दोसो । अह अमुद्दिट्ठे सुत्ते निग्गतो उद्दिट्ठे वा कडे पिन ठितो सो जेहिं अनुसिट्ठो तत्थेव अच्छामि त्ति परिणतो तं पाडिच्छगं पडिच्छंति न दोसो ॥ “विहारोधावी” गतो । इदानिं "लिंगोधावी” सो वि एवं चेव । इमो विसेसो ते Page #26 -------------------------------------------------------------------------- ________________ उद्देशक : १४, मूलं - ८६७, [भा. ४५९४ ] [भा. ४५९४] २३ संविग्गमसंविग्गे, संकमसंकाए परिनय विवेगो । पडिलेहण निक्खिवणं, अप्पणो अट्ठाए अन्नेसिं ॥ चू-संकिओ उन्निक्खमिस्सं न वा, असंकाए त्ति अवस्सं उन्निक्खिस्सामि त्ति । एवं ओहावंतो संविग्गेहिंवा असंविग्गेहिं वा अनुसट्ठो । जति संविग्गेसु चैव परिणतो वुत्थो वा तो अन्नसंभोतिएसु मासलहुं । अह पडिनियत्तो असंविग्गेसु परिणतो वुत्थो वा तो उवकरणं उवहतं विवेगो कायव्वो । अह उन्निक्खतो आयारभंडगं पक्खे पक्ख पाडलेहेति वेहासे य निक्खिवति त्ति ठवेति एवं करेंतस्स नो उवहम्मति । तं पुण एवं करेति - “पुणो मे निक्खमंतस्स होहि त्ति अन्नरस वा साधुस्स दाहामि त्ति ॥ [भा. ४५९५ ] घेत्तूणऽगारलिंगं, वती व अवती व जो तु ओधावी । तस्स कडिपट्टदानं वत्थं वाssसज्ज जं जोग्गं ॥ चू- जो लिंगोधावी आयरियसमीवातो चेव अगारलिंगं घेत्तुं गच्छति, “वइ"त्ति अनुव्वयाणि घेत्तुं गच्छिति, “अवइ” त्ति दंसणसावतो वा होउं, तस्स आयरिया कडिपट्टगं सगलसाडगं देंति । "वत्थं वाऽऽसज्ज'' त्ति पवयणुब्भावगोरायादि दिक्खितो वा जं जोग्गं ति जुवलं दो तिन्निवा जव हिरन्नगादी वि दिज्जति ।। आगारलिंगोहावी गतो । इमो संकिज्जइ [भा. ४५९६] जति जीविहिंति जति वा, वि तं धणं धरति जति व वोच्छंति । लिंगं मोच्छिहिति संका, पविट्ठवुत्थे व उवहम्मे ॥ चू- लिंगोहवी गहियलिंगो इमं चिंतेति - "जइ मे सयणा भारिया वा जीवति, जति वा धनं दाइयादीहिं अविलुत्तं धरेति, जति वा मातापितादिया सयणा भणोहिंति - जहा “उन्निक्खमाहि", तोरोहरणादियं दव्वलिंगं मुंचीहामि । एवं ससंको गच्छंतो, जति पासत्थादिएसु पविसति वसति वा तो उवकरणं तं उवहम्मति । “ससंकलविंगोधावी” गतो । इंदाणिं “निस्संकलिंगोधावी” अवस्सलिंगं मुंचीहामि त्ति । तहावि गहियलिंगो गच्छति इमेहिं कारणेहिं [भा. ४५९७ ] समुदानं पारियाण व भीतो गिहिपंततक्कराणं वा । नेत्तुवधिं सो तेणो, पविट्ठा वुत्थे वि हुन हम्मे ॥ चू-समुदानं ति भिक्खा, “अंतरे हिंडिहामि” त्ति, नगरदुवारे वा गिहत्थस्स पवेसो न लब्भति, थाणइल्ला वा मा कयत्थेहिंति, गिहत्थपंता वा जे तक्करा तेसिं वा भीतो लिंगं न मुंचति, सो भावतो असंजतो उवकरणणो सो दट्ठव्वो । एवं निस्संको गच्छंतो जइ पासत्थादिएसु पविसति वसति वा तहावि उवकरणं न उवहम्मति, चरणाभावतो || निस्संकोधावी गतो । इदानिं “ परिनय” विवेगो" त्ति अस्य व्याख्या [भा. ४५९८ ] नीसंको वऽनुसट्टो, भणेज तेहुवहिमहं तु ओहामि । संविग्गणितगहणं, इतरेहि वि जाणगा गेहे ॥ चू- निस्संको ओहावंतो संविग्गादीहिं अनुसट्ठो जइ नट्ठितो भणितो य- “उवकरणं पिता मुंच" । अप्पणो वा भणेज्ज - “अहं अवस्सं ओहावीहामि, इमं पादादिगं उवगरणं आयरियाणं पावेज्जह”, तं जति संविग्गेहिं आनियं तो घेप्पति । जइ पुण "इयरेहिं" ति -पासत्यादिएहिं नियं तो जति सव्वे गीयत्था अगीयत्थेहिं वा परिनामगेहिं मिस्सा तो घेप्पति अन्नहा नो घेप्पति ।। Page #27 -------------------------------------------------------------------------- ________________ २४ किं चान्यत्[भा. ४५९९] निशीथ - छेदसूत्रम् -३-१४ / ८६७ नीसंकिओ वि गंतण दोहि वग्गेहि चोदितो एति । तक्खण नितं न हम्मे तहि परिणत वुत्थ उवहम्मे ॥ धू- निस्संकलिंगोधावी संविग्गेहिं य असंविग्गेहिं वा चोदितो संतो पुनरावत्तिभावमागतो जति पासत्थादियाण मज्झाओ तक्खणमेव निग्गच्छति तो उवही नोवहम्मति । अह पासत्यादिसु चेव भावो परिणमति “एतेसिं मज्झे अच्छामि' त्ति अपरिणमतो वि खणमेत्तं अच्छंतस्स एगरायं वा वसंतस्स उवही उवहम्मति । “परिनय विवेगो "त्ति गतं । “पडिलेहण निक्खि अखिवणं " ति पच्छद्धवक्खाणं [भा.४६००] अत्तट्ठाए परस्स व, पडिलेहति रक्खिओ वि हुन हम्मे । पव्वंतस्स तु नवरिं, पवेसवइगादि सा भयणा ॥ चू- निस्संको उवकरणं घेत्तुं गतो, गिहत्थो जातो, जं उवकरणं आनियं तं अप्पणो अट्ठा “पुणो मे निक्खमंतस्स भविस्सति' त्ति संरक्खति, “अन्नस्स वा साधुस्स दाहामि” त्ति पडिलेहणं करेंतो, अविसद्दातो जइ वि न पडिलेहेति तहावि नोवहम्मति, हुशब्दो अवधारणार्थे, पुणो कालंतरेण साधुलिंगं घेत्तुं आगच्छंतस्स तं वा पुव्वोवकरणं अन्नं वा सुद्धमुवकरणं जति पासत्थादिसु पविसति वसति वा वइयादिसु वा एण्डिवज्झति तो उवहम्मति उवही, इहरा नो, एस भयणा ॥ किं चान्यत् [भा. ४६०१ ] घेत्तूण य आगमणं, पच्छाकड सिद्धपुत्त सारूवो । संजमखेत्ते दिट्ठी, य परिजिते वेंटलहते य ॥ चू- "घेत्तूण आगमनं” ति अस्य व्याख्या [भा. ४६०२ ] सारूवि सिद्धपुत्तेण वा वि उवजीविओ व तं उवही । केचि भणंतुवहम्मति, चरणाभावा तु तं न भवे ॥ - जो सो पुव्वुवधी तं घेत्तूण आगच्छति, सो य उवधी तेन सारूवियवेसट्ठितेण सिद्धपुत्तवेसट्ठितैण वा उवजीवितो आसी, सो किं उवहतो अनुवहतो त्ति ? तत्थ केति आयरिया भांति, जहा - "अविधिपरिभोगेण उवहतो" तं च केसि मतं अजहत्थं । कहं ? भण्णति - जतो तस्स चरणाभावो । जत्थ चरणं नत्थि तत्थ उवकरणोवघातो न चिंतिजति, गृहितुल्यत्वात् ॥ “पच्छाकड-सिद्धपुत्त-सारूवि'' त्ति अस्य व्याख्या [भा. ४६०३ ] होऊण सन्नि सिद्धो, सारूवी वा वि वेंटलाजीवी । संजयखेत्तं जहियं, संजयत्तणे विहरितो पुव्विं ॥ चू-सोउन्निक्खतो गिहियानुव्वओ सण्मी आसी दंसणसावगो वा सिद्धपुत्त सारूवी वेंटलाजीवी होऊण जेसु खेत्तेसु ठितो आसी तेसु चेव खेत्तेसु जे अन्ने सन्निमादिया पुव्वपरिजिया वा तेसु जति से पुव्वोवही उवहतो नत्थि वा तो वि सुद्धोवहिं उप्पाएंतो आगच्छति जति य गीतो । “संजयखेत्ते” त्ति अस्य व्याख्या - " संजयखेत्तं ।" जत्थ खेत्ते पुव्वं उज्जयविहारेण विहरितो आसि तत्थ वा उवहिं उप्पाएंतो त्ति । अहवा - "पुव्व" ति - एत्थ पुव्वं उवही उप्पाएयव्वो पच्छा सणियादि ति ।। “दिट्ठी य परिजिते" त्ति अस्य व्याख्या Page #28 -------------------------------------------------------------------------- ________________ उद्देशक : १४, मूलं-८६७, [भा. ४६०४] [भा.४६०४] जाणंति एसमंवा, सावग दिट्ठी उ पुव्वझुसिओ वा। वेंटलभाने णेण्हि, किं धम्मो न होति गिण्हेजा ।। चू-जो एसणाविधिं जाणति सो दिविपरिचितो भण्णति । अहवा - सावगो गहियाणुव्वओ अवती वा सम्मद्दिठ्ठी दिट्ठिपरिचितो भणति । अहवा - ‘परिचितो' त्ति दिट्ठाभट्ठो, पुव्वज्झुसितो पुव्वएगगामणिवासी आसी, एतेसु वा उवकरण उप्पाएंतो आगच्छति । “वेंटलहए य ति" अस्य व्याख्या - पच्छद्धं । वंटलभाविता-वेंटलपयोगेण परिजिता इत्यर्थः, तेसिं वेंटलं पुछताणं भाणियव्वं- “अम्हे इदानिं वेंटलं न जोएमो।" अहवा-ते वेंटलभाविता जया अजातिता चेव वत्थादिदानं देज तदा साधूहिं वत्तव्वं- “इदानि नोवेंटलं जोएमो।" ताहे ते भणेज्ज- “किं इयरहा दिज्जमाणे धम्मो न भवति ?" एवं भणंताण गेण्हेज्जा, एवं वेंटलभाविएस विसुद्दो उवकरणं उप्पाएंतो आगच्छति ॥को उवधिं उप्पाएंतो आगच्छति त्ति भण्णति[मा.४६०५] उवहयमनुवहते वा, पुबुवही तत्थ मग्गणा इणमो । गीयत्थमगीयत्थे, गीए गहणेतरे तिन्नि॥ चू-पुब्बुवही जइ अनुवहतो संपुण्णपडोयारो य अस्थि तो नो उप्पायंतो आगच्छति । अह पुब्बुवही उवहतो असंपुण्णपडोयारो वा तो उप्पाएंतो आगच्छति, सो पुण गीयत्थो होज्ज अगीतो वा।जति गीयत्थो तो उवकरणगहणं करेंतो आगच्चति, जेण सो सव्वं विहिं जाणति । इयरोत्तिअगीयत्थो सोन उवकरणं उप्पाएंतो आगच्छति, जेणं तिन्नि उग्गमुप्पादणएसणदोसे न याणति, अजाणतेण य उवधी उप्पाएंतो वि अविसुद्धो चेव ॥अविसुद्धोवहिविगिचणविधी इमो[भा.४६०६] असती विगिंचमाणो, जहलाभ घेत्तु आगतो सुद्धो। चोदगवयणं संफासणादि जेसिं न सिं सोहिं॥ चू-असति पुब्बोवकरणस्स विसुद्धस्स आगच्चमाणोजं अन्नं विसुद्धं पडिग्गहादिकं लभति तं पुव्वोवकरणातो अविसुद्धं पडिग्गहादिकं विगिचति, एवं जहालाभं सुद्धं गेण्हतो अविसुद्धं परिचयंतो सव्वोवकरणं विसुद्धं घेत्तुं आगओ।आयरिओभण्णति-जेसिं एस उवदेसो, पन्नवेति वा जे एवं, न तेसिं सोही भवति ॥ “असति विगिंचमाणो" त्ति अस्य व्याख्या[भा.४६०७] उवहयउग्गहलंभे, उग्गहण विगिंच मत्तए भत्तं । अपजत्ते तत्थ दवं, उग्गहभत्तं गिहि दवेणं ।। चू-दो विपादा जत्थ अविसुद्धा तत्थ “उवहतउग्गहलंभे", उवहतो त्तिअविसुद्धो, उग्गहो त्ति पडिग्गहो, लंभे त्ति विसुद्धपडिग्गहो लद्धो, ताहे अविसुद्धं पुवोवग्गहं विगिचति, तम्मि विगिंचिते पडिग्गहो विसुद्ध, मत्तगो अविसुद्धो एरिसं जायं । एरिसे इमो परिभोगविही - मत्तए भत्तं गेण्हति विसुद्धपडिग्गहे एवंगेण्हति, तेन पडिग्गहदवेण मत्तगंकप्पेति।अह मत्तगेगहितेण भत्तेण अप्पजत्तिय भवति ताहे तत्थ अविसुद्धमत्ते दवं गेहंति, उग्गहे भत्तं गेण्हति । तस्स उग्गहस्स तेन अविसुद्धमत्तगगहितेण दवेण कप्पं न देति, मा पडिग्गहस्स उवघतो भविस्सति, ताहे गिहिभायणेण दव आनेउं तेन पडिग्गहस्स कप्पं करेति । अविसुद्धमत्तगगहियदवेणं पुण लेवाडगसण्णाभूमीकज्जातिं करेति॥ [भा.४६०८] अपहुच्चंते काले, दुल्लभदवऽभाविते व खेत्तम्मि। मत्तगदवर्ण धीवति, मत्तगलंभे वि एमेव ।। Page #29 -------------------------------------------------------------------------- ________________ २६ निशीथ-छेदसूत्रम् -३-१४/८६७ धू-अह जाव गिहिभायणे दवं आनेति ताव कालो न पहुच्चति, आदिचो अत्यमणं गच्छति दवं वा दुल्लभं अभाविअंवा तं खेत्तं साधूहिं, अभावियत्तणेण य नो अप्पणो भायणे दवं देंति, एवमादिकारणेहिं अववादतो अविसुद्धमत्तगगहितेण दवेण विसुद्धपडग्गहस्स कप्पं करेंति, न दोसो । विसुद्धमत्तगस्स वि लंभे अविसुद्धमत्तगं विगिचंति, परिभोगे वि एवं चेव पुव्वविधी दट्ठव्यो ।। “चोदगवयणं" तिपच्छद्धस्स इमं वक्खाणं[भा.४६०९] लेवाडहत्थछिक्केण सहसा अनाभोगतो व पक्खित्ते। अविसुद्धग्गहणम्मि य, असोहि सुज्झेज्ज वा इतरं ॥ चू-जेसिं संफासेणं अविसोधी भवति तेसिं इमो दोसो - उग्गमादिअविसुद्धेण भत्तादिणा लेवाडहत्येण विसुद्धो पडिग्गहो छिक्को, सहसा वा अविसुद्ध भत्तं विसुद्धपडिग्गहे पक्खित्तं, अविसुद्धं वा भत्तं गहियं, जति एवं अविसुद्धसंफासातो विसुद्धस्स विअविसोधी भवति तो इतरं असुद्धं तं पि विसुद्धेण संबद्धं विसुज्झउ ? अहतंन विसुज्झति, तो ते इच्छामात्रं भवति । मू. (८६८) जे भिक्खू अइरेगं पडिग्गहं खुड्डगस्स वा खुड्डियाए वा थेरगस्स वा थेरियाए वा अहत्थच्छिण्णस्स अपायच्छिण्णस्सअनासाच्छिण्णस्स अकण्णच्छिण्णस्सअनोट्ठच्छिण्णस्ससत्तस्स देइ, देंतं वा सातिजति॥ चू- हत्था अच्छिन्ना जेसिं ते अहत्थछिन्ना भाणियव्वा । एवं सव्वे पदा । सत्तो समर्थः । एतेसिं देंतस्स चउलहुं। [भा.४६१०] अब्बालवुडदाणे, इत्थीपुरिसाण जुंगिताणं च । सुत्तत्थवीरिएणव, पज्जत्त सकोतिताणंच॥ चू-अबाला बालभावं अतिक्कंता, अवुड्डा वुड्डभावं अप्राप्ता, सरीरेण जातीए वा अजुागता, सुत्तचधीयं जेहिं, अत्थो विसुतो-गीतार्था इत्यर्थः, वीर्यं वा उप्पादनशक्ति, गीयत्थत्तणातोचेव “पज्जत्तो" पादकप्पितो ति वुत्तं भवति, “सकोतिगा" गमणागमणसचेट्ठा, ते यसवीरियत्तनातो चेव सकोतिगा, एतेसिं जो इत्थीण वा पुरिसाण वा अतिरेगपडिग्गहं ।। [भा.४६११] अभिनवपुराणगहितं, पातमच्छिण्णं तहेव छिन्नं च । निद्दिठ्ठमनिद्दिडं, पातं देंताण आणादी॥ चू-अभिनवंपुराणंवा, जंतंअभिनवच्छिन्नं अच्छिन्नं वा, गणिमादियाण निद्दिष्ठं अनिदिद्वं वा, जो देइ तस्स आणादिया दोसा, चउलहुंच से पच्छित्तं जो सुत्तपडिसिद्धाणं देति॥ इमाण यअदेंतस्स दोसा[भा.४६१२] अद्धाणनिग्गयादीणऽदेंते दोसा तुवन्निया पुट्विं । रोगवओ भेसज्जं, निरुअस्स किमोसहेहिं तु ।। चू-दिटुंतउवसंधारो - जो हत्थपादादिविगलो त्स जुत्त दानं, समत्थस्स किं दिज्जति ? गंतुं सयमेव आनेउ त्ति । सेसं कंठं॥इमेहिं पुण कारणेहिं समत्थस्स दिज्जति[भा.४६१३] असिवे ओमोयरिए, रायदुढे भए व गेलण्णे । ___ सेहे चरित्तसावय, भए व अद्धाण जयणाए॥ चू- अद्धामादीसु जयणाए- एते असिवादिकारणा भायणभूमीए होज्ज अंतरदेसे वा। Page #30 -------------------------------------------------------------------------- ________________ उद्देशक : १४, मूलं - ८६८, [ भा. ४६१३ ] अद्धाणबालवुड्डादियाणं दानं प्रति जयणा कायव्वा । जस्स बहुतरा निज्जरा जत्थ वा अबहुतरा हाणी दीसइ पुव्वं तस्स दायव्वं । जो व पादच्छिन्नादिओ कमो भणितो तेन दायव्वं ॥ एएहिं कारणेहिं, सक्काण वि देज्जऽ संसती जेसिं । होज व न हो इतरे, तेसिं पुण सज्ज परिहाणिं ।। [भा. ४६१४] चू- अच्छिन्नहत्था वयोसक्का तेसिं देज्ज, जेण तेसिं असंतती। असंतती नाम भायणवोच्छेदो अभाव इत्यर्थः । इतरे हत्थपादछिन्नादिया तेसिं परिहाणी होज्ज वा न वा, तेसिं पुण सक्काणं भायणाभावे सज्जं ति वट्टते चेव परिहाणी, तम्हा तेसिं दायव्वं ॥ [ भा. ४६१५] जे चेव सक्कदाणे, असक्क असतीए दोसे पावंति । असतीए सक्काण वि, ते चेव अदेंति पावेंति । चू- सक्कस्स देंते जे दोसा भणिता, असक्कस्स य अदेंते जे दोसा भणिया, ते चेव दोसा सक्काण वि असंततीए अदेंतो पावति, तम्हा असिवादिकारणे अवेक्खिउं सक्कस्स वि दायव्वं ॥ अहन देत तो इमे दोसा[भा. ४६१६] जं तं असंथरंता, अनेसणं जं च भाजनभूमीए । पावंति सेह - सावय- तेणातिविराधनं जं च ॥ २७ चू-ते अच्छिन्नहत्थादिया असंथरंता जं अनेसणं पेल्लिस्संति, जं च भायणभूमीए अंतरा वा असिवादिदोसे वा पाविस्संति, भाजनभूमिगयाण वा सयणेहिं सेहो उन्निक्खमाविज्जति, भायणाण वा गच्छंता सावतेण खज्जंति, तेणेहि वा उदुज्जंति, जं चऽन्नं किं चि सरीरसंजमविराहणं पावेंति, तं सव्वं पायच्छित्तं अदेंते पावति ॥ अहवा - इमाए जैयणाए भायणा दायव्वापुव्वं तु असंभोगी, दुगतिगबद्धं तहेव हुंडादी । तो पच्छा इतराणि वि, तेसिं देंतो भवे सुद्धो ॥ [भा. ४६१७] चू- तेसिं सक्काणं असिवादिकारणेहिं दिजंते-पुव्वं जं असंभोइयं पादं तं दिजति, दोसु दा तिसु व ठाणेसु जं बद्धं तं दिज्जति, हुडं वाताइद्धाणि वा अलक्खणजुत्ताणि दिज्जति । जति ते नत्थि, तो पच्छा इयराणि वि संभोइयाणि अभिन्नानि समचउरंसाणि लक्खणजुत्ताणि य देंतो सुद्धो भवति ॥ मू. (८६९) जे भिक्खू अइरेगं पडिग्गहं, खुड्डगस्स वा खुड्डियाए वा थेरगस्स वा थेरियाए वा हत्थच्छिन्नस्स पायच्छिन्नस्स नासच्छिन्नस्स कण्णच्छिन्नस्स ओट्ठच्छिन्नस्स असक्कस्स न देइ, न देतं वा सातिज्जति ॥ चू-पुव्विल्लसुत्तातो इमं सुत्तं पडिपक्खतूतं । किं च पूर्व एते अद्धाणादिया अत्थतो भणिता । इह पुण सुत्ततो चेव भणति । [भा. ४६१८] अद्धाणबालवुड्डाऽऽतुराण दुविहाण जुंगिताणं च । सुत्तत्थवीरिएणं, अपजत्तअकोविताणं च ।। - दुविधा जुंगिता - जातीए सरीरेण वा, सेसं पूर्ववत् ॥ [भा. ४६१९] अभिनवपुराणगहितं, पायमछिन्नं तहेव छिन्नं च । निद्दिट्ठमनिद्दिवं, तेसि अदेंताण आणादी ॥ Page #31 -------------------------------------------------------------------------- ________________ निशीथ-छेदसूत्रम् -३-१४/८६९ [भा.४६२०] अद्धाण ओम असिवे, उढूढासति अदेंतेजंपावे । बालस्सज्झोवाते, थेरस्सऽसतीए जं कुज्जा ॥ [भा.४६२१] दुविहरुयआतुराणं, तप्पडिचरगाण वा विजा हानी। जुंगितो पुवनिसिद्धो, जाति विदेसेतरो पच्छा॥ घू-आसुकारी दीहरोगेण वा, अहवा-आगंतुय-तदुत्थेण वा भायणाणि विणा वा परिहाणी तं अदेंतो पावति । ननु दुविहो विजुंगितो अणलसुत्ते पुव्वं निसिद्धो न पव्वाविज्जति ? भण्णति - जातिजुंगितो विदेसे पव्वाविञ्जति । "इतरो"त्ति सरीरजंगितो पव्वज्जाए ठितो पच्छा जातो।। तेसिं इमा विधी अच्छियव्वे[भा.४६२२] जाती य जुंगितो खलु, जत्थ न नज्जति तहिं तु सो अस्थि । अमुगनिमित्तं विगलो, इतरो जहि नजति तहिं तु॥ [भा.४६२३] जं वच्चंता काए, वहेंति जंपिय करेंति उड्डाहं । किंपुण गिहिसामण्णे, वियंगिता लोगसंका तु॥ चू-सरीरविकले दान पडुच्च इमो कमो[भा.४६२४] पाद-ऽच्छि-नास-कर-कन्नजुंगिते जातिगँगिते चव । वोच्चत्थे चउलहुगा, सरिसे पुव्वं तु समणीणं ।। घू- पादादिविकलभणियकमातो जो वोचत्थं देति तस्स चउलहुं । साधुसाधुणीणं सरिसविकलभावे दोण्ह विदायव्वं, असति दोण्ह वि समणीसु पुव्वं दायव्वं ॥ अदाने इमो अववातो[भा.४६२५] बितियपदमणप्पज्झे, न देज्ज अविकोवितो व अप्पज्झे। जाणते असती वा, मंदधम्मेसु वण देज्जा ।। धू-अणप्पज्झो खित्तवित्तादिगोन देज, सेहो वाअकोवितो गुणदोसेसुवा न देज्ज, अप्पज्झो वा जाणंतो वि असतीते भायणस्स न देज्ज विजमाणं पासत्थादिसु वा मंदधम्मेसु न देजा, एवमादिकारणेसु अतो वि सुद्धो॥ मू. (८७०) जेभिक्खू पडिग्गहंअनलं अथिरंअधुवंअधारनिजंधरेइ, धरेतवा सातिजति।। मू. (८७१) जे भिक्खू पडिग्गहं अलं थिरं धुवंधारनिजं न धरेइ, न धरेतं वा सातिजति ।। [भा.४६२६] अनलमपज्जत्तं खलु, अथिरं अदढं तु होति नायव्वं । अधुवं च पाडिहारिय, अलक्खणमधारनिजं तु॥ चू-अनलं अथिरं अधुवं आधारनिजं[भा.४६२७) एतेसिं तु पदानं, भयणा पन्नरसिया तु कायव्वा । एत्तो एगतरेणं, गेण्हंताणादिणो दोसा ।। धू-एतेसिंचउण्हपदानभंगा सोलस कायव्वा।अंतिमोसुद्धो।सेसा पन्नरस, तेसिंपन्नरसण्हं अन्नतरेण वि गेण्हंतस्स आणादिया दोसा । तेसु पन्नरससु असुद्धे सु इमं पच्छित्तं[भा.४६२८] पढमे भंगे चउरो, लहुगा सेसेसु होति भयणा तु। जा पन्नरसो भंगो, तेसु तु सुत्तंऽतिमो सुद्धो ।। Page #32 -------------------------------------------------------------------------- ________________ उद्देशक : १४, मूलं-८७१, [भा. ४६२८] २९ चू-पढमे भंगे चत्तारि चउलहुगा, जेण चत्तारि विपदा असुद्धा । सेसपदेसु भयण त्ति जत्थ भंगपदे जत्तिया पदा असुद्धा तत्थ तत्तिया चउलहूदायव्वा । पढमभंगातोआरब्मजावपन्नरसमो भंगो, एतेसु सुत्तमिवातो । अंतिमो पुण सुद्धत्तणतो अपच्छित्ती।। अनलादियाणं इमे दोसा[भा.४६२९] अद्धाणादी अनले, अत-देंतस्स उभयओ हानी। . अथिरधुवे मग्गंते, हानेसण बंधमे चरणं ॥ चू-अद्धाणपडिवण्णादियाण अनलपादे अपज्जत्तियं भत्तमिति काउंन देज, अह देति तो अप्पणो हानी, एवं अनले उभयथा विदोसा।अथिरंअदद, तम्मिभग्गेअन्नमग्नेंतस्स सुत्तत्थाणं हानी।अलभंतेवाएसणाघातं करेज । अधुवंपाडिहारियं, तम्मिगहिते अन्मग्गंतस्स सुत्तत्थहानी अलभंतो वा एसणाधातं करेज । अह भग्गं बंधति, एग-दुग-तिगबंधने चरणभेदो भवति ॥ पुनरवि अधुवे दोसो भण्णति[भा.४६३०] अधुवम्मि भिक्खकाले, गहतागहितम्मि मग्गणे जंतु। दुविहा विराधना पुण, अधारनिज्जम्मि पुव्वुत्ता॥ चू- अधुवं पाडिहारियं, तं घेत्तुं भिक्खाकाले भिक्खंतो तत्थ भिक्खाए अगहिताए वा पुव्वसामिणा मग्गितं, जति तस्सं तं देति तो अप्फणो परिहाणी । अह न देति तो सो पुव्वसामी रूसति, रुट्ठो य जंतु काहिति वसहीतो दिवा रातो वा आसियावेज्जा, तस्सवा दव्वस्स अन्नस्स वोच्छेदं करेज, असब्भवयणेहिं वा आउसेज्ज । अधारनिजं - अलक्खणजुत्तं, तम्मि धरिजंते दुविधा विराहा भवति-आयुसंजमेसु, साय पुव्वुत्ता ओहनिज्जुत्तीए । हुंडे चरित्तभेदो त्ति - “दुप्पत्ते खीलसंठाणे, नत्थि ठाणं ति निद्दिसे।" जम्हा एवमा देदोसा तम्हा अलं थिरं धुवंधारनिजं धारेयव्वं ॥ अववादतो अणलादिया विधारेयव्वा[भा.४६३१] असिवे ओमोयरिए, रायदुढे भए व गेलण्णे । सेहे चरित्तसावय, भए य जयणाए गेण्हेजा। चू-एते असिवादी भायणभूमीए होज्ज अंतरा वाजयणाए गेण्हिज्जंति । का जयणा? इमा - चत्तारि मासे अहाकडं गवेसेज्जा, दोमासे अप्पपरिकम्मं, बहुपरिकम्मं दिवढे ति। मू. (८७२) जे भिक्खू वण्णमंतं पडिग्गहं विवण्णं करेइ, करेंतं वा सातिजति ॥ मू. (८७३) जे भिक्खू विवण्णं पडिग्गहं वण्णमंतं करेइ, करेंतं वा सातिजति॥ [भा.४६३२] पंचण्हं वण्णाणं, अन्नयरजुतंतु पाददुव्वण्णं । दुव्वन्नं च सुवण्मं, जो कुञा आणमादीणि ॥ चू- सुभवण्णं च दुवण्णं करेति । दुवण्णं पातं सुवण्णं करेति । जो एवं करेति तस्स आणादिया दोसा भवंति । [भा.४६३३] वण्णविवच्चासं पुण, नो नवपादे पधोवणादीणि । दुग्गंधं च सुगंधं, जो कुजा आणमादीणि॥ चू-पढमपादेण वण्णविवञ्चाससुत्तं गहियं । बितियपादेण नो नवंपादं लद्धमितिधोवणादी करेज, एव सुत्तं गहियं । ततियपाएण नो सुब्भिगंधं पायंलद्धमिति सीतोदगादीहिं धोवति, एवं Page #33 -------------------------------------------------------------------------- ________________ निशीथ - छेदसूत्रम् - ३-१४ / ८७३ ३० सुत्तं गहियं । एस भद्दबाहुसामिकया गाहा । एती तिन्नि दि सुत्ता फरिसिया । कहं पुण वण्णविवच्चासो ? भण्णइ [भा. ४६३४] उण्होद-छगण-मट्टिय, छारादीएहि होइ उ विवण्णं । मक्खणकक्कादीहि उ, धूमेण य जायते वण्णो ॥ चू- उण्होदगेण पुणो पुणो धोव्वमाणं छगणादीहिं य आलिप्पमाणं विवण्णं भवति । तेल्लादिणा मक्खिज्जंत खदिरबीयकक्कादीहिंय पुणो पुणो धोव्वमाणं नक्खेऊण य धूमट्ठाणेकज्जति, एवमादिएहिं विवण्णस्स वण्णो भवति । कीस पुण वण्णड्डुं विवण्णं करेति ? भण्णइ [भा. ४६३५ ] माणं परो हरिस्सति, तेनाहडगं ति सामि मा जाणे । वण्णं कुणति विवण्णं, विवण्णे हरणं नवरि नत्थि ।। चू- वण्णुज्जलं मा मे परो हरिहि त्ति तेन विवण्णं करेति । अहवा - तं पातं तेनाहडं मा मे एवं पुव्वसामी जानिस्सति तेन वा विवण्णं करेति, अहवा - तं पायं विवण्णं पि तेणाहडं ति काउं मा पुव्वसामी जाणिस्स तेन वण्णडं करेति, रागेण चतुगुरुं, विवण्णकरणे हरणसंभवो नत्थि ॥ निरत्थे परिकम्मणे इमे दोसा[भा. ४६३६] घंसणे हत्थुवघातो, तदुब्भवागंतु सजमे पाणा । धुवणे संपातिवहो, उप्पिलणं चेव भूमिगते ॥ चू- धोवणे कक्कादिणा य आधंसणे आतोवघातो, हत्थे कंडगं भवति, परिस्संमो वा । किं च तदुब्भवा वा पाणा आगंतुगा वा पाणा विराहिज्जंति, संपातिमा य विवज्रंति । अति उच्छोलणधोवणेण भूमिगता गणा ते उप्पीलाविज्जति । एस संजमविराधना ।। जम्हा एवमादिया दोसा[भा. ४६३७] तम्हा उ अपुरिकम्मं, पातमहालद्ध परिहरे भिक्खू । परिभोगमपुओग्गं, सप्परिकम्मे य बितियपदं ।। चू- उस्सग्गेण अपरिकम्मं पायं घेत्तव्वं, जहा लद्धस्स य पादस्स परिहारो त्ति परिभोगो भिक्खुणा काव्वो । इमं बितियपदं - “ परिभोगमपायोग्गं" ति विसेण वा गरेण वा मज्जेण भावियं तस्स धोवणादी करेज, छगणमट्ठियादीहिं वा निक्खारेज्ज । अहवा अप्पजहुपरिकम्मं लद्धं, तस्स नियमा धोवण- घंसणादी यव्वं ॥ [ भा. ४६३८ ] वण्णमविवण्णकरणे, विवण्णमंतस्स वण्णकरणे य । जे तुस्सग्गे दोसा, कारणे ते चेव जयणाए । चू- वण्णविवच्चासकरणे जे उस्सग्गे दोसा भणिता, कारणे ते चेवृ कारणगहियं वण्णड्डुं मा हरिहिति त्ति विवण्णं करेंतो जयणाए सुद्धो ।। अधवा [भा. ४६३९ ] कारणे हिंसित मा सिंगणा तु मुच्छा व उज्जले जत्थ । तत्थ विवज्जयकरणं, अज्झोवाए य बालस्स ॥ चू- तं वण्णड्डुं पायं सलक्खणं णाणगच्छवडिनिमित्तं हिसितं ति - हडमित्यर्थः । मा तस्स पुव्वसामी सिंगणं करिस्सति त्ति अतो तस्स वण्णविवज्जियं करेति । अहवा - तं वण्णड्डुं दद्रु पुणो पुणो मुच्छा उप्पज्जति जत्थपादे तत्थ वा विवन्नं कज्जति । अणवज्झो सेहो वा अजाणतो करेज्जा । बालस्स वा अधिकं अज्झोवल्लवो वण्णडुं कीरति त्ति एवं वा कीरेज्ज ।। Page #34 -------------------------------------------------------------------------- ________________ उद्देश : १४, मूलं - ८७४, [ भा. ४६३९] ३१ मू. (८७४) जे भिक्खू "नो नवए मे पडिग्गहे लद्धे "त्ति कट्टु सीओदगवियडेण वा उसिणोदगवियडेण वा उच्छोल्लेज्ज वा पधोएज्ज वा, उच्छोल्लेतं वा पधोएंतं वा सातिज्जति ॥ मू. (८७५) जे भिक्खू "नो नवए मे पडिग्गहे लद्धे" त्ति कट्टु बहुदेवसिएण सीओदगवियडेण वा उसिणोदगवियडेण वा उच्छोलेज्ज वा पधोएज्ज वा उच्छोलेंतं वा पधोएंतं वा सातिज्जति ॥ मू. (८७६) जे भिक्खू “नो नवए मे पडिग्गहे लद्धे "त्ति कट्टु लोद्वेण वा कक्केण वा चुण्णेण वा वण्णेण वा उल्लोलेज वा उव्वलेज वा, उल्लोलेंतं वा उव्वलेंतं वा सातिज्जति ।। मू. (८७७) जे भिक्खू "नो नवए मे पडिग्गहे लद्धे "त्ति कट्टु बहुदेवसिएण सीओदगवियडेण वा उसिणोदगवियडेण वा उच्छोलेज्ज वा पधोएज वा उच्छोलेंतं वा पधोएंतं वा सातिजति ॥ मू. (८७८) जे भिक्खू “दुब्भिगंधे मे पडिग्गहे लद्धे" त्ति कड्ड सीओदगवियडेण वा उसिणोदगवियडेण वा उच्छोलेज्ज वा पधोएज्ज व उच्छोलेंतं वा पधोएंतं वा सातिज्जति ॥ मू. (८७९) जे भिक्खू “दुब्भिगंधे मे पडिग्गहे लद्धे "त्ति कट्टु बहुदेवसिएण लोद्धेण वा कक्केण वा चुण्णण वा वण्णेण वा उल्लोलेज्ज व उव्वलेज्ज वा उल्लोलेंतं वा उव्वलेंतं वा सातिज्जति ॥ मू. (८८०) जे भिक्खू “दुब्भिगंधे मे पडिग्गहे लद्धे "त्ति कट्टु लोद्वेण वा कक्केण वा चुण्णेण वा वण्णेण वा उल्लोलेज्ज वा उव्वलेज्ज वा उल्लोलेंतं वा उव्वलेंतं वा सातिज्जति ।। मू. (८८१) जे भिक्खू "दुब्भिगंधे मे पडिग्गहे लद्धे" त्ति कट्टु बहुदेवसिएण सीओदगवियडेण वा उसिणोदगवियडेण वा उच्छोलेज्ज वा पधोएज्ज वा उच्छोलेंतं वा पधोएंतं वा सातिज्जति ।। [भा. ४६४० ] एमेव य अनवे वी, वियडे बहुदेसि कक्कबहुदेसी । । सुत्ता चउरो एए, एमेव य चतुरो दुग्गंधे ॥ चू-नो नवं अनवं जुण्णं, सीयमुदगं सीतोदगं अतावियं, वियडं ति व्यपगतजीवं उसिणं ति तावितं, तं चैव ववगयजवं, एक्कसिं धोवणं उच्छोलणं, पुणो पुणो धोवणं पधोवणं । बितियसुत्ते एसेवऽत्यो । नवरं बहुदेवसितेहिं सीओदउसिणोदेहिं वत्तव्वं । ततियसुत्ते कक्को, सो दव्वसंजोगेण वा असंजोगेण वा भवति । लोद्दो रुक्खो, तस्स छल्ली लोद्दं भण्णति । वण्णो पुण्णहिंगुलादि । तेल्लमोइतो चुण्णो पुणगमुण्णिगादिफला चुण्मीकता, एतेहिं एक्कसि आघंसणं, पुणो पुणो पसंघणं । चउत्थसुत्ते कक्कादिएहिं चेव बहुदेवसिएहिं, सेसं तं चैव । एयस्स पुण अणवस्स पादस्स एतो घवणादिया पगारा करेति, वंर मे नवागारं भविस्सति तक्ति । जहा अनवपादे चउरो सुत्ता भणिता तहा दुग्गंधे वि चउरो सुत्ता भाणियव्वा, नवरं तत्थ दुग्गंधे में पातं सुगंधं भविस्सति त्ति, धोवणादिपयारे करेति त्ति ॥ [ भा. ४६४१ ] उच्छोल दो आधंस दोसु आणादि होंति दोसा तु । किं पुण बहुदेसीयं, भण्णति इणमो निसामेहि ॥ - अनवपाए जे चउरो सुत्ता तेसु जे आदिल्ला दो सुत्ता तेमु उच्चोलणपधोवणा भण्णति, पच्छिमा पुण जे दो सुत्ता तेसु आघसण-पघंसणादि भण्णति । सेसं कंठं ॥ [भा. ४६४२ ] [भा. ४६४३] दगकक्कादीह नवे, तेहिं बहुदेसितेहि जे पादं । एमेव यदुग्धं, धुवणुव्वट्टेत आणादी ।। देसो नामं पसती, तिप्पतिपरेण वा व्रि बहुदेसो । कक्कादि अनारण वा वि बहुदिक्खवुत्थेणं ॥ Page #35 -------------------------------------------------------------------------- ________________ ३२ निशीथ-छेदसूत्रम् -३-१४/८८१ चू-सुत्ते बहुदेसेण वा पादो बहुदेवसितेण वा ।एक्का पसती दो वा तिन्नि वा पसतीतो देसो भण्णति, तिण्हंपरेण बहुदेसोभण्णति।अणाहारादिकक्केण वा संवासितेण, एत्थ एगरातिसवासितं तंपिबहुदेवसियं भवति, अनाहारिमग्गहणं अनाहारिमेचउलहुंआहारिमे पुणचउगुरु भणंति॥ इमे दोसा[भा.४६४४] घंसणे हत्थुवघातो, तदुब्भवागंतु संजमे पाणा । धुवणे संपातिबहो, उप्पिलणे चेव भूमिगते॥ [भा.४६४५] तम्हा उ अपरिकम्म, पादमहालद्ध धारए भिक्खू । परिभोगमपाओग्गे, सपरिकम्मे य बितियपदं । चू-इमो बहुदेवसियस्स अववातो[भा.४६४६] अभिओगविसकए वा, बहुरयमज्जाति दुब्मिगंधे वा । कक्कादीहि दवेण व, कुजा बहुदेसिएणं पि॥ चू-“अभियोगे"त्ति पादं वसीकरणजोगेण भावितं, विसेण वा भावितं, बहुरएण वा घटुंअच्छत्थमलिनमित्यर्थः । मज्जादुग्गंधदब्वेण वाभावितंदुग्गंधं, तंएवमादिएहिं कारणेहिं बहुदेवसिएण दवेण वा कक्केण वाधोव्वेतिवा आधंसिजतिवा-मा मज्जादिगंधेण उड्डाहो भविस्सतीत्यर्थः॥ मू. (८८२) जे भिक्खू अनंतरहियाए पुढवीए दुब्बद्धे दुनिखित्ते अनिकंपे चलाचले पिग्गहं आयावेज वा पयावेज वा, आयावेतं वा पयावेंतं वा सातिजति ॥ मू. (८८३) जे भिक्खू ससणिद्धाए पुढवीए दुब्बंधे दुनिखित्ते अनिकंपे चलाचले पडिग्गहं आयावेज वा पयावेज वा, आयावेतं वा पयावेंतं वा सातिजति ॥ मू. (८८४) जे भिक्खू ससरक्खाए पुढवीए दुबंधे दुनिखित्ते अनिकंपे चलाचले पडिग्गहं आयावेज वा पयावेज वा, आया-तं वा पया-तं वा सातिजति ॥ मू. (८८५)जे भिक्खू मट्टियाकडाए पुढवीए दुब्बंधे दुनिखित्ते अनिकंपेचलाचले पडिग्गहं आयावेज वा पयावेज वा, आयावेंतं वा पयावेंतं वा मातिजति ॥ मू. (८८६) जे भिक्खू चित्तमंताए पुढवीए दुब्बंधे दुन्निखित्ते अनिकंपे चलाचले पडिग्गहं आयावेज वा पयावेज वा, आयातं वा पयावेतं वा सातिजति ॥ मू. (८८७) जे भिक्खू चित्तमंताए सिलाए दुब्बंधे दुनिखित्ते अनिकंपे चलाचले पडिग्गहं आयावेज वा पयावेज वा, आयातं वा पयावेंतं वा सातिजति ।। मू. (८८८) जे भिक्खू चित्तमंताए लेलूए दुब्बंधे दुनिखित्ते अनिकंपे चलाचले पडिग्गहं आयावेज वा पयावेज वा, आयातं वा पयावेतं वा सातिजति ॥ मू. (८८९) जे भिक्खू कोलावासंसि वा दारुए जीवपइट्ठिए सअंडे सपाणे सवीए महरिए सओस्से सउदए सउत्तिंग-पणग-दग-मट्टिय-मक्कडासंताणगंसिदुब्बंधे दुनिखित्ते अनिकंपेचलाचले पडिग्गहं आयावेज वा पयावेज वा आयातं वा पयावेंतं वा सातिजति ॥ मू. (८९०) जे भिक्खू थूणंसि वा गिहेलुयंसि वा उसुयालंसि वा झामवलंसि वा दुब्बंधे दुन्निखित्ते अनिकंपे चलाचले पडिग्गहं आयावेज वा पयावेज वा आयातं वा पयावेंतं वा सातिजति॥ Page #36 -------------------------------------------------------------------------- ________________ उद्देशक : १४, मूलं-८९१, [भा. ४६४६] मू. (८९१) जे भिक्खू कुलियंसि वा भित्तिसि वा सिलंसि वालेलुसिवा अंतलिक्खजायंसि वा दुब्बद्धे दुन्निखित्ते अनिकंपे चलाचले आयावेज वा पयावेज वा आयावेंतं वा पयावेतं वा सातिजति॥ मू. (८९२)जे भिक्खू खंधंसि वा फलहंसि वा मंचंसि वा मंडवंसिवा मालंसि वा पासायंसि वा दुब्बंधे दुन्निखित्ते अनिकंपे चलाचले आयावेज वा पयावेज वा आया-तं वा पयावेतं वा सातिजति॥ चू-एते सुत्तपदा जहा तेरसमे उद्देसगेतहा वक्खाणेयव्वा, नवरं-तत्थ ठाणादी भणिया इहं पुण पादस्स आतावणादी वत्तव्वा । इमा सुत्तफासिता[भा.४६४७] पुढवीमादी थूणादिएसु कुलियादिखंधमादीसु । जो पातं आतावे, सोपावति आणमादीणि ॥ [भा.४६४८] पुढवीमादीएसू, विराधना नवरि संजमे होति । . संजम-आतविराहण, पादम्मि य सेसगपदेसुं॥ घू- अनंरहियादिएसु जाव संताणए त्ति एतेसु पातं आतावेंतस्स पाओ संजमविराधना भवति।सेसाजेथूणादियापदा तेसुपायाआयातस्स आयविराधना संजमविराधनापायविराधना य भवति । संजविरहणाए पुढवादिसु कायनिफण्णं, जत्थ आयाविराधना तत्थ चउगुरुं, पातविराधनाए चउलहुं ॥ थूणादिएसु इमे दोसा[भा.४६४९] विलियंति आरुभंते, दुब्बद्धचलेसु भेदुवहडं वा । तेतुन भवंति दोसा, भूमीए कुडमुहादीसुं॥ धू-थूणादिसु दुट्ठिएसुरज्जुवेहमादिसु वा दुब्बद्धेसु वा चलट्टितेसुआरोहंतस्स उत्तारेंतस्स य भेदो पायस्स भवति । “उवहडं"ति-आरुहणोत्तरणे जे मालोहडे दोसा भणिता ते इह पयावणे भवंति, भूमीए कुडमुहादिसु वा ठविजंते ते दोसा न भवंतीत्यर्थः॥ सव्वेसु सुत्तपदेसु इमं बितियपदं[भा.४६५०] बितियपदमणप्पज्झे, आतावऽविकोविते व अप्पज्झे। पञ्चावाते ओवास उ, असति आगाढे जाणमवि॥ खू-पुव्वद्धं कंठं।भूमीएजइ ठविज्जति तो गोणसा (ना] दिएहितोपञ्चावातो भवति, समभूमीए वा अवगासो नत्थि, आगाढे वा रायदुट्ठादिगो अपागडो अच्छंतो जाणंतो वि थूणादिसु विल एज्जा॥ [भा.४६५१] गोणे व साणमादी, कप्पट्ठगहरण खेलणट्ठाए। ससणिद्ध-हरित-पामादिएसु पालंब जयणाए । चू-समभूमीए ठवितंगोणेणं भज्जति, साणो वा हरति, कप्पट्टगा वा हरिजेजा, सा वासमभूमी कप्पट्टगाणं खेलणट्ठाणं, सा वा समभूमी आउकायससणिद्धा, हरिया वा, उहिता कंथुमादिएहिं वा पाणेहिं संसत्ता, एमादिएहिं कारणेहिं जहा आयसंजमपादविराधना न भवति तहा जयणाए ओगाहियदोरेण विहासे लंबेति ॥ [1731 Page #37 -------------------------------------------------------------------------- ________________ ३४ निशीथ-छेदसूत्रम् -३-१४/८९३ मू. (८९३)जेभिक्खूपडिग्गहातो पुढविकायं नीहरइ, नीहरावेइ, नीहरियं आहड्डदेजमाणं पडिग्गाहेइ, पडिग्गाहेंतं वा सातिजति ।। मू. (८९४) जेभिक्खू पडिग्गहाओ आउक्कार्यनीहरइ, नीहरावेइ, नीहरियं आहटुदेजमाणं पडिग्गाहेइ, पडिग्गाहेंतं वा सातिजति ॥ मू. (८९५) जे भिक्खू पडिग्गहातो तेउकायं नीहरइ, नीहरावेइ, नीहरियं आहटु देजमाणं पडिग्गाहेइ, पडिग्गाहेंतं वा सातिजति ॥ [भा.४६५२] बीएसु जो उ गमो, नियमा कंदादिएसुसो चेव । पुढवीमादीएसू, पुव्वे अवरम्मिय पदम्मि॥ चू- नवरं - अनंतेसु कंतादिएसु गुरुगं पच्छित्तं भाणियव्वं । सेसं सव्वं उस्सग्गाऽववातेणं जहा बीएसुतहा भाणियव्वं ॥ मू. (८९६) जे भिक्खू पडिग्गहातो कंदाणि वा मूलाणि वा पत्ताणि वा पुप्फामि वा फलाणि वा नीहरइ, नीहरावेइ, नीहरियं आहट देजाणं पडिग्गाहेइ, पडिग्गाहेंतं वा सातिजति॥ चू-जं भूमीए अवगाढं तस्स जाव मूलं फुट्टति ताव कंदो भण्णति, भूमीए उवरि जावडाली न फुट्टति ताव खंधो भण्णति, भूमीए उवरि जाव साला सा डाली भण्णति, डालातो जं फुट्टति तंपवालं भण्णति । सेसा पदा कंठा। मू. (८९७) जे भिक्खू पडिग्गहातो ओसहि-बीयाणि नीहरइ, नीहरावेइ, नीहरियं आहट्ट देजमाणं पडिग्गाहेइ, पडिग्गाहेत वा सातिजति ॥ [भा.४६५३] आगंतुग-तज्जाया, दुविहा वीया उ होंति पायम्मि । आगंतुगा उ दुविहा, सुहुमा थूला य नायव्वा ॥ -आगंतुगा सरिसवादी, तदुत्था कुणगा तस्सेव लग्गा । पुणो आगंतुगा दुविधा - सण्हा थूला य, सहा सरिसवा-राई-जीरिमादी, तूला बदर-णिप्पावादी ॥ सोसो पुच्छति - काओ ओसहीओ? काओ ओसहीओ? को वा बीओ? त्ति । अतो भण्णति[भा.४६५४] सणसत्तरसा धन्ना, ओसहिगणेण होति गहिता उ । बीयग्गहणम्मि कते, तेचेव विरोधणसमत्था ॥ दू-जवगोधूम-सालि-विहि-कोद्दव-रालग-तिल-मुग्ग-मास-अयसि-चणग-निप्पाव-मसूरचवलग-तुबरि-तुलत्थ-सणो सतरसमो। सेसं कंठं। [भा.४६५६] असिवे ओमोयरिए, रायदुढे भए व गेलन्ने । सेहे चरित्त सावय, पुव्वग्गहिए य जयणाए । चू-कण्ठया ॥ नवरं - “पुव्वगहिए" त्ति गहणकाले सुद्धो जइ पच्छा परिकम्मणकाले बितिया दीसंति तो इमा जयणा[भा.४६५७] जति पुण पुव्वं सुद्धं, कारिजंतम्म बितिय-ततिए वा। तिप्पंचसत्तबीया, दीसंति तहावितं सुद्धं ॥ पू-बितियं अप्पपरिकम्म, ततियंबहुपरिकम्मं, तेसुजति विपरिकम्मकाले तिन्निवा बीया पंचवा सत्त वा बीयकणा दीसंति तहावितंसुद्धंचेव विहिगहणातो॥ चोदगाह-“गहणकालातो Page #38 -------------------------------------------------------------------------- ________________ ३५ उद्देशक : १४, मूलं-८९७, [भा. ४६५७] पच्छा बीएसु दिढेसु कहं सुद्धं भवति" ? आचार्याह[भा.४६५८] जहचेव य आहच्चा, पाणादिजुतम्मि भायणे गहिते। आलोग भोयण विगिंचणंच तह चेव पादे वि।। चू-जहा भत्तंपानंवा सुयविधितविहाणेण उवउत्तेणगहियं- “आहच्च"त्ति सहसातुरियगहणं एवं पाणादिजुत्ते गहिए भत्तपाणे “आलोग"त्ति भायणे पडियमेत्ते चेव आलोगितो निरीक्षित इत्यर्थः । तत्थ गहणकालातो पच्छा तसबीया दिट्ठा ते य जइ विसोहेउं सक्केंति तो विसोहित्तातं भत्तपानं भुंजति न दोसो, अह ते पाणिणो विसोधेउंन सकेति ताहे तं भत्तपानं विगिचंति।जहा भत्तेतहा पाते वि दट्ठवं, न दोष इत्यर्थः ॥ एस तदुत्येसु विधी भणितो । इमो आगंतुगेसु[भा.४६५९] जत्थ पुण अहाकडए, पुव्वं छूढाइ होति बीयाई। सुद्धं व अप्पकम्म, तहियं पुण मग्गणा इणमो॥ चू-जं अहाकडं पायं, तत्थ जइ गिहीहिं आगंतुगा बीया अहाभावेण छूढा होज, तं तारिसं बीयसहियं लब्मति, अन्नं च अप्पपरिकम्म सव्वदोसविरहियं सुद्धं लब्मति । कतमं गेण्हतु? उस्सग्गओ सुद्धं अप्पपरिकम्मं गेण्हति । अह निक्कारणे आगंतुगबीयसहितं गेण्हति तत्थ पच्छितमग्गणाकमो इमो॥ [भा.४६६०] छब्भागकरं काउं, सुहुमेसु तु पढमपलं पंचदिणा। दस बितिए रातिदिणा, अंगुलिमूले तु पन्नरसा ।। चू-अंगुलीणं अग्गपव्वा पढमो भागो, बितिओ मज्झपोरे भागो, ततितो अंगुलिमूले भागो, आउरेहाए चउत्थो भागो । अंगुट्ठगस्स अब्भंतरकोडीए पंचमो भागो, सेसो छट्ठो भागो । एवं छब्भागसु कप्पितेसु जति निक्कारणे पढमपोरपमाणमेत्तेसु बीएसु पादे दीसमाणेसु गेण्हति तो पंचराइंदियाणि पच्छित्तं । बितियपव्वमेत्तेसुदस राइंदिया। ततियपव्वमेत्तेसुपन्नरस राइंदिया।। [भा.४६६१] वीसंतु आउलेहा, अंगुटुंतो होति पणुवीसा। पसतम्मि होति मासो, चाउम्मासो भवे चउसु ॥ धू-चउत्थे आउलेहप्पमाणमेत्तेसुवीसं राइंदिया।पंचमे अंगुट्ठमूलप्पमाणमेत्तेसु भिन्नमासो। छट्टेणं भंगेणं-पसती चेव पूरति पसतिमेत्ते मासलहुं । बितियपसतीए बितिओमासो, ततियपसतीए ततिओमासो, चउत्थपसतीएचउत्थो मासो। एवं चउलहुगंजातं । अतो परं दुगुणा दुगुणेण पारचियं पावेयव्वं ।। सुहुमेसु पच्छित्तं भणिय । इदानिं थूलादिसु[भा.४६६२] एसेव गमो नियमा, थूलेसु वि बितियपव्वमारद्धो। ___अंजलिचउक्कलहुगा, ते च्चिय गुरुगा अनंतेसु ॥ चू-थूलाणकीयाणं बितियपव्वमेत्तेसुपणगं, अंगुलिमूले दस, आउरेहाए पन्नरस, अंगुटुंतो वीसं, पसतए भिन्नमासो, बीतियपसतीते मासो - अंजली इत्यर्थः, बितियंजलीए बितिओ मासो, ततियाए ततितो, चउत्थंजलीए चउत्थो मासो। एवंचउलहुंजातं । अतो परंदुगुणवडीए पारंचितं पावेयव्वं । अन्ने भण्णंति - दो दो छब्माए वि वटुंति, बारससु मासलहुं कायव्वं, स एवांजलिरविरुद्ध इत्यर्थः । चउसुअंजली चउलहुं, एवं परित्तेसुपच्छित्तं। अनंतेसु विएएणचेव ___ Page #39 -------------------------------------------------------------------------- ________________ ३६ निशीथ - छेदसूत्रम् -३-१४ / ८९७ करछब्भागक्कमेण एते चेद पणगादिया पच्छित्ता। नवरं - गुरुगा कायव्वा ॥ [भा. ४६६३] निक्कारणम्मि एए, पच्छित्ता वण्णिया तु बीएसु । नायव्व आनुपुव्वी, एसेव तु कारणे जयणा ॥ चू- पुव्वद्धं कंठं । कारणे पुण पत्ते जया आगंतुगबीयसहितं गेण्हति तदा एतेण चेव पनगादिपच्छित्ताणुलोमेण गेण्हंतो सुद्धो, जयणा एसेव पणगादिगा इत्यर्थः । अह कारणे वि पणगादिभेदातो वोच्चत्थं गेण्हति तो चउलहुं भवति ।। - [भा. ४६६४] जहा कारणे करछब्भागादिएसु बीएसु दिट्ठेसु वि कप्पति तहा इमं वोस पि हु कप्पति, बीयादीणं अहाकडं पायं । न अप्पसपरिकम्मा, तहेव अप्पं सपरिकम्मा || चू- वोसट्टं - भरितं । जति अहकडा पादं भरियं बीयाणं वोसट्टं लब्भति तहावि तं चैव अहाकडं घेत्तव्वनं, न य सुद्धं अप्पपरिकम्मं सपरिकम्मं वा । अप्पपरिकम्मं ति अहाकडस्स असति तहेव अप्पपरिकम्मं । जइ अप्पपरिकम्मं बीयाण वोसट्टं लब्भति तहा वि तं चैव कप्पति, मय बहुपरिकम्मं सुद्धं अप्पपरिकम्मस्स असतीते बहुपरिकम्ममेव वोस पि बीए अवनेत्ता गेण्हतीत्यर्थः । चोदगो भणति - "पुव्वं सोही सविकप्पं भणिऊण इदानिं भणह वोसट्टं पि कप्पइ त्ति पुव्वावरविरुद्धं । आचार्याह इमे कारणे अवलंबंतो न दोसो, झामिएसु संतासंतऽ सतीते वा बालवुडेस सीदतेसु जाव ते अप्पबहुपरिकम्मा परिकम्मिहिज्जति ताव बहू परिहाणी, अहाकडं पुण तक्खणादेव परिभुज्जति । अवि य बीएसु संघट्टणं चेव केवलं, दोसो वि जो य बहुगुणो स घित्तव्वो गुणो वि जो बहुदोसो स परित्याज्य इत्यर्थः ॥ - मू. (८९८) जे भिक्खू पडिग्गहातो तसपाणजाई नीहरइ, नीहरावेइ, नीहरियं आहड्ड पडिग्गाहेइ, पडिग्गाहेतं वा सातिज्जति ।। चू-अहिनवपादग्गहणे तसपाणजाई जो नीहरित्ता गेण्हइ तरस चउलहुँ । तसपाणा बेंदियादिणो चउव्विधा भवंति | अहवा तसा दुभेदा - [भा. ४६६५] आगंतुग-तज्जाता, दुविहा पाणा हवंति पादम्मि । आगंतुगप्पवेसो, परप्पओगा सयं वा पि ॥ चू- आगंतुगा पिपीलिगादी । तत्थेव जाता तज्जाया, ते य पुण घुणकुंथुगादी । आगंतुगाणं पवेसो सयं वा भवति, परेण वा पवेसिता ॥ [भा. ४६६६ ] एएसामन्नतरं तसपानं तिविहजोगकरणेणं । जे भिक्खू नीहट्टु, पडिच्छए आणमादीणि ।। तिविधजोगकरणं । जोगो तिविधो-मणमादि । सयं करणादि करणं, तं पि तिविधं । एत्थ चारणविधी नवभेदा । तेसु नीहरिज्जमाणेसु संघट्टणादिए आवण्णे सट्ठाणपच्छित्तं, विच्छुगादिणा वा आयविराधना, परेण नीहट्टु दिज्जमाणं जो पडिच्छति तस्स आणादी दोसा ॥ इमं बितियपदं[भा. ४६६७ ] असिवे ओमोयरिए, रायदुट्टे भए व गेलण्णे । सेहे चरित्त सावय पुव्वग्गहिये य जयणाए ॥ एते असिवादिया भायणदेसे वा अंतरे वा, तत्थ आगच्छंतो इहेव जाणि य तसपाणजाई Page #40 -------------------------------------------------------------------------- ________________ ३७ उद्देशक ः १४, मूलं-८९८, [भा. ४६६७] नीहटु लब्अंति, ताणि गिण्हंतो सुद्धो, गिहितो वा पच्छा दिट्ठो तं नीहरंतो सुद्धो॥ मू. (८९९) जे भिक्खू पडिग्गहं कोरेइ, कोरावेइ, कोरियं आह? देजमाणं पडिग्गाहेइ, पडिग्गाहेंतं वा सातिजति ॥ चू-मुहस्स अवनयणं निक्कोरणं, त झुसिरं ति काउणं चउलहुं। [भा.४६६८] कयमुह अकयमुहे वा, दुविहा निक्कोरणा तु पायम्मि। मुहकोरणे निक्कोरणे य, चउरो भंगा मुणेयव्वा .। चू-पुव्वद्धं कंठं । भायणस्स मुहकोरणे निक्कोरणे चउभंगो कायव्वो। [भा.४६६९] मुहकोरण समणट्ठा, बितिए मुहं ततिए कोरणं समणे । दो गुरु ततिए सुनं, दोहि गुरु तवेण कालेणं ।। चू-पढमे भंगे-भायणस्स मुहं समणट्ठा कयं, समणट्ठाए निक्कोरियं । बितियभंगे-समणट्ठाए मुहं कयं, आयट्ठाए निक्कोरितं । ततियभंगे - आयट्ठाए मुहं कयं समणट्ठाए निक्कोरितं । चरिमेउभयं, तं पि आयट्ठाए । एत्थ आदिसेसु दोसु भगेसु चउगुरुगा, ततियबंगे सुत्तनिवातो चउलहुमित्यर्थः । पढमभंगे दोहिं वि तवकालेहिं विसिट्ठो। बितियभंगे तवगुरूरू । ततियभंगे कालगुरू । चउत्थभंगे बीयरहि विझूसिरं ति काउणं चउलहुं भवति॥ [भा.४६७०] एतेसामण्णतरं, पायं जो तिविहजोगकरणेणं । निक्कोरेती भिक्खू, सो पावति आणमादीणि ॥ चू-आणादीदोसा, कुंथुमादिविराहणे संजमविराधना, सत्थमादिणालंछिते आयविराधना। तत्थ परितावणादिनिष्फण्णं । जम्हा एवमाई दोसा तम्हा जहाकडं मग्गियव्वं, तस्स असति अप्पपरिकम्म, पच्छा सपरिकम्मं ।। एत्य इमा अववातो[भा.४६७१] असिवे ओमोयरिए, रायदुढे भए व गेलण्णे । सेहे चरित्त सावय, भए य जयगाए निक्कोरे॥ चू-जत्थ अहाकडंलब्मति तत्थ असिवादिकारणेहिं अगच्छंतोतत्थेव अच्छंतोअप्पपरिकम्म जयणाए निकोरेइ। [भा.४६७२] जति नाम पुव्वसुद्धे, कोरिजंतंम्मि बितिय-ततिए वा। तिप्पंचसत्तबीया होज्जा सुद्धं तहा बितियं ॥ धू-पुव्वं गहणकाले सुद्धे पच्छा कोरिजंते बितिए त्तिअप्पपरिकम्मे । ततिएत्ति बहुपरिकम्मे जति तिन्नि पंच वा सत्त वा बितिया होज्ज तहावि सुद्धं ॥ मू. (९००) जे भिक्खू नायगं वा अनायगं वा उवासगं वा अनुवासगं वा गामंतरंसि वा गामपहंतरंसि वा पडिग्गहं ओभासिय ओभासिय जायइ, जायंतं वा सातिजति ॥ [भा.४६७३] जे भिक्खू नायगाई, पडिगामे अंतरा पडिपहे वा। ओभासेज्जा पायं, सो पावति आणमादीणि॥ धू-नायगो पुरसंथुतो पच्छासंथुतो वा । पुव्वसंथुतो मातपियादिगो, पच्छासंथुतो सासुससुरादिगो।असंथुओइयवइरित्तो सन्नायगो अनायगोव॥एसो उवसागो अनवासगोत्ति अस्य व्याख्या Page #41 -------------------------------------------------------------------------- ________________ ३८ निशीथ-छेदसूत्रम् -३-१४/९०० [भा.४६७४] साहु उवासमाणो, उवासओ सो वतीय अवती वा। सोसण्णातग इतरो, एवऽणुवासे विदो भंगा॥ चू-साधू चेइए वा पोसहं उवासेंतो उवासगो भवइ । सो उवासगो पुणो दुविहो - वती वा अवती वा । अनुव्वया जेण गहिया सो वती, जो दंसणसावगो सो अव्वत्ती। सो सन्नायग इयर त्ति गतार्थः । जो वि अनुवासगो सो वि सन्नायगो असन्नायगो वा । एते दो भंगा॥ “पडिगाम अंतरपडिवसहस्स य" इमं वक्खाणं[भा.४६७५] पडिगामो पडिवसभो, गामंतर दोण्ह मज्झ खेत्तादी। गामपहो पुण मग्गो, जत्थ व अन्नत्थ गिहवजं ॥ चू-पडिवसभस्स गामोअंतरपल्लिगा वा अन्नो वा पडिगामो भण्णति । दोण्हंगामाणं अंतरे मज्झेखेत्तेखलए वा पहं पडिपहो भण्णति।उब्मामातिगस्स अभिमुहो पहे मिलिज्जा एस पडिपहो। वा सद्दातो गिहं वजेत्ता अन्नत्य वा जत्थ एरिसा रच्छादिसु मग्गइ । एवमादिएसु ठाणेसु जति तं सन्नायगादिपायं ओभासेजा तो आणादि दोसा चउलहुं च पच्छित्तं॥ इमे य भद्दपंतदोसा भवंति[भा.४६७६] असती य भद्दओ पुण, उग्गमदोसे करेज सव्वे वि। __पंतो पेलवगहणं, अद्धाणोभासितो कुञ्जा। धू-भद्दो चिंतेति - एयस्स साधुस्स अतीव आदरो दीसति जेन मं अट्ठाणगतं ओभासति, भारियं से किं चि कजं । सो भद्दगो अप्पणो असति पादस्स सोलसण्हं उग्गमदोसाणं अन्नयरेणं दोसेण करेत्ता देन । सव्वेहिं वा उग्गमदोसेहिं बहुपादे करेत्ता देज्ज । एगपादे पुण सब्बुग्गमदोसा न संभवंतीत्यर्थः । पंतोपुण अट्ठाणे ओभट्ठो कतो मम एत्थ पायं तिपेलवग्गहणं करेज्ज, “अनालोइयपुव्वावरकारिणो पेल्लवा एए"त्ति न देज, अहवा- अद्धाणे भद्दो रुट्ठो संतं पि न देज।। [भा.४६७७] अतिआतरो से दिसति, अद्धाणगय पिजेण मग्गति । भद्दगदोसा ए ए, इतरो संतम्मि उ न रज्जा ।। चू-"इयरो" त्ति यंतो, सेसं गतार्थम् ।। जम्हा एवमादि दोसा भवंतति[भा.४६७८] तम्हा सट्ठाणगयं, नाऊणं पुच्छिऊण ओभासे। बितियपदे असिवादी, पडिवहमादीसुजयणाए। चू- सट्ठाणं घरे ठितं, नातूणं ति अस्थि एयस्स पातं, दिटुं वा पातं, पुच्छित्तं कस्सेयं ति ? अनेन कहियं-अमुगस्स ।तहे ओभासियव्वं ।अन्नाए अपुच्छिए वा पुव्वुत्ता दोसा भवंति । बितियपदेणंअद्धाणगयंपिओभासेज । जत्थ जइजहुत्तेण विहिणापाया लब्भंति तत्थ जति असिवादिकारणा ताहे तत्थेव पडिवसभातिसु अद्धाणगय पि जयणाए ओभासेज ।। का जयणा? इमा[भा.४६७९] तिप्पमितिघरा दिटे, गाढं वा निक्खणं णहिंदटुं। बेति घरे न दिट्ठो सि, किं कारण ताहिं दीवेति ॥ चू-जाहे नायं निस्संकियं एयस्स अस्थि पायं दिटुं वा ताहे अविरतिगा ओभासेज्जा । जति ताहगे दिन्नं दो लडें । अह सा भणेज - “घरवती जाणति।" ताहे सो घरहितो ओभासिज्जति । अह न दिट्ठो ताहे घरे भण्णति- “अक्खेज्जह तस्स जहा तुझसमीवं पव्वइता आगय"त्ति । पुणो Page #42 -------------------------------------------------------------------------- ________________ उद्देशकः १४, मूलं-९००, [भा. ४६७९] बितियदिने । एवं ततिए वि । एवं ततो वारा घरे अदिटे । अहवा - घरे दिट्ठो तस्स पुण गाढो "विक्खणो' त्ति- किं च घरकत्तव्बुताए अक्खणितो निग्गंतोन मग्गितो त्ति। __ अहवा - गाढं “विक्खणं" ति साहुस्स संबज्झति । गाढं अतीव विक्खणं विस्तरणं, जाहे अतीव साहू विस्तरंतीत्यर्थः, ताहे अन्नत्थविअट्ठाणठितंदटुंभणंति-अम्हे तुज्झ सगासंआगता घरेयतयो वारा, गविट्ठो आसि।" ताहे सो भणेज्ज - किं कजं? ताहे साहुणो तस्स कारणं दीवेति - "तुझ पयं अस्थि, तं देह"ति ॥ [भा.४६८०] ताहे चिय जति गंतुं, ददति दिढे व भणति एज्जाह। तो कप्पती चिरेण वि, अदिढे कुजुग्गमेकतरं ।। चू-जति तेहिं साहूहिं तं पादं न दिटुं आसि तो जति सो दाता तेहिं साहूहिं सह घरं गंतुं देति तो कप्पति । अह भणति - पुणो एजह, तो उग्गमदोसकरणासंकाए न कप्पति पच्छा । अह तं साहूहिं दिटुं पादं आसि जति भणेज्ज - पुणो एजह, तो चंचेव पादं सुचिरेण वि देंतस्स कप्पति, अन्नं न कप्पति॥ मू. (९०१) जे भिक्खू नायगंवा अनायगंवा उवासगंवा अनुवासगंवा परिसामज्झाओ उट्ठवेत्ता पडिग्गहं ओभासिय ओभासिय जायइ जायंतं वा सातिजति ॥ [भा.४६८१] जे भिक्खुणातगाइं, परिसामज्झाओ उट्ठवेंताणं। ओभासेज्जा पादं, सो पावति आणमादीणि ॥ घू-चउलहू पच्छित्तं, आणादिया य दोसा । इमे अन्ने य दोसा[भा.४६८२] दुपदचउप्पदणासे, हरणोद्दवणे य डहण सुण्णे य। तस्स अरी मित्ताण व, संकेगतरे उभयतो वा॥ धू-जो सो परिसामज्झातो उद्वितो तस्स जे अरी अरीण वा जे मित्ता तेसिं तद्दिवसं चेव अहासमा वत्तीए दुपदं दासो दासी वा चउपदं अश्वादि नटुं हरियं वा अडाडा, एतेसिं वा कोति सयणो उद्दवितो, घर खलं थाणं वा दलु, खेत्तं वा खयं, (तो] संकेज - “कल्लं पव्वइएणं अमुगो परिसामज्झातो ओसारिओ"त्ति । तेसिं एघतरं संकेज - साहुं अधवा तं ओसारितं । अहवा - उभयं पि संकेज, तत्थ संकाए चउगुरुं निस्संकिए मूलं, जंवा ते रुट्ठा डहण-हरणपंतावणादि करेज्जतन्निप्फण्मंपावेज, जम्हाएवमादीदोसातम्ह परिसामज्झाओ नायगादीनोकप्पति उस्सारेउ।। कारणे पुण कप्पति, तंच इमं कारणं[भा.४६८३] असिवे ओमोयरिए, रायदुढे भए व गेलण्णे । सेहे चरित्त सावय, भए य जयणाए ओभासे॥ धू-नवरं- “जयणाए ओभास"त्ति अस्य व्याख्या[भा.४६८४] परिसाए मज्झम्मिपि, अद्धाणोभासणे दुविह दोसा। तिप्पमितिगिहादिटे, दीवण ता उच्चसद्देणं ॥ चू-जे अट्ठाणोभासणे दुविहा भद्दपंतदोसा भणिता, ते चेव परिसामज्झातो वि उट्टविज्जते दोसा भवंति । अह आगाढं विक्खणं ताहे भण्णति - तिप्पमितिगिहादिढे इदानि तुज्झ सगासे Page #43 -------------------------------------------------------------------------- ________________ ४० निशीथ-छेदसूत्रम् -३-१४/९०१ आगता । किं कजं ? ताहे साधूभणंति इहेव भनामो, किं ता एगते भणेमो? तेन अब्मणुन्नातो तत्थेव भणंति । अहवा भणेशं - एगते गच्छिमो, ताहे एगते ऊसारिजति । तत्थ वि उच्चेण सद्देण जहा अन्नो वि सुणेति तहा जायंतीत्यर्थः । अधवा इमो विधी[भा.४६८५] जत्थ उ न होज्ज संका, संकेज जनाउले व पणयता । सोपडिचरतुद्रुतं, अनेन व उट्ठवावेइ॥ धू-जत्थसाधुणाओसारिजमाणे जणस्स संका न भवति तत्थवाओसारिजति । जत्थ साधू बहुजनमज्झेमग्गंतो संकति तत्थ सोसाधूतंपडिग्गहसामि सयमेव उट्टितंपडियरइत्ति पडिक्खति त्ति वुत्तं भवति । अधतुरं तितो अनेन परिसामज्झातो उट्ठवावेति । एस जयणा ॥ मू. (९०२) जे भिक्खू पडिग्गहनीसाए उडुबद्धं वसइ, वसंतं वा सातिजति ॥ मू. (९०३) जे भिक्खू पडिग्गहनीसाए वासावासं वसइ, वसंतं वा सातिजति । मू. (९०४)तं सेवमाणे आवजइ चाउम्मासियं परिहारट्ठाणं उग्घाइयं ॥ चू-अन्ने मासकप्पवासाजोग्गा वा खेत्ता मोत्तुं एत्थ पादे लभिस्सामो त्ति जे वसंति, एत्थ पादे निस्सा भवति। एयाए पादनिस्साए। [भा.४६८६] उदुबद्ध मासं वा, वासावासे तहेव चउमासं । पादासाए भिक्खू, जवसति आणमाईणि ।। धू-जइ वि उडुबद्धे मासं वसइ, वरिसाकाले य चउमासं, तहा वि पादासाए कालतिक्कम अकरेंतस्स वि आणादिया दोसा, चउलहुंच से पच्छित्तं ।। अधवा - तं उडुबद्धं वासावासं वा पादनिस्साए वसंतो गिहीणं पुरतो इमं भणाति[भा.४६८] पातनिमित्तं वसिमो, इहं च मो आगता तदट्ठाए। . इति कहयंते सुत्तं, अध तीते तो नितियदोसे॥ चू-जाणह हे सावय! अम्हे पादनिमित्तं वसामो, इहं वा आगत वरं पादे लभिस्सामो । एवं कहेंतस्सचउलहू सुत्तनिवातोत्ति।अथ मासकप्पातीतंवसति, वासातीतंवा वसति, तो मासलहु चउलहू य, जे हेट्ठा नीयदोसा वण्णिता, ते सव्वे आवजति । तम्हा न वसेजा ।। भवे कारणं जेण पादनिस्साए वि वसेजा[भा.४६८८] असिवे ओमोयरिए, रायदुढे भए व गेलण्णे । सेहे चरित्त सावय भए व जयणाए संवसते॥ धू-नवरं-वसियव्वे इमा जयणा[भा.४६८९] गेलण्णसुत्तजोए, इति लकखेहिं गिही परिचिणंति। जो उज्झिण्णा पादा, न यतं पडिबंधमक्खेंति.। धू-उडुबद्धवासाकालं वा अतिरित्तं वसंता गिलाणलक्खेण वसंति, सुत्तग्गाहीण वा इह सुत्तपाढो सरति, गाढानागाढजोगीण वा इह जोगो सुज्झति । “इति" उवदंसणे एवमादीहिं "लक्खेहि"ति- प्रशस्तभावमायाकरणमित्यर्थः । गिही परिचिणंति-जेसिं पाता अस्थि गिहीणं तेसिं समाणं परिचयं करेंति जाव ते पादा उज्झिजंति-निप्पन्नाणं अप्पणो वि य निमित्तं उब्भेदं Page #44 -------------------------------------------------------------------------- ________________ उद्देशक : १५, मूलं-९०४, [भा. ४६८९] ४१ कुर्वतीत्यर्थः । न य तेसिं गिहत्थाणं कहिति । जहा इह अम्हे पादनिमित्तं ठिता, न तत्प्रतिबंध कथयति ॥ उद्देशकः-१४ समाप्तः मुनि दीपरत्नसागरेण संशोधिता सम्पादिता निशीथसूत्रे चतुर्दशउद्देशकस्य [भद्रबाहु स्वामिरचिता नियुक्ति युक्तं] संघदासगणि विरचितं भाष्यं एवं जिनदास महत्तर विरचिता पूर्णिः परिसमाप्ताः। (उद्देशकः-१५ चू-उक्तश्चतुर्दशमः । इदानिं पंचदशमः । तस्सिमो संबंधो[भा.४६९०] न निरत्ययमोवसिया, रूढा वल्लीफला उ संबद्धा । इति हरिसगमण चोदन, आगाढं चोदितो भणति॥ धू-कारणे वासावासे भायणाणं कतेणं वसित्ता पासति तुंबी य जायपुत्तभंडाओ ताहो सो परिसितो भणति- “न निरत्थममोवसिता॥" मंडवादिसु अतीव वल्लीओ पसरिता, न केवलं पसरितातोपभूता फला विसंबद्धा, न केवलं संबद्धा प्रायसो निष्पन्ना, अपि अभिलस्सामोपादे, तंएवं भणंतंको तिसाधूपडिचेएज्जा-“मा अजो एवं भणाहि, नवट्टति", तातो सोपडिचोदनाए रुट्ठो फरुसंवदेज, तत्प्रतिषेधार्थमिदं सूत्रमारभ्यते मू. (९०५) जे भिक्खू भिक्खूणं आगाढं वयइ, वयंतं वा सातिज्जति ॥ मू. (९०६) जे भिक्खू फरुसं वयइ, वयंतं वा सातिजति ॥ मू. (९०७) जे भिक्खू भिक्खूणं आगाढं फरुसं वयइ, वयंतं वा सातिज्जति ।। मू. (९०८) जे भिक्खू भिक्खूणं अन्नयरीए अचासायणाए अच्चालएइ, अचासएतं वा सातिजति.। [भा.४६९१] आगाढफरुसमीसग, दसमुद्देसम्मि वण्णियं पुव्वं । तंचेवय पन्नरसे, भिक्खुस्सा होति भिक्खुम्मि॥ मू. (९०९)जे भिक्खू सचित्तं अंबं भुंजइ, भुंजंतं वा सातिजति ॥ मू. (९१०) जे भिक्खू सचित्तं अंबं विडसइ, विडसंतं वा सातिजति ।। मू. (९११) जे भिक्खू सचित्तपइट्टियं अंबं भुंजइ, भुंजंतं वा सातिजति ॥ मू. (९१२) जे भिक्खू सचित्तपइट्ठियं अंबं विडसइ, विडसंतं वा सातिजति ॥ घू-एते चउरो सुत्ता । एतेसि इमोअत्यो-सच्चित्तंनाम सजीवं । चतुर्थरसास्वादं गुणनिष्फण्णं " नामअवं। “भुज"पालनात्यवहारयोइह भोयणे दट्ठब्बो ।चउलहुचपच्छित्त, एवं बितियसुत्तंपि। नवरं-विडसणं भि (भ]क्खणं विविहेहिं पगारेहिं डसति विडसइ । एवं पइट्ठिए वि । नवरंचउभंगो-सचित्तं सचित्ते, सचित्तं अचितते, अचित्तं सचित्ते, अचित्तं आचते । आदिल्लेसु दोसु भंगेसु चउलहुं, चरिमेसु दोसुमासलहुं । इमो सुत्तफासो[भा.४६९२] सच्चित्तं वा अंबं, सच्चित्तपतिट्ठियं च दुविहं तु। जो भुंजे विडसेज व, सो पावति आणमादीणि ॥ Page #45 -------------------------------------------------------------------------- ________________ ४२ निशीथ-छेदसूत्रम् -३-१५/९१२ धू-सचित्तं सचित्ते पइट्ठियं वा, एयं चेव दुविह । सेसं कंठं। [भा.४६९३] अमिला अभिणवछिन्नं, अप्पक्क सचित्तहोतऽछिन्नं वा। तंचिय सयं मिलातं, रुक्खगय सचेदणपतिद्वं ।। चू-जं अभिणवच्छिण्णं अमिलाणं तं सचित्तं भवति, जं च रुक्खे चेवऽवट्टितं अच्छिन्नं बद्धट्ठियं अबद्धट्ठियं वा अपकं च तं पि सचित्तं । “तं चिय" - तदेव अंबादियं पलंबं चेव ठियं दुव्वायमादिणा अप्पणा वा अप्पज्जत्ति भावं मिलाणं तं सचेयणपत्तिट्ठियं भण्णति ॥ [भा.४६९४] अहगवा जंबद्धटिं, बहिपक्कं तं सचेयणपतिद्वं। विविहदसणा विदसणा, जंवा अक्टुंदति नहाती॥ धू-जं वा पलंबं बाहिरकडाहपक्कं अंतो सचेयणं बीयं तं वा सचित्तपतिट्ठियं भण्णति । अपनीतत्वचं गुडेन वा सह कपूरेण वा सह तथाऽन्येन वा लवणचातुर्जातकवासनादिना सह एसा विविहदसणा । “अक्खंदइ"त्तिचक्खिउंमुंचति, अन्योऽन्य-नहेहिं वाअक्खंदति, नखपदानि ददातीत्यर्थः, एसा वा विडसमा भण्णति । एवं परिते भणियं । अनंते विएवं चेव । नवरं चउगुरुं पच्छित्तं । सचित्ते सचित्तपतिहिए य दोसु विसुत्तेसु इमो अववातो[भा.४६९५] बितियपदमणप्पज्झे, मुंजे अविकोविए व अप्पज्झे। जाणंतेवा वि पुणो, गिलाण अद्धाण ओमे वा ।। चू-खित्तादिगोअणप्फन्झोवा जति, सेहोअविकोवियत्तणओअजाणतो, रोगोवसमनिमित्तं वेजुवदेसितो गिलाणो वा भुंजे, अद्धाणोमेसु वा असंथरंता भुंजंता विसुद्धा ॥ इमो दोसु विडसणसुत्तेसु अववातो[भा.४६९६] बितियपदमणप्पज्झे, विडसे अविकोविते व अप्पज्झे। जाणंते वा विपुणो, गिलाण अद्धाण ओमे वा ॥. धू-नवरंचोदगाह -विडसणालीला, तंअवासे माकरेउ ।आचार्याह -जरठ्ठबाहिरकडाहं तंअवणेउ खायंतस्स अववादे न दोसा, जइ वा पलंबस्सजं उवकारकारी लवणादिकं तेन सह त भुंजंतस्स न दोसो, कोमलं जरठंवा इमं ति परिन्नाहेतु नहमादीहिं अबुंदेज ॥ मू. (९१३) जे भिक्खू सचित्तं अंबंवा अंबपेसिंवा अंबभित्तं वा अंबसालगंवा अंबडालगं वा अंबचोयगं वा भुंजइ, भुंजंतं वा सातिजति ॥ मू. (९१४) जे भिक्खू सचित्तं अंबं वा अंबपेसिं वा अंबमित्तं वा अंबसालगंवा अंबडालगं वा अंबचोयगंवा विडसइ, विडसंतं वा सातिजति ॥ मू. (९१५) जे भिक्खू सचित्तपइट्ठियं अंबं वा अंबपेसिं वा अंबभित्तं वा अंबसालगं वा अंबडालगंवा अंबचोयगंवा भुंजति, भुंजंतं वा सातिजति ॥ मू. (९१६) जे भिक्खू सचित्तपइट्ठियं अंबं वा अंबपेसिं वा अंबभित्तं वा अंबसालगं वा अंबडालगंवा अंबडालगंवा अंबचोयगं वा विडसइ, विडसंतं वा सातिजति॥ धू-एते छ सुत्तपदा, विडसणाए विछच्चेव । एतेसिं इमो अत्थो । अंबंसकल न केणइ ऊण। चोदगाह - आदिल्लेसुचउसु सुत्तेसुननुसकलं चेव भणिय। आचार्याह-सच्चं, किंतुतं पलंबत्तणेण पज्जत्तंबद्धट्ठियं गहियं, इमंतुपलंबत्तणेणअपज्जत्तं अबद्धट्ठियंअविपक्करसत्वादसकलमेवेत्यर्थः। Page #46 -------------------------------------------------------------------------- ________________ उद्देशकः १५, मूलं-९१६, [भा. ४६९६] ४३ पेसी दीहागारा, अद्धं भित्तं, बाहिता छल्ली सालं भण्णइ, अदीहं विसमं चक्कलियागारेणं जं खंडं तंडगलं भण्णति, हारुनिभागाजे केसरा तं धोयं भण्णति । इमो सुत्तफासो[भा.४६९७] एसेव गमो नियमा, डगले साले य भित्तए चोए । चउसु वि सुत्तेसु भवे, पुव्वे अवरम्मिय पदम्मि। चू-अंबगपेसिवज्जा चउसु सुत्तेसु त्ति ॥सेसं कंठं।अहवा-आदिल्लेसुचउसु सुत्तेसुजोगमो भणितोसोचेव गमोअंबगादिएसुछसुपदेसुसविहसणेसुभाणियव्वो॥चोदगाह-ननुपढमसुत्तेसु भणितो चेव अत्थो किं पुणो अंबगादियाणं गहणं? आचार्याह[भा.४६९८] एवं ताव अभिन्ने, अम्बे पुणो इमा भेदा। डगलं तु होइ खंडं, सालं पुण बाहिरा छल्ली । चू-एवं ताव आदिल्लेसुचउसु सुत्तेसुअभिन्नाणं अबाणं गहणं, इह भिन्नाणं गहण ।अहवाआदिसुत्तेसुअविसिटुं गहणं,इह विसिटुंगहणंकयं ।अहवा-मा कोइ चिंतिहिति-“अभिन्नंअभक्खनिजं, भिन्नं पुण भक्खं", तेन अंबगं पेसिमादिगा य निसिझंति । डगलं तु पच्छद्धं कंठं॥ [भा.४६९९] भित्तं तु होइ अद्धं, चोयं जे जस्स केसरा होति। मुहपण्हकर हारिं, तेन तु अंबे कयं सुत्तं॥ धू- पुव्वद्धं कंठ । चोदगाह - किं अन्ने माउलिंगादिया फला भक्खा, जेण अंबं चेव निसिज्झति?आचार्याह-एगग्गहणा गहणं तज्जातियाणं ति सव्वे संगहिया । अंबं पुण मुहपण्हंपच्छद्धं । अंबेण मुहं पल्हाति-प्रस्यंदतीत्यर्थः । किं च "हारितं" - जिव्हेन्द्रियप्रीतिकारकमित्यर्थः। अनेन कारणेन अंबे सूत्रप्रतिबंधः कृतः॥अन्याचार्याभिप्रायेण कृता गाथा[भा.४७००] “अंबं केण ति (थेवेण] ऊणंडंगलद्धं भित्तगंचतुब्भागो । चोयं तयाओ भणिता, सालं पुण अक्खुयं जाण ॥ घू-थोवेणऊणं अंबं भण्णति, डगलं अद्धं भण्णति, भित्तंचउभागादी, तया चोयंभण्णति, नखादिभिअक्खुण्णं सालं भण्णति, अखं-अंबसालमित्यर्थः । पेसी पूर्ववत् ॥ [भा.४७०१] सच्चित्तं व फलेहिं, अग्गपलंबा तुसूचिता सव्वे । ___अग्गलपलंबेहिं पुणो, मूलपलंबे कया सूया ।। चू-तत्थ इमे अग्गपलंबा[भा.४७०२] तल नालिएरि लउए, कविट्ठ अंबाड अंबए चेव । एयं अग्गपलंबं, नेयव्वं आनुपुव्वीए॥ चू-जनपसिद्धा एते । “आनुपुट्वि"ति एसेव तलादिगा ॥ तत्थ मूलपलंबं इमं[भा.४७०३] झिझिरि सुरहिपलंबे, तालपलंबे य सल्लपल्लंबे । एयं मूलपलंब, नेयव्वं आनुपुब्बीए॥ धू- झिज्झरी वल्ली, पलासगो सुरभी सिग्गुगो सेसा जणपसिद्धा । एत्थ वि आनुपुव्वीझिज्झिरिमादी।चोदगाह[भा.४७०४] जति मूलग्गपलंबा, पडिसिद्धा ननु इदानि कंदादी । कप्पंति न वा जीवा, को व विसेसो तदग्गहणे॥ Page #47 -------------------------------------------------------------------------- ________________ ४४ निशीथ-छेदसूत्रम् -३-१५/९१६ चू- यदीत्यभ्युपगमे । मूलपलंबा अग्गपलंबा य पडिसिद्धा, न पुण कंद-मूल-खंध-तयासाल-पवाल-पत्त-पुष्पं च पडिसिद्धा । जम्हा एतेसिं पडिसेहं करेह तेन मे मती - अवस्सं एते कप्पंति पडिग्गाहित्तए, जीवा वि होंतया। अहवा- न विएते जीवा, जेण एतीस पडिसेहो न कतो । अधजीवा,णय कप्पंति, तेन सुत्तं दुबद्धं । अधमतं ते- “जीवा, न कप्पंति, सुत्तं च सुबद्धं" तो विसेस हेऊ वत्तव्यो। आयरिओ आह[भा.४७०५] चोदग कण्णसुहेसू, सद्देसु अमुच्छमाणो सह फासे । मज्झम्मि अट्ठ विसया गहिता एव वऽह कंदाती॥ धू-हे चोदग! जहा दसवेयालिते आयारपणिहीए भणियं कण्णसोक्खेहिं सद्देहिं, पेम्मं नाभिनिवेसते । दारुणं कक्कसं फासं, काएणं अधियासते॥ एत्थ सिलोगे आदिमंतग्गहणं कयं, इहरहा उ एवं वत्तव्वं ॥१॥ कण्णसोक्खेहिं सद्दे हिं, पेम्मं नाभिनिवेसए। दारुणं कक्कसं सई, सोएणं अहियासए॥ ॥२॥ चक्खुकंतेहि रूवेहिं, पेम्मं नाभिनिवेसए। दारुणं ककंस रूवं, चक्खुणा अहियासए॥ घाणकंतेहिं गंधेहिं, पेम्मं नाभिनिवेसते। दारुणं कक्कंसं गंधं, घाणेणं अहियासए॥ ॥४॥ जीहकंतेहिं रसेहिं, पेम्मं नाभिनिवेसते। दारुणं कक्कसं रसं, जीहाए अहियासए॥ सुहफासेहि कंतेहिं, पेम्मं नाभिनिवेसए। दारुणं कक्कसं फासं, काएणं अहियासए॥ चू-एवं रागदोसा, पंचहिं इंदियविसएहिं गहिता।आदिअंतग्गहणेणं नज्झिल्ला अट्ठविसया गहिता भवंति । एवं इह वि महंतं सुत्तं मा भवउ आदिअंतग्गहिता, तेहिं गहिएहिं मज्झिल्ला वि अट्ठकंदादिणो गहिया चेव भवंति ॥ [भा.४७०६] अहवा एगग्गहणे, गहणं तज्जाइयाण सव्वेसि । तेनग्गपलंबेणं, तु सूतिता सेसगपलंबा ॥ घू-उचारियसिद्धा तस्स पलंबस्सिमे भेदा[भा.४७०७] सव्वं पि यतंदुविहं, आमं पक्कं च होति नायव्वं । आमं भिन्नाभिन्नं, एमेव य होति पक्कं पि॥ चू-दो भेदा-आनं पक्कं च, जंतं आमंतं भिन्नं अभिन्नं वा, पक्कं पि एवं भिन्नाभिन्नभेदेण भाणियव्वं ॥ तत्थ आमस्स इमो निक्खेवो[भा.४७०८] नामं ठवणा आमं, दव्वामंचेव होति भावामं । उस्सेतिम संसेतिम, उवक्खडं चेव पलियामं ॥ Page #48 -------------------------------------------------------------------------- ________________ उद्देशक : १५, मूलं-९१६, [भा. ४७०८] धू-नामठवणाओगयाओ, दव्वामंचउव्विहं, तंजहा-उस्सेतिमाणं संसेतिमाम उवक्खडामं पलियामं चेति । एतेसिं चउण्ह वि इमा विभासा[भा.४७०९] उस्सेतिम पिट्ठादी, तिलाति संसेतिमं ति नायव्वं । कंकडुगादि उवक्खड, अविपक्करसंतु पलियामं॥ चू-उस्सेतिमंनाम जहा-“पिटुं" - पुढविकायभायणं, आउक्कायस्स भरेत्तामीराए अद्दहिज्जति, मुहं से वत्थेण ओहाडिज्जति, ताहे पिट्ठपयणयं रोट्ठस्स भरेत्ता ताहे तीसे थालीए जलभरियाए अहोछिद्देण तं पि ओसिजति, हेट्ठाहुत्तं वा ठविज्जति, तत्थ जं आमं तं उस्सेतिमाणं भण्णति । आदिग्गहणेण उवरि ठविज्जति, ताहे उंडेरगादी। संसेतिमंनाम पिट्ठरेपाणियंतावेत्ता पिंडियट्ठिया तिला तेन ओलहिज्जंति, तत्थ जे आमा तिला ते संसेतिमाम भण्णति।आदिग्गहणेणंजंपिअन्नं किं चि एतेणं कमेणं संसिज्झति तं पि संसेतिमाम भण्णति । उवक्खडामं नाम जहा चणयादीण उवक्खडियाण जे न सिझंति ते कंकडुया तं उवक्खडियामं भण्णति । पलिआणं जं परियाए कतं परिणायं वा पत्तं तहावि आमंतं परिआणं, तंच अविपक्करसं । इमंचउविधं[भा.४७१०] इंदण धूमे गंधे, वच्छप्पलियामए य आमविही । एसो खलु आमविही, नेयव्वो आनपव्वीए॥ चू-इंधणपलिआणं धूमपलियामं गंधपलियामंवच्छपलियामं, चउव्विहा पलियामविधी। "आनुपुब्बि" त्ति एसा चेव इंधणादिया ।अधवा - इंधणादिकरणादिया वा आनुपुव्वी ॥ तत्थ इंधनाम-धूमामस्स य इमं वक्खाणं[भा.४७११] कोद्दवपलालमादी, इंधणेण पलंबमाइ पञ्चति । मज्झख (ऽग] डाऽगणि पेरंत तेंदुगा छिद्दधूमेणं॥ घू-जहा कोद्दवपलालेण अंबगादिफलाणि वेढेत्ता पाविज्जंति, आदिग्गहणं सालिपलालेण वि, तत्थ जे न पक्का फला तेइंधणपलियामं भण्णति ।घूमपलियामं नाम जहा खड्डु खणित्ता तत्थ करीसो छुडभात, तीसे खड्डाए परिपेरंतेहि अन्नाओ खड्डाओ खणित्ता तासुतेंदुआदीणि फलाणि छुभित्ता जा सा करीसखड्डगा तत्थ अग्गी छुब्मति, तासिं च तेंदुगखड्डाणं सोआ तं करीसखटुं मिलिया, ताहे धूमो तेहिं सोतेहिं पविसित्ता ताणि फलाणि पावेति, तेणं से पच्चंति, तत्थ जे अपक्का ते घूमाम भण्णति ।। इदानिं गंधमा-वच्छामाणं इमं वक्खाणं[भा.४७१२] अंबगमादी पक्कं, छूढं आमेसु जंन पावयती। तं गंधाणं वच्छे, कालप्पत्तं नजं पच्चे॥ चू- गंधाम अंबयं आदिसद्दातो मातुलिंगं वा पक्क अन्नेसिं आमयाण मज्झे छुब्भति, तस्स गंधेण तेन अन्ने आमया पञ्चंति, जंतत्थ न पचति तं गंधामभण्णति।वच्छपलियामं नाम वच्छा रुक्खो भणइ, तम्मि रुक्खे जंफलं पत्ते विकाले अन्नेसु वि पक्केसुन पञ्चति आमं सरडीभूतं तं वच्छपलियामं भण्णति ॥ सव्वदव्यामोवसहारिणी इमा गाहा[भा.४७१३] उस्सेतिममादीणं, सव्वेसिंतेसिजंतु मज्झगतं । पञ्चंतं पि न पच्चति, तं होति दव्वआमंतु॥ चू-सव्वेसिं उस्सेतिमादीणंमज्झे जं “पच्चंतं पि" तिप्पाविज्जमाणं पिवुत्तं भवति, न पञ्चति Page #49 -------------------------------------------------------------------------- ________________ ४६ तं दव्वामं भणति । इदानिं “ भावामं” [भा. ४७१४] भावामं पि य दुविहं, वयनामं चेव नो य वयनामं । वयनाममणुमतत्थे, आमं ति य जो वदे वक्कं ॥ चू-पुव्वद्धं कठं । वयनामं अनुमयत्थे । जहा कोइ साधू गुरुपेसणेण गच्छंतो अन्नेन पुच्छितो - किं भो ! गुरुपेसणण गम्मति ?” सो पडिभणइ - “आमं” ति, शब्दमात्रोच्चारण करेति ।। “नो वयणमं" इमं - [भा. ४७१५] निशीथ - छेदसूत्रम् - ३-१५/९१६ नोवयनामं दुविहं, आगमतो चेव नो य आगमतो । आगमओ उवउत्तो, नो आगमतो इमं होइ ।। चू- पुव्वद्ध कंठं । आगमतो जो “आमवयणं" तस्सत्थं जाणति, तम्मि उवउत्तस्स य स आमभावोवयोगो भावां भण्णति ॥ जं नो आगमतो भावामं तं इमं [ भा. ४७१६] उग्गमदोसादीया, भावतो अस्संजमो य आमविही। अन्नो वि य आएसो, जो वाससतं न पूरेति ॥ चू- आहाकम्मादि उग्गमदोसा, आदिसद्दाओ एसणदोसा उप्पायणा य दोसा, भणियं च " सव्वामगंधं रेण्णाय निरामगंधो परिव्वए । जओ तेहि उग्गमादिदोसेहिं घेष्पमाणेहि चारित्तं अविपक्कं अपज्जत्तं आमं भण्णंति । असंजमो वि आमविधीए चेव भवति, जतो चरणस्सोवघायकारी । किं च - जो वरिससतायुपुरिसो वरससतं अतरेत्ता अंतरे मरेतो आमो भण्णति । [भा. ४७१७] एसो उ आमविही, एत्थऽ हिकारो उ दव्वआमेणं । तत्थ वि पलियामेणं, तत्थ वि य वच्छपलियामे || चू- भझितो आमविही । एत्थ दव्वामी अधिकारो तत्थ वि पलियामेण तत्थ वि वच्छपलियामेगेत्यर्थः सेसा उच्चारियसिद्धा ।। चू- इदानिं भंगविकल्पनार्थं सूत्रविभागः क्रियते "सच्चित्तं अंजं भुंजति । सच्चित्तं विडसति' । "पतिट्ठिए" वि दो सुत्ता, एते चउरो दव्वओ सगलसुत्ता। भित्तं सालं डगलं चोयं एते चउरो सह विडसणाए दव्वतो भिन्ना । जं पुण "अंब वा" सुत्त एतदसगलत्वात् पूर्वसूत्रेषु प्रविष्टं, जं पुण अंबपेसिं वा सुत्तं एवं पेसिभेदित्वात् भित्ते प्रविष्टं । एवं अष्टसूत्राणि भवंति । अतो पठ्यते [भा. ४७१८ ] दव्वतो चउरो सुत्ता, अभिन्न चउरो य पच्छिमा भिन्ना । भावेण पुण भइया, अट्ठ वि भेया इमे चउहा ॥ चू-पढमा छउरो सुत्ता दव्वतो अभिन्ना, पच्छिमा चउरो सुत्ता दव्वतो भिन्ना । एते अट्ठ वि सुत्ता भावतो भिन्ना वा अभिन्ना वा ।। एत्थ भिन्ने इमो चउव्विहो निक्खेवो [भा. ४७१९] नामं ठवणा भिन्नं, दव्वे भावे य होइ नायव्वं । दव्वम्मि घडपडादी, जीवजढं भावतो भिन्नं ॥ - नाम ठवणाओ गताओ । दव्वभिन्ने घडो पडो वा, भावभिन्नं पुण जीवविप्पजढं जं सरीयं, इह तु पलंबं भाणियव्वं ॥ एतेसु चैव दव्वभावभिन्नाभिन्नेसु चउभंगो कायव्वोभावेण यदव्वेण य, भिन्नाभन्ने चउक्कभयणा उ । पढमं दोहि अभिन्नं, बितियं पुण दव्वतो भिन्नं ॥ [भा. ४७२०] Page #50 -------------------------------------------------------------------------- ________________ उद्देशक : १५, मूलं- ९१६, [भा. ४७२०] चू • भावतो अभिन्नं दव्वतो अभिन्नं । एस पढमो । भावतो अभिन्नं दव्वतो भिन्नं । एस बीतो ॥ [भा. ४७२१] ततियं भावतो भिन्नं, दोहि वि भिन्नं चउत्थगं होति । एतेसिं पच्छित्तं वोच्छामि अहानुपुव्वीए ॥ चू- भावतो भिन्नं दव्वतो अभिन्नं । ततितो भंगो । भावतो भिन्नं दव्वतो भिन्नं । एस चउत्थो । एतेसु इमं पच्छित्तं [भा. ४७२२] लहुगा य दोसु दोसु य, लहुओ पढमम्मि दोहि वी गुरुगा । तवगुरुग कालगुरुगा, चउत्थए दोहि वी लहुओ ।। ४७ - पढम बितिसु दो वि भंगेसु चउलहुगा सचेतनत्वात् । ततियचउत्थेसु वि भंगेसु मासलहुं अचेतनत्वात्। पढमभंगे चउलहुं तं दोहिं वि तवकालेहिं गुरुगं कायव्वं । बितियभंगे जं चहुं तं तवेण गुरुगं कालतो लहुगं कायव्वं । ततियभंगे जं मासलहुं तं तवलहुं कालगुरुं कायव्वं । चउत्थभंगे जं मासलहुं तं दोहिं वि तवकालेहिं लहुगं कायव्वं ॥ [भा. ४७२३] उग्घातिया परित्ते, होंति अनुग्घातिता अनंतम्मि । आणऽणवत्था मिच्छा, विराधना कस्सऽ गीयत्थे ॥ चू- एतेहिं पच्छित्ता “उग्घातिय" त्ति - लहुगा भणिता । अनंते पुण ते एते चैव पच्छित्ता "अनुग्घाइय" त्ति - गुरुगा इत्यर्थः । आणा अणवत्था मिच्छा विराधनाय । “कस्स" ? अगीयत्थे । एयं उवरिंसवित्थरं भण्णिहित्ति । तहावि असुण्णत्थं अक्खरत्यो भण्णति - पलंबं गेण्हंतेण तित्थकराणं आणाभंगो कतो, अणवत्था कता, मिच्छत्तं जणेति, आयसंजमविराधना य भवति । सीसो पुच्छति - "कस्सेयं - पच्छित्तं ? " आयरियो भणति - अगीयत्थस्स भवति । सीसो पुच्छति - "एयं पच्छित्तं किं गहिए पलंबे भवति अगहिए" ? आयरिओ भणति - गहिते, नो अगहिते । किं कारणं ? जति अगहिते, नो गहिते, तो न कोति वि अपायच्छित्ती ॥ एतेण अवसरेण इमा[भा. ४७२४] अन्नत्थ तत्थ गहणे, पडिए अच्चित्तमेव सच्चित्ते । छुमणाऽऽरुहणा पडणा, उवही तत्तो य उड्डाहो ॥ चू- तं गहणं दुविधं - अन्नत्थग्गहणं, तत्थ गहणं च । जंतं “अन्नत्थ गहणं” तं इमं - [भा. ४७२५] अन्नग्गहणं तु दुविहं, वसमाणऽवि वसंते अंतो बहिं । अंताऽऽवण तव्वजं, रच्छा गिहे अंतो पासे वा ॥ चू- जं तं “अन्नत्थ गहणं” तं दुविधं - वसमाणे य, अडवीए य । तत्थ जं तं वसंते - तं पुणो दुविधं - गामस्स अंतो, बाहिं वा जं तं अंते - तं पुणो दुविधं - आवणे वा तव्वजे वा । तव्वज्जं आवणवजं । तं तव्वज्जं इमेसु ठाणेसु होज्जा - रत्थाए वा होज्जा, गिहे वा होज्जा, गिहस्स वा अंतो अलिंदगासु, गिहस्स वा पासे अंगण - पुरोहडादिसु । एयं सव्वं पि अपरिग्गहं होज्ज, सपरिग्गहं वा । एत्थ आवणे वा तव्वज्जं वा अपरिग्गहं गेण्हमाणस्स इमं पच्छित्तं । दव्वतो ताव भण्णति[भा. ४७२६] कप्पट्ट दिट्ठ लहुओ, अड्डप्पत्ती य लहुग ते चेव । परिवमाण दोसे, दिट्ठादी अन्नगहणम्मि || Page #51 -------------------------------------------------------------------------- ________________ ४८ निशीथ-छेदसूत्रम् -३-१५/९१६ चूपलंबं गेण्हंतो कप्पट्ठगेण दिट्ठो, एत्थ से मासलहुं। “अदुप्पत्तीय लहुग" त्ति-अह तस्स संजयस्सगहिए पलंबे अट्ठोप्पज्जति-भक्षयामीतिएत्थ सेचउलहं। अधवा- “अट्टप्पत्ती"-संजएण पलंब गेण्हंतेण कप्पट्ठगस्स पलंबे अट्ठो उप्पादितो - "अहमवि गेण्हामी" त्यर्थः । एत्थ वि चउलहुंतेचेव त्ति । अह न कप्पट्टगेण महल्लपुरिसेण दिट्ठोगेण्हतो, एत्थ से चउलहुंपच्छित्तं ।अध महल्लस्स अट्ठो उप्पज्जति-“अहमवि गेण्हामि"त्ति, एत्थ वि चउलहुंचेव । महल्लेण य दिढे इमे अधिकतरा दिट्ठादी परिवड्डमाणा दोसा बहू-उवरि गाहा ॥ एवं अन्नत्थगहणे भन्नमाणा सुणह[भा.४७२७] दिढे संका भोतिय, घाडिय नातीणं गामबहिता वा। चत्तारि छच्च लहुगुरु, चेदो मूलं तह दुगंच॥ घू-महल्लेण गेण्हतो दिट्ठोङ्क। अह संका किं सुवण्णादि गहियं अध पलंब, एत्थ संकाएक। निस्संकिते सुवण्णं तिङ्क। “भोइय"त्तिभज्जा, तीए कहियं-“मए संजतो दिट्ठो फलाणि गेण्हंतो"। जति तीए पडिहओ - “मा एवं भणाहि, एयं संजए न संभवई", तो चउगुरूए चेव ठितं । अह तीए न पडिहतं तो किंकारणं? भोइयाए पढमं कहेति ? आसन्नतरो सो संजतो त्ति । ततो "घाडियस्स" कहेति, तेन पडिहते छल्लहुं चेव, । अपडिहते। ततो “नातीणं" कहेति, तेहिं पडिहते छग्गुरुंचेव, अपडिहते छेदो । ततो आरक्खिपुरिसेहिं तस्स वा समीवाओ सुओ अन्नओ वा सुते तेहिं पडिहए छेदो चेव, अपडिहते मूलं । इमसेट्ठीसु सुते पडिहते मूलं चेव, अपडिहते अणवठ्ठो । अमच्चराइणेहिं सुते पडिहते अणवढं चेव अपडिहए पारंचियं । पच्छद्धं गतार्थं । नवरं - "दुर्ग" - अणवढं पारंचियं । अहवा - संका भोतियमातापित्रो पितृयकमहत्तरौ आरक्खिया सिट्टि सत्थवाहा अमच्चरायाणो एतेसु सत्तसु पदेसु अड्डोक्तीए पूर्ववत् । “गामबहियाइ"त्तिसांन्यासिकं वक्ष्यमाणं॥ [भा.४७२८] एवं तावऽदुगुंछे, दुगुंछिते लसुणमाति ते चेव । नवरं पुण चउलहुगा, परिग्गहे गेण्हणादीया ।। चू-एतं सव् अदुगुंछिते अंबादिके पलंबे भाणतं । दुगुंछिते इमं नाणत्तं-दुविधं दुगुंछितं - जातिदुगुंछितं ठाणदुगुंछितं च । जातिदुगुंछितं जहा लसुणमादी, आदिग्गहणेणं पलंडुण्हेसुरु डगफल तालफलं च । ठाणदुगुंछितं असुइठाणे पडियं । दुविहं दुगुंछियं कप्पट्ठादि दिटुंगेण्हंतस्स चेव चउलहुँ सेसं सव्वं एयंचेवदट्ठव्वं । एयं अपरिग्गहं गतं । “परिग्गहे गेण्हणादीय"त्ति-सपरिग्गहे वि अंतो अदुगुंछिते दुगुंछिते वा कपट्टदिट्ठादिगा सव्वा एसेव विधी आरोवणा य । नवरंसपरिग्गहे गेण्हणकड्डणववहारादिया दोसा भवंतीत्यर्थः ॥ एवं दव्वतो पच्छित्त गतं । इदानं खेत्ततो-एत्थ जं “गामबहिया" यत्ति संणासिगं पदं ठवितं । एतेण खित्तपायच्छित्तं सूइय[भा.४७२९] खेत्तंतो निवेसणादी, जा सीमा लहुगमाति जा चरिमं । केसिंची विवरीयं, काले दिन अट्ठमे सपदं॥ धू-खेत्तओ पायच्छित्तं भण्णइ-तत्थ इमे अट्ठपदा, निवेसणवाडग साहि गाममझे गामदारे गामबहिया उज्जाणे सीमाए । एतेसु ठाणेसु गेण्हंतस्स जहासंखं चउलहुगादि पारंचियावसाणा पच्छित्ता । अहवा - निवेसण वाडग साही गाममज्झे दारे उज्जाणे सीमाए अन्नगामे एतेसु इमं जहासंखं, का, फिँ छे०, मूलं, अ०, पा०। Page #52 -------------------------------------------------------------------------- ________________ ४९ उद्देशक : १५, मूलं-९१६, [भा. ४७२९] “केसिंचि - विवरीयं" ति अन्नगामे का । सीमाए गेण्हइया । उज्जाणे फ़। गाममज्झे चे०। साहीए मू०। वाडए अ०॥ निवेसणे पारंची। खेत्तओ गतं । इदानि कालतो - “काले दिन अट्ठमे सपयं"तिपढमदिवसे गेण्हतिङ्क। बितीएका । ततिएफ़।चतुर्थे । पंचमे छे०।छठे मूलं । सत्तमे अणवठ्ठो । अट्ठमे सपदं ति पारंचियं ।। गतं कालतो । इदानिं भावतो[भा.४७३०] भावऽढ़वार सपदं, मासादी मीस दसहि सपदं तु। एमेव य बहिता वी, सत्य जत्तादिठाणेसु॥ चू-भावतो एक्कवारं गेण्हतिङ्क । वियवारका । ततियं फ़। चतुर्थे म । पंचमे छे०।छ8 मूलं। सत्तमे अणवट्ठो । अट्ठमवारं गेण्हंतस्स पारंचियं । भावपारंचियं सचित्तविपयं गतं । इदानिं मीसे भण्णइ - “मासादी मीस दसहि सपदंतु" । कप्पढे दिढे लहुगो, अदुप्पत्तीए मीसे लहुगो चेव । अहल्लेण दिट्टे-संकाए मासलहुं, निस्संके मासगुरुं । भोतियाए चउलहुँ, घाडिए ङ्का, नादिसु । आरिक्खिए म । सत्यवाहे छेदो। सिट्टिम्मि मूलं । अमञ्चेण अणवट्ठो । रायाणो पारचियं । खेत्तओ इमं-निवेसणवाडग साहा गाममझेगामदारे गामबहिं उजाणेउजाणसीमंतरे सीमाए सीममतिकते, एतेसुजहासंखंमासलहुगादिपारंचियावसाणंदेयं । कालओ मासलहुगादिदसिहं दिनेहिं पारंचियं। भावतोदसमवारं गेण्हंतस्स मासलहुगादिपारंचियं भवति।गामस्संतो गयं । एमेवय गामबहिया विपायच्छितं भाणियव्व । दिढे संकादियं सव्वं । तंपुण सत्थाण वासट्ठाणे वाजं वा ठाणं लोगो जत्ताए गच्छति ।। बहिया गेण्हणे पच्छित्तस्स अतिद्देसं करेति[भा.४७३१] अंतो आवणमादी, गहणे जा वण्णिया सवित्थारा। बहिया उ अन्नगहणे, पडितम्मी होति सच्चेव ॥ चू-अंतो णगरादीणं आवणा वा आवणवज्जे वा अदुगुंछियं दुगुछियं वा अपरिग्गहियं परिग्गहपडितं गेण्हमाणस्सजं पच्छित्तंभणियं, बहिया विगामादीणंअन्नग्गहणेपडियंगेण्हंतस्स सोधी, सच्चेवअपरिसेसा दट्ठव्वा ॥ वसमाणे गतं । इदानि अन्नग्गहणं “अडवीए"जंतंभण्णति[भा.४७३२] कोट्टगमादिसु रन्ने, एमेव जणो उजत्थ पुंजेति। तहियं पुण वच्चंते, चतुपदभयणा तु छद्दिसगा। चू-कोहगं नाम जहा पुलिकोट्टं चोरपल्लिकोट्टं वा । इह पुण अहिगारो जत्थ लोगो अडवीए पउरफलाए गंतुंफलाई सोसेतितंकोट्टगंभण्णति, पच्छा भंडीएबहिलएहियआणेति, आदिसद्दातो पुलिंदकोट्ठादिसु जत्त जणो पुंजेति । एतेसु वि गहणपच्छित्तं एमेव दट्ठव्वं जहा वसमाणे, नवरं इमो विससो - तत्थ गच्छंतस्स चउहिं पदेहिं छद्दिसिया छसय छद्दिसिया भंगे रयणा कायव्वा ।। [भा.४७३३] वचंतस्स य भेदा, दिया य राओ यपंथ उप्पथे। उवउत्त अनुवउत्ते, सालंब तहा निरालंबे॥ धू- वच्चंतस्स भंगरयणभेदा इमे - दिया गच्छति पंथेण उवउत्तो सालंबो । एतेहिं चउहिं पदेहिं अट्ट भंगा भवंति। दिया पंथेण उवउत्तो निरालंबो । दिया पंथेण उवउत्तो सालंबो । दिया पंथेण अनुवउत्तो सालंबो । दियापंथेण अणवउत्तो णिरालंबो। एवं उप्पहेण विचउरो । एवं दिवसतो अट्ठ भंगा । एवं चेव रातीए वि अट्ठ भंगा। एवं सपडिपक्खवयणेसु सोलस बंगा। अहवा-इमा भंगरयणविही Page #53 -------------------------------------------------------------------------- ________________ निशीथ-छेदसूत्रम् -३-१५/९१६ [भा.४७३४] अट्ठग चउक्क दुग, एक्कगंच लहुगा य होंति गुरुगाय। सुद्धा एगंतरिता, पढमरहियसेसगा तिन्नि। चू-अट्ठवारा दिवसं गहणं करेंतेण अहो लहुग-अक्खनिक्खेवं कारंतेहिं लता ठावेयव्वा । तस्स अहोअन्ने अट्ठ रातीग्गहणंकरतेहिंगुरुग-अक्खणिक्केवाकायव्वा।एतेसोलसबितियपंतीए। कह? भन्नइ-चउरोचउरो लहुगुरुगा अक्खनिक्खेवा कायव्वा जाव सोलस। ततियपंतीए दोदो लहुगुरु अक्खनिक्खेवा कायव्वा जाव सोलस । चउत्थपंतीए एक्ककं लहु गुरुं अक्खनिक्खेवं करेजा जाव सोलस ।अस्यैव प्रदर्शनार्थं "सुद्धा एगंतरिता" पच्छद्धं । पढमाएपंतीए सोलसोवरि सुद्धरहियत्तणतो एगतरं न लब्भति । “सेसग"त्ति बितिय-ततियचउत्था पंती, एयाओ तिन्नि, एतासु सुद्धा एगंतरिया लब्मंति।अहवा- “सुद्धा एगंतरिता" एयंपच्छद्धंसुद्धभंगप्पदरिसणत्थं भण्णति । पढमभंगरहिया जेण सो सव्वहा सुद्धो लब्मति । सेसा जे तिन्नि एगंतरसुद्धा ततियपंचम-सत्तमा ते अण्पदेसु केसु वि असुद्धा । गाढकार्यावलंबनत्वात् । एवं बितियट्ठगे वि एगंतरा सुद्धा, सेसा असुद्धा । आलंबनाभावात् । बिय-तिय-पंचम-नवमे य एक्कं सट्ठाणं पच्छित्तं भवति। सेसेसु एककारससु भगेसु संजोग पच्छित्तं ॥तंच इमं पच्छित्तं[भा.४७३५] लहुगा य निरालंबे, दिवसतो रत्तिं हवंति चतुगुरुगा। लहुगो य उप्पहेणं, रीयादी चेवऽनुवउत्तो॥ घू-दिवसतो जत्थ जत्थ निरालंबो तत्थ तत्थङ्क । रातो जत्थ जत्थ णिरालंबो तत्थ तत्थ का । दिवसतो जत्थ जत्थ उप्पहेणं तत्थ तत्थ मासलहुं । दिवसतो चेव अनुवउत्तो जत्थ जत्थ तत्थ वि मासलहुं । अनुवउत्तोय इरियासमितीए जंआवजति तं च पावति ।अनुवउत्तस्स उप्पहेसु रातो मासगुरुं । अहवा[भा.४७३६] दिय-रातो लहु-गुरुगा, आणा चउ गुरुग लहुग लहुगाय। संजम-आयविराहण, संजमे आरोवणा इणमो॥ धू-असुद्धेसुभंगेसुदिवसतोका । रातोका । तित्थकराणंआणाभंगे।अणवत्थाएचउलहुँ। मिच्छत्तंजनितस्स काविराधना दुविधा-संयमविराधना आयविराधनाच। तत्थ संजमविराधने आरोवणपच्छित्तं ॥ तं च इमं[भा.७३७] छक्काय चउसु लहुगा, परित्त लहुगा य गुरुग साहारे। संघट्टण परितावण, लहुगुरुगऽतिवायणे मूलं ॥ धू-एवं चेव कायपच्छित्तं दिवस-राईहिं विसेसिज्जति[भा.४७३८]जहि लहुगा तहि गुरुगा, जहि गुरुगा कालओ तहिं गुरुगा। छेदो य लहुग गुरुगो, काएसाऽऽरोवणा रत्तिं ।। चू-जत्थ दिवसतो कायपच्छित्तं मासलहुं चउलहुंछल्लहुं च, राओ ते चेव गुरुगा दायव्वा । जत्थ पुण एते मासादिगा गुरुगा तत्थ ते चेव मासगुरुगादिगा कालगुरू दायव्वा, छेदो जत्थ लहुगो तत्थ सो छेव गुरुगो कीरति, एयं राओ कायपच्छित्तं भणियं ॥आयविराधना इमा[भा.४७३९]कंट-ऽट्ठिखाणु विज्जल, विसम दरी निण्ण मुच्छ-सूल-विसे | वाल-ऽच्छभल्ल-कोले, सिह-वग्घ-वराह-मेच्छित्थी॥ Page #54 -------------------------------------------------------------------------- ________________ उद्देशक : १५, मूलं - ९१६, [भा. ४७४० ] [भा. ४७४० ] तेने देव - मणुस्से, पडिनीए एवमादि आताए । मास च छच्च लहु गुरू, छेदो मूलं तह दुगं च ॥ चू-कंटगेण विज्झति, अट्ठी हड्डुं तेन दुक्खविज्जति, खाणुत्ति खाणुगेण दुक्खविज्जति, विज्जलं, उदगचिक्खिल्लय तत्थ पडेज्जा, विसमं निण्णमुण्णतं तत्थ वि पडिज्जा, दरी-कुमाराती तत्थं पादो विमोइज्जति णिण्णं-खड्डा तत्थ पडति, मुच्छा वा भवति सूलं वा अनुधावति, विसेण वा सप्पादिणा वा वालेण वा खज्जति रिच्छो अच्छपल्लो तेन वा विरंगिज्जति, कोलसुणगेण वा खजति, सीहेण वा, “वग्घो” विरूवो, “वराहो" सूकरो, मेच्छपुरिसो वा आहणेज्जति, इत्थी वा उवसग्गेज्जा । अहवा - मेच्छा इत्थी उवसग्गेज्जा, तन्निमित्तं मेच्छपुरिमो पंतावेज, तेणेहिं वा बंधनादि पावेज, देवता वा छलेज, अन्नो वा कोइ पडिनीयादी पंतावेज्ज । तेहिं ठाणेहिं आयविराधना होज । एतेसु सव्वेसु परितावणादिकेसु इमं पच्छत्तं- “मासचउ” गाहद्धं । “लहु" गुरु त्ति - चत्तारि मासा लहुगा गुरुगा, छच्च मासा लहुया गुरुगा । इमं अनागाढादिसु पच्छित्तं । जति आनागाढं परिताविज्जति तो ङ्क । अहागाढं तो ङ्का । अह दुक्खादुक्खं भवति फ्रु । अह मुच्छ भवति प्र । किच्छपाणे छे० । किच्छुरसासे मू० । समुग्धाते I अणवट्ठो । अह कालगते पारंचियं । इमं आयविराधनाए दिवसरातिनिष्फण्णं [भा.४७४१] कंट-ऽट्ठिमातिएहिं, दिवसतो सव्वत्थ चउगुरू होंति । रत्तिं पुण कालगुरू, जत्थ य अन्नत्थ आतवधो ॥ चू- उच्चारितसिद्धा ।। ५१ [भा. ४७४२ ] पोरिसिणासण परिताव ठावण तेणे य देह उवहिगतं । पंतादेवतछलणे, मणुस्सपडिनीयवहणं वा ॥ चू- तन्निमित्तं सुत्तपोरिसिं न करेति मासलहुं, अह अत्थ पोरिसिं न करेति तो मासगुरुं, सुत्तं सेति । अत्थं नासेइङ्का । परितावण त्ति गतार्थः । “ठवण" त्ति - अनाहारं ठवेति ङ्क, आहारं ठवेति ङ्का, परित्तं ठवेति ङ्क, अनंते ङ्का, अस्नेहं च ठवेति ङ्क, सस्नेहं ङ्का । जइ मिच्छो मारेति तो पारचियं । अह एक्को ओहावति मूलं, दोसु अवडं, तिसु पारंचियं । “तेन” त्ति उवहीतेणा सरीरतेणा वा, उवहीए उवहिनिप्फण्णं भाणियव्वं, सरीरतेणएहिं जति एक्को साधू हीरति तो मूलं, दोहिं अणवट्टो, तिहिं पारंचितो । पंता देवता छलेति चउगुरुं । पडिनीतो इत्थि पुरिसो नपुंसगो वा हणति ङ्का । एसा आयविराधना ॥ [भा. ४७४३] एवं ता असहाए, सहायगमणे इमे भवे दोसा । जय अजय इत्थि पंडो, अंजती संजतीहिं च ॥ चू- तत्थ जे ते “जया" ते इमे [भा. ४७४४] संविग्गमसंविग्गा, गीता ते चेव होंति उ अगीता । लहुगा दोहि विसिट्ठा, तेहि समं रत्ति गुरुगा उ ॥ - संविग्गा गीयत्था, असंविग्गा गीयत्था । संविग्गा अगीयत्था, असंविग्गा अगीयत्था । एतेसिं पच्छित्तं पच्छद्धेण- संविग्गेहिं गीयत्थेहि जति जाति दिवसतो तो चउलहु, उभयलहुं । असंविग्गेहिं गीयत्थेहिं समं जति जाति तो चउलहुं काललहुं तवगुरुग । असंविग्गेहिं अगीयत्थेहिं Page #55 -------------------------------------------------------------------------- ________________ ५२ निशीथ - छेदसूत्रम् - ३- १५/९१६ उलहुगं उभयगुरुगं । एवं दिवसतो भणितं । रत्ति तेहिं चेव समं गच्छंतस्स चउगुरुगा, एवं चेव तवकालेहिं विसेसियव्वा ।। अजयत्तिं ते इमे [भा. ४७४५] अस्संजय-लिंगीहिं तु, पुरुसागिइ पंडएहिं य दिवा उ । अस्सोय सोय छल्लहु, ते चेव य रत्ति गुरुगा तु ॥ - असंजता गिहिलिंगी, वा लिंगमेषां विद्यत इति लिंगिनः - अन्यपाषंडिन इत्यर्थः । ते गिहत्था सोयवादी असोयवादी, लिंगिणो वि असोयवादी सोयवादी । जइ गिहीहिं असोयवादीहिं समं वच्चति उभयलहुँ, तेहिं चेव सोयवादीहिं समं वच्चति फ्रुकालगुरुं तवलहुं । अन्नलिंगीएहिं असोयवादीहिं समं वञ्चति छल्लहुआ तवगुरुगा काललहुआ, तेहिं चेव सोयवादीहिं छल्लहु दोहिं वि गुरुगं । इदानिं नपुंसगा ते दुविधा - पुरिसनेवत्थियाय इत्थिनेवत्थिया य । जे ते पुरिसनेवत्थिया ते गिहत्था लिंगी वा पुणो असोयसोयभेदेणं भिंदियव्वा, एतेहिं सह दिवसतो गच्छतस्स पच्छित्तं जहा असंजयलिंगपुरिसाणं भणियं तहा भाणियव्वं । एवं दिवसतो भणियं । रत्तिं छग्गुरुआ तवकालविसेसिया, एव चेव भाणियव्वा ॥ इदानिं “ इत्थीसु" भण्णइपासंडिनित्थि पंडे, इत्थीवेसेसु दिवसतो छेदो । तेहिं चिय मिसि मूलं, दिय- रत्तिं दुगं तु समणीहिं ॥ [भा. ४७४६ ] चू- परिव्वाइयादिसु पासंडिणित्थीसु गिहत्थीसु य पंडे य इत्थवेसधारगे एतेहिं दिवसतो गच्छंतस्स छेदो भवति, एतेहिं चेव सह गच्छंतो निसि मूलं भवति । समणीहिं समं जति दिवसतो जाति तो अणवट्ठो, अह रातो समणीहिं समं गच्छति तो पारंचितो ॥ अहवा [भा. ४७४७] अहवा समणाऽसंजय, अस्संजति-संजतीहि दियरातो । चत्तारि छच्च लहु गुरु, छेदो मूलं तह दुगं च ॥ चू- अवश्कल्पः- सणेहिं सद्धिं दिवा वच्चति ङ्क । रातोङ्का । सामण्णेण अस्संजएण सह दिवसतो गच्छति फ्रु । रातो र्प्रा । सामण्णेण असंजतीहिं सह दिवसतो गच्छति छेओ । रत्ति मूलं । संजतीहिं समं दिवसतो गच्छति अणवट्ठो । रत्तिं पारंचितो ॥ अडवीए त्ति गतं । अन्नगहणं गतं । इदानिं ‘“तत्थ गहणं” ति दारं । तत्थ गहणं नाम जे ते रुक्खा जेसु तं पलंबं उप्पज्जति तत्थेव तं पडियं गेण्हति । तस्सिमो अतिदेसो [भा. ४७४८ ] जह चेव अन्नगहणेSरन्ने गमणादि वण्णियं एयं । तत्थ गहणे वि एवं, पडियं जं होति अचित्ते ।। चू- अन्नग्गहणे कोट्टादिसु भंगविगप्पेण जा सोधी दोसा य जे वण्णिया, तत्थ गहणे विट्ठा पडितं अचित्तं आदि काउं सच्चेव सोधी दोसा य अपरिसेसा वण्णेयव्वा जाव समणीहिं सह गमणं ति ॥ एवमतिदेसं काउं ति अपरितुष्टः आचार्य विशेषज्ञापनार्थं वा इदमाह[भा. ४७४९ ] तत्थ गहणं पि दुविहं, परिग्गहमपरिग्गहं दुविधभेयं । दिट्ठादपरिग्गहिते, परिग्गहिते अनुग्गहं कोति ॥ - तत्थ गहणं दुविधं सपरिग्गह अपरिग्गहं । “दुविधभेद" ति - पुणो एक्केक्को भेदो सचित्ताचित्तभेदेण भिंदियव्वो । “दिट्ठादिअपरिग्गहिए" त्ति - जं तं अपरिग्गहियं तं अचित्तं तं Page #56 -------------------------------------------------------------------------- ________________ उद्देशक : १५, मूलं-९१६, [भा. ४७४९] गेण्हतस्स जा हेट्ठा आरोवणा भणिता “दिढे संकाभोतिगादि" सा सव्वा भाणियव्वा । जं पि आरिगहं सचित्तं तत्थ वि “दि?" संकाभोतिगादितं चेव । नवरं - कायपच्छित्तं परित्ते लहुगा, अनंतेगुरुगा।एतेसुचेव सपरिग्गहेसु “कोति"त्ति-भद्दो अनुग्गहं करेज-अनुग्गहंमन्यत इत्यर्थः, पंतो पुणो पंतावणादि करेज्ज । सपरिग्गहो इमेसिं[भा.४७५०] तिविह परिग्गह दिव्वे, चउलहु चउगुरुग छल्लहुक्कासा। अहवा छल्लहुग चिय, अंतगुरूतिविहदव्वम्मि॥ धू-जंतं सपरिग्गहं तं तिहिं परिग्गहियं होज्जा - देवेहिं माणुसेहिं तिरिएहिं । जंतं देवेहिं तं तिविहं होज्जा - जहन्नं मज्झिमं उक्कोसं । जहन्नं वाणमंतरेहिं, मज्झिमं भवणवासिजोतिएहिं, उक्कोसं वेमाणिएहिं । दिव्वं जहन्नं वाणमंतरपरिग्गहियं गेण्हतिङ्क । मज्झिमं परिग्गहं (हियं] गेण्हतिङ्का । उक्कोसं परिग्गहियं गेण्हति छल्लहु। अधवा - तिसु छल्लहुअंतवकालविसेसियं, उक्कोसएहिं दोहिं वि गुरुअंकायव्वं ॥ दिव्वं गतं । इदानिं माणुस्सं[भा.४७५१] सम्मयर सम्म दुहा, सम्मे लिंगि लहुगुरुगो गिहिएसु । मिच्छा लिंगि गिही वा, पागय-लिंगीसु चउ लहुगा॥ चू-जंतंमाणुस्संपरिग्गहियंतंदुविहं-सम्मद्दिट्ठिपरिग्गहियं, “इयरे"त्तिमिच्छद्दिहिपरिग्गहियं वा। “सम्म दुह"त्तिजंतंसम्मद्दिट्ठिपरिग्गहियंतंदुविधं- “सम्मलिंगि"त्ति, सावएहिं लिंगथएहिं य । लिंगत्थपरिग्गहिए मासलहु, सावगपरग्गहिर मासगुरु । जं तं मिच्छादिट्ठिपरिग्गहियं तं चउव्विहं, तंजहा-अन्नपासंडिपरिग्गहियं, गिहत्येहियपायावच्चपरिग्गहियं कोडुंबिय परिग्गहं डंडिय परिग्गहं एत्थ गिहीहिं पागतेहिं अन्नपासंडियलिंगीहिं य चउलहुया पच्छित्त ।। [भा.४७५२] गुरुगा पुण कोडुंबे, छलहुगा होति डंडिगारामे। __ तिरिया उ दुट्ठ-ऽदुट्ठा, दुढे गुरुगेतरे लहुगा॥ चू-कोडुंबियपरिग्गहे का । इंडियपरिग्गहे फु। माणुसपरिग्गहं गतं । इदानिं तिरियपरिग्गरं दुविहं-दुढेहिं य अदुढेहिं य । अहिसुणया अनिहुयहत्यिमादि दुढेसु गुरुगा इयर त्ति अदुट्ठा, तेसु लहुगा॥ तिरियपरिग्गहियं गतं । “परिग्गहेनुग्गहं कोई"त्ति अस्य व्याख्या[भा.४७५३] भद्देतरसुर-मणुया, भद्दो घिप्पंति दगुणं भणति । अन्ने वि साहु गेण्हसु, पंतो छण्हेगतर कुजा ॥ च-जेसिं सो परिग्गहोते भद्दता वा होज, इयरा वा पंता वा । जत्थजे सुरावा मणुयावा जेहिं तंपरिग्गहियं भद्दगेहिं तेतं घेप्पंतंदटुंभणेज- “लटुंकयंजंतेपलंबगागहिया, अम्हे मो तारिता, भो हे साहू! अन्ने वि पञ्जत्तिए गेण्हेसु, पुणो वा गेण्हेजह" ।जो पुण पंतो सो इमेसिं छण्हं भेदानं एगतरं कुजा । [भा.४७५४] पडिसेहणा खरंटण, उवालंभोपंतावणा य उवहिम्मि । गेण्हण-कड्डण-ववहार-पच्छकडुड्डाह निव्विसए॥ घू-पुव्वद्धेण पंचपदा गहिता । गेण्हणादी सव्वं पच्छद्धं छट्ठो भेदो। तत्य “पडिसेहो" इमो[भा.४७५५] जंगहितं तं गहितं, बितियं मा गेण्ह हरति वा गहितं । जायसु व ममं कजे, मा गेण्ह सयं तु पडिसेहो॥ Page #57 -------------------------------------------------------------------------- ________________ ५४ निशीथ-छेदसूत्रम् -३-१५/९१६ धू-उच्चारियसिद्धा ।। “खरंटणा'' इमा[भा.४७५६] धी मुंडिओ दुरप्पा, धिरत्थु ते एरिसस्स धम्मस्स । अन्नस्स वा वि लब्मसि, मुक्को सि खरंटणा एसा ॥ चू-मए मुक्को, अन्नो ते कोइ सिक्खवणं काहिति, एवमादिणिप्पिवासा खरंटणा ।। इमो सप्पिवासो “उवालंभो"[भा.४७५७] आमफलाइ न कप्पंति, तुज्झ मा सेसए विदूसेहिं । मा य सकज्जे मुझसु, एमादी हो उवालंभो॥ चू-पंतावणा उवधिहरणंच पसिद्धा, पच्छित्तेण वा सह भणिहिति । एतेसुपंचसु वि पदेसु पच्छित्तं भणाति[भा.४७५८] लहुगा अनुग्गहम्मी, अप्पत्तिय गुरुग तीसु ठाणेसु। पंतावण चउगुरुगा, अप्पबहुम्मी हिते मूलं ॥ चू- जस्स सो आरामो पडिग्गहे सो जति चिंतेति-अनुग्गहो जं मे साधवो पलंबे गेण्हति । एत्थ अनुग्गहे चउलहुगा ।अह अप्पत्तियं करेति तुण्हिक्को य अच्छति ताव चउगुरुं । अप्पत्तिएण वा तयो पगारा करेज - पडिसेह, खरंटा, उवालंभे । एतेसु तिसु ठाणेसु पत्तेयं चउगुरुगा। सामण्णेणं पंतावणे चउगुरुगा, अप्पे वा बहुम्मि वा उवहिम्मि हरिते मूलं भवति । अहवा - उवहिनिप्फण्णं॥ [भा.४७५९]परितावणा य पोरिसि, ठवणा महत मुच्छ किच्छ कालगते। मास चउ छच्च लहुगुरु, छेदो मूलं तह दुगंच ।। चू-पंतावियस्स अनागाढपरितावणा गाढपरितावणा।अहवा-पंतावितोपरितावणाभिभूओ सुत्तपोरिसिं न करेति मासलहुं । अस्थपोरिसिं न करेति मासगुरु । सुत्तपोरिसिं अकरेमाणा सुत्तं णासिंतिङ्क। अत्थं नासिंतिका । अनाहार ठवेतिङ्क।आहारिमेक । परित्तेङ्क। अनंते का । फासुए क। अफासुए का । असिनेहेक । सिणिहे का । महादुक्खे । मुच्छाए फ़र्की । किच्छपाणे छेदो। किच्छुस्सासे मूलं । संमोहते अणवठ्ठप्पो । कालगए पारंचियं ॥ सा परितावणा इमेहिं तालियस्स भवति[भा.४७६०] कर पाद डंडमादिहि, पंतावणे गाढमादि जा चरिमं । अप्पो उ अहाजातो, सव्वो दुविहो विजंच विणा ॥ धू- हत्थेण वा पादेण वा डंडेण आदिग्गहणेण लतादिसु पंतावेज्जा । पंतावियस्स अनागाढादिविकप्पा भवति । तेसुय चउलहुगादि जाव चरिमं पच्चित्तं भवति ।तंच अनंतरमेव भणियं । “अप्पबहबुम्मि हिते' त्ति अस्य व्याख्या-अप्पो उ पच्छद्धं । अप्पोवधी को ? एसा - पुच्छा। उत्तरं-अहाजातो।कतिरूवो? अत्रोच्यते-रयहरणं, दो निसिज्जाओ, मुहपोत्तिया, चोलपट्टो य । बहु केरिसो? सव्वो त्ति चोद्दसविहो । अहवा दुविधो वि-ओहितो उवग्गहितो य। चोदगाह - “कहं उवधिनिष्फण्णं, कहं वा मूलं ?" अत्रोच्यते - पमादतो उवधिनिप्फण्णं, अह दप्पतो पलंबे गेण्हंतस्स सव्वोपकरणावहारो तो मूलं भवति । अहवा-सव्वोवकरणे हिते नियमा परलिंगं भवति, तेन मूलं भवतीत्यर्थः । जंच एतेण उवधिणा विणा काहिंति पाविहिंति वा॥ किं च तं? उच्यते Page #58 -------------------------------------------------------------------------- ________________ उद्देशक : १५, मूलं - ९१६, [भा. ४७६१] [ भा. ४७६१] तणगहणे झुसिरेतर, अग्गी सट्ठाण अभिनवे जं च । एसपेल्लण गमणे, काए सुय मरण तोहाणे ॥ चू- सीताभिभूता तणं सेवंति झुसिरे ङ्क । इतरे त्ति - अज्झसिरे सेवंते मासलहुं । अग्गी सेवंति ती सट्ठाण चउलहुँ । अह अहिणवं अग्गिं जणेंति तो मूलं । जं च अग्गिसमारंभे अन्नेसिं जीवाणं विराधनं करेंति तन्निष्फण्णं च । “एसणं पेल्लइ " त्ति उवकरणाभावे उग्गमुप्पायणादोसेण जेण दु गेहति तन्निष्फण्णं च । “गमणे" त्ति उवहिण विना जति सीतादीहिं परिताविजमाणा अन्नतित्थिए एक्के मूलं, दोहिं अणवट्ठो, तिहिचरिमं । "काए"त्ति अग्गिसेवणा जं पुढवादिकाए विरार्हेति तन्निप्फण्णं । अहवा - "काए "त्ति अग्गिसेवणा जं पुढवादिकाए विराहेंति तन्निप्फण्णं । अहवा - "काए "त्ति असणादिसु जं काए व हंति तन्निष्फण्णं । “सुत्ते"त्ति सुत्तं न करेति, अत्थं न करेति, सुत्तं णासेति, अत्थं नासेति पच्छित्तं पूर्ववत् । उवहिना विना जति एक्को मरति तहावि चरिमं । उवकरणाभावे जति एक्को ओहावति मूलं, दोहिं अणवट्ठो, तिहिं पारंचिओ ॥ उवहि त्ति गतं । इदानिं "गेण्हण कड्डण" पच्छद्धस्स इमा विभासागुरुगा छम्मास कढणे छेदो होति ववहारे । पच्छाकडम्मि मूलं, उड्डहणं विरुंगणे नवमं ॥ [भा. ४७६२] चू- पलंबे गेण्हंतो गहितो तस्स चउगुरुगा, उवकरणं हत्थे वा घेत्तुं कड्ढितो ताहे छग्गुरुं, करणे आरोविते ववहारे य पयट्टे छेदो। “पच्छाकडो” त्ति जितो तम्मि मूलं, तिग- चउक्क-चच्चरेसु “एस-पलंबहारि” त्ति उड्डाहो, हत्थे वा पादे वा विरुंगिते, एतेसु उड्डाहण-विरुंगितेसु दोसु वि अणवट्ठो ॥ [भा. ४७६३] उद्दावण-निव्विसए, एगमनेगे पदोस पारंची । अणवट्टप्पो दोसु य, दोसु य पारंचितो होति ॥ - जति उद्दविओ निव्विसओ वा आणत्तो एतेसु दोसु वि पारंचियं । “अणवट्ठप्पो" ति पच्छद्धं गतार्थं ॥ अधवा एगस्स अनेगाण वा जति पदोसं जाति तो पारंचितो ॥ इमं परिग्गहविसेसेण पच्छित्तविसेसं दरिसेति[भा. ४७६४] ५५ आराम मोल्लकीते, परउत्थिय भोइएण गामेण । वणि-घड-कुडंब - रन्ना, परिग्गहे चेव भद्दितरा ॥ चू- आरामो मोल्लेण कीओ, सो पुण केणं कीतो होज्जा ? इमेहिं कुटुंबिणा परउत्थिएण वा भोइएण वा गामेण वा वणिएण वा 'घड' त्ति गोट्ठीए आरक्खिएण वा रन्ना वा ।। [भा. ४७६५ ] एते उगेण्हते, पच्छित्त इमं तु होति नायव्वं । चत्तारि छच्च लहु गुरु, छेदो मूलं तह दुगं च ॥ चू- इत्थ जति गिण्हति तो इमं पच्छित्तं मूलं अणवट्ठो पारंचितो त्ति । एत्थ वि ते चेव भद्देतरदोसा पडिसेहणादिया य॥ रुक्खाहो जं पडितं सचित्तं च तं भणियं । इदानिं भूमिट्ठिओ जं हत्थेण पावति तं गेण्हंतस्स भण्णति [भा.४७६६] सजियपतिहिए लहुओ, सजिए लहुगा य जत्तिया गासा । गुरुगा होति अनंते, हत्थप्पत्तं तु गेण्हंते ॥ Page #59 -------------------------------------------------------------------------- ________________ निशीथ-छेदसूत्रम् -३-१५/९१६ धू-सचित्तपइट्टितं अचित्तं फलं जइ गेण्हति तो मासलहुं, अचित्तेजत्तिया “गासा" करेति तत्तिया चेव मासलहु । जति पुण सचित्ते अचित्ते वा पतिहितं सचित्तं गेण्हति तो चउलहुगा, तत्त विजत्तिया गासा करेति तत्तिया चउलहू । एवं परित्ते। अनंते एते चेव गुरुगा पच्छित्ता ।भूमिट्टितो रुक्खट्ठियं गेण्हंतो एवं भणितो, एत्थ वि दिढे संकाभोतिगादी सव्वे दोसा।तिविहपरिग्गहे दोसा यवचंतस्स यजे दोसा जाव आराममोल्लकीए त्ति सव्वं भाणियव्वं ।। [भा.४७६७] एमेव य सच्चिते, छुभणा आरुभणा य पडणा य। जंएत्थं नाणत्तं, तमहं वोच्छं समासेणं॥ धू-प्रथमपातो गतार्थः । छुभणा, आरुभणा, पडणा य तिन्नि वि मूलदारा उवण्णत्था । पच्छद्धं कंठं। [भा.४७६८] तं सच्चित्तं दुविहं, पडियापडियं पुणो परित्तितरं । पडियासति यऽपाते, छुमति कठ्ठातिए उवरिं॥ शु-पुव्वद्धंगतार्थं । एत्थ “सचित्त" मितिमूलदारंगतं। इदानि “छुभण"त्ति- “पडियासति" पच्छद्धं । भूमिपडिया पलंबस्स असति भूमिट्टितो रुक्खट्टितं पलंबादि जाहे न पावति ताहे पलंबपाडणट्ठा कट्ठादी उवरि छुब्मति । तं कट्ठमादी ठावेंतस्स । छुभमाणस्स विङ्क॥ [भा.७६९] छुहमाणे पंचकिरिया, पुढवीमादी तसेसु तिसु चरिमं । तं काय परिचयती, आवडणे अप्पगंचेव। चू-तंकट्ठमादिखिवमाणोपंचकिरियाहिंपुट्ठो,तंजहा-कातियाएअधिकरणियाएपादोसियाए परितावणियाए पाणातिवातकिरियाए य । संपत्तीओ वा मा वा होउ तहावि पंचकिरिओ। पुढविकायादिसु तसावसाणेसु य जीवेसु संघट्ठाए परितावणए उद्दवणाए । एतेसु तिसु ठाणेसु मासादी आढत्तं मूलं पावति, तिसु पंचिंदिएसुचरिमं भवति, कट्ठादि खिवंतो तं वणस्सतिकायं परिचयति, सो यलगुडादी “आवडणे" त्ति- पञ्चुप्फिडियणियत्तो अप्पणो चेव आपडति, एत्थ आयविराधना ॥ कहं पुण तत्थ छक्कायविराधना? उच्यते[भा.४७७०] पावंते पत्तम्मिय, पुणो पडते य भूमिपत्ते य। रय-वास-विजुमादी, वात-फले मच्छिगादी तसे॥ घू-पावंति त्ति-हत्थमुत्तंजाव रुक्खं न पावति एत्थं अंतरा तंपावंतं-गच्छंतमित्यर्थः। छण्हं कायाणं विराहकं । “पत्तम्मि" यरुक्खंजता पत्तंएत्थविछक्काया, पुणोपडतंछक्काए विराधेति, भूमिपडिए वि छक्काया। कहं ? उच्यते - एतेसु चउसु वि ठाणेसु इमे छक्काया संभवंति, “रओ"त्ति - पुढवि, वासे पडते उदगं विजुम्मि अगनिकाए विराहेति, वाउकायं विराहेति, रुक्खे “पलंबा" आहणंतस्स वणस्सती, तसा नच्छिगादिगा संभवति ॥ एय चेव पुणो फुडतरंदरिसिजति[भा.४७७१] रय-खोल्लमादिसु मही, वासोसा उदग अग्गि दवदड्डे । तत्थेवऽनिल वणस्सति, तसा उ किमि-कीड-सउणादी॥ धू-खोल्लं कोत्थरं, तत्थ पुढविसंभवो, पन्ने तयाए वा वासं पडति, ओमे वा महियाए वा पडतीए उदगविराधना, विजूएवणदवादिणा वा दरदद्धे अगनी, तत्थेवाणिलो त्तिवातं विराहेजा, Page #60 -------------------------------------------------------------------------- ________________ ५७ उद्देशक ः १५, मूलं-९१६, [भा. ४७७१] सो चेव वणस्सती पत्तपुप्फफलादि वा, तसा मच्छिया किमिया वा कीडा वा सउणादि वा, एवं ताव अप्राप्ते कट्टे विराधना छण्हं कायाणं भणिता । पत्ते वि एवं चेव, पुणो पडते एवं चेव, भूमिपत्ते वि एवं चेव ॥जओ भण्णति[भा.४७७२] अप्पत्ते जो उ गमो, सो चेव गमो पुणो पडतम्मि। सोचेवय पडितम्मि वि, निकंपे चेव भूमीए॥ चू-उच्चरियसिद्धा । “निकंपे चेव भूमीए" त्ति-जहिं ठितो ठाणे कटं खिवंतो थामं बंधति, तत्थ विपाताणं निप्पगंपत्ते य पुढवादीणं छण्हं कायाणं विराधना भवति, अधवा-तं कट्ठ पडितं निप्पगंपाए भूमीए पुढवादीयाणं छण्हं कायाणं गाढतरं विराधनं करेति ।। [भा.४७७३] एवं दव्वतो छण्हं, विराहतो भावतो उ इहरा वि। चिज्जति हु घनं कम्मं, किरियागहणं भयनिमित्तं ।। चू- एतेण जहासंभवप्पगारेणं दव्वतो छण्हं पि कायाणं विराहगो भवति । भावओ पुण "इहर" त्ति-जति विन विराहेति तहाविछण्हं कायाणं विराहतोचेव भवति । कह? भावपाणातिवाततो निरपेक्षत्वात्। भावपाणातिवाएणय जहा घणं कम्मं विज्जतिन तहा दव्वपाणातिवाएण, जओ “उच्चालयम्मिपादे"॥चोदगाह- "जं भणियंपंचहि किरियाहिं पुट्ठो"त्ति।तंकहं? जति नविराहेति तो परितावणिया पाणातिवायकिरिया य कुतो संभवंति? अह विराधेति तो एयाओ होजा, पादोसिया कहं होज्जा? आचार्य आह - किरियागहणं भयजणणत्थं कीरति । अहवा - जत्थएगा किरिया तत्थ दिट्ठिवायनयसुहुमत्तणओपंचकिरियाओ भवंति, अतो पंच किरियग्गहणे न दोसा । एवं ताव संजमविराधना भणिता । आयविराधना कहं भवति? उच्यते[भा.४७७४] कुवणय पत्थर लेडू, पुव्बुच्छूढे फले य पवडते। पच्चुप्फिडणे आता, अच्चायामे य हत्थादी। घू-अन्नेन केण तिपुब्बं पलंबत्थिणा “कुवण" त्ति लउडगो, सो खित्तो विलग्गोअच्छमाणो वाउपओगेण साधुणा वाजंखित्तं तेन संचालितो पडतो साधुं विराहेजा, एवं पत्थरो लेटू फलं वा पडतो । अहवा - जं साधुणा घत्तियं तं खोडादिसु पञ्चुप्फिडियं आहणेजा, बाहू वा अच्चायामेण दुक्खेज्जा । एवं आयविराधना भवति ॥ “छुभणे"त्ति दारं गतं । इयाणिं आरुभणत्ति दारं[भा.४७७५] खिवणे वि अपावंतो, दूहति तहि कंट-विच्छू-अहिमाती। पक्खि-तरच्छादि वहो, देवतखित्तादिकरणंच॥ चू-खित्ते वि कट्ठादिगे जहा पलंबा न पडंति अपावेतो अहे ठितो अलभंतो ताहे पलंबट्ठा तं रुक्खं दुरुहति, तत्थ दुरुहंती जत्तियाते बाहुक्खेवेहिं चडति तत्तिया । अनंते ते चेव चउगुरुगा। एवमादि कायविराधना । इमा आयविराधना-तेहिं चडतो कंटगेहिं विज्झति, विछिएणं सप्पेण वाखजति, सेणमादिपक्खीणवाआहम्मति, तरच्छभादिणावाखज्जति, देवता वाजस्स परिग्गहे सो रुक्खो सा रुट्ठा खित्तचित्तादिकं करेज्जा ।। अहवा[भा.४७७६] तत्व य निट्ठवणं, अंगेहि समोहतेहि छक्काता। ____ आरोवण सव्वे वा, गिला णपरितावणादीया ॥ धू-सा देवता रुट्टा तत्थ “निट्ठवेति"त्ति मारेज्जा, अहवा सा देवता रुट्ठा पाडेजा, तत्थ से Page #61 -------------------------------------------------------------------------- ________________ निशीथ-छेदसूत्रम् -३-१५/९१६ अनंतरं अंगं सव्वाणि वा समोहणंति-भज्जंतीत्यर्थः । जत्थ य पडति तत्थ छण्हं जीवनिकायाणं विराधनं करेज्जा, एत्थ कायारोवणा पूर्ववत् । परितावणादी य गिलाणारोवणा पूर्ववत् ॥ ओरोहणं त्ति दारंगतं । इदानि “पडण"त्ति दारं[भा.४७७७] गेलण्णमरणमाती, जे दोसा होति दुरुहमानस्स। तेचेव य सारुवणा, सविसेसा होति पवडते॥ चू-कतासिसोतत्यचडंतोपडेजा सयमेव, एत्थयदोसाभाणियव्वाजेआरुहंतस्स पडणमादी भणिता । जा य आयसंजमविराधणा, जं च पच्छित्तं, तं सव्वं पडते भाणियव्वं सविसेसं । सविसेसग्गहणं आरुभंतस्सदोसाणं संभवो भणितो, पडते पुण नियमागिलाणगा समुग्घायादिया दोसा ।। पडण त्ति दारं गतं । इदानि “उवहि"त्ति दारं[भा.४७७८] तंमूलमुवहिगहणं, पंतो साधूण चेव सव्वेसिं। तणगहण अग्गिपडिसेवणा य गेलण्णपडिगमणं॥ चू- जस्स सो परिग्गहे सो भणति- कीस मे अनापुच्छाए गेण्हति, तन्निमित्तं जो पंतो सो तस्स वा साधुस्स अन्नस्स वा साधुस्स सव्वेसिवा साधूण वा उवधिं गेण्हति, एत्थ से मूलं पच्छित्तं उवधिनिष्फण्णं वा। __ अहवा-अहाजातेमूलं, सेसेसु उक्कोसए (आयं बिलं]ङ्क, मज्झिमए मासलहू, जहन्ने पणगं। एवं वहिणा हडेणं तणाणिझुसिराणि य अज्झुसिराणिवा गेण्हेजा, सीतेण वा अभिभूतो अग्गिं सेवेजा, सीतेणवा अनागाढा वि परिताविजेज, सीतेणवाअजीरंते गेलण्णं वा हवेज, सीताभिभूता वा साधू पासत्थेसुअन्नतिथिएसुवा गिहत्थेसु वा गमणं करेज्ज ॥ एतेसु इमं पच्छित्तं[भा.४७७९] तणगहण अग्गिसेवणं, लहुगा गेलण्णे होंति ते चेव । मूलं अणवठ्ठप्पो, दुग-तिग-पारंचियं ठाणं ।। धू-अज्झुसिरतणेसु । ज्झुसिरे । परकडं अग्गि सेवति । अधिनवं जनेति मूलं, अतितावण वातप्पंतो नतप्पामिव त्ति काउंजतिएवारे हत्थं पादंवासंचालेतितत्तिया । कोई पुणधम्मसद्धाए अग्गि न सेवति त्ति परिताविज्जति, गिलाणो वा भवति तत्थ चंचेव पुब्वभणितं भाणियव्वं, सीतेण वा परिताविजंतो पासत्थादिसु जति जाति, अहाछंदेसु, जति ओहावति एक्को मूलं, दोहिं अणवट्ठो, तिसु पारंचित्तं । अन्नतिथिएसु एवं चेव ॥ उवहित्ति गतं । इदानि “उड्डाहे" त्ति दारं-जे पडणादिया दारा पडिलोमेणं एते अपरिग्गहे सपरिग्गहे वा भवंति।जेपुण उवहिउड्डाहदाराएते दोविनियमा सपरिग्गहेभवंति।अस्यार्थस्य ज्ञापनार्थमिदमाह[भा.४७८०] अपरिग्गहित पलंबे, अलभंतो समणजोगमुक्कधुरो । रसगेही पडिबद्धो, इतरे गिण्हं उ गहितो॥ धू-"इयर"त्ति सपरिग्गहे पलंबे गेण्हंतो पलंबसामिणा गहिओ॥ [भा.४७८१] महजनजाननता पुण, सिंघाडग-तिग-चउक्क-गामेसु । , उड्डहिऊण विसज्जिते, महजननाते ततो मूलं ॥ धू- गहितो समणो, महाजणस्स जाणाविओ । कहं ? उच्यते सिंघाडगठाणं नितो, तिगं नीतो, चउक्कं वा, आरामाओ वा गामं नीतो, एतेसु महाजनट्ठाणेसुनीतो महाजनेन नातो, जेन Page #62 -------------------------------------------------------------------------- ________________ ____५९ उद्देशक ः १५, मूलं-९१६, [भा. ४७८१] गहितो तेन महाजनपुरतो उड्डाहिऊण विसज्जितो त्ति मुक्को, एत्थ से मूलं भवति ॥ इमो यदोसो[भा.४७८२] एस तु पलंबहारी, सहोढ गहितो पलंबठाणेसु । सेसाण विवाघातो, सविहोढ विलंबिओ एवं ॥ चू-जेन सो पलंबे गेण्हंतो गहितो सोतं सिंघाडगादिठाणेसु नेउं भणति- “एस मए आरामे त्ति चोरो गहिओ पलंबे हरंतो, सहोढ त्ति सरिच्छो, एवं सो “सविहोढ' त्ति - लज्जावनिज्जं बेलंबिय इवविलबितो । अहवा- त्रिकादिषुइतश्चेतश्च नीयमानो महाजनेन दृश्यमानः “किमिदं किमिदं ?" इति पृच्छकजनस्याख्यायमानो स लज्जमानमधोष्टिविवर्णविषण्णमुखो दृश्यमानो धिग्जनेनोच्यमानो स्वकृतेन कर्मणा विलंबितो इव विलंबि, एवं विलंबिते सेसाण वि साधूण जहुत्तकिरियट्टियाणं सव्वे एते अकिरियट्टिया इति वाघातो भवति ॥ उड्डाहे त्ति दारंगतं । इदानि जंतंहेट्ठा भणियं- “आणाणत्थमिच्छत्तविराधना कस्सऽगीयत्थे"त्ति, एयं उवरि भणिहिति"त्ति तं इदानिं पत्तं । तत्थ पढमं “आणे" त्ति दारं - भगवता पडिसिद्धं “न कप्पति" त्ति, पलंबं गेण्हंतेण आणाभंगो कतो। तम्मिय आणाभंगे चउगुरु पच्छित्तं । चोदगाह[भा.४७८३] अवराहे लहुगतरो, आणाभंगम्मि गुरुतरो किहनणु। आणाए चिय चरणं, तब्भंगे किं न भग्गंतु॥ घू- “अवराहो"त्त चरित्ताइयारो । तत्छ पच्छित्तं दंडो लहुतरो स्यात् । कहं ? उच्यते - भावदव्वपलंबे मासलहुं, भवितो अभिन्ने परित्ते चउलहुं । इह यआणाभंगेचउगरंतो वहंनु एयं एवं भवति- “अवराहे लहुयतरो सति जीवोवघाए वि, आणाए पुण नस्थि जीवोवघातो' त्ति । आचार्याह-आणाए च्चिय चरणं ठियं, अतो तब्भंगे किं न भग्गं? किमिति परिप्रश्ने । आचार्य शिष्यं पृच्छति - किं तत् वस्तु अस्ति यद् आलमंगे न मष्यते ? नास्त्येवेत्यर्थः । अत आज्ञायां गुरुत्तरो दंडो युक्तः, अवराधे लहुतरो इति । इमस्स चेव अत्थस्स साहण्णट्ठा इमो दिलुतो[भा.४७८४] सोऊण य घोसणयं, अपरिहरंता विनास जह पत्ता । एवं अपरिहरंता, हितसव्वस्सा तु संसारे॥ चू- रन्ना घोसावियं सोतूण तं अपरिहरंता जहा धनविनासं सरीरविनासं च पत्ता, तहा तित्थकरणिसिद्धं अपहिरंतो हियसंजमधणसव्वसारो संसारे दुक्खं पावेंति ॥भद्दबाहुकया गाहा एतीए चेव भासकारो वक्खाणं करेति[भा.४७८५] छप्पुरिसा मज्झ पुरे, जो आसादेज्ज ते अयाणंतो। तंडंडेमि अकंडे, सुणंतु पउरा! जनवया! य॥ घू-कहा कोति नरवती, सो छहिं पुरिसेहिं अन्नतरे कज्जे तोसितो इमेणऽत्येणघोसणं करेतिमझंछ मणुसा सविसयपुरे अप्पणो इच्छाए विहरमाणा अनुवलद्धरूवा वि जो ते छिवति वा पीडेति वा मारेति वा तस्स उग्गंडंडं करेमि, सुणंतु एयं पुण जनवया ॥ [भा.४७८६] आगमिय परिहरंता, निद्दोसा सेसगा अनिद्दोसा। जिनआणागमचारी, अदोस इतरे भवे दंडो॥ चू-तवतेजनवयाडंडभीता ते पुरिसेपयत्तेण आगमियपीडापरिहारकयबुद्धीजे तेसिंपीडं Page #63 -------------------------------------------------------------------------- ________________ निशीथ-छेदसूत्रम् -३-१५/९१६ परिहरंतितेपदोसा, जे पुम अनायारमंतान परिहरंतितेरन्नाडंडिया।एवंरायाणो इवतित्थकरा, पुरमिव लोगो, पुरि इव छक्काया, घोसण य छक्कायवज्जणं, पीडा इव संघट्टणादी, एवं जुहुत्तं छक्कायवज्जणं जिनानागमचारी कम्मबधणदंडदोसेण अडंडा, इतरे भवे पुणो पुणो सारीरमाणसदुक्खदंडेण डंडिता॥आणे त्ति दारं गतं । इदानि “अणवत्थ"त्ति दारं[भा.४७८७] एगेण कयमकजं, करेति तप्पच्चया पुणो अन्नो। सायाबहुल परंपर, वोच्छेदो संजम-तवाणं ।। धू-एगेण कतो, “तप्पच्चय" त्ति एस आयरिओ सुअधरो वा एवं करेति नूनं नत्येत्थ दोसा, अहं पि तप्पच्चयातो करेमि त्ति ततो वि अन्नो करेति, एवं सोक्खपडिबद्धाणं जं संजमतवपदं पुवायरिएण वज्जितं तं पच्छिमेहिं अदिटुंति काउं वोच्छिण्णं चेव । इदानि "मिच्छ"त्ति दारं[भा.४७८८] मिच्छत्ते संकादी, जहेव मोसं तहेव सेसं पि। मिच्छत्तथिरीकरणं, अब्भुवगम वारणमसारं ।। घू-अनभिग्गहियसम्ममिच्छाणं मिच्छत्तं जनेति, जहा एवं मोसंतहा सेसं पि सव्वं, एतसिं मोसं संकं वाजणेति, आदिसद्दातो कंखादी भेदा दट्ठव्वा, मिच्छत्तवलियभावस्स सम्मत्ताभिमुहस्स पलंबगहणसारिसणातो मिच्छत्ते थिरं भावं जणेइ, “अब्भुवगमो"त्ति पव्वतिउकामस्स वा अनुव्वयाणि वा घेत्तुकामस्स सम्मद्दसणं वा पडिवज्जितुकामस्स भावपरावत्तणं करेति, पवयणे सिढिलभावंजणेति, तंदटुं सेहादि वा पग्गिमणादि करेज ।अहवा-अब्भुवगमं संजमे करेंतस्स संजमासंजमे वा सम्मइंसणे वा वारणं करेज - 'मा एयंपडिवजह, “असारं"ति - एयं पवयणं निस्सारं, मए एत्थ इमंच इमं दिटुं" ति ॥ मिच्छत्ते त्ति गतं । इदानि "विराधने"त्ति दारं - सा दुविधा आयाए संजमे य । दो वि पुवभणिता, तहावि । इमो विसेसो भण्णति[भा.४७८९] रसगेही पडिबद्धे, जिब्भादंडा अतिप्पमाणाणि । भोत्तूणऽजीरमाणे, विराधना होति आताए। धू- पलंबरसगिद्धो “जिब्भादंडि"त्ति अतीवगिद्धे अतिप्पमाणे बहु भुत्ते य अजीरमाणा सज्जविसूतितादी करेज्ज, एवमादी आयविराधना गता ॥ इदानिं संजमविराधना[भा.४७९०] तं काय परिच्चयती, नाणं तह दंसणं चरित्तं च । बीयादी पडिसेवग, लोगो जह तेहि सो पुट्ठो॥ धू- "तं कायं परिचय" इति पुव्वद्धस्स इमा दो विभासगाहाओ[भा.४७९१] कायं परिच्चयंतो, सेसे काए वए य सो चयति । नाणी नाणुवदेसे, अवट्टमाणो उ अन्नाणी॥ [भा.४७९२] दंसणचरणा मूढस्स नत्थि समता वा नस्थि सम्मंतु। विरतीलक्खणचरणं, तदभावे नत्थि वा तंतु॥ धू- पलंबे गेण्हतेण वणस्सतिकाओ परिच्चत्तो, वणस्सतिकायपरिचागेण सेसा वि काया परिच्चत्ता, एवं छक्कायपरिच्चागे पढमवयं परिच्चत्तं, तस्स य परिचागे सेसवया विपरिचत्ता । एवं अव्वती भवति । दारं । जहा अन्नाणी नाणाभावतो नाणुवदेसे न वट्टति एवं नाणी विनाणुवदेसे अवस॒तो निच्छयतो नाणफलाभावाओ अन्नाणी चेव । दारं । नाणाभेव मूढो भवति, मूढस्स य Page #64 -------------------------------------------------------------------------- ________________ उद्देशक : १५, मूलं-९१६, [भा. ४७९२] दसणचरणा न भवंति । अधवा - जेण जीवेसु समता नत्थि पलंबगहणातो तेन सम्मत्तं नस्थि । दारं। विरतिलक्खणं चारित्तं भणियं, तं च पलंबे गेण्हंतस्स लक्खणं न भवति, “तदभावे" त्ति लक्खणा भावेचारित्तंनस्थि, वा ग्रहणात्अपवादेगृण्हतोऽपिचारित्रं भवत्येव । दारं। “बीयाइ"त्ति फला बीजं भवंतीति कृत्वा बीजग्रहणं, आदिसद्दातो फलं पत्तं प्रवालं शाखा तया खंधं कंदो मूलमित्ति ।। चोदगाह - “कीस बीयाती कता? कीस मूलादीन कता? सव्वो वणस्सति मूलादी भवति त्ति । आचार्याह[भा.४७९३] पाएण बीयभोई, चोदगपुच्छआऽनुपुब्वि वा एसा। जोनीघाते वहता, तदादि वा होति वणकाओ। चू- पाएण जनवयो बीयभोती, तेन कारणेणं बीयाई कतं । अधवा - समए तिविहा आनुपुब्बीपुव्वानुपुव्वी पच्छानुपुब्बी अणानुपुव्वी । तिविधा वि अत्थतो पविज्जति, न दोसो। एस पच्छानुपुब्बी महिता । अधवा - बीयं जोनी, तम्मिघातिए सव्वे चेव मूलादी घातिता होति। अहवा - सव्वेसिं वणस्सतिकातियाणं “तदादि"त्ति बीयं आदि । कहं ? जेण ततो पसूती, तेन कारणेण आदीए पडिसेहियाए सव्वं पडिसेहियं भवति त्ति काउंबीयादिगहणं कतं । “पडिसेवगलोगो जह तेहिं सो पुट्ठो” अस्य व्याख्या[भा.४७९४] विरतिसहावं चरणं, बीयासेवी हु सेसघाती वि। अस्संजमेण लोगो, पुट्ठो जह सो विहु तहेव ॥ घू- जतो य एवं ततो जो बीए पडिसेवति सो नियमा मूलादि सेसघाई भवति, जो य ते घाएति तस्स विरतिसभावं चरणं तं न भवति, जो य बीए पडिसेवति जो जहा लोगो असंजतो असंजतत्तणतो यअस्संजमेण पुट्ठो एवं सो वि तेहिंपलबेहिं आसेवितेहिं अस्संजमेण पुट्ठो, अतो पलंबपडिसेवगत्तणस्स पडिसेहो कजति॥विराधनेत्ति मूलदारंगतं।इदानि “कस्सऽगीयत्थे "त्ति दारं, एयस्स विभासा[भा.४७९५] कस्सेयं पच्छित्तं, गणिणो गच्छं असारवेंतस्स। ___ अहवा वि अगीयत्थस्स भिक्खुणो विसयलोलस्स। चू-सीसो पुच्छति - एस जो पच्छित्तगणो भणितो, एस कस्स भवति ? आयरिओ आह"गणिओ गच्छं असारवेंतस्स, असारवणा नाम अगवसणा - “को तत्थ गतो को वा पुच्छिउं गतो, अनापुच्छा वा, पलंबगहणा आलोइए वा सोहिं न देति, न कारवेतिवा, नवा चोदेतिवा'। एवं असारवेंतस्स गुरुणो सव्वं पच्छित्तं भवति । अहवा - अगीयत्यो अन्नं च विसयलोलो होउं पलबेगेण्हति तस्स भिक्खुणोपच्छित्तं भवति।अधवा- अगीयस्थस्स गीयत्थस्स विविसयलोलस्स एवं पच्छित्तं भवति । पुणो चोदगाह - किं कारणं आयरियस्स अविराहेंतस्स जीवकाए पच्छित्तं भवति? आचार्याह-जेन सो गच्छविराधनाए वट्टति । कहं? जेन गच्छंन सारवेति । तत्थ य इमे आयरियभंगा - अगीयत्थो आयरिओ, गच्छं न सारवेति, विसयलोलो य, एतेसु तिसु पदेसु सपडिपक्खेसु अट्ठ भंगा कायव्वा । एत्थ अंतिमो सुद्धो । आदिमा सत्त वजनिज्जा ।। कहं ? [भा.४७९६] देसो व सोवसग्गो, वसणी व जहा अजाणगनरिंदो । रजं विलुत्तसारं, जह तह गच्छो वि निस्सारो॥ Page #65 -------------------------------------------------------------------------- ________________ ६२ निशीथ-छेदसूत्रम् -३- १५/९१६ चू- “देसो व सोवसग्गो" त्ति अस्य व्याख्या[भा.४७९७] ओमोयरिया य जहिं, असिवं च न तत्थ होइ गंतव्वं । उप्पन्ने न वसितव्वं, एमेव गणी असारणितो ।। चू-जहा देसो असिवा उवद्दवजुत्तोवजनिज्जो तहागणीअसारणिओविसयलोलोवजनिजो। "वसणी व जहा" अस्य व्याख्या[भा.४७९८] सत्तण्हं वसणाणं, अन्नतरजुओ न रक्खती रज्जं । ___अंतेपुरे व अच्छति, कजाणि सयं न सीलेति॥ चू-जहा राया रज्जणीतिजाणगोअजाणगोवा वसणाभिभूयत्तणओरज्जमनुपालेउन याणति। अधवा-सेसवसणेहिं अवस॒तो वि विसयलोलत्तणतो निच्चमंतेउरे अच्छति तस्स विरजं विनस्सति, एवं गणियस्स असारनियस्स सारनियस्स वा विसयलोलस्स गच्छो विणस्सति। “अजाणगणरिंदो"त्तिअस्य व्याख्या-रज्जणीतिअजाणत्तणतोववहारादि कज्जाणि अप्पणा “न सीलेति" न पेक्खति त्ति वुत्तं भवति, अपेक्खंतस्स य रज्जं विणस्संति, अन्नो वा राया ठविञ्जति, एवं गणिस्स वि अगीयस्स गियत्थस्स वा असारणियस्स गच्छो विनस्सइ, तेन तेसुन वसियव्वं ॥ “सत्तण्हं वसणादीणं"ति अस्य व्याख्या[भा.४७९९] इत्थी जूयं मजं, मिगव्व वयणे तहा फरुसता य। डंडफरुसत्तमत्थस्स दूसणं सत्त वसणाणि ।। चू- इत्थीसु निच्चं आसत्तो अन्ति, तहा जूते मज्जे य निच्चमासत्तो अच्छति, “मिगव्वं"ति आहेडगो, एतेसु निच्चासत्तणतोरजंणसीलेति। “वयणफरुसो" एत्थ वयणदोसेणरज्जंविनस्सति। अतिउग्गदंडो “दंडफरुसो", एत्थ जनो भया नस्सति ।अत्थुप्पत्तिहेतवोजे ते दूसेंतस्सअत्थुप्पत्ती न भवति, अत्थाभावे कोसविहूणो राया विणस्सति ॥अहवा - अन्यः विकल्पः[भा.४८००] अहवा वि अगीयत्थो, गच्छंन सारेति एत्थ चउभंगो। बीए अगीयदोसो, ततिओन सारेतरो सुद्धो॥ चू-अगीयत्थो गच्छंन सारवेति ।अगीयत्थो गच्छंसारवेति २।गीयत्थो गच्छंन सारवेति ३। गीयत्थो गच्छं सारवेति (] ४ । एत्थ पढमस्स दो दोसा, अगीयदोसो असारणदोसो य । बितियस्स एक्को अगीयत्थ दोसो। ततियस्स एक्को असारणदोसो । इतरो चउत्थो सुद्धो॥ एतेसिं भंगाण इमो उवसंघारो[भा.४८०१] देसो व सोवसग्गो, पढमो बीओ व होइ वसणी वा। ततिओ अजाणतुल्लो, सारो दुविहो दुहेक्केको । चू-पढमभंगिल्लो सोवसग्गो देसो इव परिचयनिज्जो ।बितियभंगिल्लो तस्सचोदणावसणमिव दट्ठव्वं, तेन वसणिणरिंदतुल्लोइवसोपरिचयनिजो।ततियभंगिल्लोअसारनियत्तणओअजाणगतुल्ल एव । अहवा चउभंगो - अगीयत्थो गच्छंन सारवेति ।अगीयत्यो गच्छंसारवेति । गीयत्थो गच्छं न सारवेति । गीयत्यो गच्छं सारवेति । चउत्यो सुद्धो । सेसेसु भंगेसु देसोवसग्गो पढमसमो स्फुटतरंगाथा अवतरति । “रज्जं विलुत्तसारं" एयस्स पच्छद्धस्स वक्खाणं कज्जति "निस्सारो"त्ति अस्य व्याख्या-“सारो दुविधो दुहेक्किक्को", निग्गतो सारो निस्सारो । को Page #66 -------------------------------------------------------------------------- ________________ उद्देशक : १५, मूलं-९१६, [भा. ४८०१] पुण सो सारो? भण्णति - सो सारो दुविधो - लोइओ लोउत्तरिओ य । पुणो एक्केको दुविधोबाहिरो अधिभतरो य॥ तत्थ जो लोइओ दविधो सो इमो[भा.४८०२] गोमंडलधन्नादी, वज्झो कणगादि अंतो लोगम्मि। लोउत्तरितो सारो, अंतो बहि नाणवत्थादी॥ चू- “गो"त्ति गावीओ, मंडलमिति विसयखंडं, बलद्दय खलमंडलं कोहयमंडलं छन्नउइं सुरट्ठा । अहवा- मंडलमितिगोवग्गो एवं महिष्यादी। सालिमादीए धन्ना, आदिसद्दातोनाणाविहो कुवियमुवक्खरो । एवमादि लोइओ बाहिरो सारो । अभितरो सुवण्णं रूपं रयणाणि य, एवमादिअभितरो लोइओ। जो पुण लोउत्तरो सारो सो दुविधो - अंतो बाहिरो य । तत्थ अंतो नाणं दंसणंचारित्तं च । बाहिरो-आहारो उवधी सेज्जा य।अगीयत्थस्स अगीयत्तणओगीयस्सय असारनियत्तणओगणोदुविहेणाविसारेण निस्सारोभवतीत्यर्थः॥ तम्हा गणिणो गच्छंअसारवेंतस्स एवं सव्वं पच्छित्तं भवति । अधवा - वि अगीयत्थभिक्खुणो विसयलोलस्स । जो अगीयत्थो भिक्खूआयरियाणंअनुवदेसेण जिभिदियविसयलोलताए पलंबेगेण्हति, तस्स एयंसव्वं पच्छित्तं भवति । चोदगाह- “णायं अत्थावत्तीतो जो अगीतो आयरिओवदेसेण गेण्हति तस्स नत्थि पच्छित्तं" । गीयत्थुवदेसमंतरेण य अगीयत्थस्स सओ कजेसु पवत्तमाणस्स इमो दोसो[भा.४८०३] सुहसाहगं पि कज्जं, करणविहूणमणुवायसंजुत्तं । अन्नातदेसकाले, विवत्तिमुवयादि सेहस्स॥ चू-जं पि य सुहसाहगं कजं “करणविहूणं" ति अनारंभो, घडस्स वा जहा चक्कादीकरणं तेहिंवा विना अनुवाओ, जहा मिउप्पिंडातो पडमुप्पाएउमिच्छति।अन्नायं नाम जहाअचित्तकरो चित्तं काउं न याणति अज्ञत्वात् अल्पविज्ञानत्वादित्यर्थः । अदेसकालो हा अभ्रावकाशे वृष्टौ निपतमानायां घटकर्तुंन शक्यते। विवत्ति असिद्धी कज्जविणासोवा विवत्ति। सेहो त्ति अजाणगो। (उक्तं च-] सम्प्राप्तिश्च विपत्तिध, कार्याणां द्विविधा स्मृता। सम्प्राप्ति सिद्धिरर्थेषु विपत्तिश्च विपर्यये ॥ एत्थ "अनारंभे अनुवाए" य इमं निदरिसणं[भा.४८०४] नक्खेणावि हु छिज्जति, पासादे अभिनवो तु आसत्यो। अच्छेज्जो वट्टतो, सो वि य वत्थुस्स भेओय॥ चू- वडपिप्पलादी पासादुट्टितो अच्छिण्णो अप्रयलछिनो य वत्थुभेदं करेति, अदेसकाले पुण छिज्जमाणे महंतो किलेसो भवति, वत्थुभेदं वा करेज्ज । एस अजाणगस्स विधी । जो पुण जाणगो सो देसकाले नहेणचेव छिंदति, छिंदियव्वे यआरंभ करेति, प्रयत्नछिन्नं च करेति, मूले वि से उद्धरति, उद्धरिता य गोकरिसग्गिणा डहति । एस जाणगस्स विधी ।। [भा.४८०५] जो वियऽनुवायछिन्नो, तस्स वि मूलाणि वत्थुभेया य। अभिनव उवायछिन्नो, वत्थुस्स न होइ भेदो य ।। चू-पुव्वद्धेण अनुवाओ, पच्छद्धेण अहिनवे उवायछेदो । एस दिटुंतो। इमो से उवणतो[भा.४८०६] पडिसिद्धं तेगिच्छं, जो उन कारेति अभिनवे रोगे। किरियं सो हुन मुञ्चति, पच्छा जत्तेण वि करेंतो॥ Page #67 -------------------------------------------------------------------------- ________________ ६४ निशीथ-छेदसूत्रम् -३-१५/९१६ चू- जस्स रोगो उप्पन्नो साहुस्स जो जइ इमं सुत्तं अनुसरित्ता "तेगिच्छंणाभिनंदेज्ज"ति “पडिसिद्धं" ति काउंन कारवेति किरियं, सो तम्मि वाहिम्मि वद्धिते समाणे जत्तेण वि किरियं करेंतो न सक्केति तिगिच्छिउं । जति पुण अहुणुट्टितै चेव रोगे कारवेंतो किरियं तो तिगिच्छितो होतो। जो वा अनुवाएणं करेति जहा[भा.४८०७] सहसुप्पइयम्मि जरे, अट्ठमभत्तेण जो वि पारेति। सीयलअंबदवाणि व, न हु पउणति सो वि अनुवाया। खू-सहसा जरे जाते अन्नम्मि वा आमसमुत्थे रोगे अट्ठमं करेत्ता सीयलकूरं सीयलदव्वं वा पारेति, “मा पेज्जा कायव्वा भविस्सति' त्ति काउं, ततो तस्स तेन सीयलकूरादिणा सो रोगोपुणो पकुप्पति।जतिपुणतेन पेज्जादिणा उवाएणंपारियंहोंतंतोपउणंतोजंचतंअपत्थं भोयणावराहकतं पावंतंपिपच्छा सत्थो समाणो आढत्ते देसकाले तंपिउवाएण पयत्तेणय पायच्छित्तेणं विसोहेंतो। एवं उवायतो पउणति, अनुवायओ नो पउणति॥ [भा.४८०८] संपत्ती व विवत्ती, व होज्ज कज्जेसुकारगं पप्पे । अनुपायओ विवत्ती, संपत्ती कालुवाएहिं ॥ घू-कारगो कत्ता । जति सो अजाणगो ततो तेन अदेसकाले अनुवाए आढत्तं कजं विवत्तिं विनासं गच्छत्ति, अह सो जाणगो ततो तेन आढत्ते देसकाले तं उवाएण पयत्तेण य तस्स कज्जं सिज्झति॥ [भा.४८०९] इति दोसा उ अगीते, गीयम्मि य कालहीणकारिम्मि। गीयत्थस्स गुणा पुण, होति इमे कालकारिस्स ॥ धू-इतिसद्दो एवार्थे । एवं अगीते दोसा । जो गीतो देसकाले करेति, हीने वा काले करेति, अतिरित्तेवा काले करेति, तस्स विएतेचेवदोसा भवंति।जो पुण गीयत्थो अहीनमतिरित्तकाले करेति, उवाएण वा प्रयत्लेन च तस्स इमे गुणा भवंति॥ [भा.४८१०] आयं कारणमागाढं, वत्थु जुत्तं ससत्ति जयणं च । सव्वं च सपडिवखं, फलं च विविहं वियाणाति ।। धू- “सव्वंच सपडिपक्खं"ति-आयस्सअणातो, कारणस्सअवकारणं, गाढस्सअनागाढं, वत्थुस्स अवत्थु, जुत्तस्स अजुत्तं, ससत्तस्स असत्ती, जयणाए अजयणाए य। एवं सव्वं गीयत्थो जाणति, विविधं च निज्जरा फलं च जाणित्ता समायरति॥ इदानिं एतेसिं आयादियाण इमं वक्खाणं[भा.४८११] सुंकातीपरिसुद्धे, सति लाभे कुणति वाणितो चेहूँ। एमेव य गीयत्थो, आयं दद्वं समायरति.। चू-जहा वणितो देसंतरं भंडंणेउकामो जइ सुंकसुद्धो आदिसद्धातो भांडगकम्मकरवित्तीए परिसुद्धाए जति लाभस्स सती भवति, तो वणितो वाणेज्ज चेहूँ आरभति । अहलाभो न भवति, तो न आरभति । ततो एवं गीयत्थो नाणादिआयं दटुं पलंबादिअकप्पपडिसेवणं समायरति॥ “आय'त्ति दारस्स व्याख्या[भा.४८१२] असिवादी सुकत्थाणिएसु किं चिखलियस्स तो पच्छा। वायणवेयावच्चे, लाभो तवसंजमज्झयणे॥ Page #68 -------------------------------------------------------------------------- ________________ उद्देशक : १५, मूलं - ९१६, [भा. ४८१२] चू-असिवोमोदरियदुभिक्खादिएसु सुंकत्थाणिएसु केसु वि संजमठाणेसु अकप्पपडिसेवणाए खलियस्स पच्छा तेसु असिवादिसु फिट्टेसु तं अतियारं पच्छित्तेसु विसोहिस्सामि । वायणं देंतस्स, आयरियादीणं वेयावच्चं करेंतस्स, तवसंजमज्झयणेसु य उज्जमं करेंतस्स अन्नो अब्भहितो लाभो भविस्सइ, वयो अप्पतरो, तो गीयो समायरति । अगीतो पुण एवं आयव्वतं न याणति ॥ आयत्ति दारं गतं । इदानिं "कारणमागाढे" दो वि दारे एगगाहाए वक्खाणेति[भा. ४८१३] नाणादितिगस्सऽट्ठा, कारणनिक्कारणं तु तव्वजं । अहिडक्क-विस-विसूइय, सज्झक्खय-सूलमागाढं । - चू- जो गीयत्थो सो कारणे पडिसेवति, निक्कारणे न पडिसेवति । आह - केरिसस्स कारणस्स अट्टाए पडिसेवति ? केरिसं वा निक्कारणं ? उच्यते- “नाणादि” पुव्वद्धं कंठं । इदानिं “ आगाढें "त्ति आगाढे खिप्पं पडिसेवति, आनागाढे तिपरिरएण पनगादिपरिहाणीए । जारिसं वा आगाढे पडिसेवियव्वं तं आगाढे चेव पडिसेवति, जारिसं अनागाढे पडिसेवियव्वं तारिसं अनागाढे पडिसेवति । आह - केरिसं आगाढं ? केरिसं वा अनागाढं ? उच्यते - अहिडक्क पच्छद्धं, उच्चारियसिद्धं ।। इदानं "वत्थुजुतं' च दो वि दारे वक्खाणेति ६५ [भा. ४८१४] आयरियादी वत्युं, तेसि चिय जुत्त होति जं जोग्गं । गीयपरिनामगावा, वत्युं इयरे पुण अवत्युं ॥ चू- पहाणपुरिसो आयरियादी वत्युं, परिनामगा वा, “पयारिहं वत्थुमिति” अह जाणित्ता पडिसेवति पडिसेवाविज्जति वा, “अहमेतस्स पडिसेवियव्वस्स णिक्कयं करिस्सामी” ति । "इयरे” पडिपक्खभूता अवत्युं । एतेसिं चेव आयरियाणं जं जोग्गं तं "जुत्तं" - भण्णति । इदानिं "समत्थ त्ति जयणं च " दो वि दारे एक्कगाहाए वक्खाणेति [ भा. ४८१५ ] धिति सारीरा सत्ती, आयपरगया य तं न होवेंति । जयणा खलु तिपरिरता, अलंभे पच्छा पनगहाणी ॥ चू- धितिबलं अप्पणो जाणित्ता सारीरं च संघयणबलं जाणित्ता परस्स य, एते जाणित्ता आयरिओ अन्नो वा जो अप्पन्ना समत्थो परो वि समत्थो दो वि न होवेंति । अह अप्पणा समत्थो परो असमत्यो एत्थ परस्स वितरति । ततियभंगे अप्पणा पडिसेवति नो परस्स वितरति । चउत्थे दो वि पडिसेवंति । जयणा तिन्नि वारा सुद्धस्स पडियरति, जति तीहिं वारेहिं सुद्धं न लभति तो चउत्थवारादिसु पणगपरिहाणीए असुद्धं गेण्हति । सव्वं आयादियं सपडिपक्खं जाणित्ता गीतो आरति वा नवा । अगीत पुण एवं एवं न याणति, तेन अगीयस्स पच्छित्तं ।। इदानिं "फलं "तिदारं [ भा. ४८१६ ] इह परलोए य फलं, इह आहारादि एक्कमेक्कस्सा । सिद्धी सग्ग सुकुलता, फलं तु परलोइयं बहुहा ॥ खू- एवं मम चेट्टंतस्स फलं भविस्सति अन्नस्स वा, तं च फलं दुविधं इहलोइयं आहारवत्थ- पत्तादी, “एक्कमेक्कस्स” त्ति एक्कमेक्कस्स फलं भवति । अहवा - अप्पणो परस्स वा । अहवापरोप्परोपकारेण फलं भवति । परलोइयं फलं सिद्धिगमणं सग्गगमणं वा सुकुले वा उप्पत्ती । गीयस्स उस्सग्गे उस्सग्गं, अववाए अववादं करेंतरसं एयं विविधं फलं भवति । किं चान्यत्-जं 175 Page #69 -------------------------------------------------------------------------- ________________ ६६ गीयत्थो अरतो अट्ठो य पडिसेवति तत्थ अपायच्छित्ती भवति ॥ आह-केण कारणेण अपायच्छित्ती भवति ? उच्यते[भा. ४८१७] खेत्तोऽयं कालोऽयं, करणमिणं साहसो उवाओऽयं । कत्त त्तिय जोगति य, इति कडजोगिं वियाणाहि ।। चू- "खेत्तो यं कालो यं" अस्य व्याख्या[भा. ४८१८] निशीथ - छेदसूत्रम् - ३-१५ / ९१६ भूतो खेत्ते, काले भावे य जं समायरति । कत्ताओ सो अकप्पो, जोगीव जहा महावेजो || चू- रागदोसविरहितो दोण्ह वि मज्झे वट्टमाणो तुलासमो ओयो भण्णति, तेन रागदोसविरहियत्तणेण भूतो ओयभूतो, सो य ओयो अद्धाणादीखेत्तपडिसेवणं पडुच दुब्भिक्खादिकालपडिसेवणं वा पडुच्च गिलाणादि भावपडिसेवणं वा पडुच जं समायरइत्ति पडिसेवति रागद्दोसविरहितो सो अदोसो। कहं ? जेण सम्मं “करणमिणं "ति अवेक्खति, करणं किरिया, इह एवं कज्रमाणं निज्जरालाभं करेति, “साहओ उवाउ"त्ति नाणचरणाणि साहनिज्जाणि, सिं साहणे इमो उवाओ - "जयणाए अकप्पपडिसेवण" त्ति । अहवा-इह एरिसे खेत्ते काले वा अकम्पपडिसेवणमंतरेण नत्थि सरीरस्स धारणं, तदधीणाणि व नाणदंसणचरणाणि त्ति पडिसेवति । एस चेव उवाओ दोण्ह विगाहाए पच्छद्धा जुगवं वक्खानिज्जंति “कत्त त्तिय कत्ताओ” त्ति । जो एवं आलोइयपुव्वावरो कत्ता सो "अकप्पो" भवति । अकोपनिज्जो अकप्पो अदूसमिज्जो त्ति वृत्तं भवति । कहं ? उच्यते- “जोग" त्ति अस्य व्याख्या- "जोगीव जहा महावेजो" । जोगी धन्नंतरी, तेन विभंगणाणेण दद्धुं रोगसंभवं वेज्जसत्थयं कयं तं अधीयं जेण जहुत्तं सो महावेज्जो, सो आगमानुसारेण जहुत्तं किरियं करेंतो जोगीव भवति - अदोसो, जहुत्तकिरियकारिस्स य कम्मं सिज्झति । एवं इहं पि जोगिणो इव तित्थगरा, तदुवएसेण य उस्सग्गेणऽववादेण वा करेंतो "कडजोगि’"त्तिगीयत्थो अदोसवं वियाणाहि । इतिसद्दो दिट्टंतुवणयावधारणे दट्ठव्वो । अधवा "कत्त' "त्ति य " जोगि" त्ति य एतेसिं इमं वक्खाणं [भा. ४८१६ ] अहवन कत्ता सत्था, न तेन कोविज्जति कयं किंचि । कत्ता इव सो कत्ता, एवं जोगी वि नायव्वो । चू- को कत्ता ? "सत्या" तित्थकरो । तेन तित्थकरेण कयं "ण कोविज्जइ" न खोभिज्जइत्ति वृत्तं भवति । एवं सो गीयत्यो कत्ता विधीए करेंतो अकप्पो भवति । कत्ता इव तीर्थकर इवेत्यर्थः । एवं जोगी वि नायव्वो । “जोगी” विभंगनाणी धन्नंतरी, जहा तेन कयं अकोप्पं भवति एवं गण विकतं अकोप्पं । एवं गीतो जोगीवत् जम्हा तम्हा गीतो जोगीविव नायव्वो । जतो य एवं ततो गीतो अदोसवं भवति ॥ एवमुवदिट्ठे सूरिणा । आह चोदग [ भा. ४८१७] किं गीयत्थो केवलि, चउव्विहे जाणणे य गहमे य । तुले रागद्दोसे, अनंतकायस्स वज्रणता ॥ धू- सीसो पुच्छति - "किं गीयत्था केवली, जेण तस्स वयणं करणं च अकोप्पं भवति” ? ओमित्युजच्यते, अकेवली वि केवलीव भवति । अहवा केवली तिविधो सुयकेवली अवधिकेवली केवलिकेवली । एत्थ सुयकेवलिपन्नवणं पडुच केवलिवद् भवति । कथमुच्यते - "चउव्विहे - Page #70 -------------------------------------------------------------------------- ________________ उद्देशक ः १५, मूलं-९१६, [भा. ४८२०] जाणणे य गहणे य तुल्ले रागदोसे अनंतकायस्स वजणया," एयाणि द्वाराणि, अन्ने य पयत्थे जहा केवली पन्नवेइ तहा सुअघरो वि॥ “चउव्विहजाणणे"त्ति अस्य व्याख्या[भा.४८२१] सव्वं नेयं चउहा, तं वेइ त्ति जहा जिणो तहा गीओ। चित्तमचित्तं मिस्सं, परित्त-ऽनंतं च लक्खणओ॥ चू-सव्वमिति अपरिसेसं चउब्विधं-दव्वतो खेत्ततो कालओभावओय। तंपन्नवणं पडुच्च जहा केवली ब्रुवते तहा गीयत्थो वि।अहवा-तं वेत्ति, जहा जिनो जाणइ तहा गीयत्थो वि जाणइ इमेण सचित्तादिलक्खणभेदेण । इहं पुण पलंबाधिकारतो जहा केवली सचित्तं जाणति, अचित्तं मीसं वा परित्तनंतं वा सचित्तादिलक्खणाणि वा परूवेति, तहा सुअघरो वि सुतानुसारेणं सचित्तलक्खणेण सचित्तं जाणति पन्नवेइ य, एवं अचित्तमीसपरित्ताणंता विलक्खणतो जाणति परूवेति य॥ चोदगाह - “ननु केवली भिन्नतमो सव्वन्नू सुअकेवली, छउमत्थो असवन्नू । जो य असव्वन्नू स कहं केवलीतुल्लो भण्णति" ? आचार्य आह[भा.४८२२] कामं खलु सव्वन्नू, नाणेणऽहिगो दुवालसंगीतो। पन्नत्तीए तुल्लो, केवलनाणं जतो मूअं॥ घू. चतुर्दशपूर्वधारिज्ञानात् केवलज्ञानिन अधिकतरजान संभवाच्चोदकाभिप्रायसमर्थनाभिप्रायेण, कामशब्दप्रयोगः । अहवा-आचार्येण चोदकाभिप्रायोऽवधृत इत्यतो “काम" शब्दप्रयोगः । खलु पूरेण तुल्यत्वे वा, अन्यूनत्वविसेषप्रदर्शने । “पन्नत्तीए तुल्ल"त्ति केवली सुअकेवली य पन्नवणं पडुच्च तुल्ला, जेन केवली वि सुयनाणेण पन्नवेति, केवलनाणं जतो मूअं ति॥ “केवली दुवालसंगीतो केत्तिएण अधिगो, कहं वा पन्नवणाए तुल्लो" ति । अतो भण्णति[भा.४८२३] पन्नवनिजा भावा, अनंतभागे उ अणभिलप्पानं । पन्नवनिजाणं पुण, अनंतभागो सुयनिबद्धो । चू-भावा दुविधा-पन्नवनिजा अपन्वनिज्जा । पन्नवनिज्जा अभिलप्पा, इतरे अनभिलप्पा । दो वि रासी अनंता, तहावि विसेसो अस्थि-अनभिलप्पानं भावाणं अनंतगभागे पन्नवनिज्जा भावा । पन्नवनिज्जा नाम जे पन्नवेउ सक्कंति, छउमत्थो वा बुद्धीए घेत्तुं स्कते, एयव्विवरीया अपन्नवनिज्जा ।तेसिं पिपन्नवनिजाणंजोअनंतइणो भागो सो दुवालसंगसुतनिबंधेण निबद्धो॥ चोदगाह-“कहं एवं जाणियव्वं जहा पन्नवनिजाणं अनंतभागो सुअनिबंधो?" उच्यते[भा.४८२४] जंचोद्दसपुव्वधरा, छट्ठाणगता परोप्परं होति । तेन उ अनंतभागो, पन्नवनिजाण जं सुत्तं ।। चू-जमितिजम्हाचोद्दसपुवीछट्ठाणपडियालब्भंति।कहं? उच्यते-चोद्दसपुब्बीचोद्दसपुब्बिस्स किंतुल्ले, किं हीने, किं अब्भहिते? जइ तुल्ले तो तुल्लत्तणओ नत्थि विसेसो । अध हीनो तो जस्स हीनो तस्स तं नाणं ततो अनंत-भागनीणे वा असंखेज्ज-भागहीने वा संखेज्जभागहीने वा संखेज्जगुणहीने वा असंखेज्ज-गुणहीने वा अनंत-गुणहीने वा । अह अब्भहितो अनंत-भागब्महिए वा असंखेज्ज-भागब्महिए वा संखेज-भागब्भहिए वा संखिज्जगुणमहिए वा असंखेज्ज-गुणमहिए वा अनंत-गुणमहिए वा, तेन कारणेण नज्जते। तुसद्दो कारणावधारणे । पन्नवनिजाण भावाणं अनंतभागोजंसुत्तं वट्ठतित्तिजंवुत्तं तं चोद्दसपुवीणछट्ठाणपडियत्तणतो फुडं जातं॥चोदगाह ___ Page #71 -------------------------------------------------------------------------- ________________ निशीथ-छेदसूत्रम् -३-१५/९१६ "ननु चोद्दसपुवीणं अभिन्नचोद्दसपुवित्तणत छट्ठाणं विरुज्झत्ति" ? आचार्याह[भा.४८२५] अक्खरलंभेण समा, ऊनऽहिया होति मतिविसेसेहिं । ते विय मतीविसेसा, सुतनाणऽब्अंतरे जाण ।। चू- सुयनाणावरनिजस्स देसधातीफडुगाणं खतोवसमेण अक्खरलंभो भवति, ते च अभिन्नचोद्दसपुव्वीण अक्खरलाभफड्डाय प्रायोसमाखओवसमंगतातेन ते अभिन्नचोद्दसपुव्वी अक्खरलाभेण समाभवंति। सव्वक्खरसुयलभेविउवरिसुयनाणसंभवतोउवरुवरिंदेसघातिफड्डगा असुयनाणावरनिजस्स खयोवसमंगच्छंति, ते य सुत्तनिबद्धपयत्येसु जस्स थोवतरा खयोवसमं गता सोसव्वक्खरलंभोवरिसुयालंभणमतिविसेसेणऊनतरोभवति, बहुतरापुणजस्सखओवसमं गता सो मतिविसेसेण अधियतरो भवति, ते य मतिविसेसा सुअनाणअब्भंतरे भवति । कथं ? उच्यते-जतोसुयनाणाधारसमुट्ठिया ते, भणियंच-“ण मती सुयंतप्पुब्वियं" ति, तेन ते मतिनाणं ताव न भवंति, ओहि-मनपज्जव-केवलभेदा विन भवंति, परोक्खनाणत्तओ, जम्हा ते सुयनाणसमुट्ठिया सुयनाणतणओय तम्हा सुयनाणमंतरा ते । एवं जे अपन्नवनिजाणं अनंतगुणा ते य सुयकेवलिस्स अविसयत्था, केवलिस्स विसयत्था । अतो भण्णति - केवली सुयकेवलिहितो अनंतगुणं जाणति ॥जं वुत्तं “पन्नवणाए तुल्ला" तं कहं ? उच्यते[भा.४८२६] केवलविण्णे अत्थे, वतिजोगेणं जिनो पगासेति । सुयनाणकेवली वि हु, तेनेवऽत्ये पगासेति॥ घू- जिणो केवली, सो केवलणाणेण विण्णति, विण्णाए अत्थे सुयनाणाभिलावेण वा जोगप्पुयुत्तेणअधवा-दव्वसुतेण अत्थे पगासेति।चोद्दसपुब्बी सुयनाणकेवली, हुशब्दोयस्मादर्थे, तेणेव सुयनाणेण वा जोगपयुत्तेण अत्ये पगासेति। एवं पन्नवणाए तुल्ला । एतेण कारणेणं जहा केवली दव्वादिजुत्तं परित्ताणंतं जाणति तहा गीयो वि जाणति ।। तत्थ दव्वतो ताव लक्खणेणं कहं जाणति अनंतं परित्तं वा? अतो भग्णति[भा.४८२७] गूढसिरागंपत्तं, सच्छीरं जंच होइ निच्छीरं । जंपिय पणट्ठसंधिं, अनंतजीवं वियाणाहि॥ धू-गूढा गुप्ता अनुवलक्खा, छिरा नामण्हारुणिता पन्नस्स तंसच्छीरं भवति जहाथूभगस्स, अच्छीरंवा भवति जहा पन्नस्स, जतियतंपन्नंपणट्ठसंधिं, संधि नामजो पन्नस्स मज्झे पासलतो पुट्ठीवंसोत्तिवुत्तं भवति । एवमादिलक्खणेहिं जुत्तंपन्नंअनंतजीवनायव्वं। इममूलखंधपन्नदियाण सव्वेसिं अनंतलक्खणं॥ [भा.४८२८] चक्कागं भज्जमाणस्स, गंठी चुण्णघणो भवे। पुढविसरिसभेदेण, अनंतजीवं वियाणाहि ॥ घू-जस्स चक्कागारो भंगो “समो"त्ति वुत्तं भवति, भञ्जामाणं वा सदं करेति, “चक्कि"त्तिजस्सय अल्लगादिगंठीए भेयो चुण्णघणसमाणो भवति, चुण्णो नाम तंदुलादिचुण्णो, घनीकृतोलोलीकृत इत्यर्थः । सो भिज्जमाणो सतधा भिजति न य तस्स हीरो भवति, किं च - जस्स य पुढविसरिसभेदो । एवमादिलक्खणेहिं अनंतजीवो वणस्सती णायव्वो, सेसो परित्तो नायव्वो॥ इमं मूलस्स परित्ताणंतलक्खणं Page #72 -------------------------------------------------------------------------- ________________ उद्देशक : १५, मूलं - ९१६, [भा. ४८२९] [ भा. ४८२९] जस्स मूलस्स भग्गस्स, समो भंगो पदीसती । अनंतजीवे हु से मूले, सेयाऽवऽन्ने तहाविहे ॥ चू- समो भगो - हीरविरहित इत्यर्थः, जो वि अन्नो कंदखंधादिओ तुल्ललक्खणो सो वि अनंतजीवो नायव्वो । [भा. ४८३०] ६९ जस्स मूलस्स भग्गस्स, हीरो मज्झे पदिस्सती । परित्तजीवे हु से मूले, जे यावन्ने तहाविहे || खू - हीरो नाम अंसी, जहा वंसस्स दीसति ॥ इमं छल्लीए अनंतलक्खण[भा. ४८३१] जस्स मूलस्स सारातो, छल्ली बहलतरी भवे । अनंतजीवा उसा छल्ली जा यावन्न तहाविहा ।। चू- सारो कट्टं, तस्स समीवातो छल्ली बहलतरित्ति जड्डुतरी जहा सत्तावरीए सा अनंतजीवा छल्ली । कट्ठे परित्तजीवं ॥ [भा. ४८३२] जस्स मूलस्स सारातो, छल्ली तनुतरी भवे । परित्तीवा उ सा छल्ली जा यावन्ना तहाविहा । 1 चू- कंठा । एवं दव्वतो सुतधरो केवली य दो वि पन्नवेंति । इमं खेत्ततो[भा. ४८३३] जोयणसयं तु गंता, । नाहारेणं तु भंडसंकंती । वाता - ऽगणि-धूमेहिं, विद्धत्थं होति लोणादी || चू-केयी पढंति- 'गाउयसय" गाहा, जाव जोयणसयं गच्छति ताव प्रतिदिनं विध्वंसमाणं सव्वहा विद्धंसति, जोयणसतातो परेण अचित्तं सव्वहा भवति । चोदगाह - "इंधणाभावे कहं अचित्तं भवति" ? आचार्याह-"अनाहारे" ति, जस्स जं आधारणं तं ततो वोच्छिन्नं, आहारविच्छेदा विद्वंसमागच्छति, जहा पुढवीओ वोच्छिण्णं लोणादी, तं च लोणादी जोयणसयमगयं पि सट्ठाणे अंतरे वा विद्धंसति, भंडसंकंतीए पुञ्वभायणातो अन्नम्मि भायणे संकामिज्जति, भंडसालातो वा अन्नभंडसालं संकामिज्जति, वातेण आतवेण वा भत्तघरे वा अगनिनिरोहेण वा घूमेण ॥ आदिसदातो इमो [भा. ४८३४] हरियाल मनोसिलं, पिप्पली य खज्जूरमुद्दिया अभया । आइन्नमणाइन्ना, ते वि हु एमेव नायव्वा ।। चू- हरितालमणोसिला जहा लोणं । “अभय” त्ति हरीतकी। एते पिप्पलिमादिणो जोयणसतातो आगया ति जे हरीतकिमादिणो आतिण्णा ते घेप्पंति, खजूरादओ अनाइन्न त्ति न घेप्पंति ॥ इमं सव्वेसिं सामण्ण परिनामकारणं [भा. ४८३५ ] आरुहणे ओरुहणे, निसियणगोणादिणं च गातुम्हा । भुम्माहारच्छेदो, उवक्कमेणेव रिनामो ॥ चू- सगडे गोणगादिपट्ठीसु य आरुभेज्जमाणा उरुभिजमाणा य, तहा भरगादिसु मणुया निसीयंति तेसिं गातुम्हाए, तहा गोणादियाण गातुम्हाए जो जस्स आहारो भोमादितो तेन य वोच्छिण्णेणं । “उवक्कमो” नाम-किं चि सकायसत्यं किं चि परकायसत्थं, तदुभयं किं चि, जहा लवणोदग मधुरोदगस्स सकायसत्थं, परकायो अग्गी, उदगस्स उभयं मट्टितोदगं सुद्धोदगस्स, Page #73 -------------------------------------------------------------------------- ________________ ७० निशीथ-छेदसूत्रम् -३-१५/९१६ एवमादिसचित्ताण परिनामकारणाणि ॥ [भा.४८३६] चोदेती वणकाए, पगते लोणाइयाण किंगहणं। आहारे अहिगारो, तदुवकारी अओ गहणं ॥ चू-चोदगोभणति- “पलंबादिवणस्सतीए पत्थुए लोणादिपुढविकायस्स किंगहणंकजति?" आयरिओ भणति - मए अरहारत्थ पलंबादा पगता, तस्स य आहारस्स लोणं उवकारि भणंति, तेणं तग्गहणं कज्जति ॥ पुणो चोदगाह[भा.४८३७] छहि निप्फजति सो उ, तम्हा खलु आनुपुव्वि किं न कता। पाहण्णं बहुयत्तं, निप्फज्जति सुहं च तो न कमो॥ चू-सोआहारोछहिं विकाएहिं निप्फज्जति त्तितम्हाछण्ह विपुढविकायादियाण आनुपुब्बीए गहणं किं न कयं? ।आयरिओ भणति - तम्मि आहारें वणस्सतीए पाधण्णं, आहारे वणस्सती बहुतरो गच्छति, वणस्सतिकाएण य सुहं आहारो निष्फज्जति, अन्नेहिं तहा न सक्कति, एतेण कारणेण कमो न कतो ॥ खेत्ततो गतं । इदानं कालतो[भा.४८३८] उप्पल-पउमाइं पुण, उण्हे छूढाणि जाम न धरेंति। मोग्गरग-जूधिता उ, उण्हे छूढा चिरं होति.। घू-छूढ त्ति उण्हे ठिया, जामो त्ति पहरमेत्तं कालं, “नधरेंति" नजीवतीत्यर्थः । “मोग्गर" त्ति मगदतिपुष्पा जूहिगपुष्पा य उण्हजोणिगत्तणओ उण्हे ठिया वि चिरं जाव धरेति । अधवा“मोग्गर" त्ति पुष्पा जूहिगा एते न य त्ति वुत्तं भवति ॥ [भा.४८३९] मगदंतियपुप्फाई, उदए छूढाणि जाम न धरेंति। - उप्पल-पउमाइं पुण, उदए छूढा चिरं होति॥ घू-कालतो गतं । इदानिं भावतो[भा.४८४०] पत्ताणं पुप्फाणं, सरदुफलाणं तहेव हरिताणं । बेंटम्मि मिलातम्मी, नायव्वं जीवविप्पजढं ।। चू-पत्तस्सपुप्फस्स सरदुफलस्सय बेटेमिलाणे जीवविप्पजाँति नायव्वं जंतरुणंअबद्धट्ठियं बद्धट्ठियं वा जाव कोमलं ताव सरदुप्फलं भण्णति, वत्थुलादि हरियं भण्णति । अहवा - सव्वो चेव वणस्सती कोमलो हरितावत्तो भण्णति। सो विमूलणाले मिलाणे नायव्वो, “जीवविप्पजढो' त्ति - भावमिण्णमित्यर्थः॥ भावतो गतं । चउविहे जाननेत्ति दारं गतं । इदानि “गहण" त्ति दारं[भा.४८४१] चउभंगो गहण पक्खेवए य एगम्मि मासियं लहुगं । गहणे पक्केवम्म य, होति अनेगा अनेगेसु॥ धू-एक्को गहो एक्को पक्खेवो १ । एकको गहो अनेगे पक्खेवा २ । अनेगे गहा एक्को पक्खेवो ३ । अनेगे गहा अनेगे पक्खेवा ४ (एक] । लंबणेण ॥ गाहा ।। वयणे पखेवो भवति । अचित्तवणस्सतिकाए पढमभंगे गहणपक्खेवेसु पत्तेयं मासियं भवति । बितियभंगे एग्गगहणे मासियं, पक्खेवट्ठाणे जत्तिया पक्खेवा तत्तिया मासलहू । ततियभंगे जत्तिया गहणा तत्तिया मासिया, पक्खेवे एक्को मासो । चउत्थभंगे अनेगगहण-अनेगपक्खेवेसु पत्तेयं अनेगा मासिया Page #74 -------------------------------------------------------------------------- ________________ उद्देशक : १५, मूलं-९१६, [भा. ४७४१] ७१ भवंति । एवं पि जहा केवली गहण-पक्खेव-निप्फण्णं पच्छित्तं जाणति दोसे य तहा गीओ वि जाणति ।। “गहणे" ति दारं गतं, इदानि “तुल्ले त्ति दारं[भा.४८४२] पडिसिद्धा खलु लीला, बितिए ततिए यतुल्लदव्वेसु । निद्दयता विहु एवं, बहुधाए एगपच्छित्तं ।। चू-चोदगो भणति- "बितिअभंगे एगफलस्स गहियस्स बहूण वा जुगवं गहियाण बहुवारा पक्खित्तं काउं बहूणि मासियाणि देह, जं त ततियभंगे बहूणि वणप्फलादीणि घेत्तुं छेत्तुं वा अनेगगहणे अनेगमासियाण दानं तं सुंदरं, जं एत्थ चेव एक्को पक्खेवो त्ति काउंएगं मासियं देह एयं मे अनिटुं भवति, तुल्लदव्वेसु विसमा सोधी । अन्नं च मे इमं पडिभाति तुब्भे लीला - “पडिसेहनिमित्तं पच्छित्तं देह, न उ जीवघाउ त्ति काउं । अन्नं च एवं तुझं निद्दयया भवति, जं बहूणि छित्तुं तेसिं एगपक्खेवे एगं मासियं देह ॥आयरिओ भणति[भा.४८४३] चोयग! नियतं चिय, नेच्छंता विडसणं पि नेच्छामो । निवछगल मेच्छ सुरकुड मताऽमताऽऽलिंप भकखणया॥ चू- हे चोयग ! “निद्दययं चेव नेच्छंता" तिविधं डसणा विडसणा तं नेच्छामो । कहं ? भण्णति- एत्थ दोहि मिच्छेहिं दिद्वंतं करेंति आयरिया-एगस्स रन्नो दो मेच्छा ओलग्गा, तेन रन्ना मिच्छाणं तेसिं तुट्ठाणं दो सुराकुडा दो य छगला दिन्ना, ते तेहिं गहिया । एत्थ एगेणं छगलो एगप्पहारेणं मारेतूणं खइओ, दोहिं तीहिं वा दिनेहिं । बितिओ एक्कक्कं अंगंछेत्तुं खायति, तं पिसे छेदंगथामं लोणेणं आसुरादीहि वा छगणेण वा लिंपइ मुत्तेण वा, एसो तं मंसं खायति, सुरंच पिबंतो, एवंतस्सछगलस्सजीवंतस्सेवगायाणिछेत्तुंछेत्तुंखइयाणि, मतोय।पढमस्स एगप्पहारेण एक्को वधो, बितियस्स जत्तिएहिं छेदेहिं मरति तत्तिया वधा लोगेय पावो गनिज्जति, निद्दयया वि तस्स चेव । एवं जेण पलंबादिगे एकेको पक्खवो कओ तस्स एकं मासियं, जो विडसतो खायति तरू तत्तिया पच्छित्ता, घनचिक्कणाए य पारितावणियाए किरियाए वट्टति । विडसणा नाम आसादेंतो थोवं थोवं खायति॥ किंच[भा.४८४४] अचिंत्ते वि विडसणा, पडिसिद्धा किं मु सचेतणे दव्वे । कारणपक्खेवम्मि य, पढमो ततिओ य जयणाए॥ चू-जंपिअचितदव्वंतत्थ विविडसणा पडिसिद्धा रागोति काउं, किमंग पुण सचितदव्वे? जत्थपुकारणसचित्तं भक्खेंतितत्थ पढमभंगेणततियभंगेणएगोपक्खेवो कायव्वोत्ति, तिपरिरया जयणा ॥ ४८४४ ॥ तुल्ले त्ति गयं । “रागद्दोसे अनंतकायस्स वजण" त्ति दारं[भा.४८४५] पायच्छित्ते पुच्छा, करण महिड्डिदारुभरथली य दिटुंतो। चउत्थपयं च विकडुभं, पलिमंथो चेव नाइण्णं ।। चू- “पायच्छित्ते पुच्छा' अस्य व्याख्या[भा.४८४६] चोदेति अजीवत्ते, तुल्ले कीस गुरुगो अनंतम्मि । __कीस य अचेयणम्मिय, पच्छित्तं दिज्जती दब्वे ॥ घू-"पुच्छ"त्ति वा “चोदन" त्ति वा एगहुँ । चोदगो वदेति-ततियचउत्थेसुभंगेसुपरित्तेय अनंते य तुल्ले अजीवत्ते, किं कारणं परित्ते मासलहुं अनंते मासगुरुं ? किं वा परित्ते अनंते वा Page #75 -------------------------------------------------------------------------- ________________ ७२ निशीथ-छेदसूत्रम् -३-१५/९१६ अचेयणेदव्वे पच्छित्तं दिज्जति? अन्नंचरागदोसी भवंतो।जंअचेयणे परित्ते मासलहुं देह, एत्थ भे रागो।जंच अचेयणे अनंते मासगुरुं देह, एत्य भे दोसो ।। जंचोदियं “कीस" परित्ते लहुगो अनंते गुरुगो, “जंच रागदोसी" एत्थ उत्तरं इमं[भा.४८४७] सादू जिनपडिकुट्ठो, अनंतजीवाण गायनिष्फण्णो । गेही पसंगदोसा, अनंतकाए अओ गुरुगो॥ चू-अनंतवणस्सति-जीवाणंजंगायंतंअनंतजीवेहिं निष्फण्ण,तंचपरित्तवणस्सतिसमीवातो “सादु" ति सुस्वादतरं, तहा जिनेहिं पडिसिद्धं । कहं ? उच्यते - जेण कारणे विसुद्धं परित्तं घेत्तव्वं । किंच अनंतवणस्सतीसुसुस्वादुतर इति अधिगरागेधी भवति, गेहिपसंगे यअधिकतरा रागदोसा भवंति । इत्यतो अनंते अधिकतरं पच्छित्तं । दव्वाणुरूवओ य देंतस्स रागद्दोसा विन भवंति ॥ "पुच्छ"त्ति दारं गतं । जं च चोदितं “कीस अचित्ते पच्छित्तं देह", एत्थ उत्तरंअनवत्थपसंगवारणानिमित्तं सजीवपरिरक्खणानिमित्तं च । आयरिया उच्छुकरणेणंमहिड्डिएणं दारुभर थलिए य दिटुंतं करेंति । एत्थ पढमं “उच्छुकरणदिलुतो[भा.४८४८] न विखातियं न वि वयी, न गोण-पहियाति निवारेति। इति करणभईछिन्ने, विवरीय पसत्थुवणतोतु॥ धू-एगेण कुटुंबिणा उच्छुकरणं रोवितं, तस्स परं तेन न वि खातिया खता, ना वि वतीए पलियं, नावि गोणादी वारेति, नाविपहिया खायंते वारेति, ताहे अवारिज्जमाणेहिंगोणादीहिं तं . सव्वं उच्छादियं, इतिसद्दो एवऽत्थे, एवं करेंतो उच्छुकरणंभतीते छिन्नो । “भती" नामभयगाणं कम्मकराणंति वुत्तं भवति। जंच पराययं छेत्तं वारेंतेण पुव्वं एत्तियं ते दाहंतितं पिदायव्वं, एवं सो उच्छुकरणे विनढे मूले छिन्ने जंजस्स देयं तं अदेंतो बद्धो विनट्ठो य । अन्नेन वि उच्छुकरणं कयं, सो विवरीतो भणियब्बो । खादियादि सव्वं कतं । जे य गोणादी पडंति ते तहा उत्रासेति जहा अन्ने विन दुकंति । एस पसत्थओ॥एयदिटुंतस्स इमो उवनयो[भा.४८४९] को दोसो दोहिं भिन्ने, पसंगदोसेण अनरुई भत्ते। भिन्नाभिन्नग्गहणे, न तरति सजिए विपरिहरितुं॥ चू-जो निद्धम्मयाए तित्थकरवयणं अकरेंतो पलंबे घेत्तुकामो भणेत्ता “को दोसो'त्ति दोहिं दव्वभावभिन्नग्गहणं करेति, पुणो पुणो तेन पलंबभोगरसपसंगेण पच्छा तेहिं अलब्भमाणेहिं भत्ते अणरुती ताहे "भिन्नाभिन्ने" तिजे भावतो भिन्ना दव्वतो अभिन्ना ते गेण्हति, जाहे तंपि नलब्भतिताहे पलंबरसगेहिं गिद्धोनतरतिसजीएवि परिहारिउं, विनस्सतिय संजमजीवियाओ, जहा सो उच्छुकरणकासगो । सो य कासगो एगभवियं मरणं पत्तो एवं इमो वि अनेगाई जातियव्वमरियव्वाइं पावति । एस अप्पसत्थो उवणओ । इमो पसत्थो उवणओ-जहा तेणं कासगेणं ते गोणादी त्रासिता रक्खितो य छेत्तो इहलोइयाणं कामभोगाणं आभागी जाओ। एवं केणइ सिस्सेणं दोहिं वि भिन्नं पलंबं आनितं आयरियाणं च आलोइयं ति, तेहिं आयरिएहिं निसटुं चमढित्ता[भा.४८५०] छड्डावित-कतदंडे, न कमति मती पुणो वितं घेत्तुं । न य वट्टति गेही से, एमेव अनंतकाए वि ।। Page #76 -------------------------------------------------------------------------- ________________ उद्देशक : १५, मूलं-९१६, [भा. ४८५०] ७३ चू-छड्डावितो ते पलंबे, पच्छित्तडंडो य से दिन्नो, ताहे तस्स छड्डावियकयइंडस्स मती न कमति पुणो वितं घेत्तुं, न वि से गेधी वट्टति पलंबेसु, जातितव्वमरियव्वाणि य न पावत्ति । एवं परित्ते भणियं । “एमेव अनंतकाए वि"त्ति एतेण चेव कारणेणं अनंते गुरुगं पच्छित्तं दिज्जति ।। "उच्छुकरणे" गतं । इदानं "महिड्डियदिटुंतो". [भा.४८५१] कण्णंतेपुरमोलोअणेण अनिवारितं जह विणटुं । दारुभरो य विलुत्तो, नगरद्दारे अवारेंतो॥ चू-महिडितो नाम राया।तस्स कण्णंतेपुरं । तंवायायणेहिं ओलोएंतं नको वि वारेति।ताहे तेणं पसंगेणं निग्गंतुमाढत्ताओ, तह वि न को ति वारेति । पच्छा विडपुरिसेहिं समं आलावं काउमाढत्ताओ, एवं अवारिज्जंतीओ विणट्ठाओ। “दारुभरदिटुंतो" एगस्स सेट्ठिस्स दारुभरिया भंडा पविसंती, नगरदारे एगं दारुअं “सयं पडियं" ति तं चेडरूवेण भंडीओ चेव गहियं, तं अवारिज्जमाणं पासित्ता सव्वो दारुभरो विलुत्तो लोगेणं ।। एते अपसत्था । इमे पसत्था[भा.४८५२] बितिएणोलोएंती, सव्वा पिंडेतु तालिता पुरतो। भयजननं सेसाण वि, एमेव दारुहारी वि॥ चू-बितिएणं अंतपुरपालगेण एगा उलोयंती दिट्ठा, ताहे तेन सव्वातो पिंडित्ता तासिं पुरतो सातालिता, ताहे सेसियाओ विभीयाओन पलोएंति। एवं अंतेपुरंरक्खियं । एवं पढमदारुहारी वि पिट्टिओ, एवं दारुभरो विरक्खितो ।। इदानि “थलि दिटुंतो". [भा.४८५३] थलि गोणि सयं मतभक्खणेण लद्धप्पसरो पुणो वि थलिं। घाएत्तु बितिए पुण कोट्टगबंदिग्गह नियत्ती।। चू-थली नामदेवद्रोणी, ततो गावीणं गोजूइंगताणं एका जरगवी मता, सा पुलिंदेहिं “सयं मय"त्ति खइया, कहियं गोवालएहिं डंगराणं । “डगरा" पादमूलिया । ते भणंति- “जइ खतिया खतिया नाम" ।ते पसगेणं अवारिज्जंता अप्पणा चेय मारिता। पच्छा तेहिं लद्धवसरेहिं थली चेव घातिता । एस अपसत्थो । इमो पसत्थो- “बितिओ पुण कोट्टगबंदिग्गह नियत्ति"त्ति तहेव गोजूतिं गयाणं गावीणं एक्का मया, सा पुलिंदेहिं खतिता, गोवालेहिं सिर्ल्ड डंगराणं, ते डंगरा घातीसुं बित्तियदिवसे कोट्टगं चेव, कोठं नाम पुलिंदपल्ली, “मा पसंगं काहिंति' त्ति काउंतत्थ बंदिग्गहोकओ।एवं पुलिंदानं नियत्ती कया तेहिं डंगरेहिं । उवणओ सोचेवजो उच्छुकरणदिटुंते।। इदानि “चउत्थफदं बिकडुभं" अस्य व्याख्या[भा.४८५४] विकडुभमग्गणे दीहं, च गोयरं एसणं व पेल्लेज्जा । णिप्पिस्सऽसोंडणायं, मुग्गछिवाडी य पलिमंथो । चू-जंभावतो विभिन्नं दव्वतो विभिन्न एयं चउत्थपदं भण्णति । एत्थ तिन्निदारा विकडुभं पलिमंथो अणाइण्णं चेव । “विकडुभं' नाम वीडको सालणं वा । अन्ने भणंति - उवातियं । अन्नम्मि भत्तपाने लद्धे वितं विकडुभं मग्गमाणो दीहंगोयरं करेति, एसणं वा पेल्लेज्जा, फासुसनिजं अलभमाहो “अफासुयएसनिजं" ति गेण्हेज्जा । कहं ? भण्णइ - तत्थ "निप्पिस्सऽसोंडणातं"। णायं नाम आहरणं । जहा एगो “निप्पिस्सो''त्ति अमंसभक्खी भण्णति, असोंडो अमजपाणो भण्णति । तस्स य मजपाएहि सह संसग्गी । अन्नया तेहिं भणितो मज्जे निज्जीवे को दोसो ? तेहिं Page #77 -------------------------------------------------------------------------- ________________ ७४ निशीथ-छेदसूत्रम् -३-१५/९१६ यसो भणंतेहिं करणिं गाहितो लज्जमाणो एगंतेपरेणआनियंपियति ।पच्छा लद्धरसोबहुजणमज्झे वीहीए विचत्तलज्जो पाउमाढत्तो। पुणोतेहिं भणियं-“केरिसं मज्जपानं विना विलंकेण, परमारिए य मंसे को दोसो ? खायसु इमं" । तत्थ वि सो करणिं गाहितो “परमारिए नत्थि दोस" ति खायति । पच्छा लद्धरसो कढिणचित्तीभूतो अप्पणो विमारेउ खायति।जहासो सोंडओ विडंकेण विना न सक्केइ अच्छेउं, एवं तस्स वि पलंबे खायंतस्स पच्छा गिद्धस्स पलंबेण विना कूरो न पडिभाति । तस्स एरिसी गेही तेसजायतिजेन तेहिं विना एक्कदिनं पिन सक्केतिअच्छउं। विकडूभेत्तिगतं।इदानि “पलिमंथे" तिदारं-“मुग्गछिवाडी पलिमंथो"त्तिपलंबेखायंतस्सआयविराधना। कहं? उच्यते-जहाएक्का अविरइया मुग्गछेत्ते कल्लेदाणि उलुण्हियाखायंती अच्छति जाव पहरोगओ।तंच एक्कोराया पासति। तस्स कोउअंजायं-केत्तियं खत्तियं होज्जति, पोट्ट फालियं, दिट्ठो अप्पो फेणरसो । एवं विराधना होज्जा, पलिमंथो वि भवति, जाव सो ताणि खायति ताव सुत्तत्थेसु हानी भवति ।। पलिमंथेत्ति दारं । इदानि “अणाइण्णं" ति दारं[भा.४८५५] अवि यहु सव्वपलंबा, जिनगणहरमाइएहिऽणाइण्णा । लोउत्तरिया धम्मा, अनुगुरणो तेन तव्वज्जा॥ धू-“अनाइण्णा" नाम-अनासेवितंत्ति वुत्तं भवति। ते य सव्वेहिं तित्थकरेहिं गोयमादिहिं यगणधरेहिं आदिसद्दातोजंबूनाममादिएहिं आयरिएहिंजावसंपदमविअणाइण्णा, तेणं कारणेणं ते वजनिज्जा । आह “तो किं जं जिनेहिं अणाइण्णा तो एयाए चेव आणाए वजनिज्जा ?" ओमित्युच्यते, लोउत्तरे जे धम्मा ते अनुधम्मा। किमुक्तं भवति ? जं तेहिं गुरूहि चिन्नं चरियं आचेट्ठियंतंपच्छिमेहिं वि अनुचरियव्वं, जम्हा य एवं तम्हा तेहिं पलंबा नसेविया, पच्छिमेहिं वि न सेवियव्वा । अतो तेवजनिज्जा । वं अनुधम्मया भवंति।चोदगाह - “जइ जंजं गुरूहि चिन्नं तंतं पच्छिमेहिं अनुचरियव्वं तो तित्थकरेहिं पाहुडिया सातिज्जिता पागारततियं देवच्छंदगो पेढं च अतिसया य एहिं तेहिं उवजीविउं, अम्हे विएयं किं न उवजीवामो?" आचार्याह[भा.४८५६] काम खलु अनुगुरुणो, धम्मा तह वि उन सव्वसाधम्म। गुरुणो जंतु अतिसए, पाहुडियाती समुपजीवे ॥ चू- सिस्साभिप्पायअनुमयत्थे “कामं" सव्वं पाहुडियादि समुवजीवति त्ति वुत्तं भवति । खलुसद्दो विसेसणे । किं विसेसति ? न सव्वहा अनुधम्मो । कहं ? उच्यते - गुरु तीर्थकरः । अतिशयास्तस्यैव भवंति नान्यस्य । अत्रानुधर्मता न चिन्त्यते । पाहुडियादि उवजीवति सो "तित्थकरजीयकप्पे"त्ति काउं अत्राप्यनुधर्मता न चिन्त्यते, तीर्थकरकल्पत्वादेव, जत्थ तित्थकरेतराणं सामण्णधम्मता तत्थ अनुधम्मो चिंतिज्जति ॥तं च अणाइण्णे दंसिज्जति इमं[भा.४८५७] सकड दह समभोम्मे, अविय विसेसेण विरहिततरागं । तह वि खलु अणाइण्णं, एसऽनुधम्मा पवयणम्मि। धू- “सगड-इह-समभूमे"त्ति तिन्नि दारा, अवसेसा तिन्नि पदा, तिहिं वि दिटुंतेहिं उवसंघारेयव्वा॥ तत्थ पढम “सगडं"ति दारं - जया समणे भगवं महावीरे मगधविसयाओ वीतिभयं नगरं पत्थितो उद्दायनस्स पव्वावगो तइया अंतरा साहुणो भुक्खत्ता।जत्थ भगवंआवासियल्लओतत्थ तिलभरियसगडसत्यो आवासितो। Page #78 -------------------------------------------------------------------------- ________________ उद्देशक ः १५, मूलं-९१६, [भा. ४८५८] ७५ [भा.४८५८] वकंतजोणि थंडिल, अतसा दिन्ना ठिती अविछुहाए। तह विन गेण्हंसु जिनो, मा हुपसंगो असत्थहते॥ चू-ते तिला वकंतजोणिया, थंडिले य ठिएल्लया। अवि य ते तिला विसेसेण विरहिततरा तसेहिं, विसेसग्गहणं तदुत्था आगंतुगा वा तसा नत्थि, गिहत्थेहिं य दिन्ना - "भगवं ! जति कप्पंति तो घेप्पंतु इमे तिला", तह वि न गेण्हंसु जिनो “असत्थोवहय" त्ति काउं, मा पसंगं करेस्संति “तित्थकरेणंगहिय"त्तिइमंआपलबणं काउं। एयं अणाइण्णं। एसपवयणे अनुधम्मो।। इदानं इह त्ति दारं[भा.४८५९] एमेव य निज्जीवे, दहम्मि तसवज्जिते दए दिने । समभोमे अवि द्विती, जिमितासन्ना न वाऽणुण्णा॥ चू-तदा तत्थेवदहो निजीवो आउक्काओ, अवियविसेसेण विरहिततरागो (तसेहिं],थंडिल्लं चतं सवववं, सा सव्वा पुढवी वुक्कंतजोणिग त्ति वुत्तं भवति, दहसामिणा य दिन्नं तं दगं, अवि तत्थ केइ साधूतिसाभिभूता ठितिखयंकरेज्जा, न य सामी "असत्थोवहयं"त्ति काउंअनुजाणेज्जा। "तित्थगरेणगहियं" ति मा पसंगो भविस्सति। एयंअणाइण्णं । एस अनुधम्मोपवयणे । इदानिं “भोमे" ति दारं- “समभोमे''त्ति पच्छद्धं समभोम्मरुक्खविरहियउद(व]- गओदेहिकागोप्पददालिझुसिरविरहियंपुढवीवकंतजोणी, अविय विसेसेण विरहियतरागं तसेहिं, अनावातमसंलोयं च साधूय जिमियमेत्ता, अन्नं च सत्थहतं थंडिलं आसण्णं अवि साधू जिवितक्खयं करेज, नय सामीअनुजाणेज्जा, मा “इमंतित्थकरेहिंअनुन्नायं" तिअसत्थहतेपसंगंकरेजा। एवं अणाइण्णं, एस अनुधम्मो पवयणे॥ एस सव्वो विधी साधूण भणितो। निग्गंथीण विएस चेव विधी। जतो भण्णति[भा.४८६०] एसेव गमो नियमा, निग्गंथीणं पि होइ नायव्यो। सविसेसतरा दोसा, तासिं पुणगेण्हमाणीणं॥ चू-नवरि-तासिं सविसेसा पलंबेण हत्थकम्मादिणो दोसा, इमंकप्पसुत्ताभिप्पायतो भण्णति। तं च इमं कप्पस्स बितियसुत्तं- कप्पति निग्गंथाण वा निग्गंथीण वा आमे तालपलंबे भिन्ने पडिग्गाहित्तए । एयस्स सो चेव पुवभणितो सुत्तत्थो । सुत्तेण अनुन्नायं जहा कप्पति आमं, "भिन्न" त्ति ततिय-चउत्थेहिं भंगेहिं जं भावभिन्नं । एयं सुत्तेणं अनुन्नातं, अस्थतो पडिसेहति "न कप्पति त्ति।" आह चोदकः-“तो किं सुत्ते निबद्धं जहा कप्पति त्ति भिन्? उच्यते[भा.४८६१] जति वि निबंधो सुत्ते, तह विजतीणं न कप्पति आमं । जति गेण्हति लग्गति सो, पुरिमपदनिवारिते दोसे ॥ चू-के पुरिमपदनिवारिता दोसा ? जे पढमसुत्ते दोसा भणिता, तेसु लग्गति। [भा.४८६२] सुत्तं तु कारणियं, गेलन्न-ऽद्धाण ओममाईसु । जह नाम चउत्थपदे, इयरे गहणं कहं होज्जा ।। चू-गेल्लण्णद्धाणोमोदरिए वा कारणियं निरत्थयं होइ सुत्तं । [भा.४८६३] इति दप्पतो अणाइण्णं, गेलण्णऽद्धाण ओम आइण्णं । तत्थ विय चउत्थपदे, इतरे गहणं कहं होज्जा ॥ Page #79 -------------------------------------------------------------------------- ________________ निशीथ - छेदसूत्रम् - ३-१५ / ९१६ - इति एयं दप्पतो गेण्हंतस्स पलंब अणाइण्णं । अहवा- “भिन्नं कप्पइ "त्ति एवं पि अत्थे निसिद्धं दव्वतो चेव, जं पुण अनुन्नायं सुत्तेणं एवं कारणतो । ते य कारणे इमे - गेलण्णकारणं एवं अद्धाणोमे य । एतेसु कारणेसु आइण्णं । तत्थ छउत्थभंगो, ततो तत्तियभंगो । “इतर” त्ति पढमबितियभंगा भावतो अभिन्ना, तेसु गहणं कहं होज्जा ? तेसु वि कारणा गहणं होज ति ।। एवं भणिए चोदगाह - ७६ [ भा. ४८६४] पुव्वमभिन्ना भिन्ना, य वारिता कहमियाणि कप्पंति । सुण आहरणं चोदग! न कमती सव्वत्थ दिट्टंतो ॥ चू- चोदगो भणति - "पुव्वसुत्ते तुब्भेहिं भणियं भिन्ना अभिन्ना य चउसु वि भंगेसु न कप्पंति । इदानिं भणह - भावभिन्ना कप्पंति कारणतो वा चउसु वि भगेसु कष्पति त्ति, न जुत्तं भणह" । आयरिओ भणति - जहा कप्पंति तहा सुणसु आहरणं चोदग! । गुरुवयणं असुणेत्ता दप्पं असहमाणो चोदगो भणति “न कमति सव्वत्थ दिट्टंतो" ।। नोदग एवाह [भा. ४८६५ ] जति दिट्ठता सिद्धी, एवमसिद्धी उ आणगेज्झाणं । अह ते तेसि पसाधण, किं नु हु दिट्टंततो सिद्धी ॥ चू- चोदगो आयरियं उवालभति - जति अत्थाणं दिट्ठतेणं सिद्धी कज्जति तो आणागेज्झां अत्थाणं असिद्धी, अह तेसिं आणाओ चेव पसिद्धी किंनु हु दिट्ठततो सिद्धी । “किन्नु” ति किमिति, हु एवार्थे, किमित्येवं दृष्टान्तेन अर्थसिद्धि क्रियते । किं चान्यत् दिट्टंतेण जं जं अप्पणो इटुं तं तं सव्वं पसाहिज्जति ।। कहं ? उच्यते [भा. ४८६६ ] कप्पम्मि अकप्पम्मि अ, दिट्टंता जेण होंति अविरुद्धा । तम्हा न तेसि सिद्धी, विहि-अविहि-विसोवभोग इव ॥ चू- जहा “कप्पति हिंसा काउं विधीए "त्ति पइण्णा । के हेऊ ? निरपायत्तणतो । जम्मि कज्रमाणे इहपरलोगे वा आवातो न भवति तं कप्पति । को दिट्ठतो ? विधि- अविधि-विसोपभोग इव । जहा विसं विधीए मंतपरिग्गहितं खज्ज्रमाणं अदोसाय भवति, अविधीए पुण खज्रमाणं मारगं भवति, तहा हिंसा विधीए मंतेहिं जन्न- जयमादीहि कज्जमामा न दुग्गतिगमनाय भवति, तम्हा निरवायत्ता पस्सामो, हिंसा विधीए कप्पति काउं । एवं दिट्टंतेण कप्पमकप्पं कज्जति, अकप्पं कप्पं कज्जति । तम्हा दिट्ठतेणं जा सिद्धी सा असिद्धिरेव ॥ आत्माभिप्राये चोदकेनोक्ते आचार्याह [भा. ४८६७ ] असिद्धी जति नाएणं, नायं किमिह उच्यते । अह ते नायतो सिद्धी, नायं किं पडिसिज्झइ । चू- यदि दृष्टान्तेन अर्थानामसिद्धिस्ततस्त्वया इह विषध्ष्टान्तः किमुच्यते ? अह विधिअविधिदृष्टान्तेन हिंसार्थ ः त्वया साध्यते - मयोच्यमानो दृष्टान्तः किं प्रतिषिद्धयते ? ॥ किं चअंधकारो पदीवेण, वज्जए न तु अन्नहा । तहा दिनंतिओ अत्थो, तेनेव उ विसुज्झति ॥ [भा. ४८६८] चू- आणागेज्झे अत्थे दिट्टंतो न कमति, न वा अत्थि दिट्ठतो तेन ते आणा गेज्झा, जो पुण दिट्ठेतितो अत्यो स तेन परिस्फुटो विसुज्झति त्ति अतो दिट्टंतेण पसाहिज्जति त्ति न दोसो ॥ Page #80 -------------------------------------------------------------------------- ________________ उद्देशक : १५, मूलं - ९१६, [भा. ४८६८ ] - किं च सुप्रीता वयं भवा स्ववाक्येनैव दृष्टान्तेनार्थप्रसाधनमभ्युपगतमिति । किं चएसेव य दिट्टंतो, विहि-अविहीए जहा विसमदोसं । होइ सदोसं च तहा, कञ्जितर जता-Sजत फलादी ॥ [ भा. ४८६९ ] - जो एस भवता दिट्ठतो कतो ममं पि एसेव दिट्ठतो अभिप्पेयसुत्तत्थं साधयिस्सति । कहं ? उच्यते - जहा विसं विधीए भुज्जमाणं अदोसकारयं भवति, अविधीए दोसकारयं भवति, “ तह "त्ति एवं कज्जे जयणाए पलंबा सेविजमाणा हियाय भवंति, “इतरे"त्ति अकजे जयणाए अजयणाए वा सेव्वमाणा अहियाय भवति ।। अन्नं च ते अनालोइऊण विसदिट्टंतो कयोआयुहे दुन्निसट्टम्मि, परेण वलसाहितो । वेताल इव दुजुत्तो, होहि पच्चंगिराकरो ॥ [भा. ४८७०] चू- जहा केणति सारीरबलदप्पुद्धतेण आयुधं गहियं, परबधाए निसट्टं । तं च दुनिसट्टं कयं जेन परो न साधितो । तं चैव परेण गहियं, तेणेव आयुधेण सो वहितो । अहवा - अनिसट्टं चेव परेणं “सलसाहितं” बलाकारेणं ति वृत्तं भवमि । अधवा-मंत्रवदिना होमजावादीहि वेतालं साहयिस्सामि त्ति आहूतो आगतो, किं चि दुप्पउत्तं स वेयालो तस्स साहगस्स इट्ठमत्थं न साधेति, प्रत्युत अपकाराय भवति । एवं हे चोदग ? तुमे विधिअविधिविसदितो ममाभिप्पेतमत्थस्स घायात पयुत्तो ममं पि एतेणेव इट्ठमत्थे सिद्धी जाता, सवयणं च ते घातिय " न कमति सव्वत्थ दिट्टंत" इति ।। अधवा [भा. ४८७१] निरुअस्स गदपओगो, निरत्थओ कारणे य अविहीए । इय दप्पेण फलादी, अहिता कज्जे य अविहीए । चू- जहा निरुयस्स ओसहपानं निरत्थयं, रोगकारणे समुप्पन्ने पुण ओसहपानं कज्जमाणं अविधीए सरीरपीडाकरं विनासकरण वा भवति, “इय'त्ति एवं दप्पेण पलबा अहिया संसारवद्धणा भवंति । ओमादिकज्जे य " अविधीए "त्ति अजयणाए गहिया इह परत्थ य अहिया भवंति ।। किं च दिवंतसाहणत्यं भण्णते इमं [भा. ४८७२] जति कुसलकप्पियातो, न होज्ज उवमाओ जीवलोगम्मि । छिन्नऽब्भं पिव गयणे, भमेज लोओ निरुवमाओ ॥ ७७ चू- "कुसल "त्ति पंडिता, तेहिं कप्पिया जा जस्स अत्थस्स साधिका उवमा सा तम्मि चेव अत्थे निउत्ता, जति ताओ उवमाओन होज्ज इमम्मि मनुयजीवलोगो छिन्नऽब्भमिव, “छिन्नऽब्भ”ति एवं अभय तं जहा वाण इतो य इतो य भामिज्जति निराश्रयत्वात् तहा इमो वि लोगो भामिज्जति निरुवमाओ, नग्गया उवमा जत्थ अत्थे सो अत्थो दृष्टांताभाव इत्यर्थः । तो दिट्ठतितो अत्थो दिट्ठतेण विना न इच्छिओ भवति, न सम्ममुवलब्भति त्ति वृत्तं भवति । उक्तं च सिलोगोतावदेव चलत्यर्थो, मन्तुर्विषयमागतः । यावन्नोत्तम्भनेनेव, दृष्टान्तेन प्रसाध्यते ॥ एवं बहुधा उक्ते गुरुणा चोदगाह - “यद्येवं ततः क्रियतां दृष्टान्तः ।” उच्यते । श्रूयतां तत्थ[ भा. ४८७३ ] मरुएहि य दिट्ठतो, चउहिं नेयव्वो आनुपुब्बीए । एवमहं अद्धाणे, गेलणे तह य ओमे य ॥ Page #81 -------------------------------------------------------------------------- ________________ ७८ निशीथ-छेदसूत्रम् -३-१५/९१६ चू-एतीए पुव्वद्धस्स इमं वक्खाणं[भा.४८७४] चउरो मरुग विदेसं, साहपारए सुणग रन्न सत्थवहो । ततियदिने पूइमुदगं, पारउ सुणगं हणिय खामो॥ चू-चत्तारिमरुआ सत्येण विदेसंगच्छंति । तेसिंपंचमो साहपारगो । तेन भणिता- “सुणगं सह नेह ।" तेहिं सह नीतो । ते सुणहच्छट्ठा अनेगाहगमनिजं विहं पवण्णा । तेसिं तत्थऽरन्ने वच्चंतणं सो सत्थो वहितो मुट्ठो त्ति भणियं होति । सो य सत्थो दिसोदिसिं पलातो । इतरे वि मरुयपंचजणा सुणगच्छट्ठा एक्कतो पट्टिता। अईवतिसियभुक्खिया तइयदिने पेच्छंति पूइमुदगं, मयगकलेवराउलं । तत्थ ते साहपारगेण भणिता-एयं सुणगं मारेउं खामो, एयंचसरुहिरंपाणियं पिवामो, अन्नहा विवज्जामो, एयं च वेदरहस्सं आवतीए भणियं न दोसो॥ एवं तेन ते भणिता[भा.४८७५]परिनामओ उ तहिं, एगो दो अपरिणता उ अंतिमो अतीव। परिनामओ सद्दहती, कण्णऽपरिणओ मतो एक्को॥ चू-तेसिं मरुयाणं एक्को परिनामतो, दो अपरिनामगा, चउत्थतो अतीवपरिनामगो । तत्थ जो सो परिनामओ तेणं जं साहपारगेणं भणियं, तं सद्दहिय अब्भुवगयं ति वुत्तं भवति ।जे ते दो अपरिनामया, तेसिं एक्केण साहपारगवयणं सोउं कण्णा ठइया- “अहो । अकजं, कण्णा विमेन सुणंति" । सो अपरिनामगोतंकुहियमुदगं सुणगमंसंच अखायमाणो तिसियभुक्खितो मतो।। [भा.४८७६] बितिएण एतऽकिच्चं, दुक्खं मरिउंति तं समारद्धो । किं एचिरस्स सिटुं, अतिपरिनामोऽहियं कुणति॥ चू-जो सो बितिओ अपरिनामगो सो भणाति-“एयं एयवस्थाए विअकिच्चं, किंपुण दक्खं मरिज्जति" त्ति काउं “समारद्धो" नामखइयं तेन । जोसोअतिपरिनामो सो भणाइ - “केवचिरस्स सिट्ठ, वंचियामोत्तिअतीते कालेज नखातितं।" सोअन्नाणि विगाविगद्दभमंसाणिखादिउमाढत्तो, मज्जं च पाउं ।। [भा.४८७७] पच्छित्तं खुवहेजह, पढमो अहलहुस धाडितो बितिओ। ततिओ य अतिपसंगा, जाओ सोवागचंडालो। चू-तत्थ जेहिंखइयं ते साहपारगेण भणिता- "इतो निच्छिण्णा समाणा पच्छित्तं वहेजह।" तत्थ जो सो परिनामगो तेन अप्पसागारियं एगस्सअज्झावगस्सआलोइयं । तेन भणियं-वेदरहस्से वुत्तं- “परमन्नं गुलघृतमधुजुत्तं प्राशयेत् ।" एसेव पढमो । एयस्स य एयं अहालहुसं पच्छित्तं दिन्नं, सुद्धो । तत्थ जो सो अपरिनामओ, जेण “ण दुक्खं समारद्धं", सो निच्छिण्णो समाणो सुणगकत्ति सिरे काउंचाउवेजस्स पादेहिं पडित्ता साहेति, सो चाउवेजेण धिद्धिक्कतो निच्छूढो। जो सो ततिओ अतिपरिनामगो "नस्थि किं चि अक्खं अपेयं वा" अतिपरिनामपसंगेण सो मायंगचंडालो जातो॥ एस दिटुंतो ।अयमत्थोवणओ-अद्धाणेवा गेलण्णेवाओमोदरियाए वा[भा.४८७८] जह पारओ तह गगी, जह मरुगा एव गच्छवासी उ । सुणगसरिसा पलंबा, मडतोयसमंदगमफासुं। घू-उच्चारियसिद्धा । मरुएहिं य दिटुंतो ति दारं गतं । इदानि “अद्धाणे"त्ति दारं । [भा.४८७९] एवं अद्धाणादिसु, पलंबगहणं कयावि होज्जाहि । गंतव्वमगंतव्वं, तो अद्धाणं इमं सुणसु॥ Page #82 -------------------------------------------------------------------------- ________________ उद्देशक : १५, मूलं-९१६, [भा. ४८७९] धू-आह चोदग- अद्धाणं किं गंतव्वं न गंतव्वं ? उच्यते[भा.४८८०] उद्दद्दरे सुभिक्खे, अद्धाणे पवज्जमाउ दप्पेणं । लहुगा पुण सुद्धपए, जं वा आवज्जती जत्तो॥ चू-उद्ददरा - उद्दद्दरं, उद्धं पूरिजंति त्ति वुत्तं भवति । ते य दरा दुविधा - धनदरा पोट्टदरा । धन्नदरा धन्नवासणा कडपल्लादि, पोटाणिचेव पोट्ठदरा । एत्थ चत्तारिभंगा-उद्दद्दर सुभिक्खं १। उद्दद्दरं नो सुभिक्खं २ । नो उद्दद्दरं सुभिक्खं ३। नो उद्दद्दरं नो सुभिक्खं (१] ४ । एत्थ पढमभंगे जतिगच्छतिअद्धाणंदप्पेणं, एत्थ जतिविसुद्धंसुद्धेणगच्छतिन किंचिआवजति-मूलुत्तरविराधनं तहाविचउलहुं पच्छित्तं । कीस? दप्पेणं अद्धाणं पडिवज्जति त्ति अतो चउलहुं दिन्नं । जंवाअन्नं आवजति त्ति “जतो" त्ति- मूलुतरगुणविराधनातो तन्निप्फण्णं सव्वं पच्छित्तं । अहवा - जंवा मूलुत्तरगुणविराधनाओ आवज्जति तं पुण विराधनं करेति, जतो त्ति - दव्वतो खेत्तता कालतो भावतोवा, तन्निप्फण्णंसव्वंपावति। एवं ततियभंगे विअत्थतोपत्तं। सेसेहिं बितिय चउत्थभंगेहि अद्धाणगमणं हवेज्जा, पढम-ततिएसु वा अन्नतरकारणे॥ किंतं कारणं? उच्यते[भा.४८८१] असिवे ओमोयरिए, रायदुढे भए व आगाढे । गेलण्ण उत्तिमढे, नाणे तह दसणचरित्ते॥ चू-आगाढसद्दो सव्वाणुवादी मज्झट्टिओ, अहवा-जंदव्वादि आगाढ सत्तविहं वुत्तं तंएत्थ दट्टव्व॥ [भा.४८८२] एएहि कारणेहिं, आगाढेहिं तु गम्ममाणेहिं । उवगरणपुव्वपडिलेहितेण सत्येण गंतव्वं ।। घू-अद्धाणेज उवकरणंगुलिगादि उवउज्जतितेन “पुव्वपडिलेहिएण"त्ति-गहितेणेत्यर्थः। [भा.४८८३] अद्धाण पिवसमाणो, जाणगमनीसाए गाहए गच्छं। अह तत्थ न गाहेज्जा, चाउम्मासा भवे गुरुगा॥ धू-आहे अद्धाणंपविसियव्वं निच्छियं भवति ताहे आयरिया “जाणगनिस्साए"त्ति-जाणतो गीयत्यो तन्निस्साए गच्छो अद्धाणकप्पट्टिति गाहेजति । पच्छद्धं कंठं॥ स्यान्मति- “को अद्धाणकप्पट्ठिति गाहेति? कहं वा गाहिज्जति" ? उच्यते[भा.४८८४] गीयत्येण सयं वा, विगाहते छडुंतो पच्चयनिमित्तं । सारेति ते सुतत्था, पसंग अपच्चओ इहरा ॥ घू-जति अप्पणा केणइ कारणेण वावडो तो अन्नेन उवज्झायादिणा गीयत्येण गाहेति, अप्पणा वा गाहेति अन्नगीयत्थसमक्खं, ताहे सो गाहिंतो अंतरंतरे अत्थपदं छड्डेतो कहेति, ताहे जे ते गीयत्था ते तानि अत्थपदाणि संभारिति- “इमंते विस्सरियं" ति। किं निमितंएवं कज्जति? अगीयत्थाणं पञ्चयनिमित्तं- “सब्वे एते जाणंति" त्ति सव्वमेवं ।अधएवं न कज्जति तो तेसिं एव उप्पजइ “एत्ताहे एयं सहिति सेच्छाए करेंति" । "इहर" त्ति-एवं अकजंते अद्धाणमुत्तिण्णा वि वत्येव पसंगं करेंति, अपच्चतो वा भवति ।। सीसो भणति - "भणह सव्वं अद्धाणविधिं" आचार्याह[भा.४८८५] अद्धाणे जयणाए, परूवणा वण्णिया उवरि सुत्ते। ओमे उवरिं वक्खति, रोगाऽऽतंकेसिमा जयणा ॥ Page #83 -------------------------------------------------------------------------- ________________ निशीथ - छेदसूत्रम् -३-१५/९१६ चू- जहा अद्धाणे गम्मति, जा य अद्धाणे विधी जा य अद्धाणे जयणा, सा सव्वा उवरिं अद्धाणसुत्ते सोलसकमुद्दे सके परूविता, तत्थेव भणीहामि । ओमे वि जा विधि पलंबगहणं पति तंपि उवरिं इहेवउद्देसके वक्खति । इह "गेलणे "त्ति जं दारं भणामि, तं च गेलण्णं रोगो वा भवति, आतंको वा ॥ स्यान्मति - "केरिसो रोगो, केरिसो वा आतंको ? तत उच्यते[भा. ४८८६ ] ish - कोढ - खयादी, रोगो कासादितो उ आतंको । दीहरुया वा रोगा, आतंको आसुघाती य ॥ ८० चू- गंडमस्यास्तीति गंडी गंडमालादी, आदिसद्दातो सिलिप्पादी, सूणियं, गिलासिणीमादी रोगो। कासो, आदिसद्दातो सासी, सूलं, सज्जक्खयमादी आतंको। अहवा सव्वो जो दीहकालितो सो रोगो, जो पुण आसुधाती सिग्धं मारेति सो आतंको ।। समासतो गेलण्णस्स इमे भेदागेलण्णं पि य दुविहं, आगाढं चैव तह अनागाढं । आगाढे कमकरणे, गुरुगा लहुगा अनागाढे ।। [भा. ४८८७] चू- एतीए इमा विभासा[भा. ४८८८ ] आगाढमनागाढं, पुव्युत्तं खिप्पगहणमागाढे । फासुगमफासुगं वा, चतुपरियहं तऽ नागाढे ॥ चू-अहिणा डक्को, विसंवा से केण ति दिन्नं, सज्जविसूतिगा वा विद्धाति, सूलं वा आसुघाती, एवमादि आगाढं पुव्वृत्तं । "इतरं" पुण जं कालं सहते तं अनागाढं । तम्मि आगाढे फासूयं वा एसणमनेसणं वा झड त्ति गेण्हियव्वं । अह आगाढे कमकरणं करेति - तिपरियट्टं पनगादिजयणं वा तो चउगुरुगा पच्छित्त । अनागाढे पुण तिपरियट्टे कए चउत्थपरियट्टेण गेण्हति, तत्थ वि नगपरिहाणीए । अह अनागाढे आगाढकरनिज्जं करेति अजयणाए वा गेण्हति तो चउलहुगा पच्छित्तं ॥ एत्थ गेलणे इमा जयणा [भा. ४८८९] वेज्जे पुच्छण जयणा, पुरिसे लिंगे य दव्वगहणे य । पिट्ठमपिट्टे आलोयणाए पन्नवण जयणाए । - एस भद्दबाहुकया अत्थसंगहगाहा । इमा से विभासा[भा. ४८९०] वेग एगदुगादिपुच्छणे जा चउक्कउवदेसो । इह पुण दव्वे पलंबा, तिन्नि य पुरिसाऽऽयरियमादी || चू- अट्ठवेज्जा संविग्गादी पुव्वुत्ता गिलाणसुत्ते । “पुच्छणे जयण" त्ति वेज्जस्स एगो पुच्छगो न गच्छति जमदंडोति कातुं, दो न गच्छंति जमदूअं ति काउं । चत्तारि न गच्छंति नीहारेत्ति काउं, मा वेज्जो एयं निमित्तं गहिस्सति, तम्हा जयणाए गंतव्वं तिन्नि वा पंच वा सत्त वा । सो य पुच्छितो चउक्कउवदेसं देज्ज - दव्वओ खेत्तओ कालओ भावओ। एते वि गिलाणसुत्ते वक्खाणिया । इहं दव्वतो पलंबादि भाणियव्वा । वेज्जो पुच्छिओ भणेज्जा - जारिसं रोगं कहेह एरिसस्स इमं वणस्सतिभेदं देह ॥ सो चउव्विहो होज्जा रोगभेदाओ [ भा. ४८९१] पउमुप्पमाउलिंगे, एरंडे चेव निंबपत्ते य । पित्तदय सन्निवाते, वातपकोवे य सिंभे य ॥ - एते जहासंखं पित्तादिसु हवेज्जा । जो सो गिलाणो सो इमेसिं एक्कतरो हवेज्ज - गणी वा Page #84 -------------------------------------------------------------------------- ________________ उद्देशक ः १५, मूलं-९१६, [भा. ४८९१] ८१ वसभो वा भिक्खू वा । भिक्खू गीतागीतो परिनामोऽपरिनामो वा । एतेसिं तिण्ह वि पुरिसाणं फासुएसनिज्जेण आलेवणादि जातेण कायव्वं, जता फासुयं न लब्मति तदा अफासुएण वि कज्जति ।। कहिज्जति य जंजहा गहियं इमेसिं[भा.४८९२]गणि-वसभ-गीय-परिनामगा य जाणंतिजंजहादव्वं । इतरेसिंवा तुलणा, नातम्मि य मंडिपोतुवमा ।। धू-गणि वसभ गीतो य भिक्खूजं जहा गहियं दव्वं ते जाणंति चेव आगमतो, चित्तमचित्तं वा, सुद्दमसुद्धं वा, जं वा जम्मि य थक्के दव्वं घेप्पति । जो य अगीओ परिनामओ तस्स वि कहिज्जति, सोविजंजहा कहिज्जति तंतहेवपरिणमयतित्ति। “इतरे" नामजे अगीताअपरिनामगा तेसिन कहिज्जतिजहा “अफासुयं अनेसणिज्जं"ति,तेसिंवा तुलणा कजति, जहा “अमुगगिहातो आयट्ठा कयं एवं आणियं?" अह कहं वि एतेहिं णायं जहा - "एयं अफासुयं अनेसनिजं वा आनियं" ति । ततो ते भंडिपोतदिटुंतेहि पन्नविजंति॥ [भा.४८९३] जा एगदेसे न दढा उ भंडी, सीलप्पई साय करेइ कजं । जा दुब्बला सीलविया वि संती, नतंतु सीलंति विसन्नदारुं॥ धू-जा भंडी पोतो वा एगदेसभग्गा, सेसं सव्वं दढं, सा तम्मि एगदेसे संठविता संती कज्ज करेति।जापुण भग्गविभग्गा सुटु विसंठविया कजं न करेइ, नतंसंठवेंति, निरत्यो वा उक्कोसो य तत्थ वि एवं तुमं पिजइ जाणसि - “पउणोहं पउणो य समाणो एवं पच्छित्तं वहीहामि, अन्नं च अप्पणो आयं सज्झायज्झाणवेयावच्चादीहिं उवजिनीहामि, तो पडिसेव अकप्पनिजं । अव एतेसिं असमत्थो, तो मा पडिसेव त्ति॥ इदानिं "दव्वग्गहणेय पिट्ठमपिढे"त्ति अस्या व्याख्या[भा.४८९४] सो पुण आलेवो वा, हवेज आहारिमंच मिस्सितरं। पुव्वं तु पिट्ठगहणं, विकरण जं पुव्वछिन्नं वा॥ दू-व्रणे अव्रणे वा अनाहारिमंआलेवो वा होज आहारिं वा होज, अचित्ताभावे निस्संइयरं वा सचित्तं, अहवा- अनाहारिमं आहारिमंवा मिस्संजंआलेवोआहारेयव्वंच । “इतर" त्तिजं नोआहारेयव्वं नाविआलेवो।तंकिं होज? फासेणफरिसियव्वं, नासाएवापुष्पादिअग्घातियव्, पाडलाइ वा पानगं वा सो धूवणादि व किं चि, एयं अचित्तादि सव्वं जं पुव्वदिटुं लब्मति तं घेत्तव्वं । असति पुव्वदिट्ठस्स जंपुवछिन्नयंतं विकरणं करित्ता, विकरणकरणं नाम अनेगखंडं करेत्ता जहा निज्जीवावत्थं भवति तं तारिसं आनेत्ता पीसंति । असति पुव्वछिन्नस्स अप्पणा वि छिंदति ॥जंपुण पुव्वच्छिन्नं तं इमेसु गेण्हंति[भा.४८९५] भावितकुलेसु गहणं, तेसऽसति सलिंगगेण्हणाऽवण्णो। विकरणकरणालोयण, अमुगगिहे पञ्चतो अगीए॥ चू- जानि सड्ढकुलाणि अम्मापितिसमाणामि वा परिनामगाणि अनुड्डाहकराणि । तेसिं भावियकुलाणं असति अभावियकुलेसु य लिंगग्गहणेण अवण्णो भवति, तम्हा अन्नलिंगेण गेण्हियव्वं ।अहवा- “पन्वणे"त्ति अविजमाणेसुभावियकुलेसुजाणिकुलाणि सुवण्णवनिजाणि तानि पन्नवेत्ता मग्गंति गेण्हंति य।तानि पुण जत्थ गहियाणि पढमबितियभंगिल्लाणि पलंबाणि [17]6 Page #85 -------------------------------------------------------------------------- ________________ निशीथ-छेदसूत्रम् -३-१५/९१६ तानि तत्थ चेव विकरमाणि करेत्ताआनेउंगुरुसमीवे आलोएंति, अगीयपञ्चयनिमित्तं अमुगस्स गिहे सयट्ठाए एताणि मए लद्धाणि ।। एसा चेव “जयणा", इदानं निग्गंधीणं भणति[भा.४८९६] एसेव गमो नियमा, निग्गंथीणं पिहोइ नायव्वो। आमे भिन्नाभिन्ने, जाव तु पउमुप्पलादीणि॥ [भा.४८९७] एवं आमंन कप्पति, पक्कं पुण कप्पति न वा वि। भण्णति सुणसूपकं, जइ कप्पति वा न वा वा वि॥ चू-जहा निग्गंथाणंतहा निग्गंथीणं पिभाणियव्बंजावपउमुप्पलादीणि, जाव य "अनुगगिहे पञ्चओऽगीते"त्ति। नवरि-तासिंभिन्नेछब्भंगा कायव्वा, तेअनंतरसुतेभणिहिति।पलंबाधिकारतो इमे वि कप्पस्स ततिय-चउत्थ-पंचमसुत्ता भण्णति - कप्पति निग्गंथाणं पके तालपलंबे अभिन्ने वापडिग्गाहित्तए।नोकप्पइ निग्गंथीणंपक्केतालपलबेअभिन्नेपडिग्गाहित्तए।कपति निग्गंधीणं पक्के तालपलंबे भिन्ने पडिग्गाहित्तए- से विय विधिभिन्ने, नो चेवणं अविधिभिन्ने । एते सुत्ते एगढे चेव भण्णति । सुत्तत्थो पुव्ववन्नितो॥इमो निजृत्ति अत्यो[भा.४८९८] नामंठवणा पक्कं, दव्वे भावे यहोति नायव्वं । उस्सेतिमादितं चिय, पक्केंधणजोगतो पक्कं॥ धू- नामठवणाओ गताओ, दव्वपक्कं तं चेव उस्सेतिमादि जं आमे भणियं तं चेव जया इंधणसंजोगे पक्कं भवति तदा दव्वपक्कं भण्णति । दव्वेण पकंदव्वपक्कं । इमं भावपक्कं[भा.४८९९] संजम-चरित्तजोगा, उग्गमसोही य भावपक्कंतु। अन्नो विय आएसो, निरुवक्कमजीवमरणंतु॥ धू-संजमजोगा चरित्तं च सुविसुद्धं भावपक्कं । अधवा - उग्गमादिदोसविसुद्धं भावपक्कं । अधवा-जेन जं आउगं निव्वतियं तं संपालेता मरमाणस्स भावपक्कं भवति । पक्कत्ति गतं । इदानि “भिन्नाभिन्ने" ति सुत्तपदस्य व्याख्या[भा.४९००] पक्के भिन्ना-ऽभिन्ने, समणाण वि दोसो किंतु समणीणं । समणे लहुगो मासो, विकडुभपलिमंथणाऽऽचिन्नं ।। धू-पक्कं जं निजीवं, पुण दव्वतो भिन्नं अभिन्नं वा, एत्थ समणाण विदोसो भवति किमंग पुण समणीणं? समणा जति गिण्हंति तो मासलहुं दोहिं वि तवकालेहिं लहुअं, अन्ने य विकडुभपलिमंथादओ दोसा पुव्ववण्णिया॥ [भा.४९०१] एमेव संजईण वि, विकडुभपलिमंथमादिया दोसा। कम्मादिया य दोसा, अविहीभिन्ने अभिन्ने य॥ धू-पुव्वद्धं कंठं । तासिं अहितो दव्वतो अविधिभिन्ने य हत्थकम्मदोसो । जम्हा एते दोसा तम्हा निग्गंथीणं न कप्पति पक्कं अभिन्नं पडिग्गहेत्ता । जं पि पक्कं भिन्नं तं पि विधीए भिन्नं अववादे कप्पति, नो अविधिभिन्न कप्पति, एतेहिं चेव विकडुभकम्मादिएहिं दोसेहिं॥ समणीणं छब्मंगा कहं भवंति ?- समणीणं छब्भंगा कहं भवंति? - [भा.४९०२] विहि-अविहीभिन्नम्मी, छब्भंगा होंति नवरि समणीणं । __ पढम दोहि अभिन्नं, अविहिविही दब्बे बितिततिए । Page #86 -------------------------------------------------------------------------- ________________ उद्देशकः १५, मूलं-९१६, [भा. ४९०३] [भा.४९०३] एमेव भावतो विय, पिन्नं तत्थेक्कदव्वतो अभिन्नं । पंचमछट्ठा दोहि वि, नवरं पुण पंचमे अविही ॥ चू-जंच सुत्तपदं ‘सेवि य विधिभिन्ने नो चेवणं अविधिभिन्ने" एयम्मि निग्गंधीणं सुतपदे छ भंगा भवंति । तं जहा - भावतो अभिन्नं १ । भावओ अभिन्नं दव्वओ अविहिभिन्नं २ । भावओ अभिन्नं दव्वतो विधिभिन्नं ३ । भावतो भिन्नं दव्वतो भिन्नं । (] | भावतो भिन्नं दव्वतो अविधिभिन्नं ५। (नो] भावतो भिन्नं दव्वतो विधिभिन्नं । । एतेसुछसुभंगेसुदिवड्डा गाहा समोतारेयव्वा॥ [भा.४९०४] आणादि रसपसंगा, दोसा ते चेवजे पढमसुत्ते। इह पुण सुत्तनिवातो, ततियचउत्थेसुभंगेसु॥ चू-इमा गाहा निग्गंथसुत्ते चउभंगक्कमे समोतारेयव्वा, ततिय-चउत्था भंगा भावतो भिन्नं तितेन तेसु सुत्तनिवातो एमेव गाथा।निग्गंथीणंछब्भंगकडे चउत्थ-पंचम-छ?-भंगेसुसुत्तनिवातो कायब्वो, तेषां भावभिन्नत्वात् । अहवा- छठे भंगे सुत्तनिवातो ॥ समणीणं छसुभंगेसु जहक्कम इमे पच्छित्ता[भा.४९०५] लहुगा तीसु परित्ते, लहुगो मासो य तीसु भंगेसु । गुरुगा होति अनंते, पच्छित्ता संजतीणंतु॥ धू-अह हत्थकम्मभावतो छसुभगेसु इमं पच्छित्तं[भा.४९०६] अहवा गुरुगा गुरुगा, लहुगा गुरुगा य पंचमे गुरुगा। छट्ठम्मि होति लहुगो, लहुगट्ठाणे गुरूऽनंते॥ [भा.४९०७] आयरितो पवत्तिणीए, पवत्तिणी भिक्खुणीण न कधेति । गुरुगा लहुगा लहुगो, तत्थ वि आणादिणो दोसा॥ धू-एयंपलंबसुत्तंआयरिओपवत्तिणीए नकधेति, जइसाभिक्खुणीणंन कहेति, पवत्तिणी तो अति ता भिक्खुणीओ न सुणंति, तो तासिं मासलहुं पच्छित्तं । आयरियस्स अकहेंतस्स आणादिया दोसा पवत्तिणीए वि आणाइणो दोसा, भिक्खुणीए असुणेतीए आणादिया दोसा॥ [भा.४९०८] अभिन्ने महव्वयपुच्छा, मिच्छत्त विराधना य देवीए। किं पुण ता दुविधातो, भुत्तभोगी अभुत्ता य॥ धू-चोदगाह-निगंथाणंपकंभिन्नं वाअभिन्नंवा कप्पति, निग्गंधीणंअभिन्नं अविधिभिन्नं चन कप्पति, विधिभिन्नं कप्पति॥ जहा एस सुत्तत्ये भेदो, किमेवं महव्वएसु वितेसिं भेदो? जहा तच्चन्नियाणं भिक्खुयाणंकिल अड्डाइजा सिक्खापदंसिता, भिक्खुणीणंपंचसिक्खापदंसिता। एवं निग्गंथीणं किं छ-महव्वया, साहुपंचमहब्बएहितो दुगुणा वा? उच्यते[भा.४९०९] न वि छ-महव्वता नेव, दुगणिता जह उ भिक्खुणीवग्गे। बंभवयरक्खणट्ठा, न कप्पति तं तु समणीणं ।। घू-उच्चारियसिद्धा ।अंगादासरिसंपलबंधेप्पंतंदर्युकोति मिच्छत्तं गच्छे, तेनेव वा करकम्म करेज्जा । तत्थ य संजमायविराधना भवति । एत्थ दोवि दिटुंता कज्जति - ताओ य समणीओ दुविधा-भुत्तभोगाओ अभुत्तभोगाओ वा । अंगादानसरीसे पलंबे दटुं भुत्तभोगीण सतिकरणं ___ Page #87 -------------------------------------------------------------------------- ________________ ૮૪ निशीथ - छेदसूत्रम् - ३- १५/९१६ भवति, इयराण कोउयं भवति त्ति ।। किं च न केवलं पलंबे विसेसोअन्नत्थ वि जत्थ भवे, एगतरे मेहुणुब्भवो तं तु । तस्सेव तु पडिक, बितियस्सऽन्नेन दोसेणं ।। [भा. ४९१०] चू- "एगतरे" त्ति - साधुपक्खे साधुनियपक्ख वा, जेण भुत्तेण फरिसिएण वा मेहुणुब्भवो भवति तस्सेव पक्खस्स तं मेहुणुब्भवदोसपरिहरणत्थं पडिकुट्टं प्रतिषिद्धमित्यर्थः । बितियस्स पक्खस्स अन्नेन दोसेण पडिसिज्झति असंजमदोसेणं ति वुत्तं भवति । जहा किं उच्यतेनिल्लोम- सलोमऽजिने, दारुगदंडे सवेंटपाए य । बंभवयरक्खणड्डा, वीसुं वसुं कता सुत्ता ॥ [भा. ४९११] चू-निल्लोमं अजिनं निग्गंथाणं सतिकरणकोउआदीणं दोसाणं वारणानिमित्तं पडिसिज्झति, निग्गंथीणं पुन पाणिदयानिमित्तं अतिरेगोवधिभारनिमित्तं च पडिकुटुं । सलोमं निग्गंधीणं सतिकरणको आदीणं दोसाणं वारणनिमित्तं पडिसिद्धं, निग्गंथाणं पुण पाणिदयानिमित्तं अतिरेगोवहिभारनिमित्तं च पडिकुट्टं । दारुदंडयं पायपुंछणं सवेंटपादं च निग्गंथीणं बंभवयरक्खणा निमित्तं पडिसिद्धं, निग्गंथाणं अतिरेगोवहिभारनिमित्तं च नाणुन्नायं । एतेण कारणेण निग्गंथाणं निग्गंधीणं कहिं चि पुढो सुत्तकरणं ॥ चोदगाह पुण कम्मोदयओ मेहुनुब्भवो भवति, न निदानपरिहारो कज्जति । आचार्याह - [भा. ४९१२] नत्थि अनिदानं तो, होतुब्भवो तेन परिहर निदाणे । ते पुणतुल्ला-ऽतुल्ला, मोहनियाणा दुपक्खे वि।। चू- निदाण नाम जं पडुच मोहनिज्जं उदिज्जति, तं जहा इट्ठसद्दादि । उक्तं चदव्वं खेत्तं कालं, भावं च भवं तहा समासज्ज । तस्स समासुद्दिट्ठो, उदओ कम्मस्स पंचविहो ।। पुरिसाण य तुल्ला अतुल्ला य ।। रसगंधा तहि तुल्ला, सद्दाती सेस भय दुपक्खे वि । सरिसे वि होंति दोसा, किमु व संते विसमवत्थुम्मि ॥ दुपक्खे वित्ति इत्थी [भा. ४९१३] चू- इट्ठरसगंधं पडुच इत्थिपरुसाणं तुल्लो मोहुदयो, जहा निद्धादिरसेण पुरिसस्स इंदिया बलिज्जंति तहा इत्थिया वि तहा चंदनादिगंधेण वि, सेसेसु सद्दरूवफासेसु । “दुपक्खे वि” त्तिइत्थिपक्खे पुरिसपक्खे भयणा कायव्वा । जहा पुरिसस्स पुरिसफासेणं मोहोदयो होज्जा वा न वा, जह होज्जा तो मंदो पाएण न जारिसो इत्थिफासेणं उक्कट्ठो भवति । इत्थिफासेणं पुण पुरिसस्स नियमा भवति मोहोदयो उक्कडो य। एवं इत्थीए इत्थिफासे भयणा, इत्थीए पुरिसफासेण उदयो नियमा । एवं इट्ठ पि सद्दं सोउं पुरिसस्सपुरिससद्दं सोउं भयणा, इत्थिसद्दे मोहुदओ । एवं इत्थीए भाणियव्वं । एवं रूवं पि इट्ठ जीवसहगतं चित्तकम्मादिपडिमाओ वा दहूं, एतेन कारणेणं सलोमनिल्लोमादिणो तुल्लातुल्लनिदाणा परिहरिति । एतेनेव कारणेणं निग्गंथीणं अभिन्नं अविधिभिन्नं वा न कप्पति ।। इमे य अन्ने अभिन्ने अविधिभिन्ने य दोसा । तत्थ ताव अभिन्ने दोसा भण्णति, “मिच्छत्त विराधनाय देवीय य'त्ति अस्य व्याख्या-मिच्छत्तं कोइ जाएज्जा, एस दोसो नथि दिट्ठोत्ति काउं । विराधना बंभवयस्स हवेज्जा ।। इमो देविदितो Page #88 -------------------------------------------------------------------------- ________________ उद्देशक : १५, मूलं - ९१६, [भा. ४९१४] [ भा. ४९१४ ] चीयत्त कक्कडी कोउ कंटक विसप्प समित सत्थेणं । रवि निवेसफाडण, किमु समणि निरोह भुत्तितरा ॥ चू- एगस्स रन्नो महादेवी । तस्स लोमसियाओ चियत्ताओ । तीसे देवीए एगो निउत्तपुरिसो दिवसे दिवसेता आनेति । अन्नया तेन पुरिसेन अहापवित्तीए अंगादानसंठिया लोमसिया आनिता । तीसे देवीए तं लोमसिय पासेत्ता कोतुयं जायं, "पेच्छामि ताव केयारिसो फासेति एयाए पडिसेविए"। ता ता सा लोमसिया पादे बंधिउं सागरियट्ठाणं पडिसेविउमाढत्ता । तीसे लोमसयाए कंटओ आसी, सो तम्मि सागारिए लग्गो, विसप्पियं च तं ताहे वेज्जस्स सिहं । ताहे वेज्ज्रेण समिया मद्दिया तत्थ निवेसिया उट्ठेत्ता सुसियप्पदेसं चिंधियं । तम्मि देसे तीए अपेच्छमाणीए सत्थओ खोहिओ । पुणो तेणेव आगारेण निवेसिया फोडियं, पउणा जाया । जति ताव तीसे देवीए दंडिएण पडिसेविजमाणीए कोउअं जायं, किमंग पुण समणीणं निञ्च्चनिरुद्धाणं भुत्तभोगीणं अभुत्तभोगीण य ॥ [भा.४९१५]कसिणाऽविहिभिन्नम्मिय, गुरुगा भुत्ताण होति सतिकरणं । इतरासि कोउगादी, घेप्पंते होति उड्डाहो । चू- कसिणं नाम सकलं, तम्मि अविधिभिन्ने य सतिकरणं भुक्तभोगीणं, अभुत्तभोगीणं कोउअं भवति । एत्थ पच्छित्तं गुरुगा। तं च अंगादानसंठियं घेप्पंतं दङ्कं उड्डाहो, “नूनं एसा एतेण पादक्कमं काहिति" एवं लोगो संभावेति । तेन प पलंबेण मोहुदयाओ कम्मं करेत्ता इमं चिंतेइ[भा. ४९१६] जइ ताव पलंबाणं, सहत्यणुन्नाण एरिसो फासो । किं पुन गाढालिंगन, इतरम्मि य निद्दतो सुद्धे ॥ चू- "सहत्यणुन्नाणं" ति नुद प्रेरणे, स्वहस्तप्रेरितानाम् इत्यर्थः । "इयरम्मित्ति" अंगादानं जदा पुरिसेण निद्दयभावेण सुद्धं बुद्धमित्यर्थः । अहवा- सुद्धेत्ति पुरिसफरिसे सुद्धे सुट्टुतरं सोक्खं भवतीत्यर्थः ।। ताहे हत्थकम्मकरणातो जोनिघट्टणलद्धसुहासादा उदिन्नमोहा असहमाणी इमं कुजा [ भा. ४९१७] पडिगमण अन्नतित्थिय, सिद्धे संजत सलिंग हत्थे य । वेहानस ओधाणे, एमेव अभुत्तभोगी वि ॥ चू- संघाडगादिसमीवातो जत्थागता तत्थेव गमनं करेज्ज, अन्नतित्थिएसु वा गच्छति । अहवा - अन्नतित्थिएण वा पडिसेवावेज्जा, सिद्धपुत्तेण वा । संजतं वा उवसग्गेज्जा । “सलिंगि” त्ति एयाणि अन्नउत्थियादीकम्माणि सलिंगे ठिएल्लया करेज्जा, हत्थकम्म वा पुणो पुणो करेजा, वयाणि वा भग्गानि त्ति काउं उड्डाहं वा, "कह काहामि त्ति कहं वा सीलं भसेहामि "त्ति वेहानसं करेजा, उभामगं वा घेत्तुं ओधाणं करेज्जा । एते पदे सव्वे भुत्ताभोगी करेज्जा । अभुत्तभोगी वि अचिट्ठे एते चेव पदे करेज्जा, नवरं पडिगमणं मातापितिसमीवं । आह चोदक:- “ जाणाणं केरिसं अविधिभिन्नं, केरिसं वा विधितिणां" ? अतो भण्णति ८५ - [ भा. ४९१८] भिन्नस्स परूवणता, उज्जुग तह चक्कली विसमकोट्टे । ते चेव अविहिभिन्ने, अभिन्ने जे वण्णिया दोसा ॥ धू- असंजमदोसणियत्तणहेउं गुणोवलंभहेउं च अविधिभिन्नस्स य परूवणा कज्जतिउज्जयब्भष्फालियकरणं तिरियं वा चक्कलीकरणं एते दो वि अविधिभेदा, विधिभिन्नं पुण Page #89 -------------------------------------------------------------------------- ________________ ८६ निशीथ-छेदसूत्रम् -३-१५/९१६ विसमकोट्टकरणंजंपुणो तदाकारं काउंन सकति तं सव्वं विधिभिन्नं जेतेअभिन्ने देविदिटुंतेण दोसा भणिया तेचेव दोसा सविसेस भवंति अविधिभिन्ने । स्यात् कथमित्युच्यते... [भा.४९१९] कट्टेण व सुत्तेणव, संदानिते अविहिभिन्ने ते चेव । सविसेसतरा वि भवे, वेउव्वियभुत्तइत्थीणं॥ धू-अविधिभिन्नं कटेण सिलागादिणा “संदानेति" ति संघातितं पुव्वागारे ठविय सुत्तेण वासंदाणियं,जेचेव अभिन्नोदोसा तेचेवसविसेसा भवंति।कह? उच्यते- “वेउब्वियभुत्तइत्थीणं" तिजाओईथीओअंगादाने बेंटियंत्रोटियंवा आबंधित्ता भुत्तपुवाओतासिंतेन संदानियपलंबेण रती भवति त्ति अधिकतरा दोसा एवं ।। अत्थतो कारणियं सुत्तं दरिसंतो गुरू भणति[भा.४९२०] विहिभिन्नम्मिन कप्पति, लहुओ मासो य दोस आणादी। तंकप्पती न कप्पति, निरत्थयं कारणं किं तं ॥ धू-जं पिछड़े भंगे विधिभिन्नं तं पिन कप्पति, ते गेण्हंतीण मासलहुं आणादिया य दोसा भवंति । आह चोदकः-“ननु सुत्ते भणियं “तं" ति विधिभिन्नं कप्पति?" आचार्याह - जति सुत्ते भणियंतहावि अत्थेण पडिसिज्झति, “न कप्पति।" चोदगाह - “एयं सुत्तं निरत्थयं।" आयरिओ भणति- हे चोदग! सुत्तं कारणियं । चोदगाह - "किंतं कारणं? यन्नोपदिश्यते" ? उच्यते - ब्रूमः[भा.४९२१] गेलण्णऽद्धाणोमे, तिविहं पुण कारणं समासेणं। गेलण्णे पुव्वुत्तं, अद्धाणुवरि इमं ओमे॥ घू-अद्धाणे उवरिं सोलसमे उद्देसगे भणिहिइ । इमं ओमं पडुच्च भण्णइ । [भा.४९२२] निग्गंथीणं भिन्नं निग्गंथाणं तु भिन्नऽभिन्नं तु । जह कप्पति दोण्हं पी, तमहं वोच्छं समासेणं ॥ धू- निग्गंथीणं नियमा विधिभिन्नं छट्ठभंगे, निग्गंथाणं चउत्थततिएसु भंगेसु, दोण्ह वि साहुसाहुणोणं जहा कप्पति तहा संखेवओ भणामि ॥ [भा.४९२३] ओमम्मि तोसलीए, दोण्ह वि वग्गाण दोसु खेत्तेसु । जयणट्ठियाण गहणं, भिन्नाभिन्नं च जयणाए॥ धू-ओमकाले तोसलिविसयगया साधुसाधुणीओयएतेचेवदो वग्गा, दोसुखित्तेसु ठिता, एक्कम्मि खेत्ते संजता ठिता, अन्नम्मि बितिए ख्तेते संजतीओ ठिताओ। “जयणट्ठियत्ति" एसा चेव विधी जं अन्नेसु ठिता, उस्सग्गेण एगखेत्ते न ठायति । अधवा - “जयणट्ठिय"त्ति साधुसाधुणीपायोग्गं विहिं गाहेत्ता खेत्ते जे ठिता, गहणं करेंति। चरिमभंगे दव्वतो भिनं, ततियभंगे वा दव्वतो अभिन्नं, निग्गंथीणंछट्ठपंचमेसुभंगेम दव्वओ भिन्नं, चउत्थभंगे वा दव्वतो अभिन्न। "जयण"त्तिजतीणचरिमभंगासतिततियभंगे, निग्गंथीणंछट्टभंगासतिपंचमे, एवमासति उउत्थे। चोदक आह - “को नियमो तोसलिग्गहणं" ? आचार्याह[भा.४९२४] आणुगदेसे वासेण विना वितेन तोसलीग्गहणं। __ पायं च तत्थ वासती, पउरपलंबो वि अन्नो वि ॥ Page #90 -------------------------------------------------------------------------- ________________ ८७ उद्देशक : १५, मूलं-९१६, [भा. ४९२४] चू-आनुगदेसो नतिसलीलादीहिं जलबहुलो, सो अजंगलो भवति । अन्नंच तम्मि वरिसेण विना वि सस्सं निप्फजति सारणिपाणिएहिं । अन्नं च किल तोसलीए वरिसति, अणावुट्ठी न भवति । अन्नं च किल तोसलीए पउरपलंबा । तेन तोसलिग्गहणं कयं । इयरहा अन्नो वि जो एरिसो विसओ पउरपलंबो य तत्थ वि एसेव विधी॥ [भा.४९२५] पुच्छ सहु-भीयपरिसे, चउभंगो पढमगो अनुन्नातो। सेस तिए णाणुण्णा, गुरुगा परियट्टणे जंच॥ चू-एत्थ सीसो पुच्छति-जं सुत्तं दोण्ह वि वग्गाण, "दोसु खेत्तेसु"ति, एत्थ पुढो ठियाणं संजतीणं वा दुक्खं वावारो बुज्झति, दोसदसीय पुढो खेत्ते ठवेह, जतोय दोसा समुप्पजंतितंन घेत्तव्वं, आगमेयपव्वावनिज्जा, अतोसंसतो किंपरियट्टियव्वाओनपरियट्टियव्वाओ? आयरिओ भणइ - नत्थि कोइ नियमो जहा अवस्सं परियट्टियव्वाओ न वत्ति । जइ पुण पव्वावेत्ता नायओ परियट्टइ तो महतीए निजराए वट्टति ।अधअन्नायओ पालेइतो अतिमहामे पवुव्वइ दाहं संसार निव्वत्तेइ । “तो केरिसेण परियट्टियव्वाओ? को वा परियट्टणे विधी"? अतो भण्णति - “सहू अभीयपरिसि"त्ति, एतेहिं दोहिंपदेहिं चउभंगो कायव्वो-सहू भीयपरिसो। सहू अभीयररिसो असहू भीतपरिसो३।असहू अभीतपरिसो। (१] ४|धितिबलसंपन्नोइंदियनिग्गहसमत्यो थिरचित्तोय आहारुवधिखेत्ताणियतासिं पारग्गाणि उप्पाएउं समत्तो एरिसो साधूजस्स सव्वो साहुसाहुणिवग्गो भया न किंचि अकिरियं करेति, भया कंपति, एरिसो भीयपरिसो। एत्थ पढमभंगिलस्स परियट्टणं अणन्नायं, सेसेसुतिसुभंगेसुनाणुन्नायं । अह परियट्टति तो चउगुरुं । “परियट्टणे जंच" त्ति-बितियभंगिल्लो अप्पणो सहू अभीतपरिसत्तणतो जं ताआ सच्छदपयाराओ काहितितं पावति। ततियभंगिल्लो पुण असहुत्तणओ तासिं “अंगपञ्चंगसंठाणं चारुल्लवियपेहियं" दुटुंजं समायरइ त पावति । चरिमे य ततियभंगदोसा दट्टव्वा ।। [भा.४९२६] जति पुण पव्वावेति, जावजवीवाए ताउ पालेति। अन्नासति कप्पे विहु, गुरुगा जे निज्जरा विउला॥ चू-पढम-भंगिल्लो “जइ"त्ति अब्भुवगमे । किसब्भुवगच्छति? ताओ पवावेउ । जति वा पव्वावेति तोविधीए जावजीवंपरियट्टेति, "पुण" त्तिविसेसणे, किं विसेसइ? इमं-सोपढमभंगिल्लो जइ जिनकप्पं पडिवजिउकामो अन्नंच अज्जाओ परियट्टियव्वातो, किं करेउ? जइअस्थि गच्छे अन्नो परियट्टगो, तो चिरदिक्खियाओ अहिपवाओ दिक्खेउ तस्स समप्पेउंजिनकप्पंपडिवजउ। अह नत्थि अन्नो परियट्टगो, तो मा जिणकप्पपडिवजउताओ च्चिय परियट्टवाओ।एवं विसेसेति। किं एवं भण्णति ? उच्यते-अन्नवट्टावगस्सासति जति जिनकपं पडिवज्जति तो चउगुरुगा। अन्नं च जिनकप्पट्टियस्स जा निजरा ततो निजराओ विधीए संजतीओ अनुपालेंतस्स विउलतरा निज्जरा भांति ॥ इदानि “जयणहिताण गहणं भिन्नाभिन्नंच जयणाए"त्ति एवं पच्छद्धं, एयस्स पुव्वं अक्खरत्थो भणितो।इदानिं को विसेसऽत्यो? भण्णति-"जयणट्ठिय"त्तिइमाए जयणाए ठिता[भा.४९२७] उभयगणी पेहेतुं, जहि सुद्धं तत्थ संजती नेति। असती च जहिं भिन्नं, अभिन्ने अविही इमा जयणा ॥ Page #91 -------------------------------------------------------------------------- ________________ ८८ निशीथ-छेदसूत्रम् -३-१५/९१६ धू-जो उभयगणोववेओ गणी सो ओमकाले तोसलिमादी अनुगविसए पलंबपउरे गंतुं दो खेत्ता गीयत्थेण पडिलेहावेति, अप्पणो वा गीयत्थेयरसहितो वा पडिलेहेति, जेसु सुद्धं ओदनं लब्मति तेसु ठायंति । जइ दो एरिसे नत्थि खेत्ते तो जत्थ सुद्धं ओदनं लब्मति तत्थ संजतीओ ठति । जत्थ पुणपलंबमीसं ओदणं लब्मति तत्थ अप्पणा ठायंति, नत्थि निम्मिसोदणखेत्तं ताहे जत्थ मीसं लब्मति तत्थ संजतीओ ठावेति, अप्पणा निम्मिसपलंबेसु ठयंति । “असि" त्ति सव्वेसुचेव खेत्तेसु निम्मिस्सा पलंबा लब्मंति, ताहे जत्थ विधि-भिन्ना लब्भंति संजतीतो ठावेंति, अभिन्ने अविधिभिन्नेसु वा अप्पणा ठायंति, अध सव्वेसु अभिन्ना अविधिभिन्ना वा लब्भंति ताहे इमं पन्नवणंजयणाए करेंति॥ [मा.४९२८] भिन्नाणि देद्द भेत्तूण वा वि असती पुरो व भिंदंति। ठाति ताहे समणी, ता एव जयंती तेसऽसती॥ धू-जत्थ संजतीतो ठविउकामा तं खेत्तं पुव्वामेव अप्पणो भावेति । कहं ? उच्यते- जाहे नीणिया पलंबा ताहे संजताभणंति- “भिन्नाणिजाणि ताणिं अम्हं देह" ।अह ते गिही भणंति"नत्थि भिन्ना", धोवेहिं वा नो संथरति भिन्नेहिं । ताहे भणंति गिही “अम्हं भेत्तूणं देजह, न कप्पंति अम्हं एरिसे घेत्तुं ।" "असति"त्ति - जाहे भेत्तुं न देति भण्णति वा - “अम्हे एत्तिय हिविप्पडं न यानामो'', अभिन्ने चेव पनामेति, ताहे ते चेव संजता गिहिभायणे चेव ठिया तेसिं गिहत्थाणंपुरतो भिदंति, ताहे गेण्हति । एवं कीरमाणे तेसिं गिहत्थाणं गाढं भावा उप्पज्जइ-“न कप्पइ एतेसिं अभिन्नाणि घेत्तुं' ति । एवं ते भेत्तुं देति । एवं जाहे भावियं भवति खेत्तं ताहे समणीतो तत्थ ठवेंति। "ता एवं जयंति तेसऽसइ"त्तितेसिं संजतामं असतीए वावडेसुवा केण ति कारणेण संजतेसु ताहे वा एव संजतीओ जाओ तत्थ थेरियाओ ताओ एतेनेव पुव्वुत्तेण जयणाए विहाणेण खेत्तं भावेंता ठायंति॥ [भा.४९२९] भिन्नासति वेलातिक्कमे य गेण्हंति थेरियाऽभिन्ने । दारे भित्तुमतिंती, ठागासति भिंदती गणिणी॥ फू-इदानि “गहणंभिन्नाभिन्नाणजयणाए"त्तिअस्यव्याख्या-जति खेत्तं विधिभिन्नभावनाए न सक्केति भावेउं ताहे भिन्नाणं असति जाव गिहत्थेहिं भिंदावेति, अप्पणा वा जाव गिहत्थाणं पुरओ भिदंतीओ अच्छंति ताव वेलातिक्कमो भवति, ताहे जाव - थेरियाओ ताओ अभिन्ने अविधिभिन्ने य गिण्हंति, तरुणीओ विहिभिन्नाणि ओदनभत्तं च गिण्हंति । एतेण विधिणा हिंडित्ता सन्नियट्ठातो वसहिदारे ठिच्चा जे ते अभिन्ना अविधिभिन्ना य ते विधिभिन्ने करेत्ता वसहिं अतिंति। “ठागासति"त्तिजतिदारेनस्थि, तहे पविसित्ता ताणिअभिन्नाणि अविधिभिन्नाणि य पवित्तिणीए पनामंति । सा गणिणी ते विधिभिन्ने करेति ॥ आह - किं कारणं तरुणीणं पडिग्गहणाए सामुद्दिसणाए वा अभिन्नं अविधिभिन्नं वा न दिज्जति? उच्यते[भा.४९३०] कक्खंतरुक्खवेगच्छिताइसुंमा हुनुम्मए तरुणी। तो भिन्नं छुब्मति पडिग्गहेसुन य दिज्जते सकलं ॥ चू-कक्षायातरितंकक्षांतरं, यथास्तंभेनातरितस्तंभांतरं।अहवा-उक्खो कक्खा, अंतरमिति स्तनांतरे ।उक्खो नाम परिधानवत्थस्स अमितरचूलाए उवरिकण्णेनाभिहिट्टा उक्खो भण्णति। Page #92 -------------------------------------------------------------------------- ________________ उद्देश : १५, मूलं - ९१६, [भा. ४९३० ] संगच्छिकाकारा वामपासत्थिया वेगच्छिया भण्णति । आदिसद्दातो अन्नतरे वत्यंतरे । एवमादिठाणेसु मा तरुणी मेस्सति स्थापयिष्यतीत्यर्थः । एतेण कारणेणं भिक्खग्गहणकाले अभिन्नं अविधिभिन्नं वा नच्छुहंति पडिग्गहे तासिं, न वा भोयणकाले तासि तं दिज्जति । “तो भिन्नं छुहंति पडिगाहेसु" त्ति पाढंतरं, तो इति तेणं कारणेणं तरुणीणं पडिग्गहे वि विधिभिन्नं छुब्भंति - भिक्खग्गहणकाले हंतीत्यर्थः ॥ ८९ [भा. ४९३१] एवं एसा जयणा, अपरिग्गहितेसु तेसु खेत्तेसु । तिविहेसु परिग्गहिए, इमा उ जयणा पुणो होति ॥ - पुव्वद्धं कंठं । तिविहे त्ति संजता संजइओ उभयं च ॥ तीसे गाहाए पच्छद्धस्स इमा विभासा [ भा. ४९३२] पुव्वोगहिते खेत्ते, तिविहेण गणेण जति गणो तिविहो । एजाहि तयं खेत्तं, ओमे जयणा तहिं का नू । चू- जं खेत्तं पुव्वं उग्गहियं तिविहेण गणेण तिविधगणस्स वा अन्नतरेण गणेण, संजतेहिं संजतीहिं उभणं ति एस तिविधो गणो, तं चेव खेत्तं । तिविधो गणो - एस संजता संजतीओ उभयं वा । एते ओणकाले असंथरता आगता । तेसिं आगयाणं, तेहिं ठायमाणेणं का ठायव्वे जया ? तेसिं वा वत्थव्वाणं दायव्वे का जयणा ? ॥ अतो भण्णति [भा.४९३३]आयरिय-वसभ - अभिसेग - भिक्खुणो पेल्लऽ लंभे न वि देंते । गुरुगादोहि विसिट्ठा, चतुगुरुगा दीव जा मासो ॥ । चू- वत्थव्वाणं आगंतुगाण वा जो संजयपरिग्गहो सो इमाणं चउण्हमन्नतरस्स हो जाआयरियस्स वसभस्स अभिसेगस्स भिक्खुणो वा आगंतुगाण वि एते चेव चउरो भेदा, संजतीण वि वत्थव्वाऽऽ गंतुगीण एते चउरो भेदा कायव्वा । इमा उच्चारणा - पवत्तिणी वसभी अभिसेया भिक्खुणी । अत्राचार्य प्रसिद्धः । इह उपाध्यायो वृषभानुग इति कृत्वा वृषभ इत्युक्तः । इह पुनः 1 इत्वराभिषेकेन आचार्यपदे अभिषिक्तो यः सोऽभिषेकः, अहवा - गणावच्छेदक अभिषेकः । शेषा भिक्षवः प्रसिद्धाः । एतेसिं इमा चारणिका - आयरियपरिग्गहिते खेत्ते जति अन्नो आयरिओ आगओ, जति सो वत्थव्वो खेत्ते पहुप्पंते पउम्भत्तपाणे अन्नतो अलब्धंते न देति ठाणं आगंतुगाणं ङ्का । जं सो आगंतुगो हिंडतो पाविहिति तं सो वत्थव्वगो सव्वं पावति । अहे न पहुप्पंते खेत्तं सो य आगंतुगो वला पेल्लिओ ठाति, भणइय - "कोऽसि तुमं", तस्स वि चउगुरुं, जं च ते वत्थव्वा पाविहिंति तन्निऽफण्णं सव्वं आगंतुगो एगो पावति । एत्थ एयं पच्छित्तं उभयगुरुं भवति । सो चेव वत्थव्वगो आयरिओ वसभस्स आगंतुगस्स न देतिङ्का । वसभो वा आगंतुगो वत्थव्वं आयरियं वला पेल्लिओ ठातिङ्क । एते पच्छित्ते तवगुरुगा काललहू भवंति । सो चेव वत्थंव्वारिओ अभिसेगस्स न देति ङ्क । सो वा आगंतुगो अभिसेगो वत्थव्वं आयरियं पेल्लिउं ठातिङ्क । एते पच्छिता तवलहुगा कालगुरू । सो चेव वत्थव्वगो आयरिओ आगंतुगभिक्खुस्स न देति ङ्क । सो वा आगंतुगो आयरिओ आगंतुगभिक्खुस्स न देतिङ्क । सो वा आगंतुगो भिक्खू वत्थव्वगं आयरियं पेल्लिउं ठातिङ्क । एते पच्छित्ता उभयलहुं । इदानिं वसहस्स पुव्वट्ठियस्स आयरिओ आगओ जति वसभो न देति ठागं तोङ्क । आयरिओ वा पेल्लिउं ठाति तो ङ्क । एत्थ वि एते उभयगुरु पच्छित्ता । पुव्वट्ठितो वसभो Page #93 -------------------------------------------------------------------------- ________________ निशीथ-छेदसूत्रम् -३-१५/९१६ आगंतुगो वसभो जति ण देति तोङ्क । पेल्लेति वा तोक एते पच्छित्ता कालगुरु । वसभोवत्थव्वो भिक्खू आगंतुगो नदेतिङ्क। पेल्लेतिवाङ्क। एतेपच्छित्ता उभयलहुं। एवंअभिसेगेणविपुवट्टिएणं आयरियादिएसुएतेचेव चत्तारिगमा कायव्वा । एतेचेवपच्छित्ता। एवं भिक्खुणा विपुव्वट्ठिएणं आयरियादिसुआगंतुगेसुचउसु एते चेव चत्तारिगमा । एतंचेव पच्छित्तं । एवंएते सोलस गमा। __ अहवा-एतेसुचेव सोलससुगमेसुपच्छित्तादेसोइमो भण्णति-“चतुगुरुगादीवजामासो"त्ति। आयरिओ आयरियस्स न देतिङ्क, सो वा पेल्लेइक। आयरिओ वसभस्सन देतिक,सोवा पेल्लेति । आयरओ अभिसेयस्स न देति०, सो वा पेल्लेति०। आयरिओ भिक्खुस्स न देति०, सो वा पेल्लेति । एवं एत्थ वि ते चेव सोलसगमा । एवं चेव पच्छित्तं । नवरं - सव्वत्थ आयरियस्स उभयगुरुं।वसभस्स तवगुरुं।अभिसेगस्स कालगुरुं।भिक्खुस्स उभयलहुँ।संजयाण संजतपक्खे एते सोलस विकप्पा भणिता। सेसविकप्पदरिसणत्थं इमं भण्णति[भा.४९३४] एमेव य भयणादी, सोलसिया एक्कमेक्क पखम्मि। उभयम्मि विनायव्वा, पेल्लमलंभे यजं पावे।। चू-“एक्कमेक्कपक्खम्मि"त्ति एक्को संजतिपक्खो, अन्नो वि संजतिपक्खो चेव । वत्थव्वासु पवत्तिनिमादियासु चउसु आगंतीसु पव्वतिनिमादियासु चउसु एमेव सोलसिया ठावेयव्वा । इमा भयणा कायव्वा - "उभयम्मि वि नातव्वं" तति, उभयं संजतासंजतीओ य, वत्थव्वगाणं चउण्णं एत्थ वि सोलभंगा।अधवा- चउबिधसंजतिपरिग्गहिएसु उभयगणाधिवो चउविधो आगंतुगा वि चउविहाहिं संजतीहिं एत्थ वि सोलसगमा । चउब्विहाणं संजतीणं अच्छंताणं चउबिहेहिं आगच्छमाणेहिं एत्य विसोलस विकप्पा भवंति। एते सव्वे चउसट्ठिपगारा । सव्वेसु विपच्छित्तं पूर्ववत्। ____ अधवा-अयमपरो विकल्पः-एक्कमेक्कपक्खम्मित्ति, एक्कमेक्कपक्खो नाम जो उभयगणो न भवति तेसु सोलसिया भयणा कायव्वा । तंजहा-संजयाणंसंजएहिं एत्थ सोलस भंगा कायव्वा। संजतीणं संजतीहिं एत्थवि सोलस भंगा । संजयाणं संजईहिं एत्थवि सोलस । संजतीणं संजएहिं एत्थ विसोलस । “उभयम्मि विनायव्वं"ति उभयं नाम उभयगणाधिवो, सोय चउब्विहो चेव आयरियादितप्परिग्गहितसुखेत्तेसुचउब्बिहेहिं आगंतुगसजएहिं संजयाणं सोलस भंगा ।अहवा -उभयपरिग्गहिएसुखेत्तेसुचउब्विहाहिं आगंतुगसंजतीहिंसोलसभंगा।अहवा- उभयपरिग्गहिएसु खेत्तेसु उभयगणाहिवो आगच्छेज्ज, एत्थ वि सोलस भंगा ।अधवा-चउव्विहसंजयपरिग्गहिएसु उभयगणोचउविधो, एत्थ विसोलस अधवा-चउविधसंजतिपरिग्गहिए उभयगणोचउव्विधो, एत्थ वि सोलस । सव्वे नव सोलस भंगा, चोयालं भंगसयं । एतेसु पच्छित्तं पूर्ववत् । इमं पदं सव्वत्थानुवादी । “पेल्लमलंभे य जंपावे" त्तकि अपहुप्पंते खेत्ते आगंतुगाजति बला पेल्लिउं ठंति तो जं वत्थव्वा गच्छमाणा ओमोदरियादिनिग्गता वा जं विराधनं पावंति, तन्निप्फण्णं सव्वं आगंतुगा पावेति । अध वत्थव्वा पहुप्पमाणे खेत्ते न देंति तो जं आगंतुगा अडंता विराधनं पावेंति, तन्निष्फण्णं सव्वं वत्थव्वाण पच्छित्तं ।। आह चोदकः- “जति एयं पच्छित्तं भवति तो सपक्खस्स दूरंदूरेण होयव्वं ।" आचार्याह-अनस्स खेत्तस्स अलंभे[भा.४९३५] चउवग्गो विहु अच्छउ, असंथराऽऽगंतुगा उ वच्चंतु । वत्थव्वा उ असंथरे, मोत्तूण गिलाणसंघाडं॥ Page #94 -------------------------------------------------------------------------- ________________ उद्देशक : १५, मूलं - ९१६, [ भा. ४९३५ ] ९१ चू- चउवग्गानाम - वत्थव्वा संजत्ता संजतीतो वि, आगंतुगा संजता संजतीओ य । एते चउरो विवग्गा एगखेत्ते अचक्ख जति संथरति न मच्छरो कायव्वो हुशब्दो यस्मादर्थे, यस्मात्तत्र वर्तनमस्ति, तुशब्दो अर्थप्रदर्शने । इमे दर्शयति - चउवग्गो जइ न संधरति तहिं तिवग्गो वि हु अच्छउ तिवग्गो नाम - वत्थव्वगसंजयसंजईओ आगंतुगसंजया य। तिवग्गासंथरे आगंतुगा गच्छति । अध तेसिं गित्ताणो होज तो गिलाणो ससंघाडो अच्छति, सेसा गच्छंति । अधवा - निवग्गो वत्थव्वगसंजयसंजती आगंतुगसंजतीओ य । एत्थ भयणा भण्णति - जइ अन्नं खेत्तं आसन्नं संजतीण निप्पच्चवायं ताहे वा गच्छंतीणं वत्थव्वगसंजतीओ गच्छंति । अह तासिं गिलाणी हो तो मोत्तुं गिलाणिसंघाडं सेसा गच्छंति । अह दूरे खेत्तं संजतीण य सपञ्चवायं, ताहे वत्थव्वगसंजतीतो आगंतुगसंजतीतो य अच्छंति । एत्थ भण्णति - वत्थव्वाओ असंथरे मोत्तूण गिलाणसंघाडं, सेसा सव्वे गच्छंति । इदानं 'दुवग्गो विहु अच्छउ " - दुवग्गो नाम वत्थव्वगसंजता आगंतुगसंजता य । अह दुवग्गस्स असंथरं, ताहे आगंतुगा गच्छंति, जति गिलाणो तो मोत्तूण गिलाणसंघाडगं गच्छति । अह तं आगंतुगभद्दगं खेत्तं आगंतुगा वा अदेसिया अखेत्तण्णा वा, ताहे वत्थव्वा असंथरे गच्छंति । मोत्तूण गिलाणसंघाडं ति । अधवा - दोण्ह वि संजयवग्गाणं बालवुड्ढअसुमादी अच्छंति, सेसा दुह विवगाणं गच्छति । अधवा - दुवग्गो वत्थव्वगसंजती आगंतुगसंजतीओ य, एयासिं अप्पणो सट्टाणे निग्गमणविधी जहा संजयाणं संजते पडुच्च निग्गमणे भणियं तहा भणियव्वं ॥ इमो संजतीणं निग्गमणे विसेसो [मा. ४९३६ ] एमेव संजीत, वुड्डी तरुणीण जुंगितगमादी । पादादिविगलतरुणी, य अच्छते वुड्ढितो पेसे ॥ - एत्थ दुगभेदो कायव्वो वुड्डीणं तरुणीण य । तरुणीतो निप्पञ्चवाते गच्छंति, वुड्डीओ अच्छंति । जुंगियाणं अजुंगिताणं वा अजुंगियाओ गच्छंति । जुंगिता दुविधा जाति सरीरेण य । जातिजुंगिता गच्छंति । सरीरपादादिजुंयिता तरुणीओ य सपञ्चवाए अच्छंति । सेसा वुढिमाइ गच्छति ॥ - [भा. ४९३७] एवं तेसि ठिताणं, पत्तेगं वा वि अहव मीसाणं । ओमम्मि असंथरणे, इमा उ जतणा तहिं पगते ॥ चू- एवमित्यवधारणे । येन प्रकारेणोपदिष्टं पत्तेगं निस्सामण्णं खेत्तं अन्नतरवग्गस्स ‘“मीसं’” दो तिन्नि नत्तारि वग्गा एगखेत्ते ठिता साधारणमित्यर्थः । ओमकाले असंथरंताणं पलंबाधिकारे पगते इमा जयणा तेहिं पलंबग्गहणे भण्णति । [भा. ४९३८] - ओदण मीसे निम्मी सुवक्खडे पक्क - आम-पत्तेगे । साहारण सग्गामे, परगामे भावतो वि भए । चू- ओदनादिपदेसु सव्वेसु सग्गामपरग्गामपता चारेयव्वा ।। "ओदन” इति एयस्स इमा विभासा [भा. ४९३९] बत्तीसाई जा एक्कघासो खमणं व न वि य से हाणी । आवासएण अच्छतु, जा छम्मासे न उ पलंबे ॥ Page #95 -------------------------------------------------------------------------- ________________ निशीथ - छेदसूत्रम् - ३-१५/९१६ चू- ओदनस्स बत्तीसं घासा पुरिसस्स आहारो, ते एक्केण घासेण नूनता लब्मति, एक्कतीसं तिवृत्तं भवति । तेहिं अच्छउ, जंति से आवस्सयसंयमादिया जोगा न परिहायंति, मा पलंबे गेण्हउ । “जा एक्को घासो"त्ति, एत्थ हानि दसिज्जति - दोहिं लंबणेहिं ऊणा बत्तीस लंबणा लब्धंति, तीसं ति वृत्तं भवति । तेहिं अच्छउ, जति से आवस्सयसंयमादिगा जोगा न परिहायंति, माय पलंबे गेण्हतु । एवं एक्क्कलंबणपरिहाणीए ताव नेयव्वं जाव एक्को लंबणो लब्भति, तेनेवेक्केणं अच्छउ जति से आवस्सयमादिया जोगा न परिहायंति, माय पलंबे गेण्हउ । ९२ एक्कघासो वि न लब्भति एक्कं दिवसं ताहे खमणं करेत्ता अच्छउ, जति से आवस्सयमादिया जोगा न परिहायंति मा य पलंबे गेण्हतु । बितियदिने पारेइ बत्तीसं लंबणे एत्थ वि पारणदिवसे एक्क्कलंबणपरिहाणीए एता अच्छउ, जाव एक्कोघासो, जइ से आवस्सयमादिया जोगा न परिहायंति । पारणदिवसे एक्को वि घासो न लद्धो ताहे छटुं करेउ, छट्टपारणे बत्तीसाद जाव घासो वि न लद्धो ता अट्टमं करेउ, जति से नत्थि परिहाणी "जा" इत्यनेन खमणें वुड्डी दंसिता, खमणवड्डिया पारणे अलभंतो खमणं करेइ जाव चम्मासं संपत्तो, जति से आवस्सयपरिहाणी नत्थि, माय लंबे तु । सग्गामे ओदने त्ति गतं । इदानिं परग्गामे [मा. ४९४०] जावतियं वा लब्मति सग्गामे सुद्ध सेस परगामे । मीसं च उनक्खडियं, सुद्धज्झवपूरयं गे‍हे ॥ चू- जावतियं सुद्धोदणं सग्गामे लब्भति, जति तेन न संथरति जो जत्तिएण वा संथरति तं परगामाओ ओदनं सुद्धं आनेयव्वं । ओदने त्ति गतं । इदानिं "मीसे"त्ति पच्छद्धं - ओदनं जया सग्गामपरग्गामेसु पज्जत्तियं न लब्भति ताहे सग्गामे जं ओदणं मी सुवक्खडं दव्वभावतो भिन्नं तं सुखझवपूरयं सग्गामे गेण्हति ॥ [ भा. ४९४१ ] तत्थ वि घेप्पति जं मीसुवक्खडं दव्व-भावतो भिन्नं । दव्वाभिन्नविमिस्सं, तस्सऽसति उवक्खडं ताहे ।। चू- "तत्थ" गाहा पुव्वद्धं-जति तस्स सग्गामे असती ताहे तम्मीसोवक्खडं दव्वभावतो भिन्नं परग्गामतो सुद्धस्स अज्झवपूरयं आनेति । “दव्वाभिन्नविमिस्सं तस्सऽसति उवक्खडं ताहे" पच्छद्धं - जइ तं पि न लब्भइ ताहे सग्गामे चेव ओदनं मीसोवक्खडं ततियभंगे दव्वतो अभिन्नं तं सुद्धऽज्झवपूरयं गेण्हति जति सग्गामे न लब्भति ताहे तं चैव परग्गामातो आनेति ॥ इदानिं "निमीस्सं” तं ठप्पं ताव- कमपत्तं पणगपरिहाणि ताव भणामि जाहे सुद्धोदणं मीसोवक्खडं च पज्जत्तियं न लब्भति ताहे चेव सुद्धमीसोवक्खडा सग्गामपरग्गामेसु पणगपरिहाणीए उग्गमादिसुद्धस्स सुद्धोदणस्स मीसोवक्खडस्स य अज्झवपूरयं गेण्हति । एत्थ लक्खणं जं जं अवराहपदं अतिक्कमति तं तं आधारे ठवेयव्वं । तम्मि वि अलब्भमाणे दसराइंदियदोसजुत्तं सग्गामपरग्गामेसु अज्झवपूरयं गेण्हति । एत्थ दसराइंदिया आहारे ठिया । तम्मि वि अलब्भमाणे पन्नरसराईदिएहिं सग्गामपरग्गामे अज्झवपूरयं गेण्हंति । एत्थ पन्नरसराइंदिया आहारे ठिया । एवं जाव पणुवीसा राईदिया । तेहिं वि अलब्भमाणे इमं भण्णति [ भा. ४९४२ ] पणगाति मासपत्तो, ताहे निम्मी सुवक्खडं भिन्नं । निम्मीस उवक्खडियं, गेण्हति ताहे ततियभंगे ॥ Page #96 -------------------------------------------------------------------------- ________________ उद्देशक : १५, मूलं- ९१६, [भा. ४९४२] ९३ चू- "निम्मीसं ठप्पं" तिजं पुव्वं तमिदाणिं भण्णति- जाहे भिन्नमासमतिक्कंतो मासलहुं पत्तो ताहे सग्गामे निम्मीसुवक्खडं दव्वभावतो भिन्नं अज्झवपूरयं गेण्हति । सग्गामे अलब्भमाणे तं चेव परग्गामातो अज्झवपूरयं आनेइ । जाहे तं चरिमभंगे न लब्मति ताहे सग्गामे ततियभंगे दव्वतो अभिन्नं निम्मीसोवक्खडं अज्झवपूरयं गेण्हति । असति सग्गामे तं चैव परग्गामातो अज्झवपूरयं आनेति । एवं " उवक्खडं" ति गतं । इदानिं “ पक्कं आमं" च भण्णति[भा. ४९४३] एमेव पउलिताऽपलिते य चरिम - ततिया भवे भंगा। ओसहि फलमादीसू, जं चाऽऽइन्नं तयं नेयं ॥ चू- “एवं” अवधारणे । किं अवधारेति ? उच्यते-जं अतिक्कतं तं अवधारेति “पक्कं” ति पक्कं नाम जं अग्गिणा पउलियं, जहा वाइंगणं इंगुपरकुणगोविल्लंविं वा अंटेरगमादि, एयं पि ओदनमीसनिम्मीसोवक्खडस्स वा सग्गामे चरिमभंगेण अज अपूरय गेण्हति । असति परगामतो चरिमभंगेण चेव आणेति । चरिमभंगासति एयं चेव ततियभंगेण सग्गामतो परग्गामतो वा अज्झवपूरयं आणेति । पक्कासतीए "आमं”, आमं नाम जं अपउलियं, अग्गिणा न पक्कं ति । अन्नेन वा केणइ पगारेण न पक्कं निज्जीवं च, जहाकयलगं चि ब्भडं जरट्ठ-तपुसादि वा, एयं पि चरिमभंगे सग्गामे परग्गामेसु अज्झवपूरयं गेण्हति । चरिमभंगासति ततियभंगेण सग्गामेसु अज्झवपूरयं गेण्हति । “ओसहि" पच्छद्धं, ओसधी धन्ना, तिफला अंबातिया, एतेसिं मज्झे जं आइन्नं, आइन्नं नाम जं साहूहिं आयरियं विना वि ओमादिकारणेहिं गिण्हति तं । ओसहीसु जहा आलिसंदय चणया । फलेसु जहा त्रिफला । आदिसद्दात मूलकंदादिजं आइण्णं तं नेयं । “नेयमि” ति नयनीयं, नीयते वा नीयं, अहवा ज्ञातव्यं । कहं ? उच्यते एत्थ आइण्णा अत्थओ विभागेण दट्ठव्वा । ते कहं जाणियव्वा भवंति ? भण्णति - पनगपरिहाणीओ पुव्वं जे पदा ते आइन्ना, जं पुण पदं पनगपरिहाणीकमेण पत्तं पडिसेवितं तं नियमा अणाइण्णं । एत्थ जं भणियं मीसोवक्खडं तं नियमा आइण्णं । निम्मीसुवक्खडं पुन आइन्नं पि अणाइन्नं पि ।। जतो भण्णति[भा. ४९४४] सगला - ऽसगलाइने, मिस्सोवक्खडिते नत्थि हानीओ । जतितुममिस्सग्गहणे, चरिमदुगे जं चऽणाइन्नं ॥ चू-इमाए गाहाए आइण्णअणाइण्णविभागो दंसिजति पुव्वद्वेण आइण्णं, पच्छद्वेण अणाइन्नं । सगलं जं ततियभंगे दव्वतो अभिन्नं तं दुविहं ओदनं-मीसोवक्खडं, नम्मीसोवक्खडं च । असगलं जं चरिमभंगे दव्वभावेहि य भिन्नं तं पि दुविधं ओदणं-मीसोवक्खड, निम्मीसोवक्खडं च । असगलं जं चरिमभंगे दव्वभावेहिं य भिन्नं तं पि दुविधं ओदणं - मीसोवक्खडं निम्मिस्सोवक्खड च । एयस्स जं जं अप्पदोसतरं पदं तं पुव्वं सग्गामपरग्गामेहिं चारेयव्वं जाव णिम्मिसोवक्खडं । अनाइन्नं न पावइ । एयम्मि आइन्नभेदे पदातो पदं संकमंतस्स पणगपरिहाणी नत्थि । कुतः ? उच्यते - आइण्णत्तणतो अपायच्छित्तित्तणओ य । “जइउं” पच्छद्धं जइउं पुण पनगपरिहाणीए जा मासं पत्तो ताहे निम्मिस्सोवक्खडस्स अणाइन्नस्स गहणं करेति । "चरिमदुगि"त्तिचउत्थततियभंगेसु त्ति वृत्तं भवति, जंच त्ति जम्हा एवं पमगपरिहाणिपत्तो गेहति तम्हा एमादि अणाइण्णं नायव्वं । अहवा - "जं चऽणाइण्णं" ति जं च अन्नं पि एवं पनगपरिहाणीए घेप्पति तं सव्वं अणाइण्णं नायव्वं । चोदगाह - “आइण्णाऽणाइण्णेसु दोसु वि Page #97 -------------------------------------------------------------------------- ________________ ९४ निशीथ-छेदसूत्रम् -३-१५/९१६ निम्मीसोवक्खडं दिटुं, कहंएगमाइन् एगअणाइण्णं" ? अत्रोच्यते- सति निम्मीसोवक्खडाभावे जं आयरियपरंपरएणं बालु कलाओ आदिन्नं निम्मिसोवक्खडं आसेवितं तं आइण्णं, जं पुण तेहिंचेववजसूरणकंदादि नासेवियंतंअणाइण्णं ।अहवा-जंआगमे-“अप्पे (सिया] भोयणजाए बहुउज्झियधम्मिए" एवमादिए पडिसिद्धं तंअणाइण्णं, जंपुण अनुन्नायंतंआइण्णं । चोदकाह - "निज्जीवं कहमणाइण्णं" ? उच्यते - आगमप्रामाण्यात्॥ [भा.४९४५] जति ताव पिहुगमादी, सत्थोवहता व होतऽणाइण्णा। किं पुण असत्योवहता, पेसी पव्वा य सरडू वा। घू-विही पक्का भजिता भट्टे फुडिया तुसा अवनिया पिउगा भण्णंति । अगनिसत्थोवहया जतितेविअणाइण्णा, किं ति कहिं, पुण विसेसणे। किं विसेसेति? -असत्थोवहयत्तणंपलंबस्स उद्धफालपेसी, पव्वा तं मिलाणं, सरडु अबद्धट्ठियं, एते असत्तोवहता - कहं आइण्णा भविष्यन्तीत्यर्थः ॥ एयं सव्वं परित्ते भणियं । परित्तेत्ति गयं । इदानि “साहारणे"त्ति भण्णति[भा.४९४६] साहारणे वि एवं, मिस्सा-ऽमिस्से य होइ भयणा उ । पणगाइ गुरुंपत्तो, सव्वविसोही यजय ताहे॥ घू-साधारणं नाम अनंतं, तत्थ विचरिमततियभंगेसु मिस्से निम्मिस्से यजहा पत्तेगे भणियं तहा भाणियव्वं । नवरं-परित्तेजहाततियभंगेन लब्मति तदा मासलहुगाओ उवरि उग्गमादिसु जस्थपंचराइंदियाअब्महियातं सग्गामपरग्गामे गेण्हति, एवंजाहेगुरुगंमासंपत्तोताहेसाधारणस्स चउत्थभंगेणसग्गामपरग्गामेसुगेण्हति, तस्सऽसतितियभंगे, अनंततियभंगासति “सब्वविसोहीय जया ताहे"त्ति इमा अविसोधी आहाकम्मियं चरिमेसुतिसु उद्देसिकेसुपूतीकम्मे य मीसजाते य बादरपाहुडियाए अज्झोयरएय चरिमदुगे। एते वज्जेउं सेसा उग्गमदोसा विसोहिकोडी, तत्थ वि जं अप्पदोसतरंत पडिसेवति, तंपिपनगे परिहाणिं पत्तो, जाहे उग्घातियाविन लब्मति तदुपरि पनगपरिहाणीए जाहे चउगुरुंपतो तहा किं आहाकम्मं गेण्हतु?॥ अह पढमबितियभंगा गेण्हतु, एत्थ[भा.४९४७] कम्मे आदेसदुगं, मूलुत्तरे ताहे बि कलि पत्तेगे। बादर (दावर] कली अनंते, ताहे जयणाए जुत्तस्स ॥ धू- एत्थ दो आदेसा, आहाकम्मे चउगुरुगा, परित्ते पढमबितिएसु भंगेसु चउलहुगा, पायच्छित्तानुलोमेणं आहाकम्मं गुरुगं, व्रतानुलोमेणं पढमबितिया भंगा गुरुआ, जम्हाव्रतलोवो। अधवा-अहाकम्मं उत्तरगुणो त्ति काउंलहुत्तरं, पढमबितियाभंगा मूलगुणो त्ति काउंगुमआ, एवं कते आदेसदुगेतहावि कम्ममेवघेत्तव्वं, नो पढमबितिया भंगा। किमिति? उच्यते-आहाकम्मे जीवा अन्नेन वि जम्हा मारिया, पढमबितिएसुभंगेसुपुण जीवा सव्वे अप्पणा मारेयव्वा । एतेन कारणेणं आहाकम्मंघेत्तव्यं, नो पढमबितिया भंगा । “कम्मे आदेसदुगं मूलुत्तरे"त्ति गतं । इदानि “विकलिपत्तेग"त्ति - जदा आहाकम्मं न लब्मति तदा परित्ते बितियभंगो घेत्तव्यो, जदा बितियभंगो न लब्मति तदा “कलि" त्ति पढमभंगो घेत्तव्यो । “विकलि"त्ति “पत्तेग"त्ति गतं। इदानि “बादरकलि अनंते"त्ति-जया पत्तेयसरीराणं पढमभंगोनलब्मति तदापणनगादिणा जाव उग्गमादिसुजयउ, चउलहुअं अतिक्तो चउगुरुंच पत्तो भवति तदा अनंते बितिओ भंगो Page #98 -------------------------------------------------------------------------- ________________ उद्देशक ः १५, मूलं-९१६, [भा. ४९४७] घेत्तव्यो, बादरो (दावरो] नाम बितियभंगो, तम्मि अलब्भमाणे कली घेत्तव्यो । कली नाम पढमभंगो । “बादर (दावर] कली अनंते" ति गतं । इदानि “ताहे जयणाए जुत्तस्से" त्ति-जदा अनंतपढमभंगे विन लब्मति ताहे जयणाए जुत्तस्स, जयणा जत्थ जत्थ अप्पतरो कम्मबंधो, तं गेण्हमाणस्स संजमो भवतीति वाक्यशेषः॥एवं ताव संजयाणंजयणा भणिता । अह संजतीणं का जयणा? उच्यते[भा.४९४८] एमेव संजतीण वि, विहि अविही नवरि तत्थ नाणत्तं । सव्वत्थ वि सग्गामे, परगामे भावतो वि भए। खू-जहासंजयाणं भिन्नाभिन्नेसग्गामपरग्गामेसुजयणा भणितातहासंजतीण विभाणियब्वा, नवरितासिं विधिअविधिभिन्नाणि भणिऊण सव्वत्थ विहिभिन्नाणि घेप्पंति सग्गामपरग्गामेसु य। पढमं छट्ठभंगो, ततो पंचमभंगो, ततो चउत्थभंगो उवउज्न सव्वं भाणियव्वं ॥ पलंबपगतं सम्मत्तं। मू. (९१७) जे भिक्खू अन्नउत्थिएण वा गारथिएण वा अप्पणो पादे आमजावेज वा पमजावेज वा आमज्जावेंतं वा पमज्जावेंतं वा सातिजति ॥ मू. (९१८) जे भिक्खू अन्नउत्थिएण वा गारथिएण वा अप्पणो पादे संबाहावेज वा पलिमद्दावेज वा संबाहावेंतं वा सातिज्जति ।। मू. (९१९) जे भिक्खू अन्नउत्थिएण वा गारथिएण वा अप्पणो पादे तेल्लेण वा घएण वा वसाए वा नवनीएणवा मक्खावेज वा भिलिंगावेज वा, मक्खावेंतंवाभिलिंगावेंतं वा सातिञ्जति॥ मू. (९२०)जे भिक्खूअन्नउत्थिएण वा गारथिएण वा अप्पणो पादे लोद्धेण वा कक्केण वा उल्लोलावेज वा उव्वट्टावेज वा उल्लोलावेंतं वा उव्वट्टावेंतं वा सातिजति ॥ मू. (९२१) जे भिक्खू अन्नउत्थिएण वा गारथिएण वा अप्पणो पादे सीओदगवियडेण वा उसिणोदगवियडेण वा उच्छोलावेज वापधोयावेज वा, उच्छोलावेंतं वा पधोयावेतं वासातिजति।। मू. (९२२) जे भिक्खू अन्नउत्थिएण वा गारथिएण वा अप्पणो पादे फूमावेज वारयावेज वा फूमावेंतं वा रयातं वा सातिजति॥ मू. (९२३) जे भिक्खू अन्नउत्थिएण वा गारथिएण वा अप्पणो काय आमजावेज वा पमज्जावेज वा आमज्जावेंतं वा पमज्जावेंतं वा सातिञ्जति ॥ मू. (९२४) जे भिक्खू अन्नउत्थिएण वा गारथिएण वा अप्पणो कार्य संबाहावेज वा पलिमद्दावेज वा संबाहावेंतं वा पलिमद्दावेंतं वा सातिजति॥ मू. (९२५) जे भिक्खू अन्नउत्थिएण वा गारथिएण वा अफ्पणो कायं तेल्लेण वाघएणवा वसाए वा नवनीएण वा मक्खावेज वा भिलिंगावेज वा, मक्खावेंतं वा सातिजति॥ मू. (९२६) जे भिक्खू अन्नउथिएण वा गारथिएण वा अप्पणो कायं लोद्धेण वा कक्केण वा उल्लोलावेज वा उव्वट्टावेज वा उल्लोलावेंतं वा उव्वट्टावेंतं वा सातिजति॥ मू. (९२७) जे भिक्खू अन्नउत्थिएण वा गारथिएण अप्पणो कायं सीओदगवियडेण वा उसिणोदगवियडेण वा उच्छोलावेज वा पधोयावेज वा, उच्छोलावेंतं वा पधोयावेंतं वा सातिजति।। मू. (९२८)जे भिक्खू अन्नउत्थिएण वा गारथिएण वा अप्पणो कार्यफूमावेज वारयावेज Page #99 -------------------------------------------------------------------------- ________________ निशीथ-छेदसूत्रम् -३-१५/९२८ वा, फूमावेंतं वा रयातं वा सातिजति ॥ मू. (९२९) जे भिक्खू अन्नउस्थिएण वा गारथिएण वा अप्पणो कार्यसि वणं आमज्जावेज वा पमजावेज वा आमज्जावेंतं वा पमजावेंतं वा सातिजति ॥ मू. (९३०) जे भिक्खू अन्नउत्थिएण वा गारथिएण वा अप्पणो कार्यसि वणं संबाहावेज वा पलिमद्दावेज वा संबाहावेंतं वा पलिमद्दावेंतं वा सातिञ्जति॥ मू. (९३१) जे भिक्खू अन्नउस्थिएण वा गारस्थिएण वा अप्पणो कार्यसि वणं तेल्लेण वा घएण वा वसाए वा नवनीएण वा मक्खावेज वा भिलिंगावेज वा मक्खावेंतं वा भिलिंगावेंतं वा सातिजति॥ मू. (९३२) जे भिक्खू अन्नउत्थिएण वा गारथिएण वा अप्पणो कार्यसि वणं लोद्धेण वा कक्केण वा उल्लोलावेज वा उब्वट्टावेज वा उल्लोलावेंतं वा उव्वट्टावेतं वा सातिजति ॥ मू. (९३३) जेभिक्खूअन्नउत्थिएणवा गारथिएणवा अप्पणोकायंसिवणंसीओदगवियडेण वाउसिणोदगवियडेण वाउच्छोलावेज वापधोयावेज्जवा, उच्छोलावेंतंवा पधोया-तंवासातिजति॥ मू. (९३४) जे भिक्खू अन्नउत्थिएण वा गारथिएण वा अप्पणो कार्यसि वणं फूमावेज वा रयावेज वा, फूमावेंतं वा रया-तं वा सातिजति ॥ मू. (९३५) जे भिक्खू अन्नउत्थिएणवा गारथिएण वा अप्पणो कार्यसि गंडं वा पिलगंवा अरइयं वा असियं वा भगंदलं वा अन्नयरेणं तिक्खेणं सत्थजाएणं अछिंदावेज वा विञ्छिदावेज वा अछिंदावेंतं वा विच्छिंदावेंतं वा सातिजति॥ मू. (९३६) जे भिक्खू अन्नउत्थिएण वा गारथिएण वा अप्पणो कार्यसि गंडं वा पिलगंवा अरइयंवा असियंवा भगंदलं वा, अन्नयरेणंतिक्खेणं सत्थजाएणंअछिंदावित्ता वा विछिंदावित्ता वा पूर्व वा सोणियं वा नीहरावेज्जा वा विसोहावेज वानीहारावेंतं वा विसोहावेंतं वा सातिजति॥ मू. (९३७) जे भिक्खू अन्नउत्थिएण वा गारस्थिएण वा अप्पणो कार्यसि गंडं वा पिलग वा अरइयं वा असियं वा भगंदलं वा, अन्नयरेणं तिखेणं सत्थजाएणं अच्छइंदावेत्ता विच्छिदावेत्ता पूर्यवासोणियंवानीहरावेत्ताविसोहावेत्ता सीओदगवियडेणवाउसिणोदगवियडेण वा उच्छोलावेज वा पधोयावेज वा उच्छोलावेंतं वा पधोयावेंतं वा सातिजति ॥ __मू. (९३८) जे भिक्खू अन्नउथिएण वा गारथिएण वा अप्पणो कार्यसि गंडं वा पिलगंवा अरइयं वा असियं वा भगंदलं वा, अन्नयरेणं तिक्खेणं सत्थजाएणं अच्छिंदावेत्ता विच्छिंदावेत्ता पूर्व वा सोणियं वा नीहरावेत्ता विसोहा वेत्ता सीओदगवियडेण वा उसिणोदगवियडेण वा उच्छोलावेत्तापधोयावेत्ताअन्नयरेणं आलेवणजाएणं आलिंपावेज वा विलिंपावेज वा आलिंपावेंतं वा पिलिंपावेंतं वा सातिजति॥ मू. (९३९) जे भिक्खू अन्नउत्थिएण वा गारथिएण वा अप्पणो कार्यसि गंडं वा पिलगंवा अरइयं वा असियं वा भगंदलं वा, अन्नयरेणं तिक्खेणं सत्थजाएणं अच्छिंदावेत्ता विच्छिंदावेत्ता पूयंवा सोणियंवा नीहरावेत्ता विसोहावेत्ता सीओदगवियडेण वा उसिणोदगवियडेण वा उच्छोलावेत्ता पधोयावेत्ता अन्नयरेणं अलावणजाएणं आलिंपावेत्ता विलिंपावेत्ता तेल्लेण वा घएण वा वसाए वा नवनीएण वा अभंगावेज वा मक्खावेजवाअभंगावेंतं वामक्खावेंतं वा सातिजति।। Page #100 -------------------------------------------------------------------------- ________________ उद्देशक : १५, मूलं - ९४०, [भा. ४९४८] ९७ मू. (९४०) जे भिक्खू अन्नउत्थिएण वा गारत्थिएण वा अप्पणो कायंसि गंडं वा पिलगं वा अरइयं वा असियं वा भगंदलं, अनयरेणं तिक्खेणं सत्थजाएणं अच्छिंदावेत्ता विच्छिंदावेत्ता पूयं वा सोणियं वा नीहरावेत्ता विसोहावेत्ता सीओदगवियडेण वा उसिणोदगवियडेण वा उच्छोलावेत्ता पधोयावेत्ता अन्नयरेणं आलेवणजाएणं आलिंपावेत्ता विलिंपावेत्ता तेल्लेण वा घएण वा वसाए नवनीएण वा अब्भंगावेत्ता मक्खावेत्ता अन्नयरेणं धूवणजाएणं धूवणावेजा वा पधूवावेज वा धूवावेंतं वा पधूवावेंतं वा सातिज्जति ।। मू. (९४१ ) जे भिक्खू अन्नउत्थिएण वा गारत्थिएण वा पालुकिमियं वा कुच्छिकिमियं वा अंगुलीए निवेसाविय निवेसाविय नीहरावेइ नीहरावेंतं वा सातिज्जति ।। मू. (९४२) जे भिक्खू अन्नउत्थिएण वा गारत्थिएण वा दीहाओ नहसिहाओ कप्पावेज वा संठवावेज वा कप्पावेंतं वा संठवावेंतं वा सातिज्जति ।। मू. (९४३) जे भिक्खू अन्नउत्थिएण वा गारत्थिएण वा दीहाई जंघरोमाई कप्पावेज वा संठवावेज वा कप्पावेंतं वा संठवावेंतं वा सातिजति ।। मू. (९४४) जे भिक्खू अन्नउत्थिएण वा गारत्थिएण वा दीहाई कक्खरोमाई कप्पावेज वा संठवावेज वा कप्पावेंतं वा संठवावेंतं वा सातिज्जति ।। मू. (९४५) जे भिक्खू अन्नउत्थिएण वा गारत्थिएण वा दीहाइं मंसुरोमाई कप्पावेज वा संठवावेज वा कप्पावेंतं वा संठवावेंतं वा सातिजति ।। मू. (९४६) जे भिक्खू अन्नउत्थिएण वा गारत्थिएण वा दीहाइं वत्थिरोमाइं कप्पावेज वा संठवावेज वा कप्पावेंतं वा संठवावेंतं वा सातिज्जति ।। भू. (९४७) जे भिक्खू अन्नउत्थिएण वा गारत्थिएण वा दीहाइं चक्खुरोमाइं कप्पावेज वा संठवावेज वा कप्पावेंतं वा संठवावेंतं वा सातिज्जति ।। मू. (९४८) जे भिक्खू अन्नउत्थिएण वा गारत्थिएण वा अप्पणो दंते आपंसावेज वा पघंसावेज वा, आघंसावेंतं वा पघंसावेंतं वा सातिज्जति ।। मू. (९४९) जे भिक्खू अन्नउत्थिएण वा गारत्थिएण वा अप्पणो दंते उच्छोलावेज वा पधोयावेज वा, उच्छोलावंतं वा पधोयावेंतं वा सातिज्जति ॥ मू. (९५०) जे भिक्खू अन्नउत्थिएण वा गारत्थिएण वा अप्पणो दंते फूमावेज वा रयावेज वा, फूमावेंतं वा रयावेंतं वा सातिजति ॥ मू. (९५१) जे भिक्खू अन्नउत्थिएण वा गारत्थिण वा अप्पमो उट्टे आमज्जावेज्ज वा पमज्जावेज वा आमज्जावेंतं वा पमज्जावेंतं वा सातिज्जति ॥ मू. (९५२ ) जे भिक्खू अन्नउत्थिएण वा गारत्थिएण वा अप्पणो उट्ठ संबाहावेज वा पलिमद्दावेज वा संबाहावेंतं वा पलिमद्दावेंतं वा सातिज्जति ।। मू. (९५३) जे भिक्खू अन्नउत्थिएण वा गारत्थिएण वा अप्पणो उट्ठे तेल्लेण वा घएण वा वसाए वा नवनीएण वा मक्खावेज वा भिलिंगावेज वा मक्खावेंतं वा भिलिंगावेंतं वा सातिज्जति ।। मू. (९५४) जे भिक्खू अन्नउत्थिएण वा गारत्थिएण वा अप्पणो उट्ठे लोद्धेण वा कक्केण वा 177 Page #101 -------------------------------------------------------------------------- ________________ ९८ निशीथ-छेदसूत्रम् -३- १५/९५४ उल्लोलावेज वा उब्वट्टावेज वा उल्लोलावेंतं वा उव्वट्टावेंतं वा सातिजति ॥ मू. (९५५) जे भिक्खू अन्नउत्थिएण वा गारथिएण वा अप्पणो उढे सीओदगवियडेण वा उसिणोदगवियडेण वा उच्छोलावेज वा पधोयावेज वा उच्छोलावेंतं वापधोयावेंतं वा सातिजति।। मू. (९५६) जे भिक्खू अन्नउस्थिएण वा गारथिएण वा अप्पणो उट्टे फूमावेज वा रयावेज वा, फूमावेंतं वा रयावेतं वा सातिजति॥ मू. (९५७) जेभिक्खू अन्नउत्थिएण वा गारथिएण वा अप्पणो दीहाइं उत्तरोहाइंकप्पावेज वा संठवावेज वा कप्पावेतं वा संठवावेंतं वा सातिजति ।। मू. (९५८) जे भिक्खू अन्नउत्थिएण वा गारथिएण वा दीहाइनासा रोमाइंकप्पा वेज वा संठवा वेज वा कप्पावेंतं वा संठवावेंतं वा सातिजति। मू. (९५९) जेभिक्खूअन्नउत्थिएण वा गारथिएणवाअप्पणोदीहाइंअच्छिपत्ताइंकप्पावेज वा संठवावेज वा कप्पावेंतं वा संठवावेंतं वा सातिजति॥ मू. (९६०) जे भिक्खू अन्नउत्थिएण वा गारथिएण वा अप्पणो अच्छीणि आमज्जावेज वा पमजावेंतं वा सातिजति॥ मू. (९६१) जे भिक्खू अन्नउथिएण वा गारथिएण वा अप्पणो अच्छीणि संबाहावेज वा पलिमद्दावेज वा संबाहावेंतं वा पलिमद्दावेंतं वा सातिज्जति॥ मू. (९६२) जे भिक्खू अन्नउत्थिएण वा गारथिएण वा अप्पणो अच्छीणि तेल्लेण वाघएण वा वसाए वा वनीएण वा मक्खावेज वाभिलिंगावेज वा, मक्खावेंतंवाभिलिंगावेंतंवा सातिजति।। मू. (९६३) जे भिक्खू अन्नउत्थिएण वा गारथिएण वा अप्पणो अच्छीणि लोद्धेण वा कक्केण वा उल्लोलावेज वा उव्वद्यावेज वा उल्लोलावेंतं वा उव्वट्टावेंतं वा सातिजति ॥ मू. (९६४)जेभिक्खूअन्नउत्थिएण वा गारथिएणवाअप्पणो अच्छीणि सीओदगवियडेण वाउसिणोदगवयडेण वा उच्छोलावेज वापधोयावेज वा, उच्छोलावेंतंवा पधोयावेतवासातिजति।। मू. (९६५) जे भिक्खू अन्नउत्थिएण वा गारथिएण वा अप्पणो अच्छीणि फूमावेज वा रयावेज वा फूमावेंतं वा रया-तं वा सातिज्जति ॥ मू. (९६६)जे भिक्खूअन्नउस्थिएण वागारथिएणवाअप्पणो दीहाइंभुमगरोमाइंकप्पावेज वा संठवावेज वा कप्पावेंतं वा संठवावेंतं वा सातिजति ॥ मू. (९६७) जेभिक्खू अन्नउत्थिएण वागारथिएण वा अप्पणो दीहाइंपासरोमाइंकप्पावेज वा संठवावेज वा कप्पावेंतं वा संठवावेंतं वा सातिजति ॥ मू. (९६८)जे भिक्खू अन्नउत्थिएण वा गारथिएण वा अप्पणो कायाओ सेयं वाजल्लंवा पंकं वा मलं वा नीहरावेज वा विसोहावेज वा नीहरावेंतं वा विसोहावेंतं वा सातिजति । मू. (९६९) जे भिक्खू अन्नउत्थिएण वा गारथिएण वा अप्पणो अच्छिमलं वा कण्णमलं वा दंतमलंवा नहमलंवा नीहरावेज वा विसोहावेज्जा वा नीहरावेंतं वा विसोहावेंतं वा सातिजति। मू. (९७०) जे भिक्खू अन्नउस्थिएण वा गारथिएण वा गामाणुगामं दूइज्जमाणे अप्पणो सीसदुवारियं कारवेइ, कारवेंतं वा सातिजति ॥ धू-सुत्तत्थो जहा ततिउद्देसगे तहा भाणियेव्वं, नवरं-अन्नउत्थिएण कारवेइ त्ति वत्तव्वं । Page #102 -------------------------------------------------------------------------- ________________ उद्देशक : १५, मूलं-९७०, [भा. ४९४९] [भा.४९४९] पादप्पमज्जणादी, सीसदुवारादि जो करेज्जाहि । गिहि-अन्नतिथिएहि व, सो पावति आणमादीणि ।। चू-तेहिं अन्नउस्थिएहिं गारथिएण वा कारवेंतस्स फ़। किं कजं? उच्यते[भा.४९५०] कुज्जा व पच्छकम्मं, सेयमलादीहि होज्ज वा अवण्णो। संपातिमे वहेज व, उच्छोलप्पावणे व करे॥ चू-ते साहुस्स पादे पमज्जित्ता पच्छाकम्मं करेज, साहुस्स प्रस्वेदं मल वा दटुं घाणं वा तेसिं आघाइऊण असुइ त्तिअवण्णं भासेज्जा, अजयणाए वा पमजंता संपातिमे वहेज, बहूणा वादवेण अजयणाए धोवंता उच्छोलणदोसं करेज्ज, भूमिट्ठिए वा पाणी पलावेजा ।इमो अववादो[भा.४९५१] बितियपदमनप्पज्झे, करेज्ज अविकोविते व अप्पज्झे । जाणंते वा वि पुणो, परलिंगे सेहमादीसु॥ चू-अणप्पज्झो कारवेज, सेहो वा अजाणतो कारवेजा, कारणेण वा परलिंगमज्झट्ठिओ कारवेज्जा, सेहो वा उवट्ठितो जाव न दिक्खिजति तेन कारवेज्जा ॥ किं चान्यत्[भा.४९५२] पच्छाकडादिएहिं, विस्सामावेउ वादि उव्वातो। पन्नवणभाविताणं, सति व दवे हत्थकप्पं तु ॥ चू-साधूण अभावे पच्छाकडेण, आदिसद्दातो गहियाणुव्वएण, सणसावगेण वा, एतेहिं विस्सामए । को विस्सामविज्जा ?, वादी वा, अद्धाणगतो वा, उव्वातो श्रान्तः, जे भाविता ते पन्नविचंति साधूनां पादरजः श्रेष्ठः मांगल्यः शिरसि घृष्टयते न दोषः, जे पुण अभाविता तेसिं सति मधुरदवे विद्यमाने हत्थकप्पो तेसिं दिज्जति, मा पच्छा कगम्मं करिस्संति ॥ मू. (९७१) जे भिक्खू आगंतागारेसुवा आरामागारेसु वा गाहावइकुलेसु वा परियावसहेसु वा उच्चारपासवणं परिट्ठवेइ परिहवेंतं वा सातिजति ॥ मू. (९७२) जे भिक्खू उज्जाणंसि वा उजाणगिहसि वा उज्जाणसालसि वा निजाणंसि वा निजाणगिहंसि वा निजाणसालंसि वा उच्चारपासवणं परिहवेइ, परिहवेंतं वा सातिजति ॥ मू. (९७३) जे भिक्खू अटुंसि वा अट्टालयंसि वा चरियसि वा पागारंसि वा दारंसि वा गोपुरंसि वा उच्चारपासवणं परिहवेइ, परिहवेंतं वा सातिजति॥ मू. (९७४) जे भिक्खू दगंसिवा दगमगंसिवा दगपहंसि वा दगतीरंसि वा दगट्ठाणंसि वा उच्चारपासवणं परिट्ठवेइ, परिठ्ठवेंतं वा सातिजति ॥ मू. (९७५)जे भिक्खू सुन्नगिहंसि सुन्नसालंसिवा भिन्नगिहंसिवा भिन्नसालंसि वाछुसगिहसि वा छुसमालंसि वा उचारपासवणं परिहवेइ, परिहवेंतं वा सातिजति ॥ मू. (९७६) जे भिक्खू जाणसालंसि वा जाणगिहंसि वा जुग्गगिहंसि वा जुग्गसालंसि वा उच्चारपासवणं परिट्टवेइ, परिहवेंतं वा सातिजति ॥ मू. (९७७) जे भिक्खू जाणसालंसि वा जाणगिहंसि वा जुग्गनिहंसि वा जुग्गसालंसि वा उच्चारपासवणं परिट्टवेइ, परिठ्ठवेंतं वा सातिज्जति ।। मू. (९७८) जे भिक्खू पणियसालंसिवा पणियगिहंसि वा परियासालंसि वा परियागिहंसि वा कुवियसालंसि वा कुवियगिहंसि वा उच्चारपासवणं परिहवेइ, परिहवेंतं वा सातिजति ॥ Page #103 -------------------------------------------------------------------------- ________________ १०० निशीथ-छेदसूत्रम् -३- १५/९७९ मू. (९७९) जे भिक्खू गोणसालंसि वा गोणगिहसि वा महाकुलंसि वा महागिहंसि वा उच्चारपासवणं परिट्टवेइ, परिठ्ठवेंतं वा सातिजति ॥ चू-जे भिक्खू आगंतागारेसु वा इत्यादि सुत्ता उच्चारेयव्वा, जाव महाकुलेसु वा महागिद्देसु वा उच्चारपासवणं परिहवेति ।सुत्तत्थो जहा अट्ठमउद्देसगे । इह नवरं-उच्चारपासवणं त्ति वत्तव्यं। एतेसु ठाणेसु उच्चारमादीणि वोसिरंतस्स । [भा.४९५३] आगंतागारादी, जत्तियमेत्ता उ आहिया सुत्ते । तेसूचारादीणि, आयरमाणम्मि आणादी। चू-एतेसु ठाणेसु आयरंतस्स इमे दोसा[भा.४९५४] अयसो पवयणहाणी, विप्परिनामो तहेव य दुगुंछा । आगंतागारादिसुं, उच्चारादीणि आयरतो। चू-“असुइसमायारा जोगायारबाहिरा अलसगा वसुलगा भोगोवभोग्गट्ठाणाणि असुईणि भंजमाणा विहरंति" एवमादि अयसो, लोगाववादेण य अयसोवहएसुन कोति पव्वयति त्ति पवयणहाणी, डंडिगादिवा निवारेज, तारिसगंवा समायारंदटुंअहिनवधम्मसड्ढगादि विपरिणमेज, सेहोवा विपरिणमेज, मिच्छत्तं वा थिरीकरेज, “असुइणो एते"त्ति महाजनमज्झेदुगुंछेज्ज दुगुंछाए वा तं काएसुपरिट्ठवेज, तम्हा न कप्पति आयरिउं । इमो अववातो[भा.४९५५] बितियपदमणप्पज्झे, ओसन्नाइन्नोरोहगद्धाणे। दुब्बलगहणि गिलाणे, वोसरणं होति जयणाए॥ चू- एतीए गाहाए इमा वक्खा-निसिद्धट्ठाणेसु अणप्पज्झो आयरेज्जा। [भा.४९५६] ओसन्नाऽपरिभोगा, आइन्ना जत्थ अन्नमन्नेहिं । अद्धाणे छड्डिजति, महानिवेसे व सत्थम्मि। चू-लोगापरिभोगं ओसन्नं भण्णइ, जहिं अन्नमन्नो जनो बहिं वोसिरइ तं आइन्न, तं वा ठाणं रोधगे अनुन्नातं, अद्धाणपवण्णा वा वोसिरंति छड्डेति वा । अधवा - महल्लसत्थेण अद्धाणं पव्वण्णा तं सत्थनिवेसं जाव वोलिउं जंति एंति य ताव महंतो कालो गच्छति, अतो सत्थे वा वोसिरति॥ [भा.४९५७] दुब्बलगहणि गिलाणाऽतिसारमादी व थंडिलं गंतुं। नचएति दवं पुण से, दिज्जति अच्छं समतिरेगं॥ चू- दुब्बलगहणी न सक्केति थंडिलं गंतुं, गिलाणो वा वोसिरेज्जा, अतिसारेण वा गहिओ कित्तिए वार गमिस्सति ?, एवमादिकारणेहि थंडिलं गंतुं असमत्थो वोसिरति जयणाए, एगो सागरियं निरक्खेति एगो वोसिरति । अधवा-सागारियं हवेज्जा तो से अच्छं बहुं दवं दिजति, अचित्तपुढवीए कुरुकुयं करेति ॥ [भा.४९५८] उजाणट्ठाणादिसु, उदगपह-सुण्णपहमादिएसुंच। जाणासालादीसू, महाकुलेसुंच एस गमो॥ मू. (९८०) जे भिक्खू अन्नउत्थियस्स वा गारत्थियस्स वा असनं वा पानं वा खाइमं वा साइमं वा देइ, देंतं वा सातिजति ।। (जे भिक्खू अन्नउत्थियस्स वा गारत्थियस्स वा असनं वा Page #104 -------------------------------------------------------------------------- ________________ १०१ उद्देशक ः १५, मूलं-९८०, [भा. ४९५८] पानं वा खाइमं वा साइमं वा पडिच्छति, पडिच्छंतं वा सातिजति ॥ [भा.४९५९] जे भिक्खू असनादी, देजा गिहि अहव अन्नतित्थीणं । सो आणा अणवत्थ, मिच्छत्त-विराधनं पावे ।। चू-तेसिं अन्नतित्थिगिहत्थाणं दितो आणादी पावति चउलहुंच॥ [भा.४९६०] सव्वे वि खलु गिहत्था, परप्पवादी य देसविरता य । पडिसिद्धदानकरणे, समणे परलोगकंखिम्मि ।। चू-एतेषु दानं शरीरशुश्रूषाकरणं वा, अधवा - दान एव करणं, यः परलोककांक्षी श्रमणः तस्यैतत्प्रतिषिद्धं ।अहवा-एतेषुदानं करणं किंपडिसिद्धं?, जेणसमणोपरलोककंखी॥चोदगाह[भा.४९६१] जुत्तमदानमसीले, कडसामाइओ उ होइ समण इव । तस्समजुत्तमदानं, चोदग सुण कारणं तत्थ ॥ चू- "जुतं अन्नतित्थियगिहत्थेसु अविरतेसु त्ति काउं दानं न दिज्जति, जो पुण देसविरतो सामाइयकडो तस्स जं दानं पडिसिज्झति एयमजुत्तं, जेण सो समणभूतो लब्मति" ॥ आचार्य आह-हे चोदक ! एत्थ कारणं सुणसु[भा.४९६२] रंधण किसि वानिजं, पवत्तती तस्स पुव्वविनिउत्तं । सामाइयकडजोगिस्सुवस्सए अच्छमाणस्स ॥ चू-जति वि सो कयसामाइओ उवस्सए अच्छत्ति तहावि तस्स पुवनिजुत्ता अधिकरणे जोगा पवत्तंति- रंधणपयणजोगोकृषिकरणजोगो वानिज्जजोगो इव सावओ" । उच्यते - "इव उवम्मे" न तु समण एव, जेन सव्वविरती न लब्भति।जओ भण्णति[भा.४९६३] सामाइय पारेतू निग्गतो जाव साहुवसतीतो। तं करणं सातिज्जति, उदाहु तं वोसिरति सव्वं ॥ चू-आयरिओ सीसं पुच्छति - “सामाइयं करेमि" त्ति साधुवसहीए ठितो एत्ततो आरब्ध जाव सामाइयं पारेउण निग्गओ साधुवसहीओ पोसहसालाओ वा एयम्मि सामाइयकाले तस्स अधिकरणजोगा पुव्वपवत्ता कज्जति ते सो किं सातिजति “उताहु' वा वोसिरति सव्वे? उच्यते - न वोसिरति, साइज्जति । जति साइजति एवं तस्स सव्वतिरती न लब्मति॥ [भा.४९६४] दुविह-तिविहेण रुंभति, अनुमन्नातेण सा न पडिसिद्धा। तेन उन सव्वविरतो, कडसामातिओ विसो किं च ।। धू-पाणातिवायादियाणं पंचण्ह अनुव्वयाणं सो विरतिं करेति, “दुविधं तिविधेणं" ति दुविधं न करेति न कारवेति, तिविधं मणेणं वायाए काएणं ति, एत्थ तेन अनुमती न निरुद्धा, जतो अनुमती न निरुद्धा तेन कारणेणं कडसामातितो वि सो सव्वविरतो न लब्भति ॥ किं चान्यत्[भा.४९६५] कामी सघरंऽगणतो, थूलपइण्णा से होइ दट्ठव्वा । छेयण भेयण करणे, उद्दिट्ठ कडं च सो भुंजे ।। चू-पंचविसया कामेति त्ति कामी, सह गृहेन सगृहः, अंगना स्त्री सह अंगनया सांगन, थूलपइण्णा देसविरति त्ति वुत्तं भवति, साधूणं सव्वविरती, वृक्षादिच्छेदेन पृथिव्यादिभेदेन च Page #105 -------------------------------------------------------------------------- ________________ १०२ निशीथ-छेदसूत्रम् -३-१५/९८० प्रवृत्तः सामायिकभावादन्यत्र जंच उद्दिष्टुं कडं तं कडसामाइओ विभुंजति । एवं सोसव्वविरओ न भवति । एतेण कारणेणं तस्स न कप्पति दाउं ।। इमो अववातो[भा.४९६६] बितियपदं परलिंगे, सेहट्ठाणे य वेज्ज साहारे । एएहि कारणेहिं, जयणाए कप्पती दाउं ।। चू-एयस्स इमा विभासा[भा.४९६७] कारणलिंगे उड्डोरगत्तणा देज वा वि निब्बंधे । दव्वगिही सेहस्स व, तेणच्छेज्जे व अद्धाणे॥ चू-परलिंग कारणेणं होज्जा, अतो परतित्थियाण मज्झे अच्छंतो देज्ज । सेहो वा उड्ढोरगत्तणा दिज्ज । गिही अन्नतित्थी वा निब्बंधेणं मग्गेज्ज तदा से दिज्जति । सेहो वा गिहिवेसहितो भावो पव्वइओतस्सदेज्जा ।सत्येण वा पव्वण्णा अद्धाणंसाधू, तत्थगिहिपंततक्करहिं गिहीणंअच्छिन्नं, तं साधू गिहीण पञ्चप्पिणेज्जा । अधवा-अद्धाणे अति (भि] यत्तियमादियाण देज ।। [भा.४९६८] वेजस्स पुब्वभणियं, साहारण निसिरते व दुलभम्मि। पंतेसु अनिच्छेसु व, बहुसमयं तेसि परिभाते॥ धू-वेजस्स वा गिलाणट्ठा आनियस्स देज्जा, तं च जहा दिज्जति तहा पुव्वभणियं । जत्थ गिहीणं अन्नतिस्थियाण य साधूण य अंचियकाले दुल्लभे भतपाणे दंडियमादिणा साहारणं दिन्नं तत्थ ते गिही अन्नतित्थिया वा विभजावेयव्वा । अह ते अनिच्छा साधु भणेज्जा ।अहवा-तेपंता, ताहे साधू विभयति, साधुणा विभयंतेण सव्वेसिं बहुसमागमे व विभइयव्वं । एसुवदेसो।। मू. (९८१) जे भिक्खू अन्नउत्थियस्स वा गारत्थियस्स वा वत्थं वा पडिग्गहं वा कंबलं वा पायपुंछणं वा देइ, देंतं वा सातिज्जति ॥ जे भिक्खू अन्नउत्थियस्स वा गारत्थियस्स वा वत्थं वा पडिग्गहं वा कंबलं वा पायपुंछणं वा पडिच्छइ, पडिच्छंतं वा सातिजति ॥] चू-अन्नउत्थियमादीण उवहिवत्थमादीणि देख्नं देति, पाडिहारियं वा देति । अधवा-तेसिं समीवातो पाडिहारियं गेण्हति, तस्स आणादिया दोसा ।। [भा.४९६९] जे भिक्खू वत्थाई, देजा गिहि अहव अन्नतित्थीणं । पडिहारियं च तेसिं, पडिच्छए आणमादीणि॥ [भा.४९७०] मइलं च मइलियं वा, धोविज्जा छप्पदा व उज्झेज्जा । मलगंधा वाऽवण्णं, वदेजा तं वा हरेज्जा हि ॥ चू-इमे य मइलं साधूहि दिन्नं तं धोवेति । अहवा - तेहिं चेव मइलियं जति वारे धोवति तत्तियाङ्क। जं साहूहि दिन्नं ततो छप्पयातो छड्डेज्जा । अधवा - तम्मि वत्थे वाहिजंते छप्पदातो सम्मुच्छंति, ताव छड्डेज, तेसिं घट्टणेक, परितावणे फु। उद्दवणे फु। अधवा - तम्मि वत्थे मलिणे मलगंधे वा अवण्णं भासेज्जा "असुतिमलिनसमायार" ति ।अधवा - तं पाडिहारियं दिन्नं तेहिं हरेज्जा। [भा.४९७१] सव्वे वि खलु गिहत्था, परप्पवादी य देसविरया य । पडिसिद्ध दान-गहणे, समणे परलोगकंखिम्मि॥ [भा.४९७२] जुत्तमदानमसीले, कडसामइओ उ होइ समण इव । तस्समजुत्तमदानं, चोद! सुण कारणं वत्थ ॥ Page #106 -------------------------------------------------------------------------- ________________ उद्देशकः १५, मूलं-९८१, [भा. ४९७३] १०३ [भा.४९७३] रंधण किसि वानिजं, पवत्तती तस्स पुव्वविनियुत्तं । सामाइयकडजोगि स्वस्सए अच्छमाणस्स। [भा.४९७४] सामाइय पारेतूण निग्गतो जाव साहुवसहीओ। तं करणं सातिजति, उदाहु तं वोसिरति सव्वं ॥ [भा.४९७५] दुविह तिविहेण रुंभति, अमणुन्ना तेन सा न पडिसिद्धा। तेन उन सव्वविरतो, कडसामाइओ वि सो किं च ॥ [भा.४९७६] कामी सघरंऽगणओ, थूलपइण्णा से होइ दट्ठव्वा। छेयण-भेयण-करणे, उद्दिट्टकडंच सो भुंजे ॥ चू-तेसिं हत्थाओ पाडिहारियं गेण्हंति इमे दोसा[भा.४९७७] नढे हित-विस्सरिते, छिन्ने वा मइलिए य वोच्छेयं । पच्छाकम्मं पवहणं, धुयावणं तदट्ठस्स॥ चू-गिहि-अन्नतित्थियाणहत्थाओपाडिहारियंवत्थं गहितं, तेणेण वा हारियं, विस्समणट्ठाणे वा विस्सरियं, मूसगादिणा वा छिन्नं, परिभुज्जमाणं वा मइलं कतं।। ____ एवमादिएहिं कारणेहिं तम्मि पाडिहारिए अणप्पनिज्जंते वोच्छेदं करेज्ज । तस्स वा अन्नस्स वा साहुस्स पाडिहारियं दाउं नढे वा अप्पणो अन्नं कारवेति । एयं पच्छाकम्मं । अहवा - अप्पणो पुव्वकयंअच्छतंपवाहेति, नट्ठाति कारणेसुवा घुयावणंति-तदटुंधुवावेतीत्यर्थः ।जम्हा एवमादि दोसा तम्हा पाडिहारियं तेसिं त्थाओ न घेत्तव्वं ॥ भवे कारणं जेन गेण्हइ[भा.४९७८] बितियपदं परलिंगे, सेहट्ठाणे य वेजसाहारे। अद्धाण देस गेलण्ण, असति पडिहारिते गहणं ।। चू-कारण परलिंगट्ठितो देज वा गेण्हेज वा, गिहि अन्नतिथिओ वा सेहो त्ति पव्वइउकामो तस्स दिज्जति, अद्धाणे वा जहा भत्तं देज, “साहारे"त्ति एते पुव्वभणिया । इमेहिं कारणेहिं पाडिहारियं पडिच्छेज्जा । अद्धाणे अप्पणो असति मुसिओ वा पाडिहारियं गेण्हेज्जा । “देसि"त्ति अतिसीयदेसे अप्पणो पाडिहारियं गेण्हेजा, गिलाणस्स वा अत्थुरणादि गेण्हेज्जा । "असति"त्ति न देज, अलब्भमाणे, पाडिहारियमवि गेण्हेज्जा ॥ मू. (९८२) जे भिक्खू पासत्थस्स असनं वा पानं वा खाइमं वा साइमं वा देइ, देंतं वा सातिज्जति॥ ___ मू. (९८३) जे भिक्खू पासत्थस्सअसनं वा पानंवा खाइमंवा साइणंवा पडिच्छइ, पडिच्छंतं वा सातिज्जति॥ मू. (९८४) जे भिक्खू पासत्थस्स वत्थं वा पडिग्गहं वा कंबलं वा पायपुंछणं वा देइ देंतं वा सातिज्जति॥ __मू. (९८५) जे भिक्खू पासत्थस्स वत्थं वा पडिग्गहं वा कंबलं वा पायपुंछणं वा पडिच्छइ, पडिच्छंतं वा सातिजति ॥ मू. (९८६)जे भिक्खूओसन्नस्सअसनं वा पानंखाइमंवा साइमंवा देइ देंतं वा सातिज्जति।। मू. (९८७)जे भिक्खूओसन्नस्सअसनं वा पानंवा खाइमंवा साइमंवा पडिच्छइ, पडिच्छंतं वा सातिजति ॥ Page #107 -------------------------------------------------------------------------- ________________ १०४ निशीथ-छेदसूत्रम् -३-१५/९८८ मू. (९८८) जे भिक्खू ओसन्नस्स वत्थं वा पडिग्गहं वा कंबलं वा पायपुंछणं वा देइ देंतं वा सातिजति॥ मू. (९८९) जे भिक्खू ओसन्नस्स वत्थं वा पडिग्गहं वा कंबलं वा पायपुंछणं वा पडिच्छइ, पडिच्छंतं वा सातिजति ॥ मू. (९९०) जे भिक्खू कुसीलस्स असनं वा पानं वा खाइमं वा साइमं वा देइ, देंतं वा सातिजति॥ मू. (९९१)जे भिक्खू कुसीलस्स असनं वा पानं वाखाहमंवा साइमंवा पडिच्छइ, पडिच्छंतं वा सातिजति॥ मू. (९९२) जे भिक्खू कुसीलस्स वत्थं वा पडिग्गहं वा कंबलं वा पायपुंछणं वा देइ देंतं वा सातिजति॥ मू. (९९३) जे भिक्खू कुसीलस्स वत्थं वा पडिग्गहं वा कंबलं वा पायपुंछणं वा पडिच्छइ, पडिच्छंतं वा सातिजति ॥ मू. (९९४) जे भिक्खू नितियस्स असनं वा पानं वा खाइमं वा साइमं वा देइ, देंतं वा सातिजति॥ मू. (९९५) जे भिक्खू नितियस्स असनं वा पानं वा खाइमंवा साइमंवा पडिच्छइ, पडिच्छंतं वा सातिजति॥ मू. (९९६) जे भिक्खू नितियस्स वत्थं वा पडिग्गहं वा कंबलं वा पायपुंछणं वा देइ, देंतं वा सातिजति॥ मू. (९९७) जे भिक्खू नितियस्स वत्थं वा पडिग्गहं वा कंबलं वा पायपुंछणं वा पडिच्छइ, पडिच्छंतं वा सातिजति ॥ ___ मू. (९९८) जे भिक्खू संसतस्स असनं वा पानं वा खाइमं वा साइणं वा देइ, देंतं वा सातिजति॥ मू. (९९९) जे भिक्खू संसत्तस्स असनं वा पानं वा खाइमंवा साइमंवा पडिच्छइ, पडिच्छंतं वा सातिजत॥ ___ मू. (१०००) जे भिक्खू संसत्तस्स वत्थं वा पडिग्गहं वा कंबलं वा पायपुंछणं वा देइ, देंतं वा सातिजति॥ मू. (१००१) जे भिक्खू संसत्तस्स वत्थं वा पडिग्गहं वा कंबलं वा पायपुंछणं वा पडिच्छइ, पडिच्छंतं वा सातिजति ॥ चू-एतेसिं जो देति, तेसिं वा हत्याओ पडिच्छति आणादीङ्क। [भा.४९७९] पासत्थोसन्नाणं, कुसील-संसत्त-नितियवासीणं । जे भिक्खू असनादी, देज पडिच्छेज्ज वाऽऽणादी॥ धू-किं कारणं तेहिं समाणं दानग्गहणंपडिसिज्झइ ?, भण्णति[भा.४९८०] पासत्थादी ठाणा, जत्तियमेत्ता उ आहिया सुत्ते । जयमाणा-सुविहिया, न होति करणेण समणुण्णा ॥ Page #108 -------------------------------------------------------------------------- ________________ उद्देशक : १५, मूलं- १००१, [भा. ४९८० ] चू- जम्हा जयमाणाणं साधूणं ते पासत्थादी “करणेणं" ति क्रियाए समणुण्णा सद्दशा न भवंति तम्हा दानग्गहणं पडिसिज्झइ । किं चान्यत् [भा. ४९८१] पासत्थ- अहाछंदे, कुसील- ओसन्नमेव संसत्ते । १०५ उग्गम-उप्पायण-एसणाए बायालमवराहा ॥ चू-ते पासत्यादी उग्गमदोसेसु सोलससु, उप्पायणदोसेसु य सोलससु, दससु य एसणादोसेसु एतेसु बातालमवराहेसु निच्चं वट्टंति । अतो दंतेण तेसिं ते सातिजिता अनुमोदिता इत्यर्थः । तेसिं हत्थाओ गेण्हंतेण उग्गमदोसा पडिसेविया भवति ॥ [भा. ४९८२ ] उग्गम-उप्पायण-एसणाए तिन्हं पि तिकरणविसोही । पासत्थ- अहाछंदे, कुसील-नितिए वि एमेव ॥ चू- उग्गमादियाणं तिण्हं पि "तिकरणविसोहि "त्ति सयं न करेंति, अन्नं पि न कारवेंति, अन्नं करेंतं न समणुजाणंति । एक्कंक्कं मणवयणकाएहिं ति, “एवं तिकरणे विसोहिं न करेंति" वक्सेसं कते एवं न करेंति पासत्थादी चउरो, अहाच्छंद पंचमा। नितियवासी पुण किरियकलावं जति वि असे करेंति तहावि नितियवासित्तणओ एवं चेव दट्ठव्वा ।। एयाणि सोहयंतो, चरणं सोहेमि संसओ नत्थि । [भा. ४९८३ ] एएहि असुद्धेहिं, चरित्तभेयं वियाणाहि ।। - एते पासत्थादी ठाणा सोधिंतो, संसग्गं न करेति त्ति वृत्तं भवति, सो नियमा चरित्तं विसोइ । एते पुण असुद्धेसु नियमा चरित्तभेदो असुद्धिरित्यर्थः । चरित्तेण असुद्धेण मोक्खाभावो । तेन पडिकुटुं दानग्गहणं एतेसु । जो पुण एतेसु तिकरणविसोधिं करेति सो नियमा चरित्तविसोहिं करेति । सो नियमा चरित्तं विसोहेति ॥ [भा. ४९८४ ] उग्गमदोसदीया, पासत्थादी जतो न वजेंति । तन्हा उ तव्विसुद्धिं, इच्छंतो ते वि वज्रेज्जा ।। चू- जम्हा उग्गमादिदोसे पासत्थादी न वज्रेति तम्हा “विसुद्धि”त्ति चरित्तविसुद्धी तं इच्छंतो ते वि पासत्यादी वज्रेज | एस नियमो ॥ किं च I [भा. ४९८५ ] । सूतिञ्जति अनुरागो, दानेनं पीतितो य गहणं तु । संसग्गताय दोसा, गुणा य इति ते परिहरेज्जा ।। चू- जो पासत्थादियाण देति तस्स पासत्थादिसु रागो लक्खिज्जइ, जो पुन तेसिं हत्था गेण्हति तस्स तेसु मज्झेणं पीती लक्खिज्जति, तम्हा तेसु जा दानग्गहणरागपीतिसंसग्गी सा वज्रेयव्वा । कम्हा ? जम्हा दुट्ठसंसग्गीतो बहू दोसा, अदुट्ठसंसग्गीतो य गुणा भवंति । "इति"त्ति तम्हा ते दुट्ठसंसग्गिकते दोसे परिहरेज्जा ।। [भा.४९८६] न वि रागो न वि दोसो, सुहसीलजणम्मि तह वि तू वज्जा । वणसुगलद्धोवम्मा, नेच्छंति बुहा वइकरं पि ॥ चू- सुहसीलजनो पासत्थादी, तेसु न वि रागो न वि दोसो । चोदक :- “एवं अत्थावत्तीओ नज्जति तेसु संसगिंग पडुच नाणुन्ना, णा वि पडिसेहो। जति अहापवत्तीए संसग्गी भवति । भवतु नाम न दोसो ?” उच्यते - जति वि तेहिं न रागो न दोसो वा, तहावि तेहिं जा संसग्गी सा Page #109 -------------------------------------------------------------------------- ________________ १०६ निशीथ - छेदसूत्रम् -३-१५/१००१ 119 11 वज्रनिज्जा । कहं ? उच्यते वण सुको वणसुको, वणचरेण वा सुगो गहितो वणसुको, तेन कयं उवमं उदाहरणं, तं दद्रूण जाणिऊण बुधा पंडिता, "वतिकरो"- संसग्गी, तं नेच्छति । माताप्येका पिताप्येको, मम तस्य च पक्षिणः । अहं मुनिभिरानीतः, स च नीतो गवाशनैः ॥ गवाशनानां स गिरः शृणोति, वयं च राजन् ! मुनिपुंगवानाम् । प्रत्यक्षमेतद् भवतापि दृष्टं, संसर्गजा दोषगुणा भवंति ॥ 112 11 चू- अन्नं च पडिसिद्धं तित्थकरेहिं जहा "कुसीलेण सदा भवियव्वं” ॥ पुणो पडिसिज्झति[ भा. ४९८७ ] पडिसेहे पडिसेहो, असंविग्गे दाणमादि तिक्खुत्तो । अविसुद्धे चउगुरुगा, दूरे साहारणं कातुं ॥ कुसल तेन संसग्गी न कायव्वा । एस पडिसेहे पडिसेहो । असंविग्गस्स पाहुणस्स • तिन्नि वारे देति मातिट्ठाणविमुक्को। तस्स आउट्टंतस्स एक्कसि मासलहु, दो तिन्नि य वाराए वि मासहु, ततियवाराओ परं नियमा माइस्स मासगुरुं विसंभोगो य, जो तं अविसुद्धं संभुंजति तस्स चउगुरुगा । “दूरे साधारणं काउं" ति केइ अन्नदेसं संभोतिता गता तत्थ अन्ने गंतुमना पुच्छेज्जा - "ते अम्हं किं संभोतिता ? असंभोतिता ? " तत्थ आयरिओ जति एगंतेण भणति - "संभोतिया", तो मासलहुँ । अह भणति - "असंभोतिया”, तो वि मासलहुं । असंखडादी दोपा, तम्हा आयरिएणं साधारणं कायव्वं- “भो ! सुण, संभोति होइया, इदानिं न नज्जति, तुब्भे नाउं भुंजेज्रह ।" जम्हा एवमादि दोसगणो भवति तम्हा तेसिं न दायव्वं, न वि तेसिं हत्थाओ पडिच्छियव्वं ॥ इमो अववातो [भा. ४९८८ ] असिवे ओमोयरिए, रायदुट्ठे भए व गेलण्णे । अद्वाण रोह वा, देज्जा अहवा पडिच्छेज्जा ।। जतितूण मासिएहिं, उवदेसो पुव्वगमणसंघाडे । एसा विही तु गहणे, देज व एसिं असंथरणे ॥ [ भा. ४९८९ ] चू- "जतिऊण मासिएहिं " ति जे ओहुद्देसियमादी ठाणा तेसु पुव्वं गेण्हति त्ति वृत्तं भवति, जता तेसु न लब्भति तदा पासत्थादिउवदिट्ठेसु गिण्हंति । तहावि असती ताहे पुव्वगतो पासत्थो परिचियधरेसु दावावेति । तहावि असती पासत्थसंघाडेण हिंडति । एसा तेसिं समीवातो गहणे जयणा । तेसिं वा असंथरे देज्जा न दोसा ।। [ भा. ४९९० ] जे भिक्खू वत्थादी, पासत्थोसन्ननितियवासीणं । देजा अहव पडिच्छे, वा सातिज्जति ।। [भा. ४९९० ] जे भिक्खू वत्थादी, पासत्थोसन्ननितियवासीणं । जा अहव पडिच्छे, सो पावति आणमादीणि ॥ [भा. ४९९१] पासत्थादी पुरिसा, जत्तियमेत्ता उ आहिया सुत्ते । जयमाणसुविहियाणं, न होति करणेण समणुन्ना ॥ पासत्थमहाछंदे, कुसील ओसन्नमेव संसत्ते । उग्गम उप्पायण एसणा य बातालमवराहा ॥ [भा. ४९९२] Page #110 -------------------------------------------------------------------------- ________________ १०७ उद्देशक : १५, मूलं-१००१, [भा. ४९९३] [भा.४९९३] उग्गम उप्पायण एसणा य तिविहेण तिकरणविसोही। पासत्थ अहाछंदे, कुसील नितिए वि एमेव ।। [भा.४९९४] एयाणि सोहयंतो, चरणं सोहेति संसओ नत्थि । एएहि असुद्धेहिं, चरित्तभेयं वियाणाहि ।। [भा.४९९५] उग्गमदोसादीया, पासत्थादी जतो न वजेति । तम्हा उ तव्विसुद्धिं, इच्छंतो ते विवज्जेजा। [भा.४९९६] सूतिन्ति अनुरागो, दानेन पीतितो य गहणं तु । संसग्गता य दोसा गुण य इति ते परिहरेज्जा । [भा.४९९७] न वि रागो न वि दोसो, सुहसीलजणम्मि तह वितू वजा । वणसुगलद्धोवम्मा, नेच्छंति बुहा वइकरं पि॥ [भा.४९९८] पडिसेहे पडिसेहो, असंविग्गे दानमादि तिक्खुत्तो। अविसुद्धे चउगुरुगा, दूरे साहारणं कातुं ॥ [भा.४९९९] असिवे ओमोयरिए, रायदुढे भए व गेलण्णे । सेहे चरित्त सावय, भए व देज्जा अधव गेण्हे ॥ चू-जत्थ सुलभं वत्थं तम्मि विसए अंतरे वा असिवादि कारणे हुञ्जा, एवमादिकारणेहिं तं विसयमागच्छंतो इह अलभंतो पासत्यादि वत्थं गेण्हेजा, देज वा तेसिं ।। अथवा[भा.५०००] अद्धाणम्मि विवित्ता, हिमदेसे सिंधुए व ओमम्मि। गेलण्ण कोट्ठ कंबल, अहिमाइ पडेण ओमज्जे । धू-अद्धाणे वा ववित्ता, मुसिया, अन्नतो अलभंता पासत्यादि वत्थं गेण्हेज्जा । हिमदेसे वा सीताभिभूता पाडिहारियं गेण्हेज्जा ।एमेव सिंधुमादिविसए। ओमम्मि उज्जलवत्थो भिक्खं लभति, अप्पणो तम्मि उज्जलवत्थे असंते पासत्थादियाण गेण्हेजा । गेलण्णे वा किमिठादिए कंबलरयणं पासत्थादियाण देज गेण्हेज वा, गहिमादिडक्के वा सगलवत्येणं उमज्जणं कायव्वं, अप्पणो असंते पासत्थवत्थं गेण्हेजा देज्ज वा तेसिं॥ मू. (१००२)जे भिक्खूजायणावत्यं वा निमंतणावत्यं वा अजाणिय अपुच्छिय अगवेसिय पडिग्गाहेइ, पडिग्गाहेंतं वा सातिजति । से य वत्थे चउण्हं अन्नतरे सिया, तं जहा- निच्चनियंसणिए मज्झहिए छणूसविए राय-दुवारिए। धू-जायणवत्थं जं मग्गिजइ “कस्सेयं" ति अपुच्छिय, “कस्सट्ठा कडं" ति अगवेसिय। नियंसणंजंदिया रातोय परिहिज्जेइ । “मजिउ"त्ति पहातो जंपरिहेति देवधरपवेसंवा करेंतोतं मजणीयं । जत्थ एकेण विसेसो कज्जति सो छणो, जत्य सामण्णभत्तविसेसो कज्जइ सो ऊसवो। अहवा - छणो चेव ऊसवो छन्नूसवो, तम्म जं परिहिजंति तंछनूसवियं । रायकुलं पविसंतो जं परिहेति तं रायदारियं। एयंवत्थं जो अपुच्छिय अगवेसिय गिण्हति तस्स चउलहुं, आणादिया य दोसा । एस सुत्तत्थो । इमो निजुत्तिवित्थरो[भा.५००१] तंपिय दुविहं वत्थं, जायणवत्थं निमंतणं चेव । निमंतणमुवरि वोच्छिहिति, जायणवत्थं इमं होइ । Page #111 -------------------------------------------------------------------------- ________________ १०८ निशीथ-छेदसूत्रम् -३- १५/१००२ चू-वस आच्छादणे, गतं आच्छादेति जम्हा तेन वत्थं । तस्सिमो निक्खेवो[भा.५००२] नामं ठवणा वत्थं, दव्वावत्थं च भाववत्थं च । एसो खलु वत्थस्सा, निक्खेवो चउब्विहो होइ॥ चू-नाम-ठवणाओ गताओ, दव्व-भाववत्थे इमं भण्णति[भा.५००३] एगिदि-विगल-पंचिंदिएहि निप्फण्णगं दवियवत्थं । सीलंगाइं भावे, दविए पगतं तदट्ठाए । चू-एगिदियनिष्फण्णं कप्पासमादि, विगलिंदियनिष्फण्णं कोसेजमादि, पंचेंदियनिप्फण्णं उन्नियमादि, एवं दव्वं वत्थं । भाववत्थं अट्ठारससीलंगसहस्साई । दविए पगयं । “तदट्ठाए"त्ति एत्थदत्ववत्थेण अधिकारो, “तदट्ठाए"त्ति भाववस्त्रार्थं, जम्हा तेन वत्थेण करणभूतेण भाववत्थं साहिज्जति सरीरस्योपग्रहकारित्वात्, शरीरे निराबाधे सति ज्ञानादय इति ॥ [भा.५००४] पुनरवि दव्वे तिविहं, जहन्नयं मज्झिमंच उक्कोसं । एक्ककं तत्थ तिहा, अहाकडऽप्पं सपरिकम्मं ॥ चू-जंतं एगिदियादि दव्ववत्थं भणियं तंतिविधं भवति-जहन्नमज्झिमं उक्कोसंच । जहन्नं मुहपोत्तियादि, मज्झिमं चोलपट्टादि, उक्कोसं वासकप्पादि । पुनरवि एक्केकं तिविधं-अहाकडं अप्पपरिकम्मं बहुपरिकम्मं । एवं मज्झिमयं ३, उक्कोसयं च ३, तिविधं भाणियव्वं ।। इमो उक्कोसादिसु पच्छित्तविभागो[भा.५००५] चाउम्मासुक्कोसे, मासिय मज्झे य पंच य जहन्ने । वोच्चत्थगहण-करणं, तत्थ वि सट्ठाणपच्छित्तं ॥ चू- उक्कोसे एका, मज्झिमे मासलहु, जहन्ने पनगं । “वोच्चत्थग्गहणं" ति पुव्वं अहाकडं गिण्हियव्वं । तस्सऽसति अप्पपरिकम्म, तस्स असति बहुपरिकम्मं, एवं कमं मोत्तुं वोच्चत्था गेहतरत पच्छित्तं । “करण' मिति परिभोगो जो विवरीयभोगं करेति अविधिभोगंवा तत्थ वि सहाणपच्छित्तं । कप्पं छिंदिउंचोलपट्ट करेति, मुहपोत्तियं वा, तत्थ जं करेति तत्थ सट्टाणपच्छित्तं चिंतिज्जति ॥ एसव पायच्छित्तऽत्थो फुडतरो भण्णति[भा.५००६] जोगमकाउमहाकडे, जो गेण्हति दोन्नि तेसु वा चरिमं । लहुगा तु तिन्नि मज्झम्मि मासियं अंतिमे पंच ॥ चू- उक्कोसवत्थस्स अहाकडस्स निग्गतो तस्स जोगं अकाउं अप्पपरिकम्मं गेण्हति (४ आयंबिला)। अह तस्सेव अहाकडस्स निग्गतो बहुकम्मं गेण्हति । अह अहाकडस्सासति अप्पपरिकम्मस्स निग्गतो तस्सजोगंअकाउं बहुपरिकम्मंगेण्हति। एवं उक्कोसे तिन्नि चउलहुया। मज्झिमस्स अहाकडस्स निग्गतो तस्स जोगं अकाउं अप्पपरिकम्मं गेण्हति तस्स मासलहुं । अह बहुसपरिकम्मंगेण्हति (मासलघु)।अप्पपरिकम्मस्स निग्गतोतस्स अजोगंकाउंजइ बहुपरिकम्म गेण्हति । एवं मज्झिमे तिन्नि मासलहुगा । जहन्नस्स अहाकडस्स निग्गओ जति अप्पपरिकम्म गेण्हति पणगं । अह बहुपरिकम्मं ना (पणगं) । अध अप्पपरिकम्मस्स जहन्नस्स निग्गतो तस्स जोगमकाउं बहुपरिकम्मंजहन्नं गेण्हति, ना (पणगं)। एवं जहन्ने तिन्नि पनगा, अत्थतो पत्तं । अहाकडस्स निग्गतो-जोगे कते अलब्भमाणे अप्पपरिकम्मं गेण्हमाणो सुद्धो, अप्पपरिकम्मस्स Page #112 -------------------------------------------------------------------------- ________________ १०९ उद्देशक ः १५, मूलं-१००२, [भा. ५००६] वा निग्गतो जोगे कए अलब्भमाणे सपरिकम्मं गेण्हमाणो सुद्धो॥ [भा.५००७] एगतरनिग्गतो वा, अन्नं गेण्हेज तत्थ सट्ठाणं । छेत्तूण सिव्विउं वा, जं कुणति तगंन जं छिंदे ।। चू-उक्कोसयस्स निग्गतो मज्झिमयं गेण्हति “सट्टाणं' त्तिमासलहुं । अध जहन्नयं गेण्हति तत्थ सट्टाणं पनगं भवति । मज्झिमयस्स निग्गतो उक्कोसं गेण्हति तत्थ सट्ठाणं चउलहुगं भवति । जहन्नयं गेण्हति ना (पणगं)। जहन्नयस्स निग्गतो उक्कोसयं गेहतिङ्क । मज्झिम गेण्हति । आणादिया दोसा।तंच कजं न तेन परिपूरेति अतिरेगहीनदोसाय भवंति। “वोच्चत्थग्गहणे"त्ति एयं गयं । “करणे तत्थ वि सट्ठाण पच्छित्तं" अस्य व्याख्या- “छेत्तूण" पच्छद्धं । उक्कोसयं छिंदेत्ता मज्झिमयं करेति मासलहुं, जहन्नयं करेति ना, (पनगं) । मज्झिमयं छिंदेत्ता जहन्नयं करेति, ना (पनगं)। जहन्नए संघाएत्ता उक्कोसयं करेति । जहन्नयं संघाएत्ता मज्झिमं करेति । मज्झिमे संघाएत्ता उक्कोसं करेति एक । जं छिंदति तन्निप्फण्णं न भवति । आणादिया य दोसा, संजमे छप्पतियविराधना, आताएहत्थोवघातो, पलिमंथोयसुत्तत्थाणं ।जम्हापायच्छित्तंपरियाणामि तम्हा न वोच्छत्थग्गहणकरणं कायव्, जहाविहं कायव्वं । सव्वे आणादिया दोसा परिहरिया भवंति। तं वत्थं इमाहिं चउहिं पडिमाहिं गवेसियव्वं[भा.५००८] उद्दिसिय पेह अंतर, उज्झियधम्मे चउत्थए होइ। चउपडिमा गच्छ जिने, दोण्हेग्गहऽभिग्गहऽन्नतरा॥ चू-गच्छवासी चउहिं विपडिमाहिं गिण्हति । जिनकप्पियादओ दोण्हं उग्गहं करेति, अंतर उझियधम्मिया य, एतेसिं दोण्हं अन्नतरीए गहणं करेति ॥ एतेसिं चउण्हं पडिमाणं इमं सरूववक्खाणं[भा.५००९] अमगंच एरिसं वा, तइया उ णियंसणऽत्थुरणगं वा । जंतुझे कप्पडिया, सदेस बहुवत्थदेसे वा॥ चू-उद्दिठं नाम उद्दिट्टसरूवेण ओभासति, "अमुगंच"त्ति जहन्नमज्झिमुक्कोसं । अधवा - एगिदिय-विगलिंदिय-पंचेंदियनिष्फण्णंगेण्हति । बितियपडिमा-पेह इमंसहवं-परिसंवा किंचि वत्थं दटुं भणाति-हे सावग! जारिसं इमं वत्थं, एरिसंवा देहि, तंवा देहि । “अंतरं" तु "ततिया उ" नियंसणऽत्थुरणगं वा । ततियत्ति पडिमा । तस्वरूपावधारणे । “नियंसणं" सोय साडगो, साडगगहणातो पाउरणं पिदट्ठव्वं । “अत्थुरणं" तिप्रस्तरणं प्रच्छदादि, अन्नं पोत्तंपरिहिउकामो पुवणियत्थवत्थते अवनेउकामो एयम्मि अंतरे मग्गंति । “उज्झियधम्मा चउत्थिय" त्ति सदेसं गंतुकामा कप्पडियाजं उज्झंति त मग्गति, बहुवत्थदेसंवा गतुकामा उज्झंति, बहुवत्थदेसे वाजं उज्झियं लब्भति । एसा अन्नायरियकयगाहा॥ इमा भद्दबाहुकता[भा.५०१०] उद्दिढ तिगेगतरं, पेहा पुण दिस्स एरिसं भणति । अन्न नियत्थऽत्थुरियं, ततिएनितरं तु अवनेते ।। चू-उद्दिलुओभासति- “देहि मे तिण्हं वत्थाणं अन्नतरं" जहन्नादी।अधवा-एगिदियादितिग। पेहा नाम दळूणं पूर्ववत् । ततिया अंतरिजं उत्तरिज्जं वा । अंतरिज्जं नाम नियंसणं, उत्तरिजं Page #113 -------------------------------------------------------------------------- ________________ ११० निशीथ - छेदसूत्रम् -३-१५/१००२ पाउरणं । अधवा - अंतरिज्जं नाम जं सिजाए हेल्लिपोत्तं, उत्तरिल्लं, उत्तरिल्लं जं उवरिल्लं पच्छदादि, अन्नं नियंसेति वा अत्थुरति । "इयर" मिति पुव्वनियत्थं अत्थुरणं वा अवनेति, जम्मि काले तम्मि अंतरे मग्गति । अहवा "इयरणइ" ति उज्झियधम्मियं तं "अवणे "त्ति छड्डेति, तं मग्गति ॥ तत्थ जा उज्झियधम्मिया पडिमा सा चउव्विहा दव्वओ खेत्तओ कालओ भावओ । तत्थ दव्वुज्झितं इ[भा. ५०११] दव्वाइ उज्झियं दव्वओ उ थूलं मए न घेत्तव्वं । दोहि वि भावनिसिहं, तमुज्झिओमट्ठऽनोम | चू- जस्स अनगारस्स एवं पइण्णा भवति थूलं मए न घेत्तव्वं, न परिभोत्तव्वं, तं च से केणती उवनीयं, तं च पडिसेवियं, "अलं मम तेन" त्ति भावतो चत्तं । जेण वि आनियं सो वि भणाति“जति एस न गेण्हति तो ममं पि न एतेण कज्जं "ति, तेन वि भावतो चत्तं एयम्मि देसकाले जं जति लब्भति ओभट्टं वा तं गेण्हंतस्स दव्वुज्झियं भवति ।। इदानिं खेत्तुज्झियंअमुगिच्चयं न भुंजे, उवनीयं तं न केणई तस्स । जं वज्झे कप्पडिया, सदेस बहुवत्थदेसे वा ।। [भा. ५०१२] चू-जहा लाडविसयच्चयं मए वत्थं न घेत्तव्वं न वा परिभोत्तव्वं, तं च केणति तस्स उवनीयं, तेन पडिसिद्धं । जेन आनियं सो भणाति-जति न गेण्हति तो विचत्तं, एयम्मि अंतरे साहुस्सो वट्ठियस्स भोभ वा देखा । बहुवत्थदेसे जहा महिस्सरे अन्नं चोक्खतरयं परिर्हेति, अन्नं छड़ेति ॥ इमं कालुज्झियं [भा. ५०१३] कासातिमाति जं पुव्वकाले जोग्गं तदन्नहिं उज्झे । होहिति च एस काले, अजोगयमणागतं उज्झे ॥ चू-कासाएण रत्तं कासायं भण्णति । गिम्हे कयं जं हेमंते अजोग्गं परिभोगस्सेति काउं छड्डेज कोति अड्डत्तो, आदिग्गहणेण अकसायं पि । अधवा - अनागए चेव तस्स कालस्स छड्डेति अन्नं चोक्खतरयं कसाइमं लद्धूणं ति । इमं भावुज्झियं [ भा. ५०१४ ] लद्धूण अन्नवत्थे, पोराणे ते तु देति अन्नस्स । सो वि य नेच्छति ताई, भावुझियमेवमादीणि ॥ चू- उच्चारियसिद्धा । एयाहिं चउहिं पडिमाहिं गच्छ्वासिणो गेण्हंति, जिनकप्पिया उवरिल्लाहि दोहिं गिण्हंति । “अभिग्गहो' त्ति किमुक्तं भवति ? अभिग्गहो दोण्ह वि अन्नतरं अभिगिज्झ, तासिं चेव दोण्हं एगाए गेण्हंति । जा पुण आदिल्लातो दो अनभिग्गहियाओ ताओ न गेण्हंति ॥ तं पुण गच्छवासी कहं मग्गइ ? काए दा विधीए ? त्ति, उच्यते [भा. ५०१५ ] जं जस्स नत्थि वत्थं, सो तु निवेदेति तं पवत्तिस्स । सोय गुरूणं साहति, निवेदे वावारए वा वि ।। - जं जस्स साधुणो वासकप्पंतरकप्पगादी नत्थि सो तं पव्वत्तिणो साहति, जहा “मम अमुगं च वत्थं नत्थि” । सो वि पवत्ती गुरूण साहति, गुरू नाम आयरिओ, तं भणति - अमुगस्स साहुस्स अमुगं च वत्थं नत्थि । गच्छेय सामाचारी इमा अभिग्गही भवंति "मए वत्थाणि पाता वा आनेयव्वाणि”, अन्नेन वा जेण केति पओयणं साहूणं ताहे सो आयरिओ तेसिं अभिग्गहियाणं Page #114 -------------------------------------------------------------------------- ________________ उद्देशक : १५, मूलं- १००२, [भा. ५०१५] निवेदेति, जहा - ‘“अज्जो ! अमुगस्स साधुस्स अमुगं वत्थं नत्थि” । अधि नत्थि अभिग्गहिता तो सो चेव साधू भण्णति- “तुमं अप्पणो वत्थ उप्पादेहि ।” अह सो असत्तो उप्पाएउं तो अन्नो जो साधू सत्तो आयरिया तं वावारेंति, जहा- “अमुगं वत्थं मग्गह" त्ति ।। जो सो अभिग्गहितो, जो वा सो वावारितो, ते काए विधीए उप्पादेति ? उच्यते १११ [ भा. ५०१६] भिक्खं चिय हिंडता, उप्पाए असति बितिय पढमासु । एवं पि अलब्धंते, संघाडेक्केक्क वावारे ॥ चू-सुत्तपोरिसिं अत्थपोरिसिं च करेत्ता भिक्खं चेव हिंडित्ता उप्पादेति । “असति” त्ति जति भिक्खं हिंडता न लभंति, ता “बितिय "त्ति अत्थपोरिसी वज्रेत्ता बितियाए वि पोरिसीए मग्गंति । तह वि असतीते “पढमाए” त्ति सुत्तपोरिसीए सुत्तं वज्रेत्ता मग्गंति । जति एवं पि न लब्भति ताहे एक्केक्कं संघाडयं आयरिया वावारिति “अज्जो ! तुमं च भिक्खं चेव हिंडता वत्थाणं जोग्गं करेज्जह", ताहे ते विमग्गति ॥ [भा. ५०१७ ] एवं तु अलब्धंते, मोत्तूण गणिं तु सेसगा हिंडे । गुरुगमणम्मि गुरुगा, उभावण-S I-Sभिजोग सेहहिला य ॥ चू- तहवि अलब्धंते बहूणि वा वत्थाणि उप्पाएयव्वामि वृंद-साध्यानि च कार्याणीति कृत्वा, ताहे पिंडणं सव्वे उट्ठेति, "गणे "त्ति आयरिओ, तं मोत्तूणं । आयरिया जति पुण अप्पणी हिंडति तो चउगुरुगा, ओभावणदोसा- “आयरिओ होंतओ अप्पणा हिंडंति, नूनं एयस्स आयरियत्तं पि एरिसं चेव जो चीराणं पिन धाति ।" कमनिजरूवं वा दटुं काइ इत्थी अभिओगेज्जा, ओभासिए वा अनिच्छमाणे विसं देज्ज गरं वा । अधवा सेहा हीलेज्ज आयरियाणं हिंडते अलद्धे सेहा भणेज्जा - "आयरियाणं दिट्टं माहप्पं लद्धी वा ।" जम्हा एते दोसा तम्हा आयरिओ न हिंडावेयव्वो । तं मोत्तूणं जे अन्ने सेसा तेहिं हिंडियव्वं ।। ते पुण इमेरिसा होज्जा [ भा. ५०१८] सव्वो वा गीयत्था, मीसा व जहन्ने एगो । एक्कस्स वि असतीए, करेंति ते कप्पियं एक्कं ॥ चू- ते पुण सव्वे गीयत्था | अहवा - अद्धा अगीता, अद्धा गीता । अधवा एक्को गीयत्थो, सेसा सव्वे अगीयत्था । अहवा - आयरियं मोत्तुं सेसा सव्वे अगीयत्था, ताहे एक्कं कप्पियं करेंति जो सिं अगीया मज्झे वाग्मी घृष्टतरः लब्धिसंपन्नः, एयस्स आयरिया वत्थेसणं उस्सग्गाववादेण कहिंति ॥ तेसिं उवओगकरणे इमा विधी - [भा. ५०१९] आवास-सोहि अखलंत समग उस्सग्ग डंडग न भूमी । पुच्छा देवत लंभे, न किं पमाणं धुवं वा वि (दाहि ] ॥ चू- तेहिं साहूहिं अनागयं चेव काइयसण्णाओ अणक्खेयव्वा मा चीरुप्पादणगताणं होज त्ति, एसा आवासगसोधी । उट्ठेतेहिं उट्ठेति य, जोगं करेंतेहिं न खलियव्वं नावि पक्खलियव्वं । अहवा - अपक्खलियं अविकूडं तेहिं उट्ठेयव्वं, सव्वेहि य समं उट्ठियव्वं, न अन्ने उट्ठिता अच्छंति । अहवा- समयं चेव उस्सग्गं करेति । “उस्सग्गो" उवओगकाउस्सगो, सो य अवस्सं कायव्वो, तं करेंतेहिं भूमीए डंडगो न पइट्ठवेयव्वो, भूमी य न छिवियव्वा डंडऍणं जाव पढमलाभो लद्धो, ततो परेणं इच्छा, अन्ने जाव पडियागय त्ति । एत्थ जं किं चि वितहं करेंति तं करेंतस्स सव्वत्थ Page #115 -------------------------------------------------------------------------- ________________ ११२ निशीथ-छेदसूत्रम् -३-१५/१००२ असमायारिनिप्फण्णं मासलहुं। ___एत्थ सीसो पुच्छति- “काउस्सग्गं किंनिमित्तं करेंति? किं देवताराहणनिमित्तंजेणआराहिता समाणि वत्थाणि उप्पादेति, उअ अन्नं किं पि कारणं?" आचार्य आह - न देवताराहनिमित्तं काउस्सग्गं करेति तत्थ काउस्सग्गे ठिता उवउज्जंति-किंपमाणंवत्थं घेत्तव्वं?,जहन्नयंमज्झिमयं उक्कोसं । अधवा - किं अहाकडं अप्पपरिकम्मं ? अहवा - कत्थ धुवो लाभो भविस्सति?, एयं उस्सग्गद्वितो चिंतेति । को वा पढम ओभासितो अवस्सं दाहिति ?, जो नजति एसो अवस्सं दाहिति सो पढमं ओभासियव्वो, एयं सव्वं उस्सग्गट्ठिया चिंतेति ॥ काउस्सग्गे कए केन पढमं उस्सारियव्वं?, उच्यते[भा.५०२०] रातिनिओ उस्सारे, तस्सऽसतोमो वि गीओ लद्धीओ। अविगीओ वि सलद्धी, मग्गति इतरे परिच्छंति॥ चू-तत्थ जो राइनिओ गीयत्थो लद्धिजुत्तो तेणं उस्सारियव्वं, अध राइनियस्स गीयत्थस्स असति राइनिओ वा अलद्धिओ ताहे ओमराइणिओ वि गीयत्यो सलद्धिओ जो सो उस्सारेति । अध सो वि अलद्धी ताहे जो अगीयत्यो वि सलद्धी सो उस्सारेति, सो चेव ओभासति, सोचेव य पायट्ठित्तणं करेति । “इयरे" (जे] गीयत्था अलद्धिया ते पडिच्छंति, एसणादि सव्वं सोधित्ति, तेजाव वत्थस्स विधी भणिता कप्पति न व त्ति । इदानं पच्छित्तं भण्णति[भा.५०२१] उस्सग्गाती वितहे, खलंत अन्नन्नओ य लहुओ य । उग्गम विप्परिनामो, ओभावण सावगा न ततो।। चू-काउस्सग्गपदंआदी करेत्ता सव्वेसुपदेसुपच्छित्तंभण्णति-उस्सग्गंन करेति, आवासयं न सोधेति, खलंति वा समंवा, उस्सग्गं न करेंति, डंडएण वा भूमी छिवंति, उस्सारेंति वा वितहं, सव्वत्थ मासलहुं । “अन्नन्नतो य" त्ति न वि पिंडएणं काउस्सग्गं करेत्ता संदिसह त्ति न भणंति मासलहुं । आयरिया लाभोत्ति न भणंति मासलहुं । आवस्सियं न करेंति ना (पनगं], “जस्स य जोग्गं" न भणंतिमासलहुं । किह गेण्हिस्सामोत्तिन भणेतिमासलहुं, आयरियाजहा संदिट्टेल्लयंति न भणंति मासलहुं। एवं करेत्ता गता जति सावयं ओभासति तो उग्गमदोसा, घरे असंते कीतादी करेज्जा । नवाणि वा काउं अन्नम्मि वा दिने देज्जा । विपरिनामो वा से । सो य नवधम्मो चिंतेजाजो एतेसिं सड्ढो भवति तं एते चड्डेति । ओभावणा वा से होज्जा, तस्स सावगस्स धरे नस्थि वत्था, ताहेसाधूअलद्धवत्था तस्सधरातोनिग्गता,ताहेअन्नतित्थियादिभणेज्जा- “एतेएयस्स दिक्खिणेत्, एस एतेसिं पिन देति, अतिखरंटो एस सावगो"त्ति, एवमादी जम्हा दोसा तम्हा न तं जाएज्जा ।। अहवा[भा.५०२२] दातुं वा उदु रुस्से, फासुद्धरियं तु सो सयं देति । भावितकुलतोभासण, नीणित कस्सेत किं वासी॥ चू- सावगो वा दातुं पच्छा उदु रुसेज्जा, “किं एतेहिं एत्तिलयं पि न नायं जहा सावगस्स संजमीणं तं अनोभासिएल्लयं चेव देति ।" अन्नं च सावयाणं एसा सामायारी चेव जं फासुयं उद्धरियं तं साधूणं दायव्वं, तो सो अप्पणो चेव दाहिति, तम्हा किं तेन ओभासिएणं? जे अन्ने भाविएल्लया कुला तेसु ओभासियव्वं । गंतूण भाणियव्वो जो पभू सो - "धम्मलाभो सावग! Page #116 -------------------------------------------------------------------------- ________________ उद्देशक ः १५, मूलं-१००२, [भा. ५०२२] ११३ साधुणो तव सगासं आगता, एरिसेहिं चीरेहिं कज्ज" ति मग्गितो सो भणेज्जा - "अनुग्गहो।" ताहे नीणिए भाणियव्वं - “कस्सेयं ? किं आसी? किं वा भविस्सति ? कत्थ वा आस?" एवमादी पुच्छियव्वं ॥ जे चत्तारि परियट्टगा नव-पुराणा तेसिं सामन्नेण इमं भणइ[भा.५०२३] जायण-निमंतणाए, जे वत्थमपुच्छिऊण गिण्हेज्जा । दुविह-तिविहपुच्छाए, सो पावति आणमादीणि॥ चू-जायणवत्थं निमंतणावत्थं च एतेसु दोसु वत्थेसु जो न पुच्छइ, तंच अपुच्छियं गेण्हति तस्स आणादिया दोसा । जायणवत्थे दुविधा पुच्छा - कस्सेयं ? किं आसी ? निमंतणावत्थे तिविधा पुच्छा -कस्सेयं?, किं वासी?, केन कज्जेण दलसि मज्झं?, जति “कस्सेयं ?" तिन भणति तो । “किं एयं?" तिन भणति॥ को दोषः ? उच्यते[भा.५०२४] कस्स त्ति पुच्छियम्मी, उग्गम-पक्खेवगादिणो दोसा। किं आसि पुच्छियम्मी, पच्छाकम्मं पवहणं वा ॥ चू-जति कस्सेयं तिन पुच्छति तो उग्गमदोसदुटुंवा गेण्हेज्जा, पक्खेवगदोसदुटुंवा गेण्हेज्जा। अह “किंवा सी"त्ति न पुच्छति तो पच्छाकम्मदोसो पवहणदोसो वा भवे ॥ उग्गमदोससंभवंताव दंसेति । “कस्सेयं ?" ति पुच्छिओ समाणो भणेज्जा[भा.५०२५] कीस न नाहिह ! तुब्भे,तुब्मट्ठकयं च कीय-धोतादी। अमुएण व तुब्मट्ठा, ठवितं गेहे न गेण्हह से। चू-"भगवं! तुम्हे किं न याणह? याणह? जाणह चेतुब्भे, तहवि अम्हे पुच्छह, पुच्छंताण तुभंकहेमी- तुब्मट्ठाए एयं कयं, तुब्मट्ठाए वाकीयं, तुब्मट्ठाए वाघोतं, सज्झियं, समहावियं।" अधवा भणेजा- “अमुगनामधेजेण एवं जाणेउं इह तुब्मट्ठा ठवियं, जेणधरे से न गेण्हह" ॥ते य मूलगुणा उत्तरगुणा वा संजयट्ठा करेज्जा । के मूलगुणा? के वा उत्तरगुणा? अतो भण्णति[भा.५०२६] तण विणण संजयट्ठा, मूलगुणा उत्तरा उपजणता। गुरुगा गुरुगा लहूआ, विसेसिता चरिमओ सुद्धो॥ चू-वत्थनिप्फायणानिमित्तंकीरतिजहातणणंपरिकम्मणंपानकरणंविणणंएतेमूलगुणा संजयट्ठा करेति, उत्तरगुणा जे निम्मातस्स कीरंति, जहा “पज्जणं" ति सज्जणं कलमोदणं उप्फो (प्फुसणं धावणादिकिरयाओ य, एते वा संजयट्ठा करेज्जा । एत्थ मूलुत्तरेहिं चउभंगो कायव्वोमूलगुणा संजयट्ठा, उत्तरगुणा वि संजयट्ठा । मूलगुणा (संजयट्ठा), न उत्तरगुणा (संजयट्ठा)।न मूलगुणा (संजयट्ठा), उत्तरगुणा (संजयट्ठा)। नावि मूलगुणा नावि उत्तरगुणा (संजयट्ठा)। एतेसुपच्छित्तजहासंखं-का, एका, एक। एतेतवकालेसुविसेसियव्वा ।चरिमभंगो सुद्धो।पुढे एवमादी दोसे न जाणइ, इमंच जाणति जेण ठवियं ॥ तं पुण केण ठवियं होजा[भा.५०२७] समणेण समणि सावग, साविग संबंधि इष्टिमामाए। राया तेणे पक्खेवए यणिक्खेवणं जाणे॥ धू-ठावितंसमणेण वा समणीएवा, सावगेणवासावियाएवाभातादिसंबंधीणवा, इड्डिमंतेण वा, मामगेण वा, रातिणा वा, तेणेण वा, “पक्खेवए"त्ति एतेहिं तं पक्खित्तं होजा, एसेव [178 Page #117 -------------------------------------------------------------------------- ________________ ११४ निशीथ-छेदसूत्रम् -३- १५/१००२ पक्खेवगो भण्णति । “निक्खेवणंजाणे" त्तिणिक्खेवगोविएतेसुचेव ठाणेसु भवति॥एतेसिं पदानं इमा विभासा जेण कारणेणअन्नत्थ पक्खिवंति। समणादीछद्दारे एक्कगहाए वक्खाणेति[भा.५०२८] लिंगत्येसु अकप्पं, सावग-नीतेसु उग्गमासंका। इडिअपवेस साविग, इड्डिस्स व उग्गमासंका॥ धू-तत्थ जे ते समणा समणीतो वा ते लिंगत्था य होजा, तेसिं हत्यातो न कप्पति घेत्तूंणं, ते उग्गमादीहिं असुद्धाणि वत्थाणि गेण्हंति, सयं च सम्मुच्छावेंति, ते लिंगतो वि पवयणओ वि साहम्मिय त्ति काउंन वट्टति तेसिं हत्थातो घेत्तुं, ताहे ते अम्हं न गेण्हंति त्ति काउं अन्नत्थ पक्खिवेंति त्ति, इमं च भणंति - “एते जाहे साधुणो तुब्भे चीराणि मग्गेज्जा ताहे तुब्भे एयाणि देजह।" सावगो साविगावा नीतो वा कोति साधुस्स एतेसिं तिण्ह वि उग्गमादिसकाए साधुणो न गेण्हंति, ताहे ते “अम्हं न गेण्हंति"त्ति काउं अन्नत्थ पक्खिति । इहिमंतस्स साविया भज्जा, तत्थ णं पवेसो न लब्मति, ताहे सा वि अन्नत्य पक्खिवति । अहवा - इड्डिमंतस्स, जहा - दक्खिणापहयाणं, तेसुघरेसु बहवे साहम्मिया पविसंति, ताहे उग्गमादोसा भविस्संति त्ति काउं न घेप्पंति तेसिं, ताहे ते अन्नत्य पक्खिवंति, इड्डिमं नाम इस्सरो त्ति ॥ [भा.५०२९] एमेव मामगस्स वि, भज्जा सही उ अन्नहिं ठवते। निवति-पिंडविवजी, तेणे मा हू तदाहडगं ॥ धू-मामको नाभ कस्सइघरेपवेसणंनदेति, पंतयाएवाईसालुयाए वा, तस्स भज्जा साविया, सा अनत्य पक्खिवेजा । अधवा - घरे अन्नयरउग्गमदोसा संकाए त्ति काउंन गेण्हति । निवो नाम राया, तस्स पिंडोन कप्पति, सो विअन्नत्थ पक्खिवेज्जा, ममन गेण्हंतित्तिजहा तधा लाभ लभामि, तेणगस्स वि न वट्टति घेत्तुं, मा तेणाहडयं होजति, सो वि मम न गेण्हंति अन्नत्य पक्खिवति । एवं ताव पक्खेवो॥ [भा.५०३०] एते उ अघेप्पंते, अन्नहि संपक्खिवंति समणट्ठा। निक्खेवओ वि एवं, छिन्नमछिन्नो व कालेणं॥ चू-पुव्वद्धं सव्वाणुवादी गतत्थं । निक्खेवतो पि एवं चेव, नवरं - सो छिन्नो अच्छिन्नो वा कालतो भवति ॥ गिहत्यनिक्खेवगतं च भणामि - [भा.५०३१] अमुगं कालमनागते, देज व समणाण कप्पती छिन्ने । पुण्ण समकाल कप्पति, ठवितगदोसा आतीतम्मि॥ धू-निक्खेवगो नाम ते गिहत्था निक्खिवंता जइ भणंति-"अमुगं कालं जति अम्ह एजामो ताहे तुब्भे एयं समणाणं देजह" । एयं जइ छिंदति तो कपति पुण समकालमेव । अतीते न कप्पति, ठवियकदोसो त्ति काउं, अच्छिन्ने पुण जाहे दलंति ताहे कपति॥ इदानिं साधुनिक्खेवगो[भा.५०३२] असिवातिकारणेणं, पुण्णातीते मणुण्णनिक्खेवे। परि जति धरैतिव, छड्डेति व ते गते नाउं ।' चू-जे साधूसंभोइया तेहिं जं असिवादिकारणेहिं गच्छमाणेहिं निक्खित्तं होज्जा तंपुण्णे वा अतीते वा काले गेण्हंति, गिण्हिताजइ तेसिंचीवरासती ताहे परि जंति। अह तेहिं न कजं ताहे Page #118 -------------------------------------------------------------------------- ________________ उद्देशक : १५, मूलं-१००२, [भा. ५०३२] ११५ ठति, "तेसिंदाहामो"त्ति काउं। अह जाणंति ते अन्नविसयं गता अप्पणो य तेहिं न कजं ताहे छड्डेति ॥अहवा- सो “कस्सेयं"ति पुच्छितो रुट्ठो भणेज्जा[भा.५०३३] दमए दूभगे भट्टे, समणच्छन्ने य तेणए। नय नाम न वत्तव्वं, पुढे रुट्ठो जहा वयणं ।। [भा.५०३४] किं दमओहं भंते!, दमगस्स व किं च चीवरा नथि। दमएण वि कायव्वो, धम्मो मा एरिसंपावे ।। धू-दमओ दरिद्रः । “भगवं! किंपुच्छसि “कस्सेयं"ति किमहं दमतो।" अहवा- “सच्चमहं दमओ, तहा किं मम दमगस्स चीवरा नत्यि?" अहवा - “दमएण वि दारिद्ददिट्ठदोसेण धम्मो कायब्वो, मा पुणो परलोए एरिसं चेव भदिस्सति" ॥ इदानं दूभगे त्ति[भा.५०३५] जति रन्नो भजाए, दूभओ दूभगा व जति पतिणो। किं दूभगो भि तुब्भ वि, वत्था विय दूभगा किं मे ॥ चू-अणवकारी वि दूभगनामकम्मोदयातो परस्स अरुइकरो दूभगो, सोयरन्नो भज्जाए वा, इत्थी वा पइणो । “जइ एतेसिं अहं दूभगो किमहं भंते! तुम विदुभगो", अधवा भणेज्ज-"किं वत्था वि मे दूवगा" || इदानि भट्टे त्ति[भा.५०३६] जति रज्जातो भट्ठो, किं चीरेहिं पि पेच्छद्देताण। अस्थि महं साभरगा, मा हीरेज त्ति पव्वइओ॥ चू-एश्वर्यस्थाना च्युतो भ्रष्टः । “जइहं रज्जाओ अन्नतराओ वाइस्सरठाणातो भट्ठो तो किं जाणह चीराणि वि नो होज्जा, पेच्छह मे इमे पभूए चीरे।" इदानि “समणच्छण्णे"त्ति पच्छद्धं । "समणच्छण्णो"त्ति असमणवेसधारी अच्छति, साभरगा नाम रूवगा, ते मे बहू अत्थि, मा मम ते राइलकुलादिएहिं पहरेज, अतो हं पव्वइयरवेण पच्छण्णो अच्छाम, तं तुब्मे मा एवं जाणह जहाहं पव्वइओ, गेण्हह मम हत्याओ वत्थे त्ति । इदानि “तेणे"त्ति[भा.५०३७] अस्थि मि घरे वि वत्था, नाहं वत्थाणि साहु ! चोरेमि। सुटु मुणितं च तुब्भे, किं पुच्छह कि वऽहं तेणो॥ धू- अस्थि घरे चेव मे वत्था, नाहं अप्पणो साहुणो वा अट्ठाए वत्थे चोरेमि, तं मा तुझे तेनाहड त्ति काउंन गेण्हह । अहवा - भनिजह - सुट्ट नायं तुब्भेहिं, जहा हं तेणो । को अन्नो नाहिति साधुणो मोत्तुं? तमहं सचं तेणो, नपुण साधुअट्ठाए हरामि ।अहवा भणेज्ज - “किमहं तेणो जेण तुब्मे पुच्छह “कस्सेयं ति" ॥ “नय नाम" पच्छद्धं । पुच्छिए साधुणा भणेज, तम्मि एवं भणंते वि “न य नाम" - न वत्तव्वं । वत्तव्वमेव जहारुहं वयणं। दमओ भण्णति - “न वि अम्हे भनामो जहा तुमं दमओ त्ति । अम्हे भनामो मा एवं तय नीयस्स अहवा परिनीयस्स होज्जा तेसिंच अन्न होज, ताहे ते अन्नं उवकरेजा।" एवं सब्वे पि पदा भाणियव्वा । अंते अभिहितं प्रतिपदमुपतिष्ठती ति कृत्वा “समणे समणी" गाहा एसा भावियव्वा । जत्थ जहा संभवंति पुढेजहारिहं वयणं । अहवा-इमंतं वयणंजहारिहं जंवत्तव्वं[भा.५०३८] इत्थी पुरिस नपुंसग, धाती सुण्हा य होति बोधव्वा। बाले य वुहजुयले, तालायर सेवए तेणे॥ Page #119 -------------------------------------------------------------------------- ________________ ११६ निशीथ-छेदसूत्रम् -३-१५/१००२ [भा.५०३९] तिविहित्थि तत्थ थेरी, भण्णति मा होज्ज तुज्झ जायाणं । ___मज्झिममा पति देवर, कन्ना मा थेरमातीणं ॥ चू-दायगा इत्थी तिविधा -थेरी मज्झिमा तरुणी । थेरी भण्णति “एयं वत्थं मा होज तुज्झ जायाणं, “जायाणं"ति पुत्तभंडाणं, तुम एत्थ अप्पभू' । मज्झिमा इत्थी भण्णति- “मा तुज्झ पइणोदेवरस्स वा एवं वत्थं होज्ज" ।तरुणित्थी-कण्णा, साभण्णति-“थेरित्तिमातापित्तिसंतियं, मातीणं वा संतियं होजा"॥ [भा.५०४०] एमेव य पुरिसाण वि, पंडऽप्पडिसेवि मा ते नीयाणं । धाती सामिकुलस्सा सुण्हा जह मज्झिमा इत्थी॥ धू-जहा इत्थी एवं पुरिसा वि भाणियव्वा, नवरं - पतिठाणे भज्जा भाणियव्वा, देवरठाणे सुण्हा भाणियव्वा । नपुंसगोत्तिजो अप्पडिसेवी, तस्स हत्याओ घेत्तव्वं । सो य वत्तव्यो- मा ते एयंवत्थं नीयसतियं होज्जा । जहा इत्थी पुरिसा भणिया तहा नपुंसगो अप्पडिसेवी भाणियव्वो। जो पुण पडिसेवी तस्स हत्थाओ न घेत्तव्वं । जो गेण्हति, आणादिया य दोसा | जा घाती सा भण्णति “मा ते सामीकुलस्स होजा" । जा सुण्हा सा देंती भाणियव्वा - जहा मज्झिमा इत्थी। इदानि बाल-बुड-जुवणे त्ति[भा.५०४१] दोण्हं पि जुवलयाणं, जहारिहं पुच्छिरुण जति पभुणो। गेण्हंति ततो तेसिं, पुच्छासुद्धं अनुन्नातं॥ चू-दोजुवलया-बालजुवलयंथेरजुवलयंच, बालोबालीवुड्डोवुड्डीवा।जेअतीवअप्पत्तवया बाला ते इह भण्णंति, जे अतीववयवुड्डा ते य इह भण्णंति । जति ते पभूतो घेप्पति, अप्पभूसुवि जइ परियणो अनुयाणति तहावि घेपंति । “पुच्छासुद्धं" ति पदं सण्णासिकं अच्छउ ॥ इदानिं "तालायर" त्ति[भा.५०४२] तूरपति देंति मा ते, कुसील एतेसु तूरिए मा ते। एमेव भोइ सेवग, तेणोतु चउब्विहो इणमो॥ धू-तालाद्यादिभि विद्याविशेषैः चरंतितालाचरा, तेसिंतूरपती देजा तो सो भण्णति- “एयं वत्थंमा कुसीलाण होज्जा, तेहिं वा सामण्णं होज ।" अधते कुसीलिया देज, ताहे भण्णति- “एयं वत्थं मा तूरपतीण होज तेन वा सामण्णं।" सेवगो वि एवं चेव भाणियव्वो । भोतितो भण्णति - “मा सेवगस्स होज्जा" । सेवगो भण्णति - “मा भोइयस्स होजा" । तेणगे पुण इमो चउब्विहो विभागो॥ [भा.५०४३] सग्गाम परग्गामे, सदेस परदेस होति उड्डाहो । मूलं छेदो छम्मासमेव चत्तारि गुरुगा य॥ चू-तेणगस्स हत्थाओघेप्पमाणेगेण्हण-कड्डण-उड्डाहमादियादोसा सग्गामादिएसु, मूलादियं पच्छित्तंजहासंखंदायव्वं, एत्थ छम्मासा विगुरुगाचेवदहव्वा ॥जवुत्तं “पुच्छासुद्धं अनुण्णायं'[भा.५०४४] एवं पुच्छासुद्धे, किं आसि इमं तुजंतु परिभुत्तं । ___ किं होहिति त्ति अह तं, कत्थाऽऽसि अपुच्छणे लहुगा ॥ घू-समणादिएहिं पक्खेवयट्ठाणेहिं सुद्धं, जंजंच दमगादिरुट्ठवयणेहिं पुव्वतरओ सुद्धं, जं Page #120 -------------------------------------------------------------------------- ________________ उद्देशक : १५, मूलं - १००२, [भा. ५०४४] च इत्थिमादिगेसु य दायगेसु परिसुद्धं, अन्नेसु य उग्गमादिदोसेहिं सुद्धं तस्स गहणं अनुन्नायं । “कस्स” त्ति गतं । जइ वि पढमपुच्छाठाणे सुद्धगहणं पत्तं तहावि न घेत्तव्वं जाव बितियपुच्छाए न सुद्धं । अतो बितियपुच्छा “किं वासि त्ति, तं नीणियं वत्थं परिभुत्तं अपरिभुत्तं वा ? " जति पुरिभुत्तं तो पुच्छिज्ज - " किं एयं निच्चणियंसणमादियाणं आसि ?” अध अपरिभुत्तं तो पुच्छिज्जइ “किं एयं निच्चणियंसणमादियाणं होहिति ? " अन्नं च पुच्छिज्जइ- “एयं वत्थं कत्थ भायणे ठाणे वा आसि ? " एयाओ पुच्छाओ जइ न पुच्छइ तो पत्तेगं चउलहुगा ॥ जं तं परिभुत्तं वत्थं नीणितं दायगेण तं पुच्छियं- “किं एयं आसि ? " ताहे ते गिहत्था भणेज्जानिच्चणियंसण मज्जण, छनूसए रायदारि चेव । सुत्तत्थजाणगेणं, चउपरियट्टे ततो गहणं ॥ [भा. ५०४५] ११७ चू-निच्चणियंसणियं एयं आसि, अहवा भणेज - मज्जमयं, अहवा - छनूसवियं, अहवा - रायद्दारियं । एत्थ सुत्तजाणगेणं चउण्हं परियट्टाणं जो अन्नतरो नीणितो तस्स जति अन्नो तव्प्रतिमा अत्थि तो गहणं भवति, एवं दोसु परियट्टेसु नीणितेसु जति दो तव्प्रतिमा अस्थि, तिसु नीणितेसु जति तिन्नि तव्यतिमा अत्थि, चउसु परियट्टेसु णीणितेसु तव्प्रतिमेसु णीणियं तत्थ वि इमे दोसा परिहरियव्वा [भा. ५०४६] निच्चनियंसणियं ति य, अन्नासति पच्छकम्म-वहणादी । अस्थि वहते घेप्पति, इयरुप्फुस धोव-पगतादी ॥ - जति तेन पुच्छिएण भणियं - "निच्चनियंसणियं ।” जति तस्स अन्नं निच्चनियंसणियं नत्थि तो न घेत्तव्वं । को दोसो ? उच्यते- पच्छाकम्मं करेज्जा, अन्नं सम्मुच्छावेज्जा, किणेज्जा वा । अधवा - अस्थि से अन्नं न ताव तं परिवाहेइ, तत्थ वि न घेप्पति, मा सो तं पवाहेज्ज । अह अन्नं पंच्चूढयं तो घेप्पति । “इयरे”त्ति-अवहंते पढमपवाहेंतो आउक्काएण वा उप्फोसेज्जा, धोवेज्ज वा, धी (वी) याराण वा पगयं करेज, आदिग्गहणातो धूवेज वा, अप्पणो वा पहाएजा ॥ अधवा - नीणियं तं वत्थं अहतं, तं च तेन गिहिणा पुच्छिएण कहियं [भा. ५०४७] होहिति वि नियंसणियं, अन्नासति गहण पच्छकम्मादी । अत्थि नवे वि तु गेण्हति, तहि तुल्लपवाहणा दोसा ।। धू- जति तस्स अन्नं निच्चनियंसणियं नत्थि तो न कप्पति । अध गेण्हति तत्थ वि ते चेव पच्छा कम्मादी दोसा । अध अत्थि अन्नं से तो कप्पं, तं अन्नं जति अवहंतं तहावि तं गेण्हति । किं निमित्तं ?, तुल्ला तत्थ पवहमा दोसा । तुल्ला नाम जति वि गिण्हति, जति वि न गिण्हति, तहावि सो अप्पपओगेण चेव अन्नं पवाहेउकामो काहिति पवाहणादयो दोसा । [भा. ५०४८] एमेव मज्जणादिसु पुच्छासुद्धं च सव्वतो पेहे। मणिमाती दाएंति व, अदिट्टं मा सेहुवादानं ॥ चू- जहा निञ्च्चनियंसणियं कप्पति न कप्पति वा तहा मज्जणछन्नुसवरायद्दारिया वि भाणियव्वा, जाहे पुच्छासुद्धं कप्पनिजं ति निज्जातं ताहे अंतेसु दोसु घेत्तूण सव्वतो सम्मं जोतेयव्वं, मा तत्थ गिहत्थाणं मणी वा हिरन्ने वा सुवण्णे वा तंबे वा रुप्पे वा अन्ने वा केइ उवनिबद्धे होजा । सो गिहत्थो भण्णति - "जोएह सव्वतो एयं वत्थं ।” जति तेहिं दिट्ठ हिरन्नादी तो लठ्ठे, अध न दिट्ठ Page #121 -------------------------------------------------------------------------- ________________ ११८ निशीथ-छेदसूत्रम् -३-१५/१००२ ताहे साहुणो दाएंति, “इमं कि फेडिहि" त्ति भणंति । आह “ननु तं अधिकरणं भण्णति?" उच्यते-थोवतरो सो दोसो, अधिकतरा सेहुवादानेदोसा।सो सेहोतं घेत्तुं उप्पव्वएज्जा, गिहत्या वा उड्डाहं करेज्जा- “पोत्तेण समं मम हडं हिरन्नादी।" जम्हा एवमादी दोसा तम्हा साहेजा। [भा.५०४९] एवं तुगविढेसुं, आयरिया देंति जस्स जं नत्थि। समभाएसु कएसु व, जह रातिनिया भवे बितिओ॥ चू-एतेन विधिना गवेषितासु उप्पन्नेसुआगता गुरूण अप्पिणंति, ताहे ते गुरू जं जस्स नत्थि वत्यंतंतस्स साधुस्स देंति । एत एक्को पगारो। अधवा-जावतिताणते दिजिउकामा वत्था तावतियभाए समे कज्जंति, ताहे जहारातिनियाए गेण्हति । एस बितिओ पगारो॥ [भा.५०५०] एवंजायणवत्यं, भणियं एत्तो णिमंतणं वोच्छं। पुच्छादुगपरिसुद्धं, पुणरवि पुच्छिज्जिमो तु विही॥ धू-निमंतणावत्थं पि “कस्सेतं" "किं वासि"ति एताहिं दोहिं पुच्छाहिं जाहे परिसुद्धं ताहे पुणरवि ततियपुच्छाए पुच्छियव्वं, तस्स निमंतणावत्थस्स एस विही वक्खमाणो॥ [भा.५०५१] विउसग्गजोग संघाडए य भोतियकुले तिविहपुच्छा। कस्स इमं? किं च इमं?, कस्स व कज्जे ? लहुग आणा॥ घू-काउस्सग्गं काउं संदिसावेति, तहत्ति भणितो जस्स य जोगे कते संघाडएण निग्गतो, किंचअद्धप्पहेणं, “भोतितो"त्ति गामसामी, दंडियकुलं वा पविट्ठो, तत्थ एक्काएइस्सरीए महता संभमेण भत्तपानेणं पडिलाभत्ता वत्थेणं णिमंतिओ, तत्थ इमंतिविधंपुच्छंपयुंजति-कस्स इमं? (किंच इमं?) कस्स व कज्जे दलयसि? एत्य दो पुच्छाओ पुव्वभणियाओ, एतासुदोसुपुच्छासु जया परिसुद्धं भवति तदा इमा अब्महिता पुच्छा- “केण कज्जेण दलयसि?" त्ति ।जइ एवंतंन पुच्छति तो चउलहुगा, आणादिया यदो सा ॥ इमेय अन्ने दोसा[भा.५०५२] मिच्छत्त सोच संका, विराधना भोतिते तहि गते वा। चउत्यं व वेंटलं वा, वेंटलदानं च ववहारो॥ चू-अत्थसंगह गाहा । एसा “मिच्छत्त" अस्य व्याख्या[भा.५०५३] मिच्छत्तं गच्छेज्जा, दिजंतं ददु भोयओ तीसे। वोच्छेद पदोसंवा, एगमनेगाण सो कुज्जा। चू-तंवत्थं दिजंतंदटुं "भोअगो"त्ति-तीसे भत्तारो सोमिच्छत्तं गच्छेज्जा, तस्सेगस्सअनेगाण वा साहूण वोच्छेदं करेज्जा, पदोसंवा गच्छेज्जा, आउसेज वा ताडे (ले)ज वा उड्डाहं वा करेज्जा । “सो वा संका" अस्य व्याख्या[भा.५०५४] वत्थम्मि नीणितम्मी, किं देसि अपुच्छिऊण जति गेहे। अन्नेसि भोयकस्स व, संका घडिता नु किं पुट्विं ॥ घ-भोइणीए वत्थं नीणियं, "किंदेसि"त्तिकेणवकओणमज्झेयंदलयसि"त्तिएवं अपुच्छियं जति गेहंति, तस्स भोतगो त्ति भत्ता, तस्स संका जाता, अन्नेसु वा सासुससुरदेवरादियाण य संका जाता “नूनं एतेपुव्वघडिया जेणतुण्हिक्कादाणगहणं करेति, एसा मेहुणहिता होउंदलाति, एसा एतेण सह संपलग्गा" ।अहवा - संकेज - "किं वेंटलहिता होउं दलाति' ।। Page #122 -------------------------------------------------------------------------- ________________ ११९ उद्देशक ः १५, मूलं-१००२, [भा. ५०५४] एवं ताव सामानिए भोयए, अध से असमाणो भोइओ होज्जा तो इमे दोसा[भा.५०५५] एमेव पउत्थे भोइयम्मि तुसिणीय दानगहणे तु। महयरगादीकहिते, एगतरपदोस वोच्छेदो॥ खू-पुव्वद्धं कंठाजेतस्स महत्तरगा कताआसीतेहिं आगयस्स भोतियस्स कहियं, आदिसद्दातो महतरिगाए वा अन्नयरीए वा दुवक्खरियाए कम्मकारेण व कहियं । “विराधनं" ति अस्य व्याख्या - तेहिं कहिए एगतरस्सादोसं गच्छेज्जा, अगारीए साधुस्स उभयस्स वा पदुट्ठो अगारिं साधुं वा पंतावेजा निच्छुभेज व बंधेज वा रूभेज वा निमाणेज्जा वा वोच्छेदं वा एगमनेगाण वा कुजा ॥ एत्थ संकाए निस्संकिए वा इमं पच्छित्तं[भा.५०५६] मेहुणसंकमसंके, गुरुगा मूलं च वेंटले लहुगा। संकमसंके गुरुगा, सविसेसतरा पउत्थम्मि।। चू-मेहुणसंकाएका । निस्संकिते मूलं । वेंटलसंकाए, तिस्संकिएका । मोतिगे सपउत्थे तहिं वा भोतिगे देसंतरगते वा पच्छागए एवमादी विराधना भणिता ।। [भा.५०५७] एवं ता गेण्हते, गहिते दोसा इमे पुणो होति । घरगय उवस्सए वा, ओभासति पुच्छती किंच॥ धू-पुव्वद्धं कंठं । “तहिं गते वा चउत्थं वा वेंटलं वा वेंटलदानं च ववहारो" - एतेसिं पदानं इमं वक्खाणं । “तहिंगतेव"त्ति अस्य व्याख्या-घरगयपच्छद्धं । तहिंघरेअन्नदिवसेजता साधू गतो भवति तदा पुच्छति । अहवा-तहिं ति सधुम्मिवसहिंगते वा अविरतिया पच्छा साधुवसहिं गंतुं “चउत्थं" ति मेहुणं ओभासति “तुमं मे अभिरुचितो उब्मामगो भवसु"त्ति वेंटलं पुच्छति ॥ किंच[भा.५०५८] पुच्छाहीणं गहियं, आगमनं पुच्छणा निमित्तस्स । छिन्नं पि हुदायव्वं, दवहारो लब्मति तत्थ ।। धू-गहणकाले न पुच्छितं “केण मे कज्जेण दलयसि?" त्ति, एयं पुच्छाहीनं । पुच्छाहीने गहिए सा आगता निमित्तं पुच्छति, जेण वा से भोयगो वसो भवति तं वा आइक्खसु, एवं वुत्ते साधू भणति - मेहुणं न कप्पति, वेंटलं निमित्तं वा न जाणामि, साधुना एवं वुत्ते जति वत्यं पडिमग्गेजा तो तं वत्थं पडिदायव्वं । ___ अधतंछेत्तुंपत्तगबंधादिकयंहोजा तहाविछिन्नं पिहुतमेव दायव्वं, जेणववहारो लब्भइ। कहं ववहारो लब्भइ ? एगेण रुक्खसामिएण रुक्खो विक्कीतो । कइएण मोल्लं दाउं छिंदित्ता वियंगित्ताघरंनीतो।तोवेकइओ पच्छातप्पितो भण्णति-पडिगेण्हेसुमोल्लं । रुक्खं मे पञ्चप्पिणाहि। दो विवदंता राउलं उवहिता । किं सो कइतो रुक्खं दवाविञ्जति ? नो । अह दवाविज्जति त वि कट्ठाणि दवाविज्जति । न रुक्खं पुव्वावत्यं ति । “दत्त्वा दानमनीश्वरः" इति ।। जति[भा.५०५९] पाहुण तेनऽन्नेन व, नीयं व हितं व होज दडं वा । तहियं अनुसट्ठाती, अन्नं वा मोत्तु हित-दटुं॥ चू-अह वत्थं पाहुणएण संभोइएण वा नीयं होज्ज, तेणेण वा हरियं, आलीवणेण वा दहूं, एत्य से सब्मावो कहिजति।जइतहाविमग्गति ताहे सेअनुसहित्तिधम्मकहा कजति, विज्जमंतेण Page #123 -------------------------------------------------------------------------- ________________ १२० निशीथ-छेदसूत्रम् -३- १५/१००२ वा वसीकजति ।असती तेसिं अन्नं वा से वत्यं दिज्जइ, हिते दड्ढे वान किं चि दिजति ॥ ___ अह दानकाले साधुना पुच्छित्तं- "किं निमित्तं देसि" ? ति। तत्थ तुहिक्का ठिता, भावोन दंसितो। कोइ पच्छा गंतुं वेंटलं पुच्छति, चउत्थं वा ओभासति, तत्थ भण्णइ[भा.५०६०]ण विजानामो निमित्तं, न य ने कप्पति पउंजिउं गिहिणो। परदारदोसकहणं, तं मम माता व भगिनी वा॥ धू- निमित्तं न जानामो, अहवा भणेज्जा - जइ व जानामो तहावि गिहत्थाणं न कप्पति पउंजउं । चउत्थं ओभासंती भण्णति- परदारे बहु दोसा, नरगगमणं डंडणं मुंडणं तज्जणं ताडनं लिंगच्छेदादिं च पावति, परभवेय नपुंसत्ताए पञ्चायाति, अयसअकित्ती यभवति, अन्नंच तुम मम माता जारिसी भगिणी वा॥ तमेव वत्थमुप्पन्नं जाव गुरुसमीवं न गम्मति ताव कस्स आभवइ[भा.५०६१] संघाडए पविटे, रातिनिए तह य ओमरातिनिए। जंलब्मति पाउग्गं, रातिनिए उग्गहो होति॥ धू-भिक्खादि जेट्टो ओमो य संघाडएण पविट्ठा उवओगं काउंजप्पभिति जत्य तं पाउग्गं संघाडगेण लद्धं जेट्टेण वा ओमेण वा लद्धं जाव आयरियपादमूलंन गच्छंति तावतं जिट्टजस्स। उग्गहो स्वामी इत्यर्थः ।अधवा इमेण पगारेण देजा- . [भा.५०६२] एक्कस्स व एकस्स व, कज्जे दिज्जते गेण्हती जो तु। तेचेव तत्थ दोसा, बालम्मि य भावपडिबंधो॥ धू-एयस्स इमा विभासा[भा.५०६३] . अहव न पुट्ठा पुब्वेण पच्छबंधेण वा सरिसमाह। संकातिया हु तत्थ वि, कड़गाय बहू महिलियाणं॥ धू-सा दातारी पुच्छिता समाणी भणेजा- “एक्कस्स व एकस्स"त्ति, पुव्वपच्छासंथवे भाओ वा सरिसओसि त्ति तेन तेदेमि।अहवा-पच्छसंथवेण ससुरस्स देवरस्स य भत्तुणो सरिसगो सि तेन ते देमि, एतेसिं संबंधाणं अन्नयरं संबंधकज्जेण दिजंतं जो गेण्हति तत्थ ते चेव पुव्वभणिया दोसा । संथवे इमोअतिरित्तो बालसंबंधदोसो भवति, जतिभायत्ति गहितो तस्सयबालो अस्थि सो यसाधूचिंतेति-एयं मे भाणेज्जं । अह भत्तगहितो तत्थ विचिंतेति-एयं मे पुत्तभंडं । एवमादी भावसंबंधेण पडिगमणादी करेज्जा । किं च पति-भातिगहणे विकते अप्पणो विसंका उप्पज्जति । एयंसव्वं मिलियंति।अधवा-जनेनं संकिज्जतिजेन बहू महिलियाणं कृतकभावा भवंति, पुत्तपति-पित्तिकडगभावेण य जारे गेण्हति, तम्हा पुव्वपच्छा संथवेसु वि दिज्जमाणं न गेण्हेजा ॥ [भा.५०६४] एतद्दोसविमुक्कं, वत्थग्गहणं तु होति कायव्वं । खमओ त्ति दुब्बलो त्ति व, धम्मो त्ति व होति निद्दोसं॥ घू-पुव्वद्धं कंठं । सादातारी पुच्छिया समाणी भणति-खमओ सि तुमंतेन ते देमि । अहवा - दुब्बलो सि दीससि खमगत्तणेण सभावेण वा तेन ते देमि । अहवा भणेज - तुझं तवस्सिणो देज्जमाणे धम्मो होहिइत्ति अतो देमि। एवमादि निहोसं लब्ममामं घेप्पति ॥ किंच[भा.५०६५] आरंभनियत्ताणं, अकिणंताणं अकारवेंताणं । धम्मट्ठा दायव्वं, गिहीहि धम्मे कयमणाणं ॥ Page #124 -------------------------------------------------------------------------- ________________ उद्देशक : १५, मूलं- १००२, [भा. ५०६५ ] १२१ चू- पुव्वद्धं कंठं । तुभे धम्मे कयमणा, गिहीहिं सव्वारंभपवत्तेहिं तुब्भं धम्मट्ठा दायव्वं ॥ भणियंजायणा निमंतणा वत्थं । इमं कप्पभणियं पसंगतो भण्णति- कप्पति से सागारकडं गहाय आयरियपायमूले ठवेत्ता दोच्चं पि उग्गहं अनुन्नवेत्ता परिहारं परिहरित्तए । [भा.५०६६] दोच्चं पि उग्गहो त्ति य, केई गिहिएसु बितियमिच्छति । सावग ! गुरुणो नयामो, अनिच्छि पञ्चाऽऽहरिस्सामो ॥ चू- दोघं पि उग्गहोअनुन्नवेयव्वो त्ति जं सुत्तभणियं एयं केति सच्छंद आयरियदेसिका भणंति-एस दोच्चोग्गहो गिहीसु भवति । कहं ? उच्यते- जो देति सावगो, सो वत्तव्वो-हे सावग ! एयं वत्थं अम्हे घेत्तुं आयरियाणं नेमो, जइ आयरिएहिं इच्छियं ततो अम्हे पुणो आगंतुं तुब्भे दोघं पिउग्गहं अनुन्नवेस्सामो । एस दोच्चोग्गहो । अह नेच्छिहिंति आयरिया घेत्तुं तो तुब्भं चेव आनेउं पञ्चप्पिणिस्सामो || [ भा. ५०६७ ] इहरा परिट्ठवणिया, तस्स व पञ्चप्पिणंते अहिकरणं । गिहिगहणे अहिकरणं, सो वा दद्रूण वोच्छेदं ॥ चू- जइ एवं न कप्पति तो "इहर "त्ति - आयरिए अगेण्हंते परिट्ठवणे दोसा भवंति । अह न परिट्ठवेंति तो अप्पडिहारियगहिए तस्सेव पञ्च्चप्पिणंते परिभोगधुवणादिसु अधिकरणं भवति, परिट्ठवियमाणेण वा गिहत्थेण गहिते अधिकरणं चेव । अधवा-सो दाता परिट्ठवियं, गिहिगहियं वा दहुं, तस्स वा दव्वस्स तस्स वा साहुस्स, अन्नेसिं वा वोच्छेदं करेज्जा ।। आचार्य आह[ भा. ५०६८ ] चोयग ! गुरुपडिसिद्धे, तहिं पउत्थे धरेंत दिन्नं तु । धरमुज्झणे अहिकरणं, गेहेज सयं च पडिनीयं ॥ चू- चोदक! एवं कज्जमाणे ते चेव दोसा जे तुमे भणिया, तं वत्थं आयरियाणं आनियं, तेन आयरियाण न कज्जं - पडिसिद्धमित्यर्थः, तं वत्थं जाव पडिनिजति ताव सो गिहत्थो गामंतरं पवेसिओ होज्जा, जइ तं परिभुंजति तो अदिन्नादानं पसिज्जति । तस्स संतियं होंतं धरेइ तहावि अधिकरणं अध अत्तट्ठियं धरेइ तहावि अतिरित्तस्स अपरिभोगत्वात् अधिकरणं । अध उज्झति तहावि गिहिगहियं अधिकरणं परिठवणदोसा य । अहवा- पडिनीयं अप्पणो चेव गेण्हेज्जा - "ण देमि"त्ति, तम्हा न एसो दोच्चोग्गहो । इमो दोच्चोग्गहो - तं वत्थं गिहिहत्थाओ घेत्तुं आगओ आयरियरसपच्चप्पिणति, आयरिया जइ तस्सेव दलयंति आयरियसमीवातो दोच्चोग्गहो भवति ।। [ भा. ५०६९] बहिता व निग्गताणं, जायणवत्थं तहेव जतणाए । निमंतणवत्थं तह चेव, सुद्धसमुद्धं च खमगादी ।। चू- बहिसज्झायभूमीं वा निग्गया वत्थं जाएज्जा । तह चेव जयणाए जाएज्जा, निमंतणवत्थं पि तह चेवदट्ठव्वं, चउत्थवेंटलपुव्वपच्छासंथवेण वा देंतस्स समुद्धं, खमगो त्ति धम्मो त्ति वा काउं देंतस्स सुद्धं भवति, ॥ निग्गंथाणं वत्थग्गहणं भणियं । इदानिं निग्गंधीणं भण्णतिनिग्गंथिवत्थगहणे, चउरो मासा हवंतऽनुग्घाता । मिच्छत्ते संकादी, पसज्जणा जाव चरिमपदं ॥ [भा. ५०७० ] - जइ निग्गंथीओ गिहत्थाणं सगासाओ वत्थाणि गेण्हंति तो चउगुरुगा । दङ्कणं कोइ नवसद्धमिच्छत्तं गच्छेज्जा, “निग्गंधीओ वि भाडिं गिण्हंती" ति एवं संकेज । अधवा - एस Page #125 -------------------------------------------------------------------------- ________________ १२२ निशीथ-छेदसूत्रम् -३- १५/१००२ एतेण सह अनायारं सेवइ त्ति संकाए चउगुरु, निस्संकित मूलं ।। "पसज्जणा जाव चरिमपदं" ति अस्य व्याख्या[भा.५०७१] पुरिसेहिं तो वत्थं, गेण्हती दिस्स संकमादीया। ओभासणा चउत्थे, पडिसिद्धे करेज उड्डाहं॥ धू-मेहुणढे संकितेका, भोतियातेकहिते घाडियस्सर्फ़ नाईणंकधितेछेदो, आरक्खिएण सुए मूलं । सेट्टि सत्यवाह-पुरोहितेहं सुते अणवठ्ठप्पो । अमच्चरायादीहिं सुते पारंचियं । सो वा गिहत्थो वत्थाणिं दाउं चउत्थं ओभासेज । पडिसिद्धे उड्डाहं करेज, एसा मे वत्थे घेत्तुं वुत्तं न करेति ।। किं चान्यत्[भा.५०७२] लोभे य आभियोगे, विराधना पट्टएण दिटुंतो। दायव्व गणधरेणं, तं पिपरिक्खित्तु जयणाए। [भा.५०७३] पगती पेलवसत्ता, लोभिजति जेण तेन वा इत्थी। अविय हु मोहो दिप्पति, तासिं सइरं सरीरेसुं। धू- “पगई"त्ति सभावो । स्वभावेन च इत्थी अल्पसत्वा भवति, सा य अप्पसत्तत्तणओ जेणवा तेन वा वत्थमादिणा अप्पेणावि लोभिजति, दानलोभिया य अकजं पि करेति । अवि य ताओ बहुमोहाओ।तेसिंच पुरिसेहिं सह संलावंकरेंतीणंदानं च गेण्हंतीणं पुरिससंपक्कातो मोहो दिप्पइ, सइरं सरीरेसु अभिओगो इति कोइ उरालसरीरं संजतिं दिस्स अभिओएजा, अभिओइत्ताचरित्तविराधनं करेज्जा ॥ एत्थ पट्टएण दिटुंतो कजति[भा.५०७४] वीयरग समीवाराम सरक्खे पुष्फदाण पट्ट गया। निसि वेल दारपिट्टण, पुच्छा गामेण निच्छुभण॥ धू-एगत्थ गामे “वियरगो"त्ति कूविया, साय आरामसमीवे । ततो य इत्थिजणो पाणियं वहइ।तम्मिआरामे एक्को सरक्खो।सो कूवियातडे उरालं अविरइयंदटुंतीए विजाभिमंतिताणि पुष्पाणि देति । तीए य घरं गतुं निस्सापट्टए तानि कुसुमानि ठवियाणि । ततो ते पुप्फा पट्टयं आविसिउं निसिं अद्धरत्तवलाए घरदारं पिट्टति। ततो अगारी निग्गओ, पेच्छति पट्टगं सपुष्फं। तेन अगारी पुच्छिता किमेयं ति । तीए सब्मावो कहिओ, तेन वि गामस्स कहिय, गामेण सो सरक्खो निच्छूढो । जम्हा एते दोसा तम्हा निग्गंथीहिं न घेत्तव्वा वत्था अप्पणा गिहत्थेहितो। तासिं गणधरेण दायव्वं परिक्खितता, इमेण विहिणा[भा.५०७५] सत्त दिवसे ठवेत्ता, थेरपरिच्छाऽपरिच्छमे गुरुगा। देति गणी गणिणीए, गुरुग सयंदाण अट्ठाणे॥ धू-संजतिपाउग्गं उवहिं उप्पाएत्ता सत्त दिवसे परिवसावेइ । ताहे कप्पंकातूणंथेरो थेरीवा धम्मसड्डी वा पाउणाविज्जति।जइ नत्थि विगारोसुंदरं, एवं अपरिक्खित्ता जति देइतोचतुगुरुगं। एवं परिक्खिए "गणि" ति आयरिओ, सो गणिणीए देइ, सा गणिणी तासिं देति, पुवुत्तेण विधिना । अथ अप्पणा देति तो चउगुरुगं । काई मंदधम्मा भणेजा- “एतीए चोक्खतरं दिन्नं, एसा से इट्ठा जोव्वणट्ठा य।" एवं अट्ठाणे ठविञ्जति, तम्हा न अप्पणा दायव्वं, पवित्तिनीए अप्पेयव्वं ॥ चोदकाह - “यद्येवं सूत्रस्य नैरर्थक्यं प्रसज्यते" आयरिओ आह Page #126 -------------------------------------------------------------------------- ________________ उद्देशक : १५, मूलं-१००२, [भा. ५०७६] १२३ पपपा [भा.५०७६] असति समणाण चोदग! जातित-निमंतवत्थ तधचेव। जायंति थेरि असती, विमिस्सिगा मोत्तिमे ठाणे॥ धू- हे चोदक ! समणाणं असती थेरियाओ वत्थे जायंति, निमंतणवत्थं वा गेण्हंति, जहा साधूतहा ताओ वि। थेरीणंअसती तरुणि वतिमिस्साओ जायंति, इमे ठाणे मोत्तुं॥ [भा.५०७७] कावालिए य भिक्खू,सुतिवादी कुब्बि ए य वेसित्थी। वाणियग तरुण संसट्ठ मेहुले (णे) भोतए चेव ॥ [भा.५०७८] माता पिता य भगिनी, भाउग संबंधिए य तह सण्णी। भावितकुलेसु गहणं, असति पडिलोमजयणाए। धू-चउरो दारे एक्कगाहाए वक्खाणेति[भा.५०७९] अट्ठी विज्जा कुच्छिय, भिक्खू निरुद्धा तु लज्जतेऽनत्थ । एवंदगसोरि कुच्चिय, सुइ त्ति य बंभचारित्ता ॥ धू- “अहि"त्ति-हड्डसरक्खा ते विज्जाते मंतेण वा अभिओगेजा, अन्नं च ते जुगुंछिता । भिक्खुओ निरुद्धा, दुवक्खरिआदिसुगच्छमाणा लजंति, अन्नंचते विपरिनामंति।सुती दगसूगरिया। कुचंहरा कुची (कुव्वंहरा कुव्वी)।एतेविएवंभाणियव्वाजहाभिक्खू।तेविदगसोगरिया कुब्बीय भण्णंति - जम्हा एयाओ बंभचारिणीओ अप्रसवा य तम्हा सुदियाओ य॥ वेसित्थि मेहुले (णे) एते दो दारे एक्कगाहाए वक्खाणेति[भा.५०८०] अन्नट्ठवणट्ठ जुण्णा, अभियोगेजा व रूविणिं गणिया। भोइय चोरिय दिन्नं, दटुसमणीसु उड्डाहो ।। चू-जुण्णावेसित्थी, अप्पणाअसत्ता विठवेत्तुंरूववइंसमणिंदटुंअभियोगेज्जा, गणियाठाणे पट्टवेज्जा । मेहुलो (णो) माउलपुत्तो, तेन य अप्पणो भारियाए चोरिएण वत्थं दिन्नं, तं समणीए पाउअंदटुं, सा से भोतिया उड्डाहं करेजा, “एसा मे घरभंगं करेति"। वणिय तरुण संसट्ठिभोतिगो य चउरो दारे एगगाहाए वक्खाणेति[भा.५०८१] देसिय वाणिय लोभा, सई दिन्नेणं चिरंच होहित्ति। तरुणुब्भामग भोयग, संका आतोभयसमुत्था॥ चू- देसिओ वणिओ चिंतेति - एक्कवार दिन्नेण दानेनचिरं मे होहिइत्ति अनुबंधिज्जा । उक्कडमोहत्तणतो तरुणो । संसट्टो पुव्वमुब्भामगो । भोयगो भत्तारो । एतेसिं हत्थाओ घेप्पंति संकादिगा य दोसा पसजंति । अप्पणो तस्सवा उभयस्स वा पुणरवि खोभा अनुबंधो भवेज्जा ॥ सेसदारा एक्कगाहाए वक्खाणेति[भा.५०८२] दाहामो णं कस्स यि, नियमा सो होहिती सहाओणे। सण्णी वि संजयाणं, दाहिति इति विपरीनामो॥ धू- मायादिया य सयणा चिंतेंति - एयं उन्निक्खमावेत्ता कस्स ति दाहामो, सो अम्हं इहलोगसहातो भविस्सति । सण्णी वि विप्परिणामित्ता उन्निक्खमावेति । एस मे धम्मसहाती होहिति, अन्नं च मे घरसवंत्ती संजयाणं भत्तादि दाहिति, ममं वा देंतस्स विग्घंन काहिति, ॥एते ठाणे वज्जेत्ता जाणि संजतीसु वत्थादिग्गहणे भाविताणि कुलाणि तेसु गिण्हंति । भावितकुलाणं ___ Page #127 -------------------------------------------------------------------------- ________________ १२४ निशीथ-छेदसूत्रम् -३-१५/१००२ असति पडिसिद्धठाणेसु सण्णिमादी काउं परिलोमं गेण्हेजा, इमाए जयणाए[भा.५०८३] मग्गंति थेरियाओ, लद्धं पि यथेरिया परिच्छंति । सुद्धस्स होइ धरणं, असुद्ध छेत्तुंपरिट्ठवणा। घू-चीरुप्पादणविनिग्गताणं पढमवत्ये इमं निमित्तं गेण्हेजा[भा.५०८५] जंपुण पढमं वत्थं, चतुकोमा तस्स होंति लाभाए। वितिरिच्चंऽता मज्झे, य गरहिता चतुगुरू आणा।। घू-पुव्वद्धं कंठं । तिरिच्छं जे दो अतिल्ला विभागा मज्झो य जो विभागो एए, तिन्नि वि अप्पसत्था । एतेसु आयविराधन त्ति काउंचउगुरुगं भवति।जे यदो पासंत-दसंत-मज्झविभागा एते वि पसत्या चेव॥ [भा.५०८६] नव भागकए वत्थे, चतुसु विकोणेसु वत्थस्स । लाभो विनासमण्णे, अंते मज्झेसु जाणाहि ।। धू-पडविभागेण नव भागे कतेवत्थे कोणविभागेसु चउसु, तम्मज्झेसु य दोसु, एतेसु छसु अंतविभागेसु लाभो भवति । “विनासमण्णे"त्ति अन्ने मज्झिल्ला तिन्नि विभागा तेसु विनासं जाणाहि ।। एतेसु विभागेसु इमं दटुं निमित्तमादिसेज्जा[भा.५०८७] अंजन-खंजन-कद्दमलित्ते, मूसगभक्खिय अग्गिविदड्डे। तुण्णित कुट्टिय पञ्जवलीढे, होति विवागो सुभो असुभो।। धू- कुट्टियं पत्थरादिणा, उद्दीढं पज्जवलीढं परिभुजमाणं वा खुसियं सुभेसु विभागेसु सुभो विपाको भवति, असुभेसु असुभो । तेसु नवविभागेसुइमे सामी[भा.५०८८] चतुरो य दिविया भागा, दोन्नि भागा य मानुसा। आसुरा यदुवे भागा, मज्झे वत्थस्स रक्खसो॥ धू-कोणभागाचउरो दिविता, तेसिंचेव दसंत-पासंत-मज्झगदो भागा माणुसा, सव्वमज्झे जो सो रक्खसो, सेसा दो आसुरा ॥ एतेसु विभागेसु इमं फलं[भा.५०८९] दिव्वेसु उत्तमो लाभो, मानुसेसु य मज्झिमो। आसुरेसुय गेलण्णं, मज्झे मरणमाइसे॥ [भा.५०९०] जं किं चि भवे वत्थं, पमाणवं सम रुचिं थिरं निद्धं । परदोसे निरुवहतं, तारिसयंखु भवे धन्नं ॥ धू-पमाणतो न हीणं नातिरित्तं सुत्तेण समं अकोणगंवा कोणेहिं समं । अहवा - प्रमाणतो समं प्रमाणयुक्तमित्यर्थः । रुइकारगं रुई, थिरंति दढं, निद्धं सतेयं जं रुक्खं न भवइ, परदोसा खंजणादिया।अधवा-परदोसा दायगदोसा, तेहिं विवज्जितं, “धण्णं" तिसलखउणंलक्खणजुत्तं नाणादीणि आवहति । विवरीते विवज्जतो । तेन लक्खणजुत्तं वत्थं इच्छिज्जइ॥ मू. (१००३) जेभिक्खू विभूसावडियाए अप्पणो पादे आमजेज वा पमजजेज वा आमजंतं वा पमजंतं वा सातिजति॥ मू. (१००४) जे भिक्खू विभूसावडियाए अप्पणो पादे संबाहेज्जा वा पलिमद्देज वा संबाहेंतं वा पलिमहेंतं वा सातिजति॥ Page #128 -------------------------------------------------------------------------- ________________ उद्देशक : १५, मूलं - १००५, [ भा. ५०९०] १२५ मू. (१००५) जे भिक्खू विभूसावडियाए अप्पणो पादे तेल्लेण वा घएण वा वसाए वा नवनीएण वा मक्खेज्ज वा भिलिंगेज्ज वा, मक्खेतं वा भिलिंगेंतं वा सातिजति ॥ मू. (१००६) जे भिक्खू विभूसावडियाए अप्पणो पादे लोद्धेण वा कक्केण वा उल्लोलेज वा उव्वट्टेज वा, उल्लोलेंतं वा उव्वट्टेतं वा सातिज्जति ।। मू. (१००७) जेभिक्खू विभूसावडियाए अप्पणो पादे सीओदगवियडेण वा उसिमोदगवियडेण वा उच्छोलेज्ज वा पधोएज्ज वा, उच्छोलेंतं वा पधोएंतं वा सातिजति ।। मू. (१००८) जे भिक्खू विभूसावडियाए अप्पणो पादे फूमेज वा रएज वा फूमेंतं वा रयंतं वा सातिज्जति ॥ मू. (१००९) जे भिक्खू विभूसावडियाए अप्पणो कार्य आमज्जेज्ज वा पमज्जेज्ज वा आमज्जंतं वा पमजंतं वा सातिज्जति । मू. (१०१०) जे भिक्खू विभूसावडियाए अप्पणो कायं संबाहेज्ज वा पलिमद्देज्ज वा संबार्हेतं वा पलिमद्देतं वा सातिज्जति ।। मू. (१०११) जे भिक्खू विभूसावडियाए अप्पणी कायं तेल्लेण वा घएण वा वसाए वा नवनीएण वा मक्खेजवा भिलिंगेज्ज वा, मक्खेंतं वा भिलिंगेंतं वा सातिज्जति ॥ मू. (१०१२) जे भिक्खू विभूसावडियाए अप्पणी कायं लोद्धेण वा कक्केण वा उल्लोलेज वा उव्वट्टेज वा, उल्लोलेंतं वा उव्वद्वेतं वा सातिज्जति ॥ मू. (१०१३) जे भिक्खू विभूसावडियाए अप्पणो कार्य सीओदगवियडेण वा उसिणोदगवियडेण वा उच्छोलेज वा पधोएजवा, उच्छोलेंतं वा पधोएंतं वा सातिज्जति ॥ मू. (१०१४) जे भिक्खू विभूसावडियाए अप्पणो कार्य फूमेज्ज वा रएज वा, फूमंतं वा रयंतं वा सातिजति ॥ मू. (१०१५) जे भिक्खू विनूसावडियाए अप्पणी कायंसि वणं आमज्जेज वा पमज्जेज वा आमजंतं वा पमजंतं वा सातिज्जति ।। मू. (१०१६) जे भिक्खू विभूसावडियाए अप्पणो कायंसि वणं संबाहेज्ज वा पलिमद्देज्ज वा संबार्हतं वा पलिमद्देतं वा सातिज्जति ।। मू. (१०१७) जे भिक्खू विभूसावडियाए अप्पणो कायंसि वणं तेल्लेण वा घएण वा वसाए वा नवनीएण वा मक्खेज्जवा भिलिंगेज्ज वा मक्खेंतं वा भिलिंगेंतं वा सातिज्जति ॥ मू. (१०१८) जे भिक्खू विभूसावडियाए अप्पणो कायंसि वणं लोद्वेण वा कक्केण वा उल्लोलेज वा उव्वट्टेज वा उल्लोलेंतं वा उव्वट्टेतं वा सातिज्जति ॥ मू. (१०१९) जे भिक्खू विभूसावडियाए अप्पणी कायंसि वणं सीओदगवियडेण वा उसिणोदगवियडेण वा उच्छोलेज्ज वा पधोएज्ज वा, उच्छोलेंतं वा पधोएंतं वा सातिज्जति ॥ मू. (१०२०) जे भिक्खू विभूसावडियाए अप्पणो कायंसि वणं झूमेज्ज वा रएज्ज वा, फूमंतं वारयंतं वा सातिज्जति ॥ मू. (१०२१) जे भिक्खूविभूसावडियाए अप्पणो कायंसि गंडं वा पिलगं वा अरइयं वा असियं वा भगंदलं वा अन्नयरेणं तिक्खेणं सत्थजाएणं अच्छिदेज्जवा विच्छंदेज वा अच्छिदंतं वा Page #129 -------------------------------------------------------------------------- ________________ १२६ निशीथ-छेदसूत्रम् -३-१५/१०२१ - विच्छिंदतं वा सातिजति॥ मू. (१०२२) जे भिक्खू विभूसावडियाए अप्पणो कार्यसि गंडं वा पिलगं वा अरइयं वा असियं वा भगंदलं वा, अन्नयरेणं तिक्खेणं सत्थजाएणं अच्छिदित्ता वा विछिंदित्ता वा पूयं वा सोणियं वा नीहरेज वा विसोहेज वा, नीहरेंतं वा विसोहेतं वा सातिजति ।। मू. (१०२३) जे भिक्खू विभूसावडियाए अप्पणो कार्यसि गंडं वा पिलगं वा अरइयं वा असियंवा भगंदलं वा, अन्नयरेणं तिक्खेणं सत्थजाएणं अच्छिदेत्ता विछिंदत्ता पूर्व वा सोणियं वा नीहरेत्ता विसोहेत्ता सीओदगवियडेण वा उसिणोदगवियडेण वा उच्छोलेज वा पधोएजवा उच्छोलेंतं वा पधोएंतं वा सातिञ्जति ॥ मू. (१०२४) जे भिक्खू विभूसावडियाए अप्पणो कार्यसि गंडं वा पिलगं वा अरइयं वा असियं वा भगंदलं वा, अन्नयरेणं तिक्खेणं सत्थजाएणं अच्छिदित्ता विञ्छिदित्ता पूर्व वा सोणियं वा नीहरेत्ताविसोहेत्तासीओदगवियडेण वा उसिणोदगवियडेण वाउच्छोलेत्ता पधोयेत्ता अन्नयरेणं आलेवणजाएणं आलिंपेज वा विलिंपेज वा आलिंपंतं वा विलिंपंतं वा सातिजति ॥ मू. (१०२५) जे भिक्खू विभूसावडियाए अप्पणो कार्यसि गंडं वा पिलगं वा अरइयं वा असियं वा भगंदलं वा, अन्नयरेणं तिक्खेणं सत्थजाएणं अच्छिंदित्ता विचिंदित्ता पूर्व वा सोणियं वा पहरेत्ता विसोहेत्ता सीओदगवियडेण वा उसिणोदगवियडेण वा उच्छ तापधोएत्ता अन्नयरेणं आलेवणजाएणं आलिंपेत्ता पिलिंपेत्ता तेल्लेण वा घएण वा वसाए वा नवनीएण वा अब्भंगेज वा मक्खेज वा अन्भंगेंतं वा मक्खेंतं वा सातिजति ॥ मू. (१०२६) जे भिक्खूविभूसावडियाए अप्पणो कायंसि गंडं वा पिलगं वा अरइयं वा असियं वा भगंदलं वा, अनयरेणं तिक्खेणं सत्थजाएणं अच्छिंदित्ता विच्छिदित्ता पूर्व वा सोणियं वानीहरेत्ताविसोहेत्तासीओदगवियडेण वा उसिणोदगवियडेण वा उच्छोलेतापधोएत्ता अन्नयरेणं आलेवणजाएणं आलिंपित्ता विलिंपित्त, तेल्लेण वा घएण वा वसाएवा नवनीएण वा अन्मंगेत्ती मक्खेत्ता अन्नयरेणं धूवणजाएणं धूवेज वा पधूवेज वा धूवंतं वा पधूवंतं वा सातिजति ॥ मू. (१०२७)जेभिक्खूविभूसावडियाए अप्पणो पालुकिमियं वा कुच्छिकिमियंवाअंगुलीए निवेसिय निवेसिय नीहरेइ, नीहरेंतं वा सातिजति ॥ मू. (१०२८)जे भिक्खू दिभूसावडियाए अप्पणो दीहाओ नहसिहाओ कप्पेज्ज वा संठवेज वा कप्तं वा संठवेंतं वा सातिजति ॥ मू. (१०२९) जे भिक्खू विभूसावठियाए अप्पणो दीहाइं जंघरोमाइंकप्पेज्ज वा संठवेज वा कप्तं वासंठवेंतं वा सातिजति ॥ मू. (१०३०) जे भिक्खू विभूसावडियाए अप्पणो दीहाइं वत्थिरोमाइं कप्पेज वा संठवेज वा कप्तं वा संठवेंतं वा सातिजति ॥ मू. (१०३१) जे भिक्खू विभूसावडियाए अप्पणो दीहाइं चक्खुरोमाइं कप्पेज वा संठवेज वा कप्तं वा संठवेंतं वा सातिजति ॥ मू. (१०३२) जे भिक्खू विभूसावडियाए अप्पणो दीहाइं कक्खरोमाइंकप्पेज वा संठवेज वा कप्तं वा संठवेंतं वा सातिजति ॥ Page #130 -------------------------------------------------------------------------- ________________ उद्देशक : १५, मूलं-१०३३, [भा. ५०९०] १२७ मू. (१०३३) जे भिक्खू विभूसावडियाए अप्पणो दीहाई मंसुरोमाइंकप्पेज वा संठवेज वा कप्तं वा संठवेंतं वा सातिजति ॥ मू. (१०३४) जे भिक्खू विभूसावडियाए अप्पणो दंते आघंसेज वा पघंसेज वा, आघसंतं वा पघंसंतं वा सातिजति ॥ मू. (१०३५)जे भिक्खू विभूसवडियाए अप्पणो दंते उच्छोलेज वा पधोएज वा, उच्छोलेंतं वा पधोएंतं वा सातिज्जति॥ मू. (१०३६) जे भिक्खू विभूसावडियाए अप्पणो दंते फूमेज वा रएज वा, फूमंतं वा रयंत वा सातिजति ॥ __ मू. (१०३७) जे भिक्खू विभूसावडियाए अप्पमो उट्टे आमजेज वा पमज्जेज वा आमजंतं वा पमजंतं वा सातिजति॥ मू. (१०३८) जे भिक्खू विभूसावडियाए अप्पणो उढे संबाहेज वा पलिमद्देज वा संबाहेंतं वा पलिमद्देतं वा सातिजति ॥ मू. (१०३९)जेभिक्खू विभूसावडियाए अप्पणो उडेतेल्लेण वाघएण वा वसाए वा नवनीएण वा मक्खेज वा भिलिंगेज वा मक्खेंतं वा भिलिंगेतं वा सातिजति ॥ मू. (१०४०) जे भिक्खू विभूसावडियाए अप्पणो उढे लोद्धेण वा कक्केण वा उल्लोलेज वा उब्बट्टेज वा उल्लोलेतं वा उव्वदे॒तं वा सातिजति॥ मू. (१०४१)जेभिक्खूविभूसावडियाए अप्पणो उद्धेसीओदगवियडेणवाउसिणोदगवियडेण वा उच्छोलेज वा पधोएज्ज वा उच्छोलेंतं वा पधोएंतं वा सातिजति ॥ मू. (१०४२) जे भिक्खू विभूसावडियाए अप्पणो उट्टे फूमेज वा रएज वा, फूमंतं वा रयंतं वा सातिजति ॥ मू. (१०४३) जे भिक्खू विभूसावडियाए अप्पणो दीहाइं उत्तरोडाइंकप्पेज वा संठवेज वा कप्तं वा संठवेंतं वा सातिजति ॥ ___ मू. (१०)जे भिक्खू विभुसावडियाए अप्पणो दीहाई नासारोमाइंकप्पेज वा संठवेज्जवा कप्तं वासंठवेंतं वा सातिजति। मू. (१०४५)जे भिक्खू विभूसावडियाए अप्पणो दीहाइं अच्छिपत्ताई कप्पेज वा संठवेज वा कप्पेंतं वा संठवेंतं वा सातिजति ॥ मू. (१०४३)जेभिक्खूविभूसावडियाएअप्पणो अच्छीणि आमजेज वा पमजेज वाआमजंतं वा पमजंतं वा सातिजति ॥ मू. (१०४७) जे भिक्खूविभूसावडियाए अप्पणो अच्छीणि संबाहेज पलिमद्देज वा संबाहेंतं वा पलिमदत वा सातिजति ॥ मू. (१०४८)जे भिक्खू विभूसावडियाए अप्पणो अच्छीणि तेल्लेण वा घएण वा वसाए वा नवनीएण वा मक्खेज वा भिलिंगेज वा, मक्खेंतं वा मिलिंगेतं वा सातिजति ॥ मू. (१०४१)जे भिक्खूविभूसावडियाए अप्पणो अच्छीणिलोद्धेण वा कक्केण वा उल्लोलेज वा उबट्टेज वा उल्लोलेंतं वा उव्वदे॒तं वा सातिजति ॥ Page #131 -------------------------------------------------------------------------- ________________ निशीथ - छेदसूत्रम् - ३- १५/१०५० मू. (१०५०) जे भिक्खू विभूसावडियाए अप्पणो अच्छीणि सीओदगवियडेणवा उसिणोदगवियडेण वा उच्छोलेज्ज वा पधोएज वा, उच्छोलेंतं वा पधोएंतं वा सातिजति ॥ मू. (१०५१) जे भिक्खू विभूसावडियाए अप्पणो अच्छीणि फूमेज वा रयेज्ज वा फूमंतं वा रयंतं वा सातिज्जति । १२८ मू. (१०५२ ) जे भिक्खू विभूसावडियाए अप्पणो दीहाइं भुमगरोमाइं कप्पेज वा संठवेज वाकप्पंतं वा संठवेंतं वा सातिज्जति ॥ मू. (१०५३) जे भिक्खू विभूसावडियाए अप्पणो दीहाइं पासरोमाइं कप्पेज्ज वा संठवेज्ज वा कप्पंतं वा संठवेतं वा सातिजति ॥ मू. (१०५४) जे भिक्खू विभूसावडियाए अप्पणो कायाओ सेयं वा जल्लं वा पंकं वा मलं वा नीहरेज वा विसोहेज वा नीहरेंतं वा विसोर्हेतं वा सातिज्जति ॥ मू. (१०५५) जे भिक्खू विभूसावडियाए अप्पणो अच्छिमलं वा कण्णमलं वा दंतमलं वा नहमलं वा नीहरेज वा विसोहेज्ज वा नीहरेंतं वा विसोहेंतं वा सातिज्जति ॥ मू. (१०५६) जे भिक्खू विभूसावडियाए गामाणुगामं दूइजमाणे अप्पणो सीसदुवारियं करेइ, करेंतं वा सातिज्जति ॥ मू. (१०५७) जे भिक्खू विभूसावडियाए वत्थंवा पडिग्गहं वा कंबलं वा पायपुंछणं वा अन्नयरं उवगरणजायं धरेइ, धरेतं वा सातिज्जति ॥ मू. (१०५८) जे भिक्खू विभूसावडियाए वत्थं वा पडिग्गहं वा कंबलं वा पायपुंछणं वा अन्नयरं वा उवगरणजायं धोवेइ, धोवंतं वा सातिजति ॥ तं सेवमाणे सावज्जइ चाउम्मासियं परिहारट्ठाणं उग्धाइयं । - जे भिक्खू विभूसापडिवत्थं इत्यादि, तं विभूसाए आसेवंतस्स चउलहुं पच्छित्तं । [भा. ५०९१] पादप्पमज्जणादी, सीसदुवारा उ जाव उवाहेंति । कुञ्ज विभूसट्ठा, वत्यादि धरेज वाऽणादी ॥ धू- आणादी जे जहिं संभवंति ते तहिं भाणियव्वा दोसा । [भा. ५०९२] इयरह वि ता न कप्पति, पादादिपमज्जणं किमु विभूसा । देहपलोगपसंगो, साता उच्छोलगमणादी || - इयरह त्ति - विमा विभूसाए, जो विभूसाए पादेसु पमज्जणादी करेति सो तेनेव पसंगेण देहपलोयणं करेज्जा, तहेव सायपडिबद्धयाए उच्छोलणादिसु देसे सव्वे वा पयट्टति, तप्पसंगे य पडिगमणादीणि करेजा ।। [ भा. ५०९३] एमेव य उवगरणे, अभिक्खधुवणे विराधना दुविधा । संकाय अगारीणं, तेणग मुहनंतदिट्ठतो ॥ - अभिक्खा पुणो पुणो । दुविधा आयसंजमविराधना संकाय । जहा एस सरीरोवकरणबाउसो दीसति तहा से पूर्ण कोइ पसंगो वि अत्थि, एवं अविरता सकंति । उज्जलोवहित्ते य तेणगमुहनंतगदितोएगो आयरिया बहुसिस्सबह्नागमा एगेण रन्ना कंबलरयणेण पडिलाभिता भणिता य- “पाउतेण य निग्गच्छह ।” ते पाउणं निग्गच्छंता तेणगेहिं दिट्ठा। वसहि गंतु मुहनंतगा Page #132 -------------------------------------------------------------------------- ________________ उद्देशक : १५, मूलं-१०५८, [भा. ५०९३] १२९ कया । तेनगा वि राओ आगता, देह त कंबलरयणं, दंसिया य तेहि एतेसु मुहनंतगा कया, तेनगेहिं रुडेहिं सिव्वावेतुं मुक्का । जम्हा एते दोसा तम्हान विभूसाए घरियव्वं ॥ सव्वेसिं सुत्ताणं इमं बतियपदं जहासभवं भाणियव्वं[भा.५०९४] बितियपदमणप्पज्झे, अप्पज्झे वा विदुविध तेइच्छे। अभिओग असिव दुब्भिक्खमादिसू जा जहिं जयणा ॥ घू-अणवज्झो खित्तादिगो सेहो वा अजाणतो, असेहो विदुविहमोहतिगिच्छाए अनिमित्ते सनिमित्ते वा मोहोदए, रायादि अभियोगेण वा, असिवे वा, असिवोवसमनिमित्तं, दुभिक्खे वा कुचेलस्स न लब्मति त्ति सिंधुमालवगादिसु तत्थुजलोवधिधरणं करेज्ज, एवमादिपयोयणेसु उज्जलोवधिधरणं करेंतस्सजा जहिं जयणा संभव तसा कायव्वा ।। ॥१॥ रविकरमाभधानऽक्खरसत्तमवग्गंतअक्खरजुएणं । नामं जस्सित्थीए, सुतेन तस्से कया चुण्णी॥ उद्देशकः-१५ समाप्तः मुनि दीपरत्नसागरेण संशोधिता सम्पादिता निशीथ सूत्रे पञ्चदशउद्देशकस्य [भद्रबाहुस्वामि रचिता नियुक्ति युक्तं] संघदासगणि विरचितं भाष्यं एवं जिनदास महत्तर विरचिता चूर्णिः परिसमाप्ता (उद्देशकः-१६) चू-उक्तः पंचदशमोद्देशकः । इदानीं षोडशः प्रारभ्यते, तत्रायं सम्बन्धः[भा.५०९५] देहविभूसा बंभस्स अगुत्ती उज्जलोवहित्तं च । सागारिते य (वि] वसतो, बंभस्स विराधनाजोगो॥ चू-पंचदसमुद्देसगे देहविभूसाकरणं उज्जलोवधिधारणं च निसिद्धं, मा बंभवयस्स अगुत्ती, पसंगतोमा बंभव्वयस्स विराधना भविस्सति । सोलसमुद्देसगे माअगुत्ती बंभविराधना वा, अतो सागारियवसहिनिसेहो कज्जति । एस सम्बन्धो।। एतेन संबंधेनागयस्स असमुद्देसगस्स इमं पढमं सुतं मू. (१०५९) जे भिक्खू सागारियसेणं अनुपविसइ, अनुपविसंतं वा सातिजति॥ धू-सह आगारीहि सागारियातंगेण्हति वसहिंतस्स आणादी दोसा, चउलहुंचसे पच्छित्त।। [भा.५०९६] सन्नासुत्तं सागरियं ति जहि मेहुनुब्भवो होइ । जत्थित्थी पुरिसा वा, वसंति सुत्तं तु सट्ठाणे ॥ धू-जं सुत्ते ‘सागारियं' ति एसा सामयिकी संज्ञा । जत्थवसहीए ठियाणं मेहुनुब्भवो भवति सासागारिगा, तत्थ चउगुरुगा।अधवा-जत्थ इस्थिपुरिसा जसंति सा सागारिका, इथिसागारिगे चउगुरुगा सुत्तनिवातो। “सट्ठाणि" त्तिजापुरिससागारिगा, निग्गंथीणंपुरिससागारिगेचउगुरुगा। सेसं तहेव ।। एस सुत्तत्थ । इमो निज्जुत्तिवित्थरो[भा.५०९७] सागारिया उ सेज्जा, ओहे य विभागओ उ दुविहाओ। __ठाण-पडिसेवणाए, दुविहा पुण ओहओ होति ॥ Page #133 -------------------------------------------------------------------------- ________________ १३० निशीथ-छेदसूत्रम् -३-१६/१०५९ घू-सागारिया सेज्जादुविहा-ओहेण विभागओय।ओहेणपुणदुविधा-ठाणातो पडिसेवमातो अ। एतेसु पच्छित्तं भणिहिति॥ [भा.५०९८] सागारियनिखेवो, चउब्विहो होइ आनुपुब्बीए। नामं ठवणा दविए, भावे य चउविहो भेदो ॥ चू-नो आगमओ जाणग-भवियव्वइरित्तं दव्वसागारियं इमं[भा.५०९९] रूवं आभरणविही, वत्थालंकारभोयणे गंधे । आओज्ज नट्ट नाडग, गीए सयणे य दव्वम्मि ।। घू-“रूव"त्ति अस्य व्याख्या[भा.५१००] जंकट्ठकम्ममादिसु, रूवं सट्ठाणेतं भवेदव्वं । जंवा जीवविमुक्कं, विसरिसरूवं तु भावम्मि ।। धू-रूवं नाम जंकट्ठचित्तलेप्पकम्म वा पुरिसरूवं कयं, अहवा-जीवविप्पमुक्कं पुरिससरीरंतं “सट्टाणे"त्ति निग्गंथाणं पुरिसरूवं दव्वसागारियं, जे इत्थीसरीरातंभावसागारियं । एतेसु चेव कट्ठकम्मादिसुजंइत्थीरूवंतंनिग्गंथीणंदव्वसागारियं,जे पुणपुरिसरूवातंतासिंभावसागारियं। आभरणा कडगादी ज पुरिसजोग्गा ते निग्गंथाण दव्वे, जे पुण इथिजोग्गा ते भावे । इत्थीणं इत्थिजोग्गा दव्वे, पुरिसजोग्गा भावे॥वस्थादिअलंकारंचउब्विहं । भोयणंअसनादियंचउव्विहं। कोट्ठगपुडगादी गंधा अनेगविहा । आउज्जं चउव्विहं - ततं विततं घणं झुसिरं । नढें चउव्विहं. अंचियं रिभियं आरभडं भसोलं ति । अहवा इमं नटुं[भा.५१०१] नर्ल्ड होति अगीयं, गीयजुयं पाडयं तु तं होइ। आहरणादी पुरिसोवभोग दव्वं तु सट्ठाणे।। धू- गीतेन विराहतं नट्टे, गीतेनं जुत्तं नाडगं । गीयं चउव्विहं-तंतिसमं तालसमं गहसमं लयसमंच। सयणिज्जं पल्लंकादि बहुप्पगारं। “दव्वे"त्ति दव्वसागारियमेवमुद्दिल, भोयण-गंधव्वआओज-सयणाणि । उभयपक्खेविसरिसत्तणतो नियमादव्वसागारियंचेव, सेसाणिदव्वभावेसु भाणियव्वाणि । सरिसे दव्वसागारियं, विसरिसे भावसागारियं ॥ एतेसु इमं पच्छित्तं[भा.५१०२] एक्कक्कम्मि य ठाणे, भोयणवजाण चउलहू होति। चउगुरुग भोयणम्मी, तत्थ वि आमादिणो दोसा ॥ धू-रूवादिदव्वसागारियप्पगारेसुएक्के कम्मिठाणे ठायमाणस्स भोयणंवजेत्ता सेसेसुचउलहुगा, भोयणे चउगुरुं । केसिं च आयरियाणं - अलंकारवत्थेसु वि चउगुरुगा, आणादिया य दोसा भवंति । चोदक आह-सव्वे ते साहू, कहं ते दोसे करेज ?, उच्यते[भा.५१०३] को जाणति केरिसओ, कस्सव माहप्पता समत्थत्ते । धिइदुब्बला उ केई, डेवेंति पुणो अगारिजनं ।। चू-छउमत्थो को जाणइनाणादेसियाणं कस्स केरिसोभावो, इत्थिपरिस्सहे उदिन्ने कस्सवा माहप्पता, महंतो अप्पा माहप्पता। अहवा-माहप्पता प्रभावो ।तंच माहपंपभावं वा समत्थता चिंतिजति । सामत्थं धिंती, सारीरा सत्ती । इंदियनिग्गहं प्रति ब्रह्मब्रतपरिपालने वा कस्सकिं माहात्यमिति। एयम्मिविअपरिन्नाए सागारियवसधीएठियाणंतत्थ जेधितिदुब्बलाते रूवादीहिं Page #134 -------------------------------------------------------------------------- ________________ उद्देशक : १६, मूलं- १०५९, [भा. ५१०३] अक्खित्ता विगयसंजमधुरा अगारिट्ठाणं "डेवेंति" - परिभुंजंतीत्यर्थः ॥ ते य संजया पुव्वावत्था इमेरिसा होज्जा[ भा. ५१०४] भुत्तभोई, अभुक्तभोई य केइ निक्खता । रमणिज लोइयं ति य, अम्हं पेयारिसं आसी ॥ १३१ - भुत्ताऽभुत्ता दो वि भांति - रमणिजो लोइओ धम्मो । जे भुत्तभोगी ते भांति - अम्हं पि गिहासमे ठियाणं एरिसं खाणपाणादिक आसि ॥ किंच [भा.५१०५] एरिसओ उवभोगो, अम्हवि आसि (त्ति) ण्ह एहि उज्जल्ला । दुक्कर करेमो भुत्ते, कोउगमितरस्स ते दहुं ।। चू-‘“उवभोगो’त्ति ण्हाणवत्थाभरमगंधमल्लानुलेवणधूवणवासतंबोलादियाण पुव्वं आसी। इहि इदानिं उज्जल्ला प्राबल्येन, मलिणसरीरा लद्धसुहासादा अम्हे सुदुक्करं सहामो, एवं भुत्तभोगी चिंतयति । “इतर”त्ति अभुत्तभोगी, तं तं रूवादि दट्टु कोउअं करेज्जा ।। [भा. ५१०६ ] सति कोउएण दोण्ह वि, परिहेज्ज लएज्ज व वि आभरणं । अन्नेसिं उवभोगं, करेज्ज वाएज उड्डाहो । चू-"सति "त्ति पुव्वरयादियाण सरणं भुत्तभोगिणो, इयरस्स कोउअं । एते दोन्नि वि असुभभावुपन्ना वत्थे वा परिहेज, आभरणं वा “लएज्ज" त्ति अप्पणो आभरेज्ज, अन्नेसिंवा वत्थादियाण उवभोगंकरेज, वाएज वा आतोज्जं । असंजतो वा संजतं आयरियादि दड उड्डाहं करेज ॥ किंच [भा. ५१०७] तचित्ता तल्लेसा, भिक्खा-सज्झायमुक्ततत्तीया । विकहा-विसुत्तियमणा, गमणुस्सुगउस्सुगब्भूया ॥ चू- तं इत्थीमादी रूव दट्टु तदगांवयवसरूवचिंतणं चित्तं, तदंगपरिभोगऽज्झवसाओ लेसा (भिक्खा) सज्झायादिसंजमजोगकरणमुक्कतत्ती निव्वावारादितयर्थः । वायिगजोगेण संजमाराहणी कहा, तव्विवक्खभूता विकहा । कुसलमणधारणोदीरणेण संजमसासविद्धिं (?) करेत्ता सो त्रस्तमना ततो विगहाविसोत्तियमणा भवंति । एवं इत्थिमादिरूवसमागमतो उदिन्नमोहाण त्यीपरिभोगुस्सुयभूताणं गमने ओत्सुक्यं भवति । अभिप्रेतार्थ त्वरितसम्प्रापणं औत्सुक्यमित्यर्थः ।। [भा.५१०८] सुठु कयं आभरणं, विनासियं न वि य जाणसि तुमं पि । मुछुड्डाहो गंधे, विसोत्तिया गीयसद्देसु ॥ धू- रूवं आभरणं वा दद्धुं एगो भणाति - "सुट्टं "त्ति लठ्ठे कयं । बितिओ तं भणाति - "एतं विनासियं, अविसेसन्नू तुमं, न जाणसि किं चि” । एवं उत्तरोत्तरेण अधिकरणं भवति, प्रशंसतो वा रागो, इतरस्स दोसो । “मुच्छ"त्ति मुच्छं वा करेज्ज । मुच्छाओ वा सपरिग्गहो होज्जा । गंधे त्ति चंदनादिणा विलित्ते घूविते वा अप्पाणे उड्डाहो भवति । आतोज्ज-गीयसद्दादिएसु विसोत्तिया भवति ।। किं च [भा. ५१०९] निच्चं पि दव्वकरणं, अवहितहिययस्स गीयसद्देसु । पडिलेहण सज्झाए, आवासग भुंज वेरत्ती ॥ -निच्चमिति तीए वसहीए सव्वकालगीतादिसद्देहिं अवधियमणस्स पडिलेहणादिकरणं Page #135 -------------------------------------------------------------------------- ________________ १३२ सव्वेसि संजमजोगाणं दव्वकरणं भवति ॥ [ भा. ५११०] ते सीदिउमारद्धा, संजमजोगेहि वसहिदोसेणं । गलति जतुं तप्पंतं, एव चरित्तं मुणेयव्वं ॥ चू-तेसिं एवंवसहिदोसेणं सीअंताणं चरित्तहाणी । कहं ?, उच्यते । इमो दिट्ठतो जहा जउ अग्गिणा तप्पंतं गलति एवं जहुत्तसंजमजोगस्स अकरणतातो चरित्तं गलति ॥ वसहिदोसेण जो इत्थिमादीविसयोवभोगभावो असुभो उप्पन्नो[भा. ५१११] तन्निक्खता केई, पुणो वि सम्मेलणाइदोसेणं । वच्चंति संभरंता, भेत्तूण चरित्तपागारं ॥ चू- तस्मान्निक्खंता त वा परित्यज्य निक्रान्ता तन्निक्खता केचिन्न सर्वे । सेसं कंठं । [ भा. ५११२ ] एगम्मि दोसु तीसु व, ओहावंतेसु तत्थ आयरिओ । मूलं अणवटुप्पो, पावति पारंचियं ठाणं ॥ निशीथ - छेदसूत्रम् - ३- १६ / १०५९ धू - वसहिकएण दोसेण जइ एक्को उन्निक्खमति तो आयरियस्स मूलं, दोसु अणवट्ठो, तिसु पारंचियं । जस्स वा वसेण तत्थ ठिता तस्स वा एयं पच्छित्तं ॥ दव्वसागारियं गतं । इदानिं भावसागारियं [भा. ५११३] अट्ठारसविहमबंभं, भावउ ओरालियं च दिव्वं च । मनवयणकायगच्छण, भावम्मि य रूवसंजुत्तं ॥ चू- एयं दव्वसागारियं भणंतेन भावसागारियंपि एत्थेव भणियं, तहावि वित्थरतो पुणो भण्णति - तं भावसागारियं अट्ठारसविहं अबंभं । तस्स मूलभेदा दो - ओरालियं च दिव्वं च । तत्थ ओरालियं नवविहं इमं - ओरालियं कामभोगा मनसा गच्छति, गच्छावेति, गच्छंतं अनुजाणति । एवं वायाए वि । कारणं वि । एते तिन्नि तिया नव । एवं दिव्वेण वि नव । एते दो नवगा अट्ठारस । एयं अट्ठारसविहं अबंभं भावसागारियं ॥ “भावम्मि य रूवसंजुत्तं "त्ति अस्य व्याख्या[भा. ५११४] अहव अबंभं जत्तो, भावो रूवा सहगयातो वा । भूसण- जीवजुतं वा, सहगय तव्वज्जियं रूवं ॥ चू- अबंभभावो जतो उप्पज्जइ तं च रूवं रूवसंजुत्तं वा, कारणे कज्जीवयाराओ, तं चैव भावतो अबंभं । अहवा - उदिन्नभावो जं पडिसेवति तं च रूवं वा होज्ज, रूवसहगतं वा । तत्थ जं इत्थीसरीरं सचेयणं भूसणसंजुत्तं तं रूवसहगतं । अहवा - अनाभरणं पि जीवजुत्तं तं रूवसहगतं भण्णति, “तव्वज्जियं रूव” ति सचेयणं इत्थीसरीरं भूसणवज्जियं रूवं भण्णति, अचेयणं वा रूवं भण्णति । [भा. ५११५] चू- दिव्वे इमे मूलभेदा[भा. ५११६] तं पुणरूवं तिविह, दिव्वं माणुस्सगं च तेरिच्छं । तत्थ उ दिव्वं तिविहं, जहन्नयं मज्झिमुक्कोसं ॥ पडिमेतरं तु दुविहं, सपरिग्गह एक्कमेक्कगं तिविहं । पायावच्च कुटुंबिय - इंडियपरिग्गहं चेव ॥ Page #136 -------------------------------------------------------------------------- ________________ उद्देशक : १६, मूलं-१०५९, [भा. ५११६] १३३ चू-पडिमाजुयं तं दुविहं - सन्निहितं असन्निहितं वा । “इतरं" ति-देहजुयं तं पिसचेयणं अचेयणं वा । पुणो एक्केकं सपरिग्गहं अपरिग्गरं वा । जं सपरिग्गहं तं तिविधेहिं परिग्गहितं । पच्छद्धं कंठं। दिव्वं जहन्नादिगं तिविधं इमं[भा.५११७] वाणंतरिय जहन्नं, भवणवती जोइसंच मज्झिमगं। वेमाणियमुक्कोसं, पगयं पुण ताण पडिमासु ॥ धू-वाणमंतरंजहन्नंभवणवासिजोइसियंचमज्झिमयं, वेमाणियंउक्कोसयं। इह पडिमाजुतेन अधिकारो जेन वसहिविसोही अधिकया । अहवा- पडिमाजुएण जहन्नादिया इमे भेदा[भा.५११८] कट्टे पोत्थे चित्ते, जहन्नयं मज्झिमंच दंतम्मि। सेलम्मि य उक्कोसं, जंवा रूवातो निष्फण्णं ।। चू-जा दिव्वपडिमा कडेपोत्ये लेप्पगे चित्तकम्मेवाजाकीरइएयंजहन्नयं, अनिष्टस्पर्शत्वात्। जा पुण हस्थिदंते कीरति सामज्झिमा, जेन सुभतरफरिसा, अत्रापि हीरसंभवः । मणिसीलादिसु जा कीरइ सा उक्कोसा, सुकुमालफरिसत्तणतो अहीरत्तणतो य । अधवा - जं विरूवं कयं तं जहन्न । जं मज्झिमरुवं तं मज्झिमं । जंपुन सुरूवं कयं तं उक्कोसयं ॥ सव्वोहतो पडिमाजुए ठायमाणस्स चउलहुँ । ओहविभागे इमं[भा.५११९] ठाण-पडिसेवणाए, तिविहे दुविहं तु होइ पच्छित्तं । लहुगा तिन्नि विसिट्टा, अपरिग्गहे ठायमाणस्स ॥ चू- “तिविध"त्ति- दिव्वमाणुसतेरिच्छे दुविधं पच्छित्तं - ठाणपच्छित्तं पडिसेवणापच्छित्तं च।एवं अस्थनिरूवणंकाउं।एयंचेवपुव्वद्धं ।अन्नहाभाणियव्वं-“तिविधे"त्तिजहन्नमज्झिमुक्कोसे दुविहं पंच्छित्तं - ठाणओ पडिसेवणओ य । तत्थ पडिसेवणओ ताव ठप्पं । ठायंतस्स इमं - "लहुगा तिन्नि विसिट्ठा", दिव्वे पडिमाजुए असन्निहिए जहन्ने चउलहुया उभयलहु, मज्झिमे लहुगा चेव कालगुरू, उक्कोसे लेहुगा चेव तवगुरू । अहवा - "तिविधे दुविधं तु" - तिविधं जहन्नगादी, तं सन्निहियासन्निहितेन दुविहं । अहवा-पडिसेवणाएतंचेवजहन्नादिकं तिविधं। दिट्ठादिद्वेण दुविधं ॥ विभागे ओहपच्छित्तं इमं[भा.५१२०] चत्तारिय उग्घाया, पढमे बितियम्मि ते अनुग्घाता। छम्मासा उग्घाता, उक्कोसे ठायमाणस्स ।। घू-पढमे त्ति जहन्ने, तत्थ उग्घाय तिचउलहु।बितियं मज्झिमंतत्थ अनुग्घाय तिचउगुरुं। उक्कोसे छम्मासा, उग्घाय त्ति छल्लहु । एवं ठायमाणस्स एयस्स इमा उच्चारणविधी - जहन्ने पायावच्चपरिग्गहितेठातिङ्कामज्झिमए पातावच्चपरिग्गहितेठातिका । उक्कोसे पातावच्चपरिग्गहिते ठाति ।ि इदानिं एते पच्छित्ता विसेसिजंति[भा.५१२१] पायावच्चपरिग्गहे, दोहि वि लहू होंति एते पच्छित्ता। कालगुरू कोडुंबे, डंडियपारिग्गहे तवसा ।। धू-जे एते पायावच्चपरिग्गहिते जहन्ने मज्झिमए उक्कोसए य ठायमाणस्स चउलहु चउगुरु छल्लहुआ पच्छित्ता भणिता । एते कालेम वितवेण वि लहुगा णायव्वा । कोटुंबियपरिग्गहिते एते चेव तिन्नि पच्छित्ता कालगुरुतवलहुआ।डंडियपरिग्गहिते एते चेव तिन्नि पच्छित्ता काललहुआ Page #137 -------------------------------------------------------------------------- ________________ १३४ निशीथ - छेदसूत्रम् - ३-१६/१०५९ तवगुरुआ । जम्हा जहन्नदिविभागेण कतं सन्निहितासंन्निहितेन न विसेसियव्वं, तम्हा विभागे ओहो गओ ।। इदानिं विभागपच्छित्तं - तत्थ एयाणि चेव जहन्नमज्झिमुक्कोसाणि असन्निहियसन्निहियभिण्णा छट्टाणा भवंति । ताहे भण्णति [भा. ५१२२] चत्तारि य उग्घाया, पढमे बितियम्मि ते अनुग्घाया । ततियम्मिय एमेवा, चउत्थे छम्मास उग्घाता ॥ खू- जहन्ने असन्निहियं पढमं ठाणं, सन्निहियं बितियं ठाणं । मज्झिमे असन्निहियं तज्ञ्यट्ठाणं, सन्निहियं चउत्थं । उक्कोसेण असन्निहियं पंचमं, सन्निहियं छवं । जहन्नए असन्निहिए पायावच्चपरिग्गहिते ठाति चउलहुयं, सन्निहिए चउगुरु । मज्झिमए असन्निहिए “एमेव "त्ति - चउगुरुगा, सन्निहिए छल्लहुगा ॥ [भा. ५१२३] पंचमगम्मि वि एवं, छट्टे छम्मास होंतऽनुग्घाया । असन्निहिते सन्निहिते, एस विही ठायमाणस्स ॥ चू-उक्कोस असन्निहिए पायावच्चपरिग्गहिते ठाति एमेव त्ति छल्लहुगा, सन्निहिए छग्गुरूं । सो ठाणपच्छितस्स विधी भणितो ॥ [भा. ५१२४] पायावच्चपरिग्गह, दोहि वि लहु होंति एते पच्छित्ता । कागुरुं कोडुंबे, डंडियपारिग्गहे तवसा ॥ चू- पायावच्चे उभयलहुं, कोटुंबिए कालगुरूं, डंडिए तवगुरूं । सेसं पूर्ववत् ॥ ठाणपच्छित्तं चेव बितियादेसतो भण्णति [भा. ५१२५ ] अहवा भिक्खुस्सेयं, जहन्नगाइम्मि ठाणपच्छित्तं । गणिणो उवरिं छेदो, मूलायरिएं हसति हेट्ठा ॥ चू-ज एयं जहन्नगादी असन्निहियसन्निहियभेदेण चउलहुगादि - छग्गुरुगावसाणं एवं भिक्खुस्स भणियं । “गणि” त्ति उवज्झाओ, तस्स चउगुरुगादी छेदे ठायति । आयरियस्स छल्लहुगादी मूले ठायति । इह चारणाविकप्पे जहा उवरिपदं वड्डति तहा हेट्ठापदं हस्सति ॥ [भा. ५१२६ ] पढमल्लुगम्मि ठाणे, दोहि वि लहुगा तवेण कालेणं । बितियम्मिय कालगुरू, तवगुरुगा होंति तइयम्मि || चू- इह पढमिल्लुगं पागतितं ठाणं, बितियं कोटुंबं, दंडियं । सेसं पूर्ववत् ॥ एयं ठायंतस्स पच्छित्तं भणियं । इदानिं पडिंसेवंतस्स पच्छित्तं भण्णति [भा. ५१२७] चत्तारि छच्च लहु गुरु, छम्मासिय छेद लहुग गुरुगो तु । मूलं जहन्नगम्मी, सेवंते पसज्जणं मोत्तुं ॥ चू- पायावच्चपरिग्गहे जहन्ने असन्निहिए अदिट्ठे ङ्क । दिट्ठे ङ्का । सन्निहिते अदिट्ठे ङ्का । दिट्ठे फ्रु। कोटुंबियपरिग्गहे जहन्नए असन्निहिए- अदि । दिट्ठे र्फा । सन्निहिते अदिट्ठे फ्रं । दिट्ठे छम्मासितो लहुतो छेदो। इंडियपरिग्गहिते जहन्नए असन्निहिते अदिट्टे छम्मासिओ लहुच्छेदो । दिट्ठे छम्मासिओ गुरू छेदो । सन्निहिए अदिट्टे छम्मासितो गुरू छेदो । दिट्ठे मूलं । एयं जहन्नपदं अमुयंतेन उदिन्नमोहत्तणतो पडिमं पडिसेवंतस्स पच्छित्तं भणियं पसज्जणं मोत्तुं पसजणा नाम दिट्ठे संक भोइगादी, अधवा - गेण्हण कड्डणादी ॥ Page #138 -------------------------------------------------------------------------- ________________ १३५ उद्देशक : १६, मूलं-१०५९, [भा. ५१२८] [भा.५१२८] चउगुरुग छच्च लहु गुरु, छम्मासियछेदो लहुग गुरुगो य । मूलं अणवठ्ठप्पो, मज्झिमए पसज्जणं मोत्तुं॥ चू-मज्झिमे वि एवं चेव चारणविधी, नवरं - चउगुरुगाओ आढत्ते- अणवढे ठाति॥ [भा.५१२९] तवछेदो लहु गुरुगो, छम्मासिओ मूल सेवमाणस्स। अणवठ्ठप्पो पारंचिओ य उक्कोस विन्नवणे॥ धू-उक्कोसे विएवं चेव चारणविधी, नवरं - चउगुरुगाओ (छल्लहुगातो) आढत्तं पारंचिते ठाति । विन्नवणति पडिसेवणा पत्थणा वा, ॥इमेण कमेण चारणं करतेन आलावो कायव्वो[भा.५१३०] पायावच्चपरिग्गह, जहन्न सन्निहित तह असन्निहिते। अद्दिढ दिट्ठ सेवति, आलावो एस सव्वत्थ ॥ चू-अन्ने चारणियं एवं करेंति-जहन्ने पायावच्चपरिग्गहे असन्निहिते सन्निहिते अदिदिट्ठ त्ति, एयं पायावच्चपयं अचयंतेन मज्झिमुक्कोसा विचारियव्वा ।पच्छित्तं चउलहुगादि मूलावसाणं तेचेव। एयं कोडुंबियं पिचउगुरुगादिअणवठ्ठप्पावसाणं । डंडियंपिछल्लहुगादिपारंचियावसाणं। एत्थ पायावच्चं जहन्नं कोटुंबं मज्झिमंडंडियं उक्कोसं भाणियव्वं, उभयहा विचारिजंतं अविरुद्ध।। चोदगो भणति[भा.५१३१] जम्हा पढमे मूलं, बितिए अणवठ्ठ ततिय पारंची। तम्हा ठायंतस्सा, मूलं अणवट्ठ पारंची। घू- “पढमे"त्ति - जहन्ने चउलहुगातो आढत्तं मूले ठाति, मज्झिमे चउगुरुगातो आढत्तं अणवढे ठाति, उक्कोसे छल्लहुयातो आढत्तं पारंचिए ठाति । जइ एवं पडिसेवमाणस्स पायच्छित्तं भवति तम्हा ठायंतस्सेव पारंचियं भवतु । अधवा - ठाणपच्छित्तं विमूलाणवठ्ठपारंचिया भवंतु । किं कारणं? अवश्यमेव प्रसजनां प्रतीत्य मूलानवस्थाप्यपारंचिकान् प्रास्यन्ति॥ आयरिओ भणइ[भा.५१३२] पडिसेवणाए एवं, पसज्जणा होति तत्थ एक्कक्के । चरिमपदे चरिमपदं, तं पि य आणादिनिष्फण्णं ॥ चू-“पडिसेवणाए"त्ति-पडिसेवंतस्स अतियारानुरूवामूलाणवठ्ठपारंचिया एवं संभवंति। जति पुण ठितो नचेवपडिसेवति तो कहं एते भवंतु?॥ [मा.५१३३] जति पुण सव्वो वि ठितो, सेवेज्जा होज्ज चरिमपच्छित्तं । तम्हा पसंगरहितं, जं सेवति तं न सेसाई॥ धू-जति नियमो होज सव्वो ठायंतो पडिसेवेज्जा तो जुञ्जइतंतुमं भणसि, जेन पुण न सव्वो ठायंतोपडिसेवतितेन कारणेणपसंगरहियंजंठाणं सेवति तत्थेवपायच्छित्तंभवति ॥ “पसज्जणा तत्थ होति एकेक"त्ति एकेकातो पायच्छित्तठाणातो पसज्जणा भवति । कहं ? उच्यते - तं साधु तत्थ ठियं दट्ठ अविरयओ को वि तस्सेव संकं करेजा - "नून पडिसेवणानिमित्तेणं एस एत्थ ठिओ," ताहे दिढे संका भोतिगादी भेदा भवंति । अह पसंग इच्छसि तो इमो पसंगो “चरिमपदे चरिमपदं" ति अस्य व्याख्या[भा.५१३४] अद्दिठ्ठातो दिटुं, चरिमं तहि संकमादि जा चरिमं । अहवन चरिमाऽऽरोवण, ततो विपुण पावती चरिमं ॥ Page #139 -------------------------------------------------------------------------- ________________ १३६ निशीथ-छेदसूत्रम् -३-१६/१०५९ धू-चारणियाए कज्जमाणीए अदिढदिखेहिं अदिट्ठपदातो जं दिट्ठपदं तं चरिमपदं भण्णति, ततो चरिमपदातो सका भोतिंगादिपदेहिं विभासाए जाव चरिमंपारंचियंचपावति । स्यान्मतिः “अथ दृष्टं कथं संका?, ननुनि शंकितमेव । उच्यते-दूरेण गच्छतो दिटुं वि अविभाविते संका, अहवा-आसन्नतो वि ईसि अद्धऽच्छिनिरिक्खणेण संका भति। अहवा- “चरिमपदे चरिमपदं" भण्णति । असन्निहितपदातो सन्निहितपदं चरिमपदं ति । तत्थ सन्निहिया पडिमा खित्तमादी करेजा, परितावणमादिपदेहिं चरिमंपावेज्जा । अहवन चरिमारोवण तितृतीयः प्रकारः-जहन्ने चरिमं मूलं, मज्झिमे चरिमं अणवट्ठो, उक्कोसे चरिमं पारंचियं । ततो एकेकतातो चरिमपदातो संकादिपदेहिं चरिमं पारंचियं पावइ॥ "तं पिय आणादिनिप्फन्नं" ति अस्य व्याख्या[भा.५१३५] अहवा आणादिविराधनाओ एक्कक्कियाओ चरिमपदं । पावति तेन उ नियमा, पच्छित्तधरा अतिपसंगो॥ धू-अहवा-आणाणवत्थमिच्छतविराधनाणंचउण्हंपयाणविराधनापदंचरिमं, साविराधना दुविहा - आय-संजमेसु । तत्थ एक्जेक्कातो तं चरिमपदं निप्फज्जइ । कहं ?, उच्यते - तस्सामिणा दिढे पंताविए आयाए परितावणादि चरिमं पावति, संजमे भग्गे पुण संठवणे - छक्काय चउसु गाहा । एवंचरिमं पावति । जम्हा पसंगओ बहुविहं भवति तम्हा पसंगरहियं जंचेत आसेवितं तं चेवदायब्वं । ठायमाणस्स ठाणपच्छित्तंचेव, पडिसेवमाणस्स पडिसेवणापच्छित्तं-नप्रसंगमित्यर्थः।। [भा.५१३६] नत्थि खलुपच्छित्ती, एवं न य दानि कोइ मुंचेज्जा । कारि-अकारी समता, एवं सति राग-दोसा य॥ धू- एवं नास्ति कश्चिदंप्रायश्चित्ती, न वा कश्चिदसेवमानोऽपि कर्मबन्धान्मुच्यते, जो वि पडिसेवति तस्स वितं, जो विन पडिसेवति तस्स वितं । एवं कारि अकारिसमभावता भवति। एवं प्रायश्चित्तसंभवे सति राग दोससंभवो य भवति ।। तं पि य आणादिनिफण्णं पुनरप्यस्यैव पदस्य व्याख्या[भा.५१३७] मुरियादी आणाए, अणवत्थ परंपराए थिरकरणं । मिच्छत्तं संकादी, पसज्जणा जाव चरिमपदं॥ चू-सव्वमेयं पच्छित्तंआणादिपदेहिं निष्फजति, अवराहपदे पवत्तंतो तित्थकराणाभंगकरेति तत्थ से चउगुरुं, आणाभंगे मुरियदिटुंतो कज्जति।तम्मिचेवकाले अणवत्थपदे वठ्ठति तत्थ सेङ्क। अणवत्थतो य परंपरेणं संजमवोच्छेदो भवति । तम्मिचेव काले देसेण मिच्छत्तमासेवति, परस्स वा मिच्छत्तं जनेति, थिरंवा करेति, तत्थ से अवराहपदे पुण वर्सेतो विराधनापदं वट्टति चेव तत्थ परस्स संसं जनेति जहेयं मोसं तहऽन्नं पि । अहव संकाभोइगादी पसज्जणा चउलहुगादी जाव चरिमं पदं पावति ॥ एत्थ चोदक आह[भा.५१३८] अवराहे लहुगतरो, किं नु हुआणाए गुरुतरो दंडो। आणाए चिय चरणं, तब्भंगे किं न भग्गंतु॥ चू-चोदगो भणति - “अवराहपदे चउलहुं पच्छित्तं आणाभंगे चउगुरुं दिढं । एवं कहं भवति, ननु अवराहपदे गुरुतरेण भवियव्वं" ? आयरियो आह - “आणाए चिय" पच्छद्धं । Page #140 -------------------------------------------------------------------------- ________________ उद्देशक : १६, मूलं-१०५९, [भा. ५१३८] १३७ परमत्थओ आणाए चिय चरणं ठियं, आणा दुवालसंगं गणिपिडगं ति काउं, तव्वतिक्कमे तब्भंगे किं न भग्गं भवति?, किं च लोइया वि आणाए भंगे गुरुतरं डंडं करेंति (पवत्तेति) एत्थ दिटुंतो मुरियादि । मुरिय त्ति मोरपोसगवंसो चंदगुत्तो । आदिग्गहणातो अन्नेरायाणो । ते आणाभंगे गुरुतर डंडं पवत्तेति । एवं अम्ह वि आणा बलिया । इमं णिदरिसणं[भा.५१३९] भत्तमदानमडते, आणट्ठवणंब छेत्तु वंसवती। गविसण पत्त दरिसिते, परिसवति सबालडहणं च ॥ घू-चंदगुत्तो मोरपोसगो त्ति जे अभिजाणंति खत्तिया ते तस्स णं परिभवंति । चाणक्कस्स चिंता-आणाहीणो केरिसोराया? कहं आणातिक्खो होज्ज ? ति। तस्स य चाणक्कस्स कप्पडियत्ते अडंतस्स एगम्मि गामे भत्तंन लद्धं । तत्थ यगामेबहू अंबावंसाय।तस्स यगामस्स पडिनिविटेणं आणट्ठवणनिमित्तं लिहियं पेसियं इमेरिसं “आम्रान् छित्वा वंशानां वृत्तिशीघ्रं कार्ये" ति । तेहि य गामेयगेहिंदुल्लिहियं ति काउं वंसे छेत्तुंअंबाणवती कता । गवेसाविया चाणक्केण - “किंकतं?" ति। आगतो, उवालद्धा, एते वंसा रोधगादिसु उवउज्जंति, कीस भेछिन्ना?, दंसियं लेहचीरियं“अन्नं संदिटुंअन्नंचेव करेहि"त्तिइंडपत्ता ।ततोतस्स गामस्स सबालवुड्डेहिं पुरिसेहिं अधोसिरेहि वतिं काउंसो गामो सव्वो दड्डो । अन्ने भणंति-सबालवुड्डा पुरिसा तीए वतीए छोढुं दड्डा । [भा.५१४०] एगमरणं तु लोए, आणति वा उत्तरे अनंताई। अवराहरक्खणट्ठा, तेनाणा उत्तरे बलिया॥ चू-लोइयआणाइक्कमे (एगमरणं)। लोगुत्तरेपुणआणाइक्कमे अनेगातिंजम्ममरणाइंपावंति। अन्नं च अतिचाररक्खणट्ठा चेव आणा बलिया, आणाअणतिक्कमे य अइयाराइक्कमो रक्खितो चेव भवति॥"अनवत्थ" त्ति अस्य व्याख्या[भा.५१४१] अनवत्थाए पसंगो, मिच्छत्ते संकमादिया दोसा। दुविहा विराधना पुण, तहियं पुण संजमे इणमो॥ [भा.५१४२] अणट्ठाडंडो विकहा, वक्खेव विसोत्तियाए सतिकरणं । आलिंगणादिदोसा, असन्निहिए ठायमाणस्स॥ चू-अकारणे डंडो अणट्ठाडंडो, सो-दव्वे भावे य । दव्वे अकारणे अवरद्धं रायकुलंडंडेति। भावडंडो नाणादीणं हानी । “विकहाए" वक्खाणं[मा.५१४३] सुटु कया अह पडिमा, विनासिया न वि य जाणसि तुमं ति। इतिविकहादधिकरणं, आलिंगणे भंग भद्दितरा। धू-आलिंगणे कज्जमाणे कयादि हत्यादियाण भंगो हवेज्जा, तत्थ सपरिग्गहे भद्दपंताइ दोसा हवेज्जा, वक्खेवो तंपेक्खंतस्स, उल्लावंच करेंतस्स सुत्तत्थपलिमंथो । विसोत्तिया दव्वे भावे य। दब्वेसारणिपाणीयं वहतं तृणमादिणा रुद्धं, अन्नतो कासारादिसुगच्छति, ततो सस्सहाणी भवति। भावे नाणादीणं, आगमस्स विसोत्तियाए चरित्तस्स विणासो भवति । सतिकरणं ति भुत्तभोगीणं, अभुत्तभोगीणकोउ।अधकोइमोहोदएणआलिंगेज, आलिंगिता भज्जेज्जा, असन्निहिए सपरिग्गहे भद्दपंतदोसा, पच्छाकम्मदोसा य, पंतो तत्थ गेण्हणादी करेज्ज । एते असन्निहिते ठायमाणस्स दोसा ।इमे य सन्निहिए Page #141 -------------------------------------------------------------------------- ________________ १३८ निशीथ-छेदसूत्रम् -३- १६/१०५९ [भा.५१४४] वीमंसा पडिनीयट्ठया व भोगस्थिणी व सन्निहिया। कणच्छी उक्कंपण, आलाव निमंतण पलोभे॥ चू-सण्णहिया तिहिं कारणेहिं साधुंपलोहेज्जा - वीमंसठ्ठया पडिनीयट्ठयाए भोगस्थिणी वा। तत्थ वीमसाए-"किं एस सक्केति खोभेउं न व"त्ति पडिमाए अनुपविसित्ता काणऽच्छी करेज, थणुक्पं (उक्पणं] वा करेज, आलावं वा करेज्ज- हे अमुग नाण! कुसलं ते, निमंतणं वा करेज-मए समं सामि ! भोगा भुंजसु, एवमादिएहिं पलोभेज्जा । अहवा-पलोभेति थणकक्खोरुअद्धप्पदंसिएहिं, कडक्खच्छिविकारनिरिक्खितेहिं ।। [भा.५१४५] काणच्छिमाइएहिं, खोभियद्धाति तम्मि भद्दातु। नासति इतरो मोहं, सुवण्णकारेण दिटुंतो ।। धू- जाहे काणच्छिमादिएहिं आगारेहि खोभितो ताहे गिण्हामि त्ति उद्घातितो, ताहे सा देवता भद्दा नासेति, इतरो नाम सो खोभियसाधू तीए अइंसणं गताए सम्मोहं गतो पडितो तं दटुमिच्छति । कत्तो गयासि ?, विलवति, पन्नविजंतो वि पन्नवणं न गेण्हति । जहा अनंगसेणसुवण्णगारो ॥ एसा भद्दविमंसा । इदानि “पडिनीयट्ठताए"त्ति[भा.५१४६] वीमंसा पडिनीता, विद्दरिसणऽखित्तमाइणो दोसा। असंपत्ती संपत्ती, लग्गस्स य कड्डणादीणि॥ धू-पडिनीया वि काणच्छिमातिएहिं वीमसेउं, एत्थ वीमंसा नाम केवला, जाहे खुभिओ धातितो गिण्हामि त्ति ताहे सा पडिनीया "असंपत्ति"त्ति जाव न चेव गेण्हति हत्थादिणा ताव विदरिसणं विकृतरूपं दर्शयति । अहवा-विद्दरिसणं अलग्गमेव लोगो लग्गं पासति, खित्तमादि वा करेज, मारेज वा । अधवा-सा पडिनया पडिभोगसंपत्तिं काउं तत्थेव लाएज स्वानादिवत्, पडिनीयदेवतापओगओ चेव लेप्पगसामिणा अन्नेन वा दिढे गेण्हणकड्डणादिया दोसा करेज्ज ॥ [भा.५१४७] पंता उ असंपत्ती, तहेव मारेज खित्तमादी वा। संपत्तीइ विलाएतु, कड्डणमादीणि कारेज्ज ।। चू-इदानि भोगस्थिणी[भा.५१४८] भोगत्थिणी विगते, कोउयम्मि खित्तादि दित्तचित्तं वा । दह्ण व सेवंतं, देउलसामी करेज्ज इमं॥ घू- भोगस्थिणी देवता काणच्छिमादिएहिं उवलोभत्ता खुभिएण सह भोगे भुंजित्ता विगयभोगकोतुका मा अन्नाए सह भोगे भुंजउ त्ति खित्तादिचित्तं करेज्जा । अहवा - तीए सह सेवणं करेंतं दणं देउलसामी अहाभावेण इमं करेज ।। [भा.५१४९] तंचेव निट्ठवेंती, बंधण निच्छुभण कडगमद्दो य । आयरिए गच्छंमिय, कुल गण संधे य पत्थारो ।। धू-तं सेवंतं दटुं कुद्धो निहिवैति त्ति - मारेज्जा, पभू वा सयं बंधिज्जा, अप्पभू वि पभुणा बंधाविज्जा । अधवा - वसधी गाम नगर देस रज्जाओ वा निच्छूभेजा । “कडगो"त्ति खंधावारो। जहा सो परविसयमोइण्णो एगस्स रन्नो अभिनिवेसेणअकारिणो विगामनगरादि सव्वे विनासेइ, एवं एगेण कयमकजं सव्वो बालवुड्डादी जो जत्थ दीसइ सो तत्थ मारिजति । एस कडगमद्दो। ___ www. Page #142 -------------------------------------------------------------------------- ________________ उद्देशक : १६, मूलं-१०५९, [भा. ५१४९] १३९ अधवा-इमो कडगमद्दो, सह तेन कारिणा, मोत्तुं वा तं कारि (ण), जो आयरिओ गच्छो वा कुलं गणो वा तं वावादेति, तत्थ वा ठाणे जो संघो तं वावादेति । अधवा इमं कुजा[भा.५१५०] गेण्हणे गुरुगा छम्मास कड्ढणे छेदो होति ववहारे। पच्छाकडम्मि मूलं, उड्डहण-विरुंगणे नवमं ॥ चू-पडिसेवंते गहितेङ्क । हत्थे वत्थे वा घेत्तुं कड्डिते णीते रायकुलं फु। तेन परिकड्डितै प्र । ववहारे छेदो । पच्छाकडो त्ति जितो मूलं । उड्डाहे कते विरुंगिते वा अणवट्ठो भवति ॥ [भा.५१५१] उद्दावण निव्विसए, एगमनेंगे पदोस पारंची। अणवठ्ठप्पो दोसुय, दोसुय पारंचिओ होति ॥ चू-उद्दविते निव्विसए वा कते एगमनेगेसु वा पदोसे कते सोपडिसेवगो पारंचियं पावति। उड्डहण विरुंगण एतेसु दोसु अणवट्ठो भवति, निव्विसतोद्दवणेसु दोसु पदेसुपारंचियं ॥ अधवा - पदुट्टो इमं कुजा[भा.५१५२] एयस्स नत्थि दोसो, अपरिक्खितदिक्खगस्स अह दोसो। इति पंतो निव्विसए, उद्दवण विरुंगणं व करे ।। चू-एयस्स त्ति पडिसेवगस्स न दोसो, जो अपरिक्खितं दिक्खेति तस्स एस दोसो, इति एवं चिंतेउं पंतो आयरियं निविसयं करेजा, उद्दवेज वा, कण्ण नास-नयनुग्घायणं वा करेज्ज, एयं विरूवकरणं विरूवणं ।। अहवा सन्निहिते इमे दोसा[भा.५१५३] तत्थेव य पडिबंधो, अदिट्ठ गमणादि वा अनेंतीए। एते अन्ने य तहिं, दोसाओ होति सन्निहिए। धू-तत्थेव पडिमाए पडिबंधं करेज्जा, अदितॄत्ति-लेप्पगसामिणा अदिढे विइमे दोसा भवंति। अधवा-सा वाणमंतरी विगयकोउगा णागच्छति, तीए अणेतीए सो पडिगमणादी करेज्ज ।। ताओ पुण सन्निहियपडिमाओ इमम्मि होज्जा[भा.५१५४] कढे पोत्ते चित्ते, दंतकम्मे य सेलकम्मे य । दिट्ठिप्पत्ते स्वे, खित्तचित्तस्स भंसणया॥ चू-पव्वद्धं कंठं । दिट्ठिणा पत्तं रूवंद्दष्टमित्यर्थः । तेन रूवेण खित्तं चित्तंजस्स सो खित्तचित्तो, तस्स खित्तचित्तस्स पमत्तत्तणओ चारित्ताओ जीवियाओ वा भ्रंसो भवति॥ तासिं पुण सन्निहियाणं देवयाणं विन्नवणं पडुच्च इमो पगारो भावो होज्जा[भा.५१५५] सुहविन्नप्पा सुहमोइया य सुहविन्नप्पा य होंति दुहमोया। दुहविन्नप्पा य सुहा, दुहविन्नप्पा य दुहमोया॥ धू-एतीए गाहाए चउभंगो गहितो॥तत्थ पढमभंगे इमं उदाहरणं[भा.५१५६] सोपारयम्मि नयरे, रन्ना किर मग्गिओ य निगमकरो। अकरोत्ति मरणधम्मो, बालतवे धुत्तसंजोगो॥ चू-सोपारयम्मिनगरेनेगमोत्ति वाणियजणोवसति ।ताणयपंच कुडुंबियसयाणि वसंति। तत्य य राया मंतिमा वुग्गाहितो- “एते रूवगकरं मग्गिजंति।" रन्ना मग्गिता।तेय ‘अकरे' त्ति पुत्तानुपुत्तिओ करो भविस्सई, न देमो । रन्ना भणिया-“जति न देह, तो इमम्मि गिहे अग्गिपवेसं Page #143 -------------------------------------------------------------------------- ________________ १४० निशीथ-छेदसूत्रम् -३-१६/१०५९ करेह" । ततो तेहिं मरणधम्मो ववसितो। “नय नाम करपवत्तिं करेमो', सव्वे अग्गि पविट्ठा। [भा.५१५७] पंचसयभोगि अगनी, अपरिग्गह सालभंजि सिंदूरे । तुह मज्झ धुत्तपुत्ताइ अवण्णे विजखीलणता॥ चू-तेसिं पंच महिलसताई, तानि वि अग्गिं पविट्ठाणि । ताओ य बालतवेण पंच वि सयाइ अपरिग्गहियाजाता। तेहिंयनिगमेहि तम्मिचेवनगरेसिंदूरसभाधरंकारिय।तत्थपंच सालिभंजिता सता । ते तेहिं देवतेहिं य परिग्गहिता । ताओ य देवताओ न कोइ देवो इच्छइ, ताहे धुत्तेहिं सह संपलग्गाओ । ते धुत्ता तस्संबधे भंडणं काउमाढत्ता, एसा न तुहं मज्झं, इतरो वि भणाति-मज्झं न तुहं । जा य जेन धुत्तेण सह अच्छइ सा तस्स सव्वं पुव्वभवं साहति । ततो ते भणंति - हरे! अमुगनामधेया एस तुज्झ माता भगिनि वा इदानिं अमुगेण सह संपलग्गा, ता य एगम्मि पीतिं न बंधंति, जोजोपडिहातितेन सहअच्छंति।तंच सोउंअयसोत्ति काउंविजावातिएणंखीलावियातो।। गतो पढम भंगो ।इदानिं तिन्नि वि भंगा एगगाहाए वक्खानेति[भा.५१५८] बितियम्मि रयणदेवय, तइए भंगम्मि सुइयविज्जातो। गोरी-गंधारीया, दुहविन्नप्पा य दुहमोया ॥ चू-बितियभंगे रयणदेवता उदाहरणं । अप्पड्डियत्तणतोकामाउरत्तणओयसा सुहविन्नवणा, सव्वसुहसंपायत्तणओ य सा दुहमोया । ततियभंगे सुइयविजाओ भवंति - ताओ य निच्चं सुइसमायारत्तणओसव्वसुइदब्बपडिसेवणतोमहिड्डियत्तणओय दुहविन्नप्पाओ, तेसिंउग्गत्तणतो निच्चंदुरनुचरत्तणओयछेहे य सावायत्तणओसुहमोया।चउत्थभंगेगोरि-गंधारीओ मातंगविजाओ साहणकाले लोगगरहियत्तणतो दहविन्नवणाओ, जहिट्टकामसंपायत्तणओ य दुहमोया ॥ एवं चउत्थभंगो वक्खाओ। इदानि तिविधपरिग्गहे गुरु लाघवं भण्णति[भा.५१५९] तिण्ह वि कतरो गुरुओ, पागतिय कुडुंबिडंडिए चेव। साहस असमिक्ख भए, इतरे पडिपक्ख पभुराया। धू-सीसो पुच्छति - “पायावच्च कुडुंबिय डंडियपरिगहाण कत्थ गुरुतरो दोसो, कत्थ वा अप्पतरो?" एत्थ य भयणा भण्णति - पागतियं गुरुतरं, कोडुंबिय-डडियं लहुतरं । कहं ?, उच्यते - सो सुक्खत्तणेण साहसकारी असमिक्खियकारी य, अनीसरत्तणओ य भयं न भवति । एवंसोपागतिओमारणंपिववसेजा। "इयरे"त्ति कोडुबिय-डंडिया, ते पागतितस्स पडिपक्खभूतो। कह?, उच्यते-ते सहसकारी न भवंति, असमिक्खियकारी य न भवंति, पन्ना भवंति, भयं च तेसिं भवति ॥ इम[भा.५१६०] ईसरियत्ता रज्जा, व भंसए मंतुपहरणा रिसओ। तेन समिक्खियकारी, अन्ना वि य सिं बहू अस्थि॥ धू- मंतु कोवो । एते रिसओ कोवपहरणा भवंति, रुट्ठा य मा मं रज्जाओ ईसरत्तणओ य भंसेहिति, अतो ते समिक्खियकारी भवंति । अन्नं च तेसिं अन्नाओ वि बहू पडिमाओ अस्थि, अतो तेसु अनादरा ॥अत्रोच्यते- अहवा - "पत्थरो"त्ति अस्य व्याख्या[भा.५१६१] पत्थारदोसकारी, निवावराधो य बहुजने फुसइ। पागतिओ पुण तस्स व निवस्स व भया न पडिकुजा ॥ Page #144 -------------------------------------------------------------------------- ________________ उद्देशक : १६, मूलं- १०५९, [भा. ५१६१] चू- इंडियकोडुंबिओ गुरुतरो, पागतितो लहुतरो । राया पहू, सो एगस्स अत्थस्स रुट्टो संधे पत्थारं करेज्जा, रायावकारी य बहुजणे फुसति, तेन सो गुरुतरो । पागतियावराहो पुण बहुजने न फुसइ, अन्नं च- पागतितो "तस्स "त्ति साहुस्स "भया" निवस्स भया पञ्चवकारं न करेति, एतेन कारणेण पागतितो लहुतरो ॥ किं च [भा. ५१६२] अवि य हु कम्मद्दण्णा, न य गुत्ती तेसि नेव दारिट्ठा । तेन कयं पि न जति, इतरत्थ धुवो भवे दोसो । १४१ चू- ते पागतिता खेत्ते लादिसु कम्मक्खणिया पडिमाण उदंतं न वहंति, तेन तत्थ कतो वि अवराहो न नज्जति, न य तेसिं संतियासु देवद्रोणीसु रक्खवालो भवति, न वा दारपालो भवति । इतरत्थ त्ति रायकुडुबिएस धृवो दोसो भवइ ॥ [भा. ५१६३] भावे, नाणत्ताऽऽ रोवणा य एमेव । जेन निवे पत्थारो, रागो वि य वत्धुमासज्ज ॥ चू- पागतिय कुटुंबिय डंडिएसु तुल्ले मेहुणभावे अवराहनाणत्तणओ चेव पायच्छित्ते नाणत्तं । पायावच्चपरिग्गहातो कोडुंबियपरिग्गहे कालगुरुगा, डंडियपरिग्गहे तवगुरुगा भणिता । अन्नं च कोडुंबिय-डंडिएसु पत्थारदोसतो अधिकतरं पच्छित्तं । अहवा - वत्थुविसेसओ रागविसेसो, रागविसेसओ प्रच्छित्तविसेसो भवइ ।। जतो भण्णति [भा. ५१६४ ] जतिभागगया मत्ता, रागादीणं तहा चयो कम्मे । रागादिविधुरता विहु, पायं वत्थूण विहुरत्ता ॥ - जारिसी रागभागमात्रा मंदा मध्या तीव्रा वा तारिसी मात्रा कर्मबंधो भवति । अहवा - जावतिया रागविसेसा तावतिया कम्मानुभागविससा भवति तुल्या इत्यर्थः । तेन भण्णति - जतियं भागं गता रागमात्रा । मात्राशब्दः परिमाणवाचकः । तन्मात्रः कर्मबन्धो भवतीत्यर्थः । "रागाइ विहरया वि हु" - रागादिविधुरता नाम विषमत्वं । हु शब्दो यस्मादर्थे । यत्समुत्थो रागः प्रतिमादिके तस्य यस्मात् प्रतिमादिवस्तुविधुरता तस्माद्रागादिविधुरत्वं भवति ॥ अयमन्यप्रकारः विधुरत्वप्रदर्शने - - [ भा. ५१६५ ] रन्नो य इत्थिया खलु, संपत्तीकारणम्मि पारंची । अमची अणवटुप्पो, मूलं पुण पागयजणम्मि ॥ - रन्नो जा इत्थी तीए सह मेहुणसंपत्ती, एतेन मेहुणसंपत्तकारणेण पारंचियं पायच्छित्तं । अमच्चिए अणवट्टो । पागतिए मूलं । एयं पच्छित्ते नाणत्तं वत्थुनाणत्ताओ चेव भणियं ॥ दिव्वं गयं । इदानिं माणुस्स भण्णइ [भा. ५१६६ ] माणुस्सगं पि तिविहं, जहन्नयं मज्झिमं च उक्कोसं । पायावच्च कुटुंबिय, दंडिगपारिग्गहं चेव ।। - जहन्नादिगं तिविधं पुणो एक्केक्कं पायावच्चातिपरिग्गहे भाणियव्वं । [भा. ५१६७] उक्कोस माउ-भज्जा, मज्झं पुण भइणि-धूयमादीओ । खरियादी य जहन्ना, पगयं सचि तेतरे देहे ॥ चू- माता अप्पणो अगम्मा, अन्नरस य तं न देति, अतो तीए सहजं मेहुणे तिव्वरागज्झवसाणं Page #145 -------------------------------------------------------------------------- ________________ १४२ निशीथ-छेदसूत्रम् -३-१६/१०५९ उप्पजति तं उक्कोसं । भज्जं अन्नस्स न देति अतो तम्मि मुच्छितो उक्कोसं । मिहुनकाले भगिनी गम्मा । सेसकाले भगिनी, धूया य सव्वकालं अप्पणो अगम्मा, अन्नस्स तातो देति त्तिअतो ताहिं सह जं मेहुणं तं मज्झिमं । खरिगादिसुसव्वजनसामण्णासुन तिव्वाभिनिवेसो, अतो तं जहन्न । इह मानुस्सदेहजुएणअधिकारो, न पडिमासु।तं देहं दुविधं-सचेयणमचेयणं वा। सामण्णतो देहजुए ठायंतस्स इम[भा.५१६८] पढमिल्लुगम्मि ठाणे, चउरो मासा हवंतऽनुग्घाता। ___ छम्मासा उग्घाया, बितिए ततिए भवे छेदो॥ चू- पढमिल्लुग ति जहन्नं, पायावच्चपरिग्गहितो जहन्ने ठातिक । बितिए त्ति मज्झिमे पायावत्रपरिग्गहे ठाति पुँ। ततियं ति उक्कोसं पायावच्चपरिग्गहे उक्कोसे ठाति छेदो।। न भणियं कोविव छेदो, अतस्तज्झापनार्थमिमुच्यते[भा.५१६९] पढमस्स ततियठाणे, छम्मासुग्घाइओ भवे छेदो। चउमासो छम्मासो, बितिए ततिए अनुग्घातो॥ चू- एत्थ पढमट्ठाणं पायावच्चपरिग्गहं, तस्स ततियं ठाणं उक्कोसयं, तत्थ जो सो छेदो सो छम्मासितो उग्घातितो नायव्यो। “चउमासो" पच्छद्धं अनयोस्तृतीयस्थानानुवर्तनादिदमुच्यते। बितिए त्ति कोटुंबे उक्कोसे कोडुबपरिग्गहे चउगुरुओ छेदो । ततिए त्ति डंडियपरिग्गहे गुरुओ छम्मासिओ छेदो । अर्थादापत्रं कोटुंबे जहन्नए मज्झिमए यजंचेव पायावच्चे, एवं चेवडंडिए वि जहन्नमज्झिमे॥ [भा.५१७०] पढमिल्लुगम्मितवारिह, दोहि वि लहु होंति एए पच्छित्ता। बितियम्मि य कालगुरू, तवगुरुगा होंति ततियम्मि ।। घू-पढमिल्लुगंनाम पायावच्चपरिग्गहे दोन्निआदिल्ला तवारिहा, ते दो विलहुया । बितिएत्ति कोडुबिएजे तवारिहा दोन्निआइल्ला ते कालगुरुतवलहु । ततिएत्तिडंडियपरिग्गहिएजे आदिल्ला दोन्नि तवारिहा ते काललहू तवगुरू ।। एयं ठाणपच्छित्तं । मनुएसु गतं । इदानं पडिसेवणापच्छित्तं[भा.५१७१] चतुगुरुगा छग्गुरुगा छेदो मूलं जहन्नए होति। छग्गुरुग छेद मूलं, अणवठ्ठप्पोय मजिमए । [भा.५१७२] छेदो मूलं च तहा, अणवठ्ठप्पो य होति पारंची। एवं दिट्ठमदिटे, सेवंते पसजणं मोत्तुं॥ चू-पायावच्चपरिग्गहे जहन्ने अदिठे । दिढे । कोटुंबिए परिग्गहे जहन्ने अदिढे । दिटे छेदो। डंडियपरिग्गहे जहन्ने अदिढे छेदो। दिढे मूलं । पायावच्चपरिग्गहे मज्झिमे अदिढे छग्गुरुगा । दिढे छेदो । कोडुंबियपरिग्गहे मज्झिमे अदिटे छेदो । दिढे मूलं । डंडियपरिग्गहे मज्झिमे अदिढे मूलं । दिढे अणवठ्ठो । पायावच्चपरिग्गहे उक्कोसए अदिढे छेदो । दिढे मूलं । कुडुंबियपरिग्गहे उक्कोसए अदिढे मूलं । दिढे अणवट्ठो । डंडियपरिग्गहे उक्कोसए अदिढे अणवठ्ठो। दिढे पारंचियं । अहवापायावच्चे जहन्नमज्झिमुक्कोसे अदिट्ठदिढेसु चउगुरुगादि मूले ठायति । कोडुबिए जहन्नादिगे छग्गुरुगादि अणवढे ठायति । डंडियपरिग्गहे जहन्नादिगे छेदादि पारंचिए ठाति ॥ चोदगाह ___ Page #146 -------------------------------------------------------------------------- ________________ १४३ उद्देशक : १६, मूलं-१०५९, [भा. ५१७३] [भा.५१७३] जम्हा पढमे मूलं, बितिए अणवठ्ठ ततिय पारंची। तम्हा ठायंतस्सा, मूलं अणवट्ठ पारंची॥ आचार्य आह[भा.५१७४] पडिसेवणाए एवं, पसज्जणा होति तत्थ एक्केके। चरिमपदे चरिमपदं, तंचिय आणादिनिप्फण्णं ।। [भा.५१७५] तेचेव तत्थ दोसा, मोरियआणाए जे भणित पुव्वं । आलिंगणादि मोत्तुं, माणुस्से सेवमाणस्स ॥ चू-ते चेव पुव्वणिता अणवत्थादिगा दोसा भवंति । “तत्थ"त्ति माणुस्से । चोदगेन चोदितं - "कीस आणाए गुरुतरो डंडो?" आयरिएण मोरियआणाए दि8 काउंतित्थकराणा गुरुतरी कता । एवं जहा पुव्वं भणियंतहा भाणियव्वं । दिव्वे लेप्पगे आलिंगणभंगदोसा ते मोत्तुं सेसा दोसा मानुसं सेवमाणस्स सव्वे ते चेव भाणियव्वा ।। इदमेव फुडतरमाह[भा.५१७६] आलिंगते हत्थादिभंजणे जे तुपुच्छकम्मादी। ते इह नत्थि इमे पुण, नक्खादिविछेयणे सूया ॥ घू-लेप्पगंआलिंगंतस्सजे हत्थादिभंगे पच्छकम्मादिया दोसा भवंतितेइह देहजुतेन भवंति। इमे देहजुए दोसा भवंति-इत्थी कामातुरत्तणओ नहेहिं ता छिंदेज, दंतेहिं वा छिंदेज, तेहिं सो सूइज्जत्ति सपक्षेण वा परपक्षेण वा जहा एस सेवगो त्ति ॥ मानुसीसु वि इमे चउरो विकप्पा[भा.५१७७] सुहविन्नप्पा सुहमोइया य सुहविन्नप्पा य होंति दुहमोया । दुहविन्नप्पा य सुहा, दुहविन्नप्पा य दुहमोया। चू- भंगचउक्कं कंठं । चउसु विभंगेसु जहक्कम्मं इमे उदाहरणा[भा.५१७८] खरिया महिड्डिगणिया, अंतेपुरिया य रायमाया य । उभयं सुहविन्नवणे, सुमोय दोहिं पि य दुहाओ॥ चू- खरिया सव्वजनसामण्णं ति सुहविन्नवणा, परिपेलवसुहलवासादत्तणतो सुहमोया पढमभंगिल्ला । महिड्डिगणिया वि गणियत्तणतो चेव सुहविन्नप्पा जोव्वणरूवविब्भमरूवादिभावजुत्तत्तणतो य भाववक्खेवकारिणि त्ति दुहमोया बितियभंगिल्ली । ततियभंगेअंतेपुरिया। तत्थ दुप्पवेसं भयं च, अतो दुहविन्नवणा, अवायबहुलत्तणओ सुहमोया । चउत्थे भंगे रन्नो माता।सासुरक्खिया भयंच सव्वस्स यगुरुठाणेपूयणिज्जतिदुहविन्नवणा, सव्वसुहसंपायकारिणी अबाएयरक्खति जम्हा तेन दुहमोया।पच्छद्धेण एतेचेवजहक्कम्मंचउरोभंगा गहिया।चोदगो पुच्छइ[भा.५१७९] तिण्ह विकतरो गुरुओ, पागतिय कुडुंबि डंडिए चेव । साहस असमिक्खभए, इतर पडिपक्ख पभु राया ।। धू-कंठा पूर्ववत् । गतं मानुस्सगं । इदानिं तेरिच्छं[भा.५१८०] तेरिच्छंपि यतिविहं, जहन्नयं मज्झिमंच उक्कोसं । पायावच्च कुडुंबिय, दंडियपारिग्गहं चेव ।। चू-जहन्नगादिगं तिविधं, एकेकं पायावच्चादितिपरिग्गहियं भाणियव्वं ।। Page #147 -------------------------------------------------------------------------- ________________ १४४ निशीथ-छेदसूत्रम् -३- १६/१०५९ [भा.५१८१] अतिग अमिला जहन्ना, खरि महिसी मज्झिमा वलवमादी। गोणि कणेरुक्कोसं, पगतं सजितेतरे देहे ।। चू-इह दव्वावेक्खतो जहन्नमज्झिमुक्कोसगा। अधा-अइयअभिलासु निरपायत्तणतो सुहपावनियासुन तिव्वऽज्झवसाओअतो जहन्न। खरि-महिसिमादियासु सावयासु जो परिभोगऽज्झवसाओ स तिव्वतरो अतो मज्झिमं । गोणिकणेरुसु, कणेरु त्ति हत्थिणी, लोगगरहियसावयासुजो अज्झवसाओ तिव्वतमो अतो उक्कोसं। फरिसओ वा विसेसो भाणियव्यो। तिरियाण विपडिमासु नाधिकारो, देहेण अधिकारो । तं देहं दुविधं-सचेयणं अचेयणं वा । सामण्णतो देहजुए इमं पच्छित्तं ठायमाणस्स[भा.५१८२] चत्तारि य उग्घाया, जहन्निए मज्झिमे अनुग्घाया। छम्मासा उग्घाया, उक्कोसे ठायमाणस्स। चू-पायावच्चपरिग्गहे जहन्नए ठाति । मज्झिमए । उक्कोसए फ्री एवं चेव कोडुबिए डंडिए य॥ इमो विसेसो[भा.५१८३] पढमिल्लुगम्मि ठाणे,दोहि वि लहुगा तवेण कालेणं । बितियम्मि य कालगुरू, तवगुरुगा होति तइयम्मि॥ चू-पढमिल्लुगंठाणं पागतितं, दितिय ठाणं कोडुंबियं, ततियंडंडियं, सेसंकंठं।ठाणपच्छितं गतं तिरिएसु । इदानिं तिरिएसुपडिसेवणापच्छित्तं[भा.५१८४] चउरो लहुगा गुरुगा, छेदो मूलं जहन्ने होति। चउगुरुग छेद मूलं, अणवठ्ठप्पो य मज्झिमए। [भा.५१८५] छेदो मूलं च तहा, अणवठ्ठप्पो य होइ पारंची। एवं दिट्ठमदिढे, सेवंते पसज्जणं मोत्तुं । चू-पायावच्चपरिग्गहे जहन्नए अदिढेपडिसेवंतस्सङ्क। दिढेका । कोडुंबियपरिग्गहे जहन्नए पडिसेवंतस्स अदिढे चउगुरुं । दिढे सेवंतस्स छेदो । डंडिए जहन्नए अदिढे छेदो । दिढे मूलं । पायाचपरिग्गहे मज्झिमए अदिढे एका । दिढे छेदो । कोडुबिए मज्झिमए य अदिढे छेदो । दिढे मूलं । डडियपरिग्गहे मज्झिमपरिग्गहे अदिढे मूलं । दिढे अणवठ्ठो । पायावच्चपरिग्गहे उक्कोसे अदिढे छेदो । दिढे मूलं । कोडुबिए उक्कोसे अदिढे मूलं । दिढे अणवट्ठो । दंडिए उक्कोसे अदिढे अणवट्ठो । दिढे पारंचियं । एयं पच्छित्तं पसंगविरहियं भणियं ॥ चादगाह[भा.५१८६] जम्हा पढमे मूलं, बितिए अणवट्ठ तइय पारंची। तम्हा ठायंतस्सा, मूलं अणवट्ठ पारंची॥ आचार्याह[मा.५१८७] पडिसेवणाए एवं, पसज्जणा तत्थ होइ एक्कक्के। . चरिमपदे चरिमपदं, तंपिय आणादिनिष्फण्णं ।। [भा.५१८८] तेचेव तत्थ दोसा, मोरियआणाए जे भणित पुदि । आलवणादी मोत्तुं, तेरिच्छे सेवमाणस्स ।। चू- पूर्ववत् पुव्वद्धं कंठं । मानुसित्थीसु जहा आलवणविब्भमा भवंति तहा तिरिक्खीसु Page #148 -------------------------------------------------------------------------- ________________ उद्देशक ः १६, मूलं-१०५९, [भा. ५१८८] १४५ नत्थि। अतोते आलवणादि तिरिक्खीसुमोत्तुं, सेसा आयसंजमविराधनादिदोसा सव्वे सभवंति॥ [भा.५१८९] जह हास-खेड्ड-आकार-विममा होंति मनुयइत्थीसु। आलावा य बहुविहा, ते नत्थि तिरिक्खइत्थीसु॥ घू-विन्नवणे इमो चउभंगो[भा.५१९०] सुहविन्नप्पा सुहमोइया य, सुहविन्नप्पा य होति दुहमोया। दुहविन्नप्पा य सुहा, दुहविन्नप्पा य दुहमोया । चू-चउभंगरयणा कंठा कायव्वा ।। चउभंगे जहसंखं इमे उदाहरणा[भा.५१९१] अमिलादी उभयसुहा, अरहन्नगमादिमकडि दुमोया। गोणादि ततियभंगे, उभयदुहा सीहि-वग्घीओ। धू- पढमभंगे सुहग्गहणे निरपायत्वात् सुहविन्नवणा, लोगगरहिय अप्पत्वाच्च सुहमोया । बितियभंगे वाणरिमादी रिउकाले कामातुरत्तणतो सुहविन्नप्पा, ताओ चेव जदा अनुरत्ताओ तदा दुहमोया । एत्थ दिटुंतो अरहन्नगो । ततियभंगे गोणादियाओ सपक्खे वि दुक्खं समागमं इच्छंति, किमंग पुण मणुए । अतो दुहविन्नवणा, लोगगरहियत्तणतो सुहमोया । चरिमभंगे सीहिमादियाओ जीवियंतकरीओ तेन दुहविन्नप्पाओ, ताओ चेव जया अनुरत्ताओ अनुबंधं न मुयंति ति दुहमोया।चोदगो पुच्छति - “को एरिसो असुभो भावो हुजा, जो तिरिक्खजोणीओ लोगगरहियाओ आसेवेज्जा" ? आयरियाह[भा.५१९२] जति ता सणप्फतीसु, मेहुणसन्न तुपावती पुरिसो। जीवितदोच्चा जहियं, किं पुण सेसासु जातीसु॥ धू-सव्वे जेणहारातेसणप्फया भण्णंति, इह सीही घेत्तव्वा । जइतावसीहीसुजीविततकरीसु पुरिसो मेहुणं पावति, किं पुण सेसासुअमिलादिजातिसुत्ति । एत्थ दिटुंतो-एक्का सीही खुड्डुलिया चेवगहिता, सा बंधणत्थाचेवजोव्वणंपत्ता ।रितुकाले मेहुणत्यी, सजातिपुरिसंअलभंतीअहावत्तीतो एक्केणंपुरिसेणं सागारियठाणेछिक्का, सायचाईंकाउमाढत्ता, सायतेन अप्पसागारिए पडिसेविता। तत्थ तेसिं दोण्ह वि संसारानुभावतो अनुरागो जातो । तेन सा बंधणा मुक्का । सा तं पुरिसं घेत्तुं पलाता अडविं पविट्ठा । तं पुरिसं गुहाए छोढुं आनेउं पोग्गले देत । सो वितं पडिसेवति ॥ एयं पुरिसाण भणियं । इदानं संजतीणं भण्णइ[भा.५१९३] एसेव गमो नियमा, निग्गंधीणं पिहोति नायव्वो। पुरिसपडिमाओ तासिं, साणम्मिय जंच अनुरागो।। चू-संजतीण विएमेव सव्वंदट्ठव्वं, नवरं-लेप्पगे दिव्वपुरिसपडिमाओ।मानुसे मनुयपुरिसा। तेरिच्छे तिरियपुरिसायदट्ठव्वा । तेरिच्छेसाणदिलुतो यकायव्वो- एक्का अगारी अवाउडा काइयं वोसिरंती विरहे साणेण दिट्ठा । सो य साणो पुच्छं लोलंतो चाटुं करेंतो उच्चासणाए अल्लीणो । सा अगारी चिंतेइ- “पेच्छामि एस किं करेति" ति।सा तस्स पुरतो सागारियं अभिमुहं काउं हत्येहिं जानुएहि य अधोमुही ठिता । तेन सा पडिसेविता । तीए अगारीए तत्थेव साणे अनुरागो जातो। एवं मिग-छगल-वानरादीविअगारिंअभिलसंति।जम्हाएवमादिदोसा तम्हा सागारिएनवसियव्व।। |17| 10 Page #149 -------------------------------------------------------------------------- ________________ १४६ निशीथ-छेदसूत्रम् -३-१६/१०५९ इमं बितियपदं[भा.५१९४] अद्धाणनिग्गयादी, तिक्खुत्तो मग्गिऊण असतीए। गीयत्था जयणाए, वसंति तो दव्वसागरिए। चू-अद्धाणनिग्गय त्ति अद्धाणप्रतिपन्नाः तिक्खुत्तो तिन्नि वारा अन्नं सुद्धं वसहिं मग्गियं । "असतित्तिअलभंता ताहे दव्वसागारियवसधीए जयणाए वसंति।का यजयणा?, गीयसद्दाइसु उच्चेण सद्देण सज्झायं करेंति, झाणलद्धी वा झाणं झायति । इमो भावसागारियस्स अववातो[भा.५१९५] अद्धाणनिग्गयादी, वासे सावयभए व तेनभए। आवरिया तिविहे वी, वसंति जतणाए गीयत्था। धू-अंतो गामादीण सुद्धवसहिं अलभंता बाहिं गामस्स निवसति । इमेहिं कारणेहिं - वासं वासति, अहवा-बाहिंसीहमादिसावयभयं, सरीरोवहितेनगभयंवा, ताहेअंतोचेवभावसागारिए वसंति । तत्थ तिविधा विपडिमाओ दिव्या मानुसा तिरिया यवस्थमादिएहिं आवरंति, अंतरे वा कडगचिलिमिलिं देति । एवं गीयत्था जयणाए वसंता सज्झंति ॥ बहुधा दव्वभावसागारियसंभवे इमं भण्णति[भा.५१९६] जहि अप्पतरा दोसा, आभरणादीण दूरतोय मिगा। चिलिमिणि निसि जागरणं, गीते सज्झाय-झाणादी ।। धू-अप्पतरदोसे गीयत्था ठायंति, आभरणाउज्जभत्तादीण यअगीयत्था दूरतो ठविजंति, तं दिसं अप्पणा ठायंति, अंतरे वा कडगचिलिमिलिं देंति, रातो य जागरणं करेंति, गीयत्था इत्थिमादिगीतादिसद्देसु य सज्झायं करेंति, झाणं वा झायंति॥ [भा.५१९७] एसा खलु ओहेणं, वसही सागारिया समक्खाया। एत्तो उ विभागेणं, दोण्ह वि वग्गाण वोच्छामि ।। धू-जंपुरिसइत्थीण सामण्णतो अविभागेण अक्खायं एस ओहो भण्णइ । सेसं कंठं । इमो कप्पसुत्ते विभागोभणितो-नोकप्पइ निग्गंथाणंइत्थिसागारिए उवस्सए वत्थए । कप्पइनिग्गंथाणं पुरिससागारिए उवस्सए वत्थए । नो कप्पति निग्गंधीणं पुरिससागारिए उवस्सए वत्थए । कप्पइ निग्गंथीणं इत्थिसागारिए उवस्सए वत्थए । एसेव सुत्तक्कमो इमो भणितो[भा.५१९८] समणाणं इत्थीसुं, न कप्पति कप्पती य पुरिसेसुं। समणीणं पुरिसेसुं, न कप्पति कप्पती थीसुं॥ [भा.५१९९] इत्थीसागारिए उवस्सयम्मि सव्वेव इथिगा होती। देवी मनुय तिरिक्खी, सच्चेव पसज्जणा तत्थ ।। धू-जाए इत्थीए सागारिए उवस्सए न कप्पइ वसिउं सा इत्थी भाणियव्वा, अतो भण्णतिसच्चेव इथिया होइ जा हेट्ठा नंतरसुत्ते भणिता, ता य देवी मनुस्सी तिरिच्छी । एतासु ठियस्स तं चेवपच्छितं, तेचेवआयसंजमविराधनादोसा, सच्चेव पसज्जणापसज्जणपच्छित्तं, तंचेवजंपुव्वसुत्ते भणियं ॥ चोदगाह[भा.५२००] जति सव्वेव य इत्थी, सोही य पसज्जणा य सच्चेव । सुत्तं तु किमारद्धं, चोदग! सुण कारणं एत्थं ॥ Page #150 -------------------------------------------------------------------------- ________________ उद्देशक : १६, मूलं-१०५९, [भा. ५२००] १४७ - जइ सव्वं चैव तं जं पुव्वसुत्ते भणियं, तो किमिह पुण इत्यसागारियसुत्तसमारंभो ? आचार्य आह- हे चोदग ! एत्थ कारणं सुणसु[भा. ५२०१] पुव्वभणितं तु जं एत्थ, भण्णती तत्थ कारणं अत्थि । पडिसेहे अनुन्ना, कारणविसेसोवलंभो वा ।। चू- पुव्वद्धं कंठं । जे पुव्वं अनुजाणतेन अत्था भणिता ते चेवऽत्थे पडिसेघंतो भणइ, न दोसो | अहवा - जे पुव्वं पडिसेघंतो अत्था भणिता, ते चेव अनुन्नं करेंतो दंसेति, न दोसो | अहवा -"कारणं" ति हेउं दरिसेंतो भणाति, न दोसो | अहवा - विसेसोवलंभं वा दरिसंतो पुव्वभणियं भणाति, न दोसो ॥ किं च[भा. ५२०२] ओहे सव्वनिसेहो सरिसाणुण्णा विभागसुत्तेसु । जयाहेतुं भेदो, तह मज्झत्थादयो वा वि ॥ चू- ओहसुत्ते सामण्णतो सव्वं चेव निसिद्धं, विभागसुत्ते पुण सपक्खे अनुण्मा, जहा पूरिसाण पुरिससागारिए कप्पति, इत्थीणं इत्थीसु कप्पइ | अहवा - जयणा जहा पुरिसेषु इत्थीसु य मज्झत्थादयो विसेसा दंसेहामि त्ति विभागसुत्तसमारंभो । अधवा - अनंतरसुत्ते सागारियं अत्थओ भणियं । इह पुण त चेव सुत्तेण णियति, विसेसोवलंभो वा इमो पुरिस-नपुंसग - इत्थीसु ॥ तत्थ पुरिसेसु इ [ भा. ५२०३ ] पुरिससागरिए उवस्सयम्मि चउरो मासा हवंति उग्घाया । ते वि य पुरिसा दुविहा, सविकारा निव्विकारा य ।। चू- जइ पुरिससागारिए उवस्सए ठाति तो चउलहुअं । ते य पुरिसा दुविधा-सविकारा निव्विकारा य ।। तत्थ सविकारा इमे[भा. ५२०४ ] रूवं आभरणविहिं, वत्था - ऽलंकार - भोयणे गंधे । आओज्ज नट्ट नाडग, गीए य मनोरमे सुणिया । धू- तत्थ रूव उद्वर्तनस्नानजघास्वेदकरणणहदंतवालसंठावमादियं, आभरणवत्थाणि वा नाणादेसियाणि विविहाणि परिर्हेति, आभरणमल्लादिणा वा अलंकरणेण अलंकरेंति, भोयणं वा विभवेण विसिट्टं भुजंति, मज्जादि वा पिवंति, चंदणकुकुमकोट्ठपुडादीहिं वा गवेहिं अप्पानं आलिंपेति, वासेंति वा, धूवेंति वा, तयादि वा चउव्विहमाउज्जं वादेंति, नच्चंति वा, नाडगं नाडेंति, मनोहारिं वा मनोरमं गेयं करेंति, रूवादि वा दद्धुं गंधे य मनोहरे अग्घाएत्ता गीयादिए य सद्दे सुणित्ता जत्थ गंधो तत्थ रसो वि । एवमादिएहिं इदियऽत्येहिं भुत्तभोगिणो सतिकरणं, अभुत्तभोगिणो कोतुअं, पडिगमणादयोदोसा ।। एतेसु ठायमाणस्स इमं पच्छित्तं [ भा. ५२०५ ] एक्क्कम्पिय ठाणे, चउरो मासा हवंति उग्घाया । आणाणो य दोसा, विराधना संजमाऽऽताए । चू- एतेसु रूवआबरणादिसु एक्क्के ठायमाणस्स चउलहुया || [ भा. ५२०६ ] एवं ता सविगारे, निव्वीगारे इमे भवे दोसा । संसद्दे न विबुद्धे, अहिगरणं सुत्तपरिहाणी ॥ चू-पुव्वद्धं कंठं । साधूणं सज्झ यसद्देणं आवस्सियनिसीहियसद्दण वा रातो सुत्तादि बुज्झेज्झा Page #151 -------------------------------------------------------------------------- ________________ १४८ निशीथ-छेदसूत्रम् -३-१६/१०५९ ततो अधिकरणं भवति । अह अधिकरणभया सुत्तत्थपोरिसीओ न करेंति तो सुत्तत्थपरिहाणी भवति। अहवा- “अधिकरणेत्ति-साधूकाइयादि णिप्फिडंता पविसंता वा आवडेज्ज वा पवडेज वा निसीहियादिसद्देण वा गिहत्था विबुद्धा रोस करेजा, ततो अधिकरण उत्तरुत्तरतो भवेज्ज । अधिकरणेण वा पिट्टापिट्टि करेज्ज । ततो आयविराधना सुत्तादिपरिहाणी य भवति । अधवा - "अधिकरणे" त्ति पदस्य इमा व्याख्या[भा.५२०७] आउज्जोवण वणिए, अगणि कुडुबि कुकम्म कुम्मरिए। तेने मालागारे, उब्भामग पंथिए जंते॥ चू-जम्हा एते दोसा तम्हा एएसुपुरिसेसु विन ठायव्वं ।। चोदगो भणति[भा.५२०८] एवं सुत्तं अफलं सुत्तनिवातो उ असति वसहीए। गीयत्था जयणाए, वसंति तो पुरिससागरिए॥ घू-आयरिओ भणति-सुत्तणिवाओ विसुद्धवसहीए असइ पुरिसाण जं पुरिससागारियं तं दव्वसागारियं, तत्थ गीयत्था जयणाए वसंति॥ [भा.५२०९] ते विय पुरिसा दुविहा, सन्नी य असन्निणो य बोधव्वा। ___ मज्झत्थाऽऽभरणपिया, कंदप्पा काहिया चेव ।। चू-तेपुरिसादुविधा-असन्निणोसन्निणोय।जेसन्निणोतेचउव्विहा-मज्झत्था आभरणपिया कंदप्पिया काहिया य । इमे आभरणपिया[भा.५२१०] आभरणपिए जाणसु, अलंकरेंते उ केसमादीणि। सइरहसिय-प्पललिया, सरीरकुइणो उ कंदप्पा ॥ चू-पुव्वद्धं कठं।इमे कदप्पिया-“सइर" पच्छद्धं । सइरंतिगुरुभिरनिवार्यमाणाः स्वेच्छया हसंति, अनेकक्रीडासुअदोलकादिदप्पललिया घेइणोइव अनेगसरीरकिरियाओ करेंतो कंदप्पा भवंति ॥ इमे य काहिया[भा.५२११] अक्खातिगा उ अक्खाणगाणि गीयाणि छलियकव्वाणि । कहयंता उ कहाओ, तिसमुत्था काहिया होति ॥ चू-तरंगवतीमादिअक्खातियाओअक्खाणगाधुत्तक्खाणगा, पदानिधुवगादियाणि कहिंति। जेतेसिवण्णा सेतुमादियाछलियकव्वा, वसुदेवचरियचेडगादिकहाओ, धम्मत्थकामेसुयअन्नाओ वि कहाओ कहेंता काहिया भवंति ॥ [भा.५२१२] एएसिं तिण्हं पी, जे उ विगाराण बाहिरा पुरिसा। वेरग्गरुई निहुया, निसग्गहिरिमं तु मज्झत्था ॥ घू-वेरग्गं रुञ्चति जेसिं ते वेरु (र) ग्गरुई, करचरणिदिएसुजे सत्था अच्छंति ते निहुया, निसग्गो नाम स्वभावः, हिरिमंजे सलज्जा इत्यर्थः । एवंविहा मज्झत्था ॥पुणो एतेसिं इमो भेदो[भा.५२१३] एकेका तेतिविहा, थेरा तह मज्झिमा य तरुणाय । एवं सन्नी बारस, बारस अस्सन्निणो होति॥ घू-मज्झत्था तिविधा-थेरामज्झिमा तरुणा । एवं आभरणप्पिया विकंदप्पिया विकहिया वितिविधा । एवंएतेबारसविधा सन्निणो।एवंअसन्निविबारसविधाकायव्वा॥पुरिससागारियस्स अलंभे,कदाति नपुंसगसागारिओ उवस्सओ लभेज्जा, तत्थ वि इमो भेदो Page #152 -------------------------------------------------------------------------- ________________ उद्देशक : १६, मूलं- १०५९, [भा. ५२१३] [भा. ५२१४ ] एमेव बारसविहो, पुरिस-नपुंसाण सन्निणं भेदो । अस्सन्नीण वि एवं, पडिसेवग अपडिसेवीणं ॥ १४९ चू- एमेवऽवधारणे, जहा पुरिसाणं भेदो बारसविहो तहा सन्नीणं असन्नीणं च नपुंसगाणं बारसभेदा कायव्वा । ते सव्वे वि समासतो दुविधा दट्ठव्वा - इत्थिनेवत्थिगा पुरिसनेवत्थिगा य । जे पुरिसनेवत्था ते दुविधा - पडिसेवी य अपडिसेवी य । जे इत्थिनेवत्थिय ते नियमा पडिसेवी ॥ एवं विभागेसु विभत्तेसु इमं पच्छित्तं भण्णति [भा. ५२१५ ] काहीया तरुणेसुं, चउसु वि चउगुरुग ठायमाणाणं । सेसेसु वि चउलहुगा, समणाणं पुरिसवग्गम्मि ॥ चू- सन्नीणं एक्को काहियतरुणो, असन्नीण वि एक्को, एते दोन्नि । जे पुरिसनपुंसा पुरिसनेवत्थं अपडिसेवगा तेसु वि सन्निभेदे एक्को काहियतरुणो तेसु चे । असन्निभेदे वि एक्को, एते वि दो । एते दो दुआ चउरो । ऐतेसु चउसु काहियतरुमेसु ठायमाणाणं पत्तेयं चउगुरुगा, सेसेसु चोयालीसाए भेदेसु ठायमाणाण पत्तेयं चउलहुगं । एयं पच्छित्तं पुरिसवग्गे भणियं निक्कारणओ ठायमाणाणं । कारणे पुण इयाए विवीए ठायमाणा सुज्झंति - "असति वसहीए " त्ति ।। [ भा. ५२१६] सन्नीसु पढमवग्गे, असति असन्नीसु पढमवग्गम्मि । तेन परं सन्नीसुं, कमेम अस्सन्निसू चेव ।। चू-सन्नीणं पढमवग्गे मज्झत्था ते तिविधा, तत्थ पढमं थेरेसु ठाति, थेरासति मज्झिमेसु, तेसऽसति तरुणेसु ठाइ । सन्नीणं पढमवग्गासति ताहे असन्नीणं पढमवग्गे थेर-मज्झिम- तरुणेसु कमेण ठाति । तेसिं असतीए सन्नीणं बितियवग्गे थेर-मज्झिम-तरुणेसु ठायंति । तेसिं असइ सन्नी चैव तइयवग्गे थेर-मज्झिम-तरुणेसु ठायंति । तेसि असइ सन्नीसुं चैव काहिएसु थेरमज्झिमेसु ठायंति । ताहे असति सन्नीणं असन्नीसु बितियवग्गाओ कमेण एवं चेव जाव काहियामज्झिमाणं असतीए ताहे सन्नीसु काहिय-तरुणेसु ठायंति, ते पन्नविज्रंति जेन कहाओ न कहेंति । तेसिं असति असन्नीसु वि काहिय-तरुणेसु ठायंति, ते वि पन्नविजंति ॥ पुरिसेसु एयं पच्छित्तं ठायव्वं, जयणा य भणिया । इदानिं नपुंसगेसु भण्णति [ भा. ५११७] जह चेव य पुरिसेसू, सोही तह चेव पुरिसवेसेसु । तेरासिएस सुविहित, पडिसेवग अपडिसेवीसु ॥ चू- जह चैव पुरिसेसु सोधी भणिता तह चेव नपुंसेसु पुरिसवेसनेवत्थेसु अपडिसेवगेसु पडिसेवगेसु वा भाणियव्वा । ठायव्वे वि जयणाविधी तह चेव भाणियव्वा ॥ [भा. ५२१८ ] जह कारणम्मि पुरिसे, तह कारणे इत्थियासु वि वसंति । अद्धाण-वास- सावय-तेनेसु वि कारणे वसंति ।। -जह पुरिससागारिगे कारणेण ठाइ तहेव कारणं अवलंबिऊण इत्थिसागारिए विजयणाए ठायंति वसंतीत्यर्थः । अद्धाणादिनिग्गया सुद्धवसहिं अप्पतरदोसवसहिं वा तिक्खुत्तो मग्गिउं अलभंता इत्थिसागारिए वसंति । इमेहिं कारणेहिं पडिबद्धं वासं पडइ, बाहिं वा सावयभयं, उवधिसरीरतेनभयं वा । इत्थिसागारिए वि बारस भेदा जहा पुरिसेसु । असन्नित्थीसु वि बारस, इथिवेसनपुंसेसु सन्नीसु वि बारस, तेसु चेव असन्नीसु वि बारस ।। इमं पच्छित्तं Page #153 -------------------------------------------------------------------------- ________________ १५० निशीथ - छेदसूत्रम् -३-१६/१०५९ [भा. ५२१९] चू- सन्निकाहिकतरुणी, असन्निकाहिकतरुणी, इत्थिवेसनपुंससन्निकाधिकतरुणी, सा चेव असन्निकाहिकतरुणी, एयासु चउसु वि जइ ठायंति तो मूलं । सेसासु सन्नि असन्निसु वा वीसा इत्थी चउगुरु । एयं समणाणं इत्थवग्गे ठायंताणं पच्छित्तं ॥ [भा. ५२२०] जह चैव य इत्थी, सोही तह चेव इत्थिवेसेसु । तेरासिएस सुविहिय, ते पुण नियमा उ पडिसेवी ।। - जहा समणाणं इत्थी ठायमाणाणं सोधी भणिया तह चेव इत्थिवेसेसु नपुंसगेसु ठायंताण सोधी भाणियव्वा, जेन ते नियमा पडिसेवी ।। इमा तासु ठायव्वे जयणाविधीएमेव होइ इत्थी, बारस सन्नी तहेव अस्सन्नी । सन्नीसु पढमवग्गे, असति असन्नीसु पढमंमि ।। [ भा. ५२२१] काहीत तरुणी, चउसु वि मूलं ठायमाणाणं । सेसासु विचउगुरुगा, समणाणं इत्थिवग्गम्मि ।। चू- जहा पुरिसेसु भेदा एवं इत्थीसु वि सन्नीसु बारस भेदा, असन्नीसु वि बारस। एयासु ठायव्वे जयणा “सन्नीसु पढमवग्गे' त्ति, मज्झित्थीसु थेरमज्झिमतरुणीसु, असति तेसिं असन्नीसु । पढमवग्गे असति तेसिं सन्नीसु बितियवग्गे । असति तेसिं असन्नीसु तितियवग्गे ॥ एवं एक्केक तिगं, वोच्चत्थगमेण होइ विन्नेयं । [भा. ५२२२] मोत्तूण चरिम सन्नी, एमेव नपुंसएहिं पि ॥ - आहरणप्पियाणं असन्नीण असति सन्नीसु कंदप्पियासु त तियवग्गे ठाति । तेसिं असति असन्नीसु कंदप्पियासु, तेसिं असति सन्नीस काहियासु धेरमज्झिमासु । तेसिं असति असन्नीसु काहियासु थेरमज्झिमासु । ततो सन्नीसु तरुणीसु । ततो असन्नीसु तरुणीसु । एवमेव इत्थिनपुंसेसु विठायव्वे जयणा भाणियव्वा ।। एस पुरिसाण पुरिसेसु इत्थीसु य सोधी ठायव्वे जयणा भणिता । इदानं इत्थी पुरिसेसु य सोधी ठायव्वे जयणा भण्णति [भा. ५२२३] एसेव गमो नियमा, निग्गंथीणं पि होइ नायव्वो । जइ तेसि इत्थियाओ, तह तासि पुमा मुणेयव्वा ॥ चू-पुव्वद्धं कंठं । जहा तेसिं पुरिसाणं इत्थीओ गुरुगाओ तहा तेसिं इत्थियाणं पुरिसा गुरुगा मुणेयव्वा ॥ इत्थियाणं इमं सपक्खे पच्छित्तं [भा. ५२२४ ] काहीतातरुणीसुं, चउसु वि चउगुरुग ठायमाणीणं । सेसासु वि चउलहुगा, समणीणं इत्थिवग्गम्मि ॥ चू- पूर्ववत् कंठा । नवरं - इत्थियाओ भाणियव्वाओ ।। इमं पुरिसेसु ठायमाणीणं पच्छित्तं[भा. ५२२५] काहीगातरुणेसुं, चउसु वि मूलं तु ठायमाणीणं । सेसेसु विचउगुरुगा, समणीणं पुरिसवग्गम्मि ॥ चू- पूर्ववत् कंठा। नवरं - इत्थियाओ पुरिसेसु वत्तव्वा ।। अधवा - इमो अन्नो पायच्छित्तादेसो, सन्नीसु बारससु असन्नी य बारससु - [भा. ५२२६] थेरातितिविह अधवा पंचग पन्नरस मासलहुओ य । छेदो मज्झत्थादिसु, काधिगतरुणेसु चउलहुगा !! Page #154 -------------------------------------------------------------------------- ________________ उद्देशक ः १६, मूलं-१०५९, [भा. ५२२६] १५१ चू-मज्झत्थे थेरे पंच राइंदिया छेदो । मज्झत्थे मज्झिमे पन्नरस राइंदिया छेदो । मज्झत्थे तरुणे मासलहू छेदो । एवं आभरणकंदप्पेसु वि, काहिएसु वि थेरमज्झिमेसु एवं चेव, नवरं - काहिगतरुणेसुचउलहुछेदो । असन्नीण वि बारस विकप्पे एवं चेव॥ [भा.५२२७] सन्नीसु असन्नीसुं, पुरिस-नपुंसेसु एव साहूणं । एयासुं चिय थीसुं, गुरुगो समणीण विवरीओ॥ चू- सन्निअसन्नीण विकप्पेसु चउवीसा पुरिसनपुंसेसु, एवं चेव इत्थीसु वि, एयासु चेव चउवीसभेदासु इथिवेसधारीसु य नपुंसगेसुचउवीसविकप्पेसु एस चेव छेदो एवं चेव दायव्वो, नवरं-गुरुओकायव्वो। “समणीण विवरीओ"त्तिसमणीणसमणीपखेजहापुरिसाणंपुरिसपक्खे, तासिं पुरिसपक्खे जहा पुरिसाणं इत्थिपक्खे ॥ मू. (१०६०) जे भिक्खू सउदगं सेजं उवागच्छइ, उवागच्छंतं वा सातिजति ॥ चू-सह उदएण सउदया, उपेत्य गच्छतिउपागच्छति, साइजणा दुविहा-अनुमोयणा कारावणा य, तिसु विङ्क। [भा.५२२८] अह सउदगा उ सेज्जा, जत्थ दगंजा य दगसमीवम्मि । एयासिं पत्तेयं, दोण्हं पिपरूवणं वोच्छं ।। चू-अधेत्ययंनिपातः, सागारिय अणंतरभेदप्रदर्शने वा निपतति। “जत्थ दगं" तिपाणियघरं प्रपादि, जाए वा सेज्जाए उदगंसमीवे वप्पाति।जा उदगसमीवेसा चिट्ठउ ताव जत्थ उदगं तं ताव परूवेमि ॥जत्थ नानाविहा उदया अच्छंति इमे[भा.५२२९] सीतोदे उसिणोदे, फासुमप्फासुगे य चउभंगो। ठायंते लहुलहुगा, कोस अगीयत्थसुत्तं तु॥ चू- सीतोदगं फासुर्य, सीतोदगं अफासुयं । उसिणोदगं फासयं, उसिणोदगं अफासुयं । पढमभगेउसिणोदगसीतीभूतंचाउलोदगादिवा, बितियभंगेसच्चित्तोदगंचेव।ततियभंगेउसिणोदगं उव्वत्तडंडं, चउत्थभंगे तावोदगादि । पढमततियभंगे ठायंतस्स मासलहुँ। बितियचउत्थेसुचउलहुं। एवं कस्स पच्छित्तं? आयरिओ भणइ - एयं अगीयस्स पच्छित्तं ।। फासुगस्स इमं वक्खाणं[भा.५२३०] सीतितरफासु चउहा, दव्वे संसट्ठमीसगं खेते। कालतो पोरिसि परतो, वण्णादी परिणतं भावे॥ चू-जं सीतोदगं फासुयं, “इयर" तिजंच उण्होदगंफासुयं, तंचउव्विहं -दव्वओ खेत्तओ कालओ भावओ य । दव्वओ जं गोरससंसढे भायणे छूढं, सीतोदगं तं तेन गोरसेन परिणामितं दव्वतो फासुयं । खेत्तओ जं कूवतलागाइसु ठियं मधुरं लवणेण मीसिज्जति लवणं वा मधुरेण । कालतो जं इंधणे छूढे पहरमेत्तेण फासुगं भवति । जं वन्नगंधरसफरिसविप्परिणयं भावतो जं (तं] फासुयं वुत्तं ॥ “जो अगीयत्थो भिक्खू ठाति तस्स एवं पच्छित्तं' । एत्थ चोदगो चोएति[भा.५२३१] नत्थि अगीयत्थो वा, सुत्तेगीओ व कोइ निद्दिठो। जा पुण एगाणुण्णा, सा सेच्छा कारणं किं वा॥ चू- “गीतो अगीतो वा सुत्ते न भणितो । जं पुण एगस्स गीयत्थपक्खस्स अनुन्नं करेह, अगीयपक्खस्स पडिसेहं करेह, एस (एत्थ) तुझंचेव स्वेच्छा, न तित्थगरभणियं । अधवा - किं ____ Page #155 -------------------------------------------------------------------------- ________________ १५२ निशीथ-छेदसूत्रम् -३-१६/१०६० वा कारणं, जंगीयस्स अनुन्ना, अगीयस्स पडिसेहो ।आयरिओ भणति[भा.५२३२] एतारिसम्मि वासो, न कप्पती जति वि सुत्तनिद्दिट्टो । अव्वोकडो उ भणितो, आयरिओ उहती अत्थं ॥ घू-पुव्वद्धं कंठं । जम्हा य अगीतो कारणं अकारणं वा जयणं अजयणं वा न याणति तेन अगीते पच्छित्तं । अन्नं च सुत्ते अत्थो अव्वोगडो भणि त्ति, अविसेसितो, तं अविसिटुं अत्थं आयरिओ“उवेहति" उप्रेक्षतेविशेषयतीत्यर्थः।जहाएगातो पिंडाओकुलालोअनेगेघडादिलवे घडेति एवं आयरिओ एगाओ सुत्ताओ अनेगे अत्थविगप्पे दंसेति । अधवा - जहा अंधगारे अप्पगासिते संता वि घडादिया न दिसंति एवं सुत्ते अत्थविसेसा, ते य आयरियपदीवेण जदि पगासिता भवंति तदा उवलब्भंति ॥ किंच[भा.५२३३] जंजह सुत्ते भणियं, तहेव तं जति वियारणा नत्थि। किं कालियाणुओगो, दिट्ठो दिट्ठिप्पहाणेहिं ।। चू-जति सुत्ताभिहिते विचारणा न कजति तो कालियसुत्तस्स अनुओगपोरिसीकरणं किं दिटुं दिट्टिप्पहाणेहिं ? दिट्ठिप्पहाणा जिना गणहरा वा । अतो अनुओगकरण नज्जति-जहा सुत्ते बहू अत्तपदा, ते य आयरिएण निगदिता ति॥ किंच[भा.५२३४] उस्सग्गसुयं किंची, किंची अववाइयं मुणेयत्वं । तदुभयुत्तं किंची, सुत्तस्स गमा मुणेयव्वा । चू-किं चिउस्सग्गसुत्तं । किं चि अववादसुत्तं । किं चि तदुभयसुत्तं । तं दुविहं, तं जहा उस्सग्गववादियं, अववादुस्सग्गियं । एते सुत्तगमा - सूत्रप्रकारा इत्यर्थः । अधवा - सुत्तगमा द्विरभिहितो गमः, तं जहा - उस्सग्गुस्सग्गियं अववादाववादियं चेति । एते वि छ सुत्तप्पगारा आयरिएण बोधिता नजंति । इमो वा सुत्ते अत्थपडिबंधो भवति[भा.५२३५] नेगेसु एगगहणं, सलोम निल्लोम अकसिणे अजिणे । विहिभिन्नस्स य गहणे, अववादुस्सग्गियं सुत्तं ॥ धू- इमो अनानुपुवीए एतेसिं सुत्ताणं अत्यो दंसिज्जति- “विधिभिन्नस्स य" पच्छद्धं । 'कप्पति निग्गंधीणं पक्के तालपलंबे भिन्ने पडिग्गाहित्तए से वि य विधिभिन्ने, नो चेव णं अविधिभिन्ने,"अववादेण गहणे पत्तेजंअविधिभिन्नस्स पडिसेहं करेइ, एसअववादे उस्सग्गो॥ अववादाणुन्नायं कहं पुणो पडिसिज्झति?, अतो भण्णति[भा.५२३६] उस्सग्गठिई सुद्धं, जम्हा दव्वं विवजयं लहइ । णय तं होइ विरुद्धं, एमेव इमं पिपासामो॥ धू-ठाणं ठिती, उस्सग्गस्स ठिई उस्सग्गठिई-उत्सर्गस्थानमित्यर्थः । उस्सग्गठाणेसुजंचेव दव्यंकापतितंचेवदव्वं असंथरणेजम्हा विवजयं लभति। “विवज्जतो' विवरीयता-असुद्धमित्यर्थः। तं असुद्धं गुणकरेति धेप्पत्तं न विरुद्धं भवति । “एमेव इमं पिपासामो"त्ति अववातअनुन्नाए अविधिभिन्ने दोसदसणं जतो भवति, तेन पुणो पडिसेहो कज्जइ - न दोष इत्यर्थः ।। [भा.५२३७] उस्सग्गे गोयरम्मी, निसिज्जकप्पाऽववायओ तिण्हं । मंसं दल मा अटिं, अववाउस्सग्गियं सत्तं ।। Page #156 -------------------------------------------------------------------------- ________________ उद्देशक : १६, मूलं-१०६०, [भा. ५२३७] १५३ चू-इमं उस्सग्गसूत्रं- “नो कप्पति निग्गंथाण वा निग्गंथीणंवा अंतरगिहंसि आसइत्तए वा जाव काउस्सग्गंवा ठाणं ठातित्तए वा" ।अहवा - गोयरग्गपविट्ठो उ, न निसीएज्झ कत्थति। कहं च न पबंधिज्जा, चिट्टित्ता न व संजए"। इमं अववादिकं- “अधपुण एवं जाणेज्जा -जुण्णे वाहिए तवस्सिदुब्बले किलंते मुच्छेज वा पवडेजवा एव ण्हं कप्पति अंतरगिहंसि आसइत्तए वा जाव उस्सग्गठाणं ठातितए"। (अहवा) - "तिण्हमन्नतरागस्स, निसेज्जा जस्स कप्पति। जराए अभिभूयस्स, वाहिगस्स तवस्सिणो । इमं अववादुस्सग्गियं - "बहुअट्ठियं पोग्गलं अनिमिसं वा बहुकंटयं ।' एवं अववादतो गिण्हंतो भणाति- “मंसं दल मा अट्ठियं" ति ॥अधवा[भा.५२३८] नो कप्पति वाऽभिन्नं, अववाएणं तु कप्पती भिन्। कप्पइ पक्कं भिन्नं, विहीय अववायउस्सग्गं । चू-“नो कप्पति निग्गंथाण वा निग्गंथीण वा आमेतालपलंबे अभिन्ने पडिग्गाहित्तए" एयं उस्सग्गियं । “कप्पति निग्गंथाण वा निग्गंथीण वा आमे तालपलंबे भिन्ने पडिग्गाहित्तए", एयं अववादियं । पच्छद्धं कंठं । पूर्वोक्तं इमं उस्सग्गाववाइयं- “नो कप्पति निग्गंथाणवा निग्गंथीण वा रातो वा वियाले वा सेज्जासंथारए पडिग्गाहित्तए, ॥ नऽन्नत्थेगेणं पुव्वपडिलेहिएणं सेजासंथारएणं" । इमं उस्सग्गुस्सग्गियं । “जे भिक्खू असनं वा पानं वा, खाइणं वा, साइमं वा (१] पढमाए पोरिसीए पडिग्गाहेत्ता पच्छिमं पोरिसिं उवातिणावेति, उवातिणावेंत वा सातिजति; से य आहच्च उवांतिणाविते सिया जो तं भुंजति भुंजतं वा सातिजति।" इमं अववादाववादियं । जेसुअववादो सुत्तेसु निबद्धो तेसुचेव सुत्तेसु अस्थतो पुणो अनुन्ना पवत्तति, ते अववायाववातिय । सुत्ता, जतो सा वितियाणुन्ना सुत्तत्थानुगता इति । इदानिं बितियगाहाए पुव्वद्धस्स इमं वक्खाणं-अणंगेसु सुत्तत्थेसुघेत्तव्वेसु एगस्स अत्थस्स गहणं करति, जहा जत्थ सुत्ते पाणातिवातविरतिग्गहणं तत्थ सेसा महव्ववया अत्थतो दट्ठव्वा । एवं कसायइंदियआसवेसु विभाणियव्वं । इमे पत्तेयसुत्ता- नो कप्पति निग्गंथाणं अलोमाइं चम्माई धारित्तए वा परिहरित्तए वा । कप्पति निग्गंथाणं सलोमाइं चम्माइंधारित्तए वा परिहित्तए वा। णोप्पति, निग्गंथीणं सलोमाइंचम्माइंधारित्तए वापरिहरित्तएवा। कप्पति निग्गंथीणंअलोमाइं चम्माइंधारित्तए वा परिहरित्तए वा । इमं सामण्णसुत्तं । नो कप्पति निग्गंथाण वा निग्गंथीण वा कसिणाइं चम्माइंधारित्तए वा परिहित्तए वा । कप्पति निग्गंथाण वा निग्गंथीण वा अकसिणाई चम्माइंधारित्तए वापरिहित्तए वा॥ किं चान्यत्[भा.५२३९] कत्थइ देसग्गहणं, कत्थइ भण्णंति निरवसेसाइं। उक्कम-कमजुत्ताई, कारणवसतो निउत्ताई। [भा.५२४०] देसग्गहणे बीएहि सूइया, मूलमाइणो होति। कोहाति अनिग्गहिया, सिंचंति भवं निरवसेसं ॥ चू-क्वचित् सूत्रे देशग्रहणं करे त, जहा कप्पस्स पढमसुत्तेपलंबग्गहणातो सेसवणस्सइभेदा Page #157 -------------------------------------------------------------------------- ________________ १५४ निशीथ - छेदसूत्रम् -३-१६/१०६० मूल- कंद - खंध-तया - साह-प्पसाह - पत्त- पुप्फ- बीया य गहिया । बीयग्गहणातो वा सेसा दट्ठव्वा । इमं निरवसेसग्गहणं “कोहो य माणो य अनिग्गहीया, माया य लोभो य विवड्डमाणा । चत्तारि एते कसिणा कसाया, सिंचंति मूलाई पुणब्भवस्स ।” क्वचित् सूत्राणि उत्क्रमेण कृतानि क्वचित् क्रमेण जहा[भा. ५२४१] सत्यपरिन्ना उक्कमो, गोयरपिंडेसणा कमेणं तु । पिय उक्कमकरणं, तं पऽ हिनवधम्ममायट्ठा ॥ चू- सत्थपरिन्नऽज्झयणे - तेउक्कायस्स उवरि वाउक्कायो भवति, सो य न तत्थ भणितो, तसाणुवरिं भणितो, दुःश्रद्धेयत्वात् । जंतं उक्कमकरणं तं अहिणवस्स सेहस्स धम्मप्रतिपत्तिकारणा वाउकातिगजीवत्वप्रतिपत्तिकारणा वा इत्यर्थः । “गोयरपिंडेसणा कमेणं' ति तत्थ गोयरातिमे अभिग्गहविसेसतो जाणियव्वा भवंति, तंजहा - पेला, अद्धपेला, गोमुत्तिया, पयंगवीहिया, अंतोसंवुक्का वट्टा, बाहिं संवुक्का वट्टा, गंतुपच्चागया, उक्खित्तचरगा, उक्खित्तनिक्खित्तचरगा । इमाओ सत्त पिंडेसणाओ - असंसट्टा, संसट्ठा, उद्धडा, अप्पलेवा, उवग्गहिया, पग्गहिया, उज्झियधम्मियाय । दायगो असंसट्टेहिं हत्थमत्तेहिं देति त्ति असंसठ्ठदायगो। संसट्ठेहिं हत्थमत्तेहिं देति त्ति संसट्टा । जत्थ उवक्खडियं भायणे तातो उद्धरियं छप्पगादिसु, एस उद्धडा । जस्स दिज्रमाणस्स दव्वस्स निप्फाव-चणगादिगस्स लेवो न भवति, सा अप्पलेवा । जं परिवेसगेण परिवेसणाए परस्स कडुच्छुतादिणा उवग्गहियं अनियंतिवृत्तं भवति, तेन ज तं पडिसिद्धं तं तहुक्खित्तं चैव साधुस्स देइ । एसा उवग्गहिया । जं असमादिगं भोत्तुकामेण कंसादिभायणे गहियं भुंजामि त्ति असंसट्ठित चेव साधू आगतो तं चेव देति, एस पग्गहिया । जं असणादिगं गिही उज्झिउकामो साहू य उवति तं तस्सदेति, न य तं कोइ अन्नो दुपदादी अभिलसति, एसा उज्झियधम्मिया ॥ बीएहि कंदमादी, वि सूइया तेहि सव्ववणकायो । [भा. ५२४२ ] - भोमातिका वणेण तु, सभेदमारोवणा भणिता ॥ चू-कम्हिवि सुत्ते बीग्गहणं कतं, तेन बीयग्गहणेण मूलकंदादिया सूइता, तेहिं सव्वोपरित्तानंतो सभेदो वणस्सइकाओ सूतितो, तेन वणस्सतिणा भोमादिया पंच काया सूतिता, एवं सप्रभेदा आरोवणा सुइ सुत्ते भाणियव्वा ॥ किंच [भा. ५२४३] जत्थ तु देसग्गहणं, तत्थ उ सेसाणि सूइयवसेणं । अकारं, अनुओगधरा पभासंति ॥ चू- पुव्वद्धं गतार्थं । कम्हिवि सुत्ते अनुओगधरा अधिगतं अत्थं मोत्तूणं सुत्तानुपायिप्पसंगागयमत्थं ताव भणति । एवं विचित्ता सुत्ता, विचित्तो य सुत्तत्थो, न नज्जति जाव सूरिणा न पागडिओ || [ भा. ५२४४ ] उस्सग्गेणं भणिताणि जाणि अववायओ य जाणि भवे । कारणजाएण मुनी ! सव्वाणि वि जाणियव्वाणि ।। चू- उस्सग्गेम भणिताणि जाणि सुत्ताणि अववादेण य जाणि सुत्ताणि भणिताणि, Page #158 -------------------------------------------------------------------------- ________________ उद्देशक : १६, मूल-१०६०, [भा. ५२४३] १५५ "कारणजातेन मुणि" त्ति पडिसिद्धस्स आयरणहेऊ कारणं, “जायं"ति उप्पन्न, “मुनि" त्ति आमंतणे, सव्वाणि विजाणियव्वाणीति । कह?, उच्यते-अववायसुत्तेसुस्सग्गो अत्थतो भणितो अववादकारणे सुत्तनिबंधो, उस्सग्गसुत्तस्स उस्सग्गसुत्ते निबंधो, अत्थतो कारणजाते अनुण्णा अतो सव्वसुत्तेसु उस्सग्गो अववादो यदिट्ठो । अतो भण्णति- “कारणजातेन मुनी ! सव्वाणि वि जाणियव्वाणि “सूत्राणीत्यर्थः । ते य उस्सग्गऽववादा गुरुणा बोधिता नजंति । ते य जाणिऊण अप्पप्पणो ठाणे समायरति । अजाणिए पुण ते कहं समायरंति?,॥अववादट्ठाणे पत्ते[भा.५२४५] उस्सग्गेण निसिद्धाणि जानि दव्वाणि संथरे मुणिणो । कारणजाए जाते, सव्वानि वितानि कप्पंति ।। चू-जानिसंथरमाणस्स उस्सग्गेणदव्वाणिनिसिद्धाणितानिचेवदव्वाणिअववायकारणजाते, "जाय" सद्दो प्रकारवाची बितिओ “जाय" सद्दो उप्पन्नवाची, अन्यतमे कारणप्रकारे उत्पन्ने इत्यर्थः । जानि उस्सग्गे पडिसिद्धाणि उप्पन्ने कारणे सव्वानि वितानि कप्पंति न दोसो॥ चोदगाह[भा. ५२४६] जंपुव्वं पडिसिद्धं, जति तं तस्सेव कप्पती भुजो। एवं होयऽनवत्था, न य तित्थं नेव सञ्चं तु॥ चू- सुत्तत्थस्स अणवत्था भवति, चरणकरमस्स वा अणवत्थओ य तित्थं न भवति, पडिसिद्धमणुजाणंतस्स सव्वं न भवति ।। [भा.५२४७] उम्मत्तवायसरिसं, खुदंसणं न वि य कप्पऽकप्पं तु। अह ते एवं सिद्धी, न होज्ज सिद्धी उ कस्सेवं ।। घू. “पुव्वावरविरुद्धं सुत्तं पावइ उम्मत्तवचनवत्", "इमं कप्पं, इमं अकपं" एयं अन्नहा पावति जतो अकप्पं पि कप्पं भवति । जइ एवं तुझं अभिप्पेयत्थसिद्धी भवति तो चरगादियाण वि अप्पप्पणो अभिप्पेयत्थसिद्धी भवेज ॥ आचार्य आह-सुगेहि एत्थ निच्छियऽत्थं[भा.५२४८] न वि किं चि अनुन्नायं, पडिसिद्धं वा वि जिनवरिदेहिं । एसा तेसिं आणा, कज्जे सच्चेण होयव्वं ॥ धू-निक्कारणे अकप्पणिज्जं न किं चि अनुन्नायं, अववायकारणे उप्पन्ने अकप्पणिज्जं न किं चिपडिसिद्ध, निछयववहारतो एसतित्थकराणा, “कज्जे सच्चेणभवियव्वं" कजंतिअववादकारणं, तेन जति अकप्पं पडिसेवति तहावि सच्चो भवति, सच्चो त्ति संजमो॥अहवा[भा.५२४९] कजं नाणादीयं, उस्सग्गववायओ भवे सच्चं । तंतह समायरंतो, तं सफलं होइ सव्वं पि॥ चू- कजं ति नाण-दसण-चरणा । ते जहा जहा उस्सप्पंति तहा तहा समायरंतस्स संजमो भवति स्यात् । कथं संजमो भवति[भा.५२५०] दोसा जेन निरंभंति, जेन खिजंति पुव्वकम्माइं । सो सो मोक्खोवाओ, रोगावत्थासु समणं व॥ चू-उस्सग्गेउस्सग्गं, अववादे अववादंकरेंतस्स रागादियादोसा निरंभंति, पुव्वोवचियकम्मा यखिजंति, एवं जोजो साधुस्स दोसनिरोधकम्मखवणो किरियाजोगो सोसो सव्वो मोक्खोवातो। Page #159 -------------------------------------------------------------------------- ________________ १५६ निशीथ-छेदसूत्रम् -३-१६/१०६० इमो दिट्ठतो - “रोगावत्थासु समणं व", रोगावत्था रोगप्रकारा, तेसिं रोगाणं प्रशमनं अपत्थं पडिसिज्झति, जेनय प्रशमंतितंतस्स दिज्जति ।अधवा - कस्स तिरोगिस्स निसेहो कज्जति, कस्स विपुणो तमेव अनुण्णवति।एवं कम्मरोगखवणेविसमत्थस्स अकप्पपडिसेहो कज्जति।असंथरस्स पुण तमेव अनुन्नवति । हे चोदक ! जंतं तुझे भणियं-सुत्ते अगीतो गीतो वा नत्थि कोइ भणितो तं, एयं सुत्ते गीयादीया पवयणातो विन्नेया ।। [भा.५२५१] अग्गीतस्स न कप्पति, तिविहं जयणं तु सो न जाणाति । अनुन्नवणाइ जयणं, सपक्ख-परपक्खजयणं च ॥ घू-चोदको भणति- “अगीयस्स किं कारणं न कप्पति ? आयरिओ भणइ - “तिविधं जयणं" तिजेन सोन याणइ । पुणो चोदगो भणति - "कयरा सा तिविधा जयणा"? आयरिओ भणइ-अनुन्नावणजयणासपक्खजयणा परपक्खजयणाय।चोदको भणति- “सुत्तेपढिएअगीतो कहं जयणं न जाणति?" आयरिओ भणति- हे चोदक ! आयरिसहाया सव्वागमा भवंति जेन पढिजति ॥ [भा.५२५२] निउणो खलु सुत्तत्थो, न हु सक्को अपडिबोहितो नाउं। ते सुणह तत्थ दोसा, जे तेसिं तहिं वसंताणं ॥ घू-मिउणो त्ति सुहुमो सुत्तत्थो, सोय आयरिएणपडिबोहितोणज्जति, अन्नह न नङ्गति, जे अगीयत्थाणं तहिं वसंताणं दोसा ते भण्णमाणे सुणसु॥ [भा.५२५३] अग्गीया खलु साहू, नवरं दोसा गुणे अजाणंता । रमणिज्जभिक्ख गामे, ठायंती उदगसालाए। घू-अगीयसाधू साधुकिरियाए जुत्ता नवरं - सदोसणिद्दोस-वसहिअनुन्नवणे दोसगुणे न याणंति, अजयणाए अनुन्नवणे दोसा, जयनामुण्णवणाए य गुणा । सदोसाए य कारणे ठिया जयणं काउंन जाणंति जे य तत्थ दोसा उप्पज्जंति ॥ “रमणिज्ज' पच्छद्धं अस्य व्याख्या[भा.५२५४] रमणिज्जभिक्ख गामो, ठायामो इहेव वसहि झोसेह। उदगधराणुण्णवणा, जति रक्खह देमि तो भंते॥ घू-अगीयस्थगच्छो दूइज्जतो एगत्थ गामे बाहिं ठितो, भिक्खा हिंडिया पभूता इट्ठा यलद्धा, ताहे भणंति - “एस रमणिज्जो गामो, भिक्खा य अत्थि, अत्थेव मासकप्पविहारेणऽच्छिहामो, वसहिं झोसेह धम्मकहि" त्ति । तेहिं उदगसाला दिट्ठा, तं अनुन्नवेत्ता उदगघरसामिणा भणिता“जति उदगं घरं वा रक्खिस्सह तो भे देमि" त्ति। किं च ते गिहत्था भणंति[भा.५२५५] वसहीरक्खणवग्गा, कम्मं न करेमो नेव पवसामो । निचिंता होह तुमं, अम्हे रत्तिं पिजग्गामो ।। चू- “उदयघरादिरखवावडा अम्हे किसिमादी कम्मं पि न करेमो, न य आमंतणादिसु गामंतरंपिपवेसामो"।ताहे अगीयत्था भणंति-"निच्चिंतोहोहि तुमं, अम्हे रत्तिं पिजग्गिस्सामो"॥ इमा वि अनुन्नवणे अविधी चेव[भा.५२५६] जोतिस निमित्तमादी, छंदं गणियं च अम्ह साहित्था। अक्खरमादि व डिंभे, गाहेस्सह अजतणा सुणणे ।। Page #160 -------------------------------------------------------------------------- ________________ उद्देशक : १६, मूलं-१०६०, [भा. ५२५६] १५७ चू-जति अनुन्नविजंते वसहिसामी भणति - “जति जोइसं निमित्तं छंदं गणियं वा अम्हं कहेस्सह, “डिंभ"त्ति डिंभरुवं तं अक्खरे गाहिस्सह, आदिसद्दातो अन्नं वा किं चि पावसुत्तं वागरणादि ।" एत्य साधू जति पडिसुनेति - “कहेस्सामो सिक्खावेस्सामो वा" तो अणुन्नवणे अजयणा कया भवति ।।अजयणाऽणुन्नवणाए ठियाणं इमे दोसा[भा.५२५७] अनुन्नवण अजयणाए, पउत्थसागारिए घरे चेव । तेसि पि यचीयत्तं, सागारियवज्जियं जातं ॥ [भा.५२५८] तेसु ठितेसु पउत्थो, अच्छंतो वा वि न वहती तत्तिं । जइ विय पविसितुकामो, तह वि य न चएति अतिगंतु॥ चू-“तेसु' त्ति - अगीयत्थेसु जयणाणुन्नवणाए ठियाणं “उदगादिघरं संजता रक्खंति" त्ति सागारिगो निच्चिंतो पवसइ, घरे वा अच्छंतो उदगादिभायणाणं वावारं न वहति, "तेसिं पि" -संजयाणं “चियत्तं" -जं अम्हं तेन सागारिणो नागच्छंति । अहवा-जे संजता उदगरसकोउआ तेसिं चियत्तं, अधवा - सो पविसिउकामो तह विन सक्केइ तत्थ पविसिउं॥ केन कारणेण? अतो भण्णति[भा.५२५९] संथारएहि य तहिं, समंततो आतिकिण्ण वितिकिणं । सागारिओ न इंती, दोसे य तहिं न जाणाति॥ चू-अतिकिणं आकीर्णं परिवाडीए, वितिकिण्णं विप्रकीर्णं अनानुपुब्बीए, अड्डवियड्ड त्ति वुत्तं भवति, एतेन कारणेण सो सेज्जातरोन पविसति। तेसु उदगभायणेसुजे सेवणादिदोसा तेन याणंति ॥ अनुन्नवण त्ति गता । इदानि सपक्खे जयणा[भा.५२६०] ते तत्थ सन्निविट्ठा, गहिता संथारगा जहिच्छाए। नानादेसी साहू, कस्सति चिंता समुप्पन्ना॥ घू- “सन्निविट्ठ' त्ति ठिता 'जहिच्छ'त्ति जहा इच्छंति, नो गणावच्छेइएण दिन्ना अहारातिणियाए। तत्थ कस्स ति साधुस्स इमा चिंता उप्पन्ना[भा.५२६१] अनुभूता उदगरसा, नवरं मोत्तूनिमेसि उदगाणं। काहामि कोउहल्लं, पासुत्तेसुंसमारद्धो॥ चू-“केरिसो उदगरसो"त्ति कोतुअं,तंकोउआनुकूलं काहामोत्तिसो सुत्तेसुसाधूसुसमारद्धो पाउं । इमे उदगे[भा.५२६२] धारोदए महासलिलजले संभारिते च दव्वेहिं । तण्हाइयस्स व सती, दिया व राओ व उप्पज्झे ॥ चू-धारोदगं जहा सत्तधारादिसु, महासलिलोदगं गंगासिंधुमादीहि दव्वेहिं वा संभारियं, कपूरादिपाणियवासेण वासियं, एवमादिउदगेसु तण्हइयस्स अभिलासो भवति, पुव्वानुभूतेन वा सती संभरणा भवति, अननुभूतेन वा कोउएणं सती भवति ॥ताहे सतीए उप्पन्नाए अप्पणो हिययपञ्चक्खं भण्णति[भा.५२६३] इहरा कहासु सुणिमो, इमं खुतं विमलसीतलं तोयं । विगतस्स वि नत्थि रसो, इति सेवति धारतोयादी ॥ Page #161 -------------------------------------------------------------------------- ________________ १५८ निशीथ-छेदसूत्रम् -३-१६/१०६० चू- “इहरे"त्ति-अपच्चक्खं सुतिमेत्तोवलद्धं, “इमं" ति पञ्चक्खं, जंपिअम्हे उण्होदगाद विगतजीवंपिवामो तस्स विसत्थोवहयस्सअन्नहाभूतस्स रसो नत्थि, इति एवं चिंतेउंधारोदगादि सेवइ ॥ तम्मि पडिसेविते इमे दोसा[भा.५२६४] विगयम्मि कोउहल्ले, छट्ठवयविराधनं ति पडिगमणं । वेधाणस ओधाणे, गिलाण-सेहेण वा दिट्ठो॥ चू-तम्मि उदगे आसेविए विगते उदगरसकोउए छठें रातीभोयणविरति वयं भग्गं, तम्मि भग्गे सेसवयाण विभंगो,ताहे “भग्गव्वतो मि" त्तिस गिहे पडिगमणं करेज, वेहानसंवा करेज्ज, विहाराओ वा ओहाण करेज्ज, गिलाणेण सेहेण वा अभिणवधममेण दिट्ठो तं पडिसेवंतो। ताहे गिलाणो इमं कुजा[भा.५२६५] तण्हातिओ गिलाणो, तं दिस्स पिएज जा विराधनया। एमेव सेहमादी, पियंति अप्पच्चओ वा सिं ।। चू-तं दटुं पिवंतं गिलाणो वितिसितो पिवेज, अतिसितो वा कोउएण पिवेज्जा । तेन पीएण अपत्थेण जा अनागाढादिविराधना तन्निप्फन्नं पच्छित्तं तस्स साधुस्स भवति । अह उद्दाति तो चरिमं । एवं सेहेण वि दिडे सेहो वि पिवेजा, सेहस्स वा अपच्चओ भवेज, जहेयं मोसंतहऽन्नं पि।। अहवा[भा.५२६६] उड्डाहं च करेजा, विप्परिनामो व होज सेहस्स। गेहंतेन व तेनं, खंडित भिन्ने व विद्धे वा ।। चू- सो वा सेहो अन्नमन्नस्स अक्खंतो उड्डाहं करेज्जा । अहवा - सेहो अयाणंतो भणेज - “एस तेनो आहरेइ" त्ति उड्डाहं करेज्जा, तं वा दटुं सेहो विपरिणमेज, विपरिणतो सम्मत्तं चरणं लिंगं वा छड्डेन । अगिलाणसाधुणा गिलाणेण वा सेहेण वा एतेसिं अन्नतरेण उदगं गेण्हतेन तं उदगभायणं खंडियं भिन्नं वा वेहो से वा कतो॥अधवा[भा.५२६७] फेडितमुद्दा तेनं, कज्जे सागारियस्स अतिगमनं । केण इमं तेनेहिं, तणाणं आगमो कत्तो॥ चू-मुद्दियस्स वा मुद्दा फेडिया, अप्पणो य कज्जेण सागारितो “अइगतो"त्ति पविट्ठो तेन दिटुं । दिढे भणाति-केण इमं खंडियं? भिन्नं वा? साहू भणंति-तेनेहिं । ताहे सागारितो भणइ"तेनाणं आगमो कहं जातो? जो अम्हेहिं न नातो" ।। ताहे सागारिगेण चित्तेण अवधारितं"एतेहिं चेव उदगं पीतं भायणं वा खंडियं भिन्नं वा।" तत्थ सो भेद्दो हवेज पंतो वा । भद्दो इमं भणेजा[भा.५२६८] इहरह वि ताव अम्हं, भिक्खं च बलिं च गेण्हह न किंचि । एण्हि खु तारिओ मि, गेम्हह छंदेण जेनऽट्ठो॥ चू-एयंउदगग्गहणं मोत्तुं "इहरह वि"त्तिचरगादिसामण्णंभिक्खग्गहणकालेजंकुटुंबप्पगतं ततो भिक्खं अम्हं घरे न हिंडह, जंवा देवताणं वलीकयं ततो उव्वरियं पिन गेण्हह, इण्हि पुण उदगग्गहणेन अनुग्गहो कतो, संसारातो य तारिता । एत्थ जेन भे अन्नेन वि अट्ठो तं पि तुब्भे छंदेण अप्पणो इच्छाए पज्जत्तियं गेण्हह । इमं भद्दपंतेसु पच्छित्तं Page #162 -------------------------------------------------------------------------- ________________ उद्देशक : १६, मूलं-१०६०, [भा. ५२६९] [भा.५२६९] लहुगा अनुग्गहम्मी, अप्पत्तिय धम्मकंचुगे गुरुगा। कडुग फरुसंभणंते, छम्मासो करभरे छेओ॥ धू-जति भद्दगो “अनुग्गह" ति भणेज तो चउलहुं । पंतो अप्पत्तियं करेज्जा । अपत्तिओ वा इमं भणेज्ज - “एते धम्मकंचुगपविठ्ठा एगलेस्सा लोगं मुसंति", एत्थ से चउगुरुं । कुगवयणं फरुसवयणं वा भणंति छग्गुरुगा। रायकरभरेहि भग्गाणं समणकरो वोढव्वो त्ति भणंते छेदो भवति॥ [भा.५२७०] मूलं सएज्झएसुं, अणवठ्ठप्पो तिए चउक्केसु । रच्छा महापहेसुय, पावति पारंचियं ठाणं ॥ धू-सइज्झा समोसियगा, तेहिं उदगंतेणियं ति एत्थ मूलं, तिगे चउक्के वापसरिते 'तेनगा वा एते' अणवट्ठो, महापहेसुसेसरत्थासु यतेनियंतिय सुए पारंचियं । “कटुगफरुसं" पच्छद्धस्स इमे वक्खाणं[भा.५२७१] चोरो त्ति कडु दुव्वोडिओ त्ति फरुसंहतो सि पव्वावी । समणकरो वोढव्वो, जाते मे करभरहताणं ।। घू- कंठा । सपक्खझयणा एसा गता। परपक्खजयणा इमा[भा.५२७२] परपक्खम्मि यजयणा, दारे पिहितम्मि चउलहू होति । पिहिणे वि होंति लहुगा, जंते तसपाणघातो य॥ चू-मनुयगोणादीअसंजतोसम्बोपरपक्खोभाणियब्वो, आवत्तणपेढियाएजीवववरोवणभया जतिदारंन पिहंतितोचउलहुं । अह पिहेतितहाविआवत्तणपेढियाजंतेसंचारयलूया उद्देहिगमादीण य तसाणं घातो भवति, एत्थ वि चउलहुं तसनिप्फण्णं च ॥अपिहिते इमे दोसा[भा.५२७३] गोणे य साणमादी, वारणे लहुगा यजं च अहिकरणं । खरए यतेनए या, गुरुगा य पदोसतो जं च ॥ चू-दुवारे अपिहिते गोणादी पविसेज्जा, ते जति वारेति तो चउलहुं । सो य वारितो वच्चंतो अधिकरणं जेन हरितादि मलेहिति, तन्निप्फण्णं अंतरायं च से कयं । अहवा - “खरए"त्ति तस्सेव संतिओ दासो दासी वा तेनगा वा पविसेजा, ते जति वारेति तो चउगुरुगा, ते वारिया समाणा पदुट्टा जं छोभग-परितावणादि काहिति तन्निप्फण्णं पावति॥ [भा.५२७४] तेसि अवारणे लहुगा, गोसे सागारियस्स सिट्टम्मि । लहुगा यजं च जत्तो, असिढे संकापदं जंच ।। चू- गोण साण-खर-खरिय-तेनगा य जति न वारेति तो पत्तेयं । ते य अवारिता उदगं पिएज्जा, हरेज्जावा, भायणादि वा विणासेज्जा । गोसे त्ति पच्चूसे जइ सागारियस्स साहेति “अमुगेण अमुगीए वा अमुगेण वा तेनेण राओ उदगंपीतं" तिचउलहुगा । कहिते सो रुट्ठो दुवक्खरियादीण जंपरितावणादि काहीति, "जतो"त्ति बंधणघायण विसेसा, तो तन्निप्फण्णं सव्वं पावइ । अह नकर्हिति तोविचउलहुगा। साधूय नट्टे संकेजा, संकाए चउलहुं । निस्संकिते चउगुरुं।अनुग्गहादि वा भद्दपंतदोसा हवेज, “जंच" पदुट्टो निच्छुभणादि करेज ॥ ____ गोणादियाण सव्वेसिं वारणे इमे दोसा Page #163 -------------------------------------------------------------------------- ________________ १६० निशीथ-छेदसूत्रम् -३-१६/१०६० [भा.५२७५] तिरियनिवारण अभिहणण मारणं जीवघातो नासते। खरिया छोभ विसाऽगणि, खरए पंतावणादीया। चू-सव्वे वि गोणादी तिरिया निवारिजंता सिंगादिणा आहणेज, तत्थ परितावणादि जाव मरणं भवे, सो वा निवारितो जीवघातं करेंतो वच्चेज्जा । खरिया य निवारिता छोभगं देज्ज - “एस मेसमणोपत्थेति", विसगरादि वा देज, वसहिंवा अगनिणा झामेज खरगोवि पट्ठोपंतावणादि करेज्ज, भायणाणि वा विनासेज्ज, सेज्जातरं वा पंतावेज्ज ।। तेनगा इमेहिं कारणेहिं उदगं हरेज्जा[भा.५२७६] आसन्नो य छनूसवो, कज्जं पि य तारिसेण उदएण। तेनाण य आगमणं, अच्छह तुण्हिक्कगा तेन ॥ घू-आसन्न छणे ऊसवे वा, छणो जत्थ विसिटुं भत्तपानं उवसाहिज्जति, ऊसवो जत्थतंच उवसाधिज्जति, जनोयअलंकिय विभूसितोउज्जाणादिसुमित्तादिजणपरिवुडोखज्जादिणाउवललति। तम्मि छणे ऊसवे वा तारिसेण उदगेण अवस्सं कज्जं । तम्मि य अप्पणो गिहे अविजमाणे उदगतेनणट्टाए आगता तेना । ताहे अगीता भणंति - "तेना आगता, अच्छह भंते ! तुण्हिक्का, नकापति कहेतुंअयं तेनो, अयं उवचरए'त्ति।अधवा -तेना आगता संजतेहिं दिट्ठा। ते तेनगा भणंति - "तुण्हिक्का अच्छह, मा भे उद्दविस्सामो' ॥ [भा.५२७७] उच्छवछणेसु संभारितं दगं ति सितरोगितहा वा। दोहल-कुतूहलेण व, हरंति पडिसेवियादीया॥ घू- तेसु छनूसवेसु तिसिया पीयणट्ठाए उदगं वासवासियं कप्पूरपाडलावासियं वा चउपंचमूलसंभारकयं वा रोगियस्सट्ठाए अवहरंति, गुम्विणीएवाडोहलढाए, कोउगेण वा केरिसो एयस्स साओ ? त्ति, पडिसेविता अन्ने वा अवहरंति॥ [भा.५२७८] गहितं च तेहि उदगं, घेत्तूण गता जतो सि गंतव्वं । सागारितो उ भणती, सउणो वि य रक्खती नेड्डु ॥ चू- तेनगा घेत्तुं उदगं गता जत्थ गंतव्वं । अप्पणो य कज्जेण सागारिओ पभाए आगतो। मुद्दाभेदं दर्दु भणाति- “अज्जो! सउणो वि, “नेहुं" ति गिहं, सो वि ताव अप्पणो गिहं रक्खति, तुब्भेहिं इमं न रक्खियं"॥ [भा.५२७९] दगभाणूणे दटुं, सजलं व हितं दगच परिसडितं। केण हियं ? तेनेहिं, असिह भद्देतर इमे तू॥ चू-अहवा - जलेण भरियं भायणं दगं च परिसडियं । तत्थ दटुं सागारिगो पुच्छति - केनहियं।साहूभणंति-तेनेहिति।तत्यजतितेनगंवन्नरूवेण कहेंतितोबंधणादिया दोसा, “असिहित्ति अकहिते भद्ददोसा “इतरे" त्ति पंतदोसा य इमे ॥ [भा.५२८०] लहुगा अनुग्गहम्मी, अप्पत्तियधम्मकंचुगे गुरुगा। कडुग-फरुसंभणंते, छम्मासो करभरे छेओ ।। [भा.५२८१] मूलं सएज्झएसुं, अणवठ्ठप्पो तिए चउक्केसु । रच्छ-महापहेसुय, पावति पारंचियं ठाणं॥ [भा.५२८२] एगमनेगे छेदो, दिय रातो विनास-गरहमादीया। जं पाविहिति विहनिग्गतादि वसहिं अलभमाणा॥ Page #164 -------------------------------------------------------------------------- ________________ उद्देशक : १६, मूलं-१०६०, [भा. ५२८२] पूर्ववत् । एगस्स साधुस्स अनेगाण वा वोच्छेदं करेज्जा । अहवा-तद्दव्वस्स अनेगाण वा । जति दिवसे निच्छुभेज्जा रातो वा । अन्नं वा वसहि अलभंता तेन सावियादिएहिं विनासंपविजंति, लोगेण वा गरहिजंति । एते तेनगत्ति । ततो य निच्छूढा विहं पडिवन्ना जसीउण्हरवुप्पि वा-स परिसहमादि तेन सावयादीहिं वा वसहिं अलभंता जं पाति तनिष्फणं पाति अथवा-तस्स दोसेणअन्नविह-निग्गतादिया वसहि अलभंताजंपाविहिति तन्निष्फण पावति । एवंअकहिज्जते तेने दोसा। अध तेनं कहेज्जं-जं ते तेनगाण काहिंति तेनगा वा । तस्स साधुस्स वा जं काहिति । एते अगीयत्थस्स दोसा। इदानि गियत्थस्स विधी भण्णइ[भा.५२८३] गीयत्थस्स वि एवं, निक्कारण कारणे अजतणाए। कारणे कडजोगिस्स उ, कप्पति वि तिविहाए जयणाए। चू-गीयत्यो विजो निक्कारणे उदगसालाए ठाति, कारणे वाठितोजयणंन करेति। कडजोगी गीयत्थो । तिविधा जयणा -अनुन्नवणजयणा सपक्खजयणा परपक्खजयणा य॥ [भा.५२८४] निक्कारणम्मि दोसा, पडिबंधे कारणम्मि निदोसा। तेचेव अजयणाए, पुणो वि सो पावती दोसे॥ धू-जइ निक्कारणे उदगपडिबद्धाए वसहीए ठाति तो ते चेव पुवभणिता दोसा भवंति । कारणे पुण ते चेव दोसे पावतिजे अजयणहिताणं ॥ किं पुणतं कारणं?, इमं[भा.५२८५] अद्धाणनिग्गयादी, तिक्खुत्तो मग्गिऊण असतीए। गीयत्थाजयणाए, वसंति तो उदगसालाए॥ घू-विसुद्धवसहीए असति सेसं कंठं ॥ तत्थ य अनुन्नवणाए जति वसहिसामी भणेज - “जति अम्हं किं चि जोतिसाति कहेस्सह तो मे वसहिं देमो।" तत्थ साधूहिं वत्तव्वं[भा.५२८६]न वि जोतिसं न गणियं, नचऽक्खरे न विय किं चि रक्खामो। अप्पस्सगा असुणगा, भायणखंभोवमा वसिमो॥ धू-जोतिसाति नसिक्खवेमो, नवा जानामोत्तिवत्तव्वं, जहा भायणखंभ-कुड्डादिया तुझं सुत्थदुत्थेसुवावारं न वहंति एवं अम्हे विसामो ।जति ते किंचि कज्जविवत्तिं पेच्छामोतंपेच्छंता वि अपस्सगा इह अच्छामो । जइ वा कोइ भणेजा - इमं सेजातरस्स कहेजह, असुणंतं वा सुणावेह, तत्थ वि अम्हे असुणगा॥ [भा.५२८७] निकारणम्मि एवं, कारणदुलभे भणंतिमं वसभा। अम्हे ठियल्लग चिय, अहापवत्तं वहह तुब्मे ॥ घू- उस्सग्गेणं एवं ठायति । असिवोमादिदुब्मिक्खकारणेसु अन्नतो अगच्छंता तत्य य सुद्धवसहीदुल्लभा ताहेउदगसालाएठायंताइमभणंतिसाधारणवयणंवसभा “अम्हेता ठियचित्ता, तुम्हे पुण जंअहापवत्तं वावारवहणं दिवसदेवसियं तं वहेह चेव ॥ गया अनुन्नवणजयणा ।इमा सपक्खजयणा[मा.५२८८] आमंति अब्भुवगए, भिक्ख-वियारादि निग्गय मिएसुं। भणति गुरू सागरियं, कत्थुदगंजाणणट्ठाए॥ 1711 Jailleuucation International Page #165 -------------------------------------------------------------------------- ________________ १६२ निशीथ-छेदसूत्रम् -३-१६/१०६० धू-सागारिगेणअब्भुवगयं-"निरुवगारी होउं अच्छह त्ति, अहापवत्तं वावारंवहिस्सामो" त्ति, ताहे तत्थ ठिया, इहरान ठायंति।तत्थ ठियाणंइमा विही-जाहे सव्वे मिगा भखादिनिग्गता भवंति ताहे गुरू उदगजाणणट्ठा अन्नावदेसेण सागारियस्स पुरतो॥ इमं भणति[भा.५२८९] चउमूल पंचमूला, तालोदानं च तावतोयाणं । दिट्ठभए सन्निचिया, अन्नादेसे कुटुंबीणं॥ धू-चउहि पंचहिं वा अन्नतमेहिं सुरहिमूलेहिं पाणट्ठा संभारकडंतालोदंतोसलीए, तावोदगं रायगिहे॥ [भा.५२९०] एवं च भणितमेत्तम्मि कारणे सो भणाति आयरिए। अस्थि ममं सन्निचिया, पेच्छह नानाविहे उदए॥ . धू- जाहे एवं भणितो गुरुणा ताहे कमपत्ते कहणकारणे सेजातरो पच्छद्रेण भणति - “पत्थभोयणे तावोदगं, एत्य तालोदगं", एवं तेन सव्वे कहिता॥ते य गुरुगा[भा.५२९१] उवलक्खिया य उदगा, संथाराणं जहाविही गहणं। जो जस्स उपाओग्गो, सो तस्स तहं तु दायव्वो॥ घू-ताहे संथारगाणं अहाराइणियाए विहिगहणे पत्ते वितंसामायारिं भेत्तुंगुरवो अप्पत्तियं तत्थ करेंति, जो जस्स जम्मि ठाणे जोगो संथारगो तस्स तहिं ठाणं देति । तत्थिमो विही[भा.५२९२] निक्खम-पवेसवजण, दूरेय अभाविता उ उदगस्स। उदयंतेन परिणता, चिलिमिणि राइंदिय असुण्णं ॥ चू-सागारियस्सउदगादिगहणट्ठा पविसमाणस्स निक्खमण-पवेसोवज्जेयव्वो।उदगमायणाण यअभावियाअगीयाअतिपरिनामगा गंदधम्माय दूरतो ठविजंति।जे पुणधम्मसद्धियाथिरचित्ता ते उदगमायणाण ठाणे य अंतरे कडगो चिलिमिली वा दिज्जति।गीयस्थपरिनामगेहिं यदियारातो य असुन्नं कज्जति॥ [भा.५२९३] ते तत्थ सन्निविट्ठा, गहिता संथारगा विधीपुव्वं । जागरमाण वसंती, सपक्खजयणाएगीयत्था॥ धू-जहा तत्थ दोसो न भवति तहा संथारगा घेत्तव्वा, एसेव तत्त विधी । सपक्खं रक्खंता तत्थ गीयत्था सदा सजागरा सुवंति ॥अधवा[भा.५२९४] ठाणं वा ठायंती, णिसेज अहवा सजागरे सुवति । बहुसो अभिद्दवंते, वयणमिणं वायणं देमि ॥ धू-जो वा दढसंघयणो अत्यचिंतगो सो ठाणं ठाति, निसन्नो वा झायमाणो चिट्ठइ।अधवा -गीयत्थ कृतकेन सव्वेसिंपुरतो भणति-“संदिसह भंते! सव्वराइयं उस्सगं करेस्सामि।" पच्छा सुत्तेसु सुवति, अन्नदिनं अन्नो संदिसावेति । एवं रक्खंति । वसभा वा सजागरा सुवंति, जति तत्य दगाभिलासी दगभायणंतेनआगच्छति तत्थ तहागुरवो वसभावा संजीहारं करेंति, जहासो पडिनीयत्तत्ति।अधसो पुणोपुणोअभिद्दवति ताहे गुरू सामण्णतो वयणंभणाति-“उटेह भंते! वायणं देमि।" तंवा भणाइ "अज्जो! वायणं वा ते देमि"॥ [भा.५२९५] फिडितं च दगठिंवा, जतणा वारेति न तु फुडं बेति। मातं सोच्छिति अन्नो, नित्थक्कोऽकज गमणं वा॥ स Page #166 -------------------------------------------------------------------------- ________________ उद्देशक : १६, मूलं - १०६०, [भा. ५२९५] १६३ धू- फुडं रुक्खं न भणति, मा तं अन्नो साउं अन्नेसिं कहेस्सति । पच्छा सव्वेहिं नाते गुरुणा वा फुडं भणिते नित्थक्को निल्लज्जो भवति । पच्छा निल्लज्जीभूतो अकजं पि करेति, नातो मि त्ति लज्जितो वा पडिगमणादीणि करेज्जा । “जयणाए वारेति "त्ति अस्य व्याख्यादारं न होति एत्तो, निद्दामत्ताणि पुच्छ अच्छीणि । भण जं च संकितं ते, गेण्हह वेरत्तियं भंते ! ॥ [भा. ५२९६ ] चू-कठा सपक्खजयणा गता । इमा परपक्खजयणा[भा. ५२९७] परपक्खम्मि वि दारं, ठयंति जयणाए दो वि वारेंति । तहवि य अठायमाणे, उवेह पुट्ठा व साहंति ॥ धू- परपक्खेसु दारं ठयति इमाए जयणाए - [भा. ५२९८ ] पेहपमज्जणसमियं, उवओगं काउं दारे घट्टेति । तिरिय नर दोन्नि एते, खर- खरि त्थि - पुं निसिट्ठितरे ।। धू- चक्खुणा पेहिउं रयोहरणेण मज्जूंति, अचक्खुविसए वा उवओगं काउं । अधवा - सचक्खुविस वि उवओगकरणं न विरुज्झति । एवं च राणियं जहा जीवविराधना न भवति त जयणाए दारं ठयंति । अहवा - “जयणाए दो वि वारेति" तिरिया नरा यएते दोन्नि । अहवा - दोन्नि - दासो दासी य, अहवा - दोन्नि - इत्थी पुरिसो य । अहवा - दोन्नि "निसिट्ठितर " त्ति जेसिं पवेसोऽणुन्नातो ते निसिट्ठा, नाणुन्नातो पवेसो जेसिंते इतर त्ति । अहवा - अक्कंतियतेना निसट्ठा इतरे अनिसट्ठा, उवरि वक्खाणिज्जमाणा, जयणाए। तहा य अट्ठायमाणेसु “उवेह” त्ति तुण्डिक्को अच्छति । सागारिणा वा पुट्ठो- “केनुदगं नीयं ?" ति ताहे सार्हेति “अमुगेण अमुगीए वा" ॥ [ भा. ५२९९ ] गेण्हंतेसु य दोसु वि, वयणमिणं तत्थ वेंति गीयत्था । बहुगं च नेसि उदगं, किं पगयं होहिती कल्लं ॥ चू- इत्थिपुरिसादिसु दोसु वि गेण्हंतेसु गुरुमादी गीयत्था इमं वयणं (भणंति) पच्छद्धं कंठं ।। तेनगेसु इमा विही [ भा. ५३०० ] नीससु उवेहं, सत्थेणं तासिता तु तुसिनीया । बहुसो य भणति महिलं, जह तं वयणं सुणति अन्नो ॥ चू-तेना दुविधा- निसट्टतेना अनिसट्ठतेना य। निसट्ठा अक्कंतिया बला अवहरंति जहा पभवो । तेसु आगतेसु उवेहं करेइ, तुहिक्को अच्छइ । अहवा - कग्गादिणा सत्थेण तासिता - तुण्डिक्का अच्छह मा भे मारेसं । अह महिला उदगं नेति तत्थ इमं वयणं - "बहुसो य पच्छद्धं” ॥ अस्य व्याख्या [भा. ५३०१] साहूणं वसहीए, रत्तिं महिला न कप्पती एंती । बहुगं च नेसि उदगं, किं पाहुणगा वियाले य ॥ तेनेसु निसट्ठेसुं पुव्वा ऽवररत्तिमल्लियंतेसु । तेनुदयरक्खणट्ठा, वयणमिमं वेंति गीयत्था ॥ [भा. ५३०२] चू- "तेने" त्ति उदगं जे तेनेति, तेसिं रक्खणट्ठा गीयत्था उच्चसद्देण इमं भणति ॥ Page #167 -------------------------------------------------------------------------- ________________ १६४ निशीथ-छेदसूत्रम् -३-१६/१०६० [भा.५३०३] जागरह नरा ! निच्चं, जागरमाणस्स वड्डती बुद्धी । जो सुवति न सो सुहितो, जो जग्गति सो सया सुहितो॥ [भा.५३०४] सुवति सुवंतस्स सुयं, संकियखलियं भवे पमत्तस्स । जागरमाणस्स सुयं, थिरपरिचियप्पमत्तस्स ॥ चू- “सुवति"त्ति नश्यतीत्यर्थः । अहवा - निद्राप्रमत्तस्य सुत्तत्था संकिता भवंति खलंति वा, नो दरदरस्स आगच्छंति, संभरणेणआगच्छंति, नागच्छंति वेत्यर्थः । विगहादीहिंवा पमत्तस्स सुयं अथिरं भवति॥ [भा.५३०५] सुवइ य अजगरभूतो,सुयं पि से नासती अमयभूयं । होहिति गोणब्भूयो,सुयं पिनढे अमयभूये॥ चू-अयगरस्स किल महंती निद्दा भवति, जेन जहा निच्चिंतो सुवइ । किं चान्यत्[भा.५३०६] जागरिता धम्मीम, आधम्मीणं च सुत्तगा सेया। वच्छाहिवभगिणीए, अकहिंसु जिनो जयंतीए॥ धू-वच्छजणवए कोसंबी नगरी, तस्स अहिवो संताणितो राया, तस्स भगिनी जयंती। तीए भगवं वद्धमाणो पुच्छिओ । धम्मियाणं किं सुत्तया, सेया? जागरिया सेया? भगवयावागरियं"धम्मियाणंजागरिया सेया, नो सुत्तया।अधम्मियाणंसुत्तया सेया, नोजागरिया।" "अकहिंसु" त्ति अतीते एवं कहियवान् ।। किं चान्यत्[भा.५३०७] नालस्सेण समं सोक्खं, न विज्जा सह निद्दया। न वेरग्गं ममत्तेणं, नारंभेण दयालुया ।। [भा.५३०८] तासेतूण अवहिते, अवेइएहि व गोसे साहेति । जाणते वि य तेनं, साहति न वण्ण-रूवेहि। घू-अक्कंतियतेनेहिं सत्थेणं तासेउं, अनक्कंतिएहिं वा अवेइएहिं य, एवं अन्नयरप्पगारेण हरिते, "गोसि" ति पच्चूसे सेजातरस्स कहेंति, जति वि ते नामगोएणं जाणंति तहावि तं न कहेंति, अकहिजंते वा जति पञ्चंगिरा भवति तो कहेंति ॥ “स उदग"त्ति सेजा गता । इदानिं उदगसमीवे सा भण्णइ[भा.५३०९] इति सउदगा तु एसा, उदगसमीवम्मि तिन्निमे भेदा । एकेक चिट्ठणादी, आहारुच्चार-झाणादी ॥ धू-जासा उदगसमीवेतस्स तिन्नि भेदा, तेसु तिसुभेदेसु एक्कक्के चिट्ठणादिया किरियविसेसा करेज्ज ।। ते य इमे तिन्नि भेदा[भा.५३१०] दगतीरचिट्ठणादी, जूवग आतावणा य बोधव्वा । लहुगो लहुगा लहुगा, तत्थ विआणादिणो दोसा॥ धू-चिट्ठणादिया दस विपदा एक्कं पदं ।जूवर्गति बितियं । आयावणं ति ततियं । चिट्ठणादि दस विउदगसमीवं करेंतस्स पत्तेयं मासलहुं । जूवगे वसहिं गेण्हतिङ्क। आतवेतिङ्क। जूवगंवा संकमेण गच्छति। तिसु वि ठाणेसु पत्तेयं आणादिया दोसा भवंति ॥ दगतीरंदगासन्नं दगब्भासं ति वा एगहुँ । तस्स पमाणे इमे आएसा Page #168 -------------------------------------------------------------------------- ________________ उद्देशक : १६, मूलं-१०६०, [भा. ५३११] १६५ [भा.५३११] नयणे पूरे दिढे, तडि सिंचण वीइमेव पुढे य । आगच्छंते आरन्न, गाम पसु मनुय इत्थीओ॥ चू-चोदगोभणइ- “अहं दगतीरंभणामि, उदगागरातो जत्थ निज्जति उदगंतं उदगतीरं"? आयरिओ भणति - दूरं पि नजति उदगं, तम्हा न होइ तं उदगतीरं । तो जत्तियं नदीपूरेण अक्कमइ तं उदगतीरं । अधवा - जहिं ठिएहिं जलं दीसइ, अधवा - नदीए तडी उदगतीरं । अधवा -जहिं ठितो जलट्ठिएण सिंचिज्जइ सिंगगादिणातंजलतीरं । अधवा-जावतियं वीति (चि) ओ फुसंति, अधवा - जावतियं जलेण पुढे तं दगतीरं" । आयरिओ भणइ - “न होइ एयं दकतीरं ।" दगतीरलक्खणं इमंभणति-आरन्ना गामेयगावा दगट्टिणोआगच्छमाणा पसुमणुस्साइथिगाओ वा साधु दगतीरट्ठियं ददु थक्कंति-नियत्तंति वा जत्तोतं उदगतीरं । पुनरवि आयरिओ भणति[भा.५३१२] सिंचण-वीयी-पुट्ठा, दगतीरं होइ न पुण तम्मत्तं । ओयरिउत्तरितुममा, जहि दिस्स तसंति तं तीरं॥ घू- नयणादियाणं सत्तण्ह आदेसाणं चरिमा तिन्नि सिंचण, वीति, पुट्ठो य, एते नियमा दगतीरं । सेसा भयणिज्जा । इमं अव्वभिचारि दगतीरं-आरन्ना गामेयगा वा तिरिया वा मणुस्सा वा दगट्ठिणो ओयरिउमणा पाउं वा उत्तरिउमणा जलचरा वा जहिं ठियं साधु दणं चिटुंति, त्रसंति वा तं दगतीरं भवति ॥ दगतीरे चिट्ठणादिसु इमे दोसा[भा.५३१३] अहिकरणमंतराए, छेदण उस्सास अनहियासे य । आणा सिंचण जल-थल-खहचरपाणाण वित्तासो॥ धू-दगतीरे चिटुंतस्स अधिकरणं भवति, बहूण यअंतरायं करेति । “छेदनं" ति-साधुस्स चलणाजोउट्ठिय-रओसोजले निवडति । “उस्सासे"ति-उस्सासविमुक्कपोग्गलाजले निवडंति। जलं वाखोभेति।दगतीरे ठितोवा तिसितोधिदुब्बलोअनधियासोजलंपिवेज्जा ।तित्थकराणाभंगो य।तगतीरे ठियंवाअमुकंप-पडिनीययाएकोति सिंचेज्जा । दगतीरट्ठिओयजल-जल-खहचराणं वित्तासं करेति ॥ “अधिकरणं" ति अस्य व्याख्या[भा.५३१४] दद्ण वा नियत्तण, अभिहननं वा वि अन्नतूहेनं । गामा-ऽऽरन्नपसूणं, जा जहि आरोवणा भणिया॥ चू-दट्ठणं वा नियत्तण त्ति अस्य व्याख्या[भा.५३१५] पडिपहणियत्तमाणम्मि अंतरागं (य) च तिमरणे चरिमं । सिग्घगति तन्निमित्तं, अभिघातो काय-आताए। धू-गामेयगा अरन्नवासिणो वा, गामेयगा ताव ठप्पा । आरन्ना तिसिया तित्थाहिमुहा एंता दगतीरे तं साधुंदटूण पडिपहेण गच्छंतेसु अधिकरणं, छक्काए य वहेंति, उदगं च अपाउं जति ते पडिपहेणं गच्छंति तो अंतरायं भवति, चसद्दातो परितावणादी दोसा, एगम्मि परिताविते छेदो, दोसु मूलं, तिसु अणवट्ठो । अह एकं तिसाए मरइ तो मूलं, दोसु अणवट्ठो, तिसु पारंचियं । "अभिहननं वा वि" अस्य व्याख्या - “सिग्घगति' पच्छद्धं, "तन्निमितं" तिं - तं साधुं दटुं गीता सिग्घगती अन्नं अन्नोन्नं वा अभिघायंति, छक्काए वा घाएंति, साहुस्स वा दित्ता वाघातं, करेज्जा, तिसिया वा अणधियासत्तणतो साहुं नोल्लेउं अभिहनेउ गच्छेज्जा ।। Page #169 -------------------------------------------------------------------------- ________________ निशीथ-छेदसूत्रम् -३-१६/१०६० "अन्नतूहेणं" ति अस्य व्याख्या[भा.५३१६] अतड-पवातो सो चेव य मग्गो अपरिभुत्त हरितादी। ओवड कूडे मगरा, जदि घोट्टे तसा यदुहतो वि॥ धू-तत्थ ठितं साधु दटुं “अतड" ति अतित्थं अनोतारं तेन ओयरेज्जा । तत्थ छिन्नटंके प्रपाते आयविराधना से हवेज्ज ॥ अहवा - सो चेव अहिनवो मग्गो पयट्टेज, तत्थ अपरिभुत्ते अनानुपुव्वीए छक्काया विराहिलेज । "ओवड" त्ति-खड्डातीते पडेज, अतित्थेवा कूडेण घेप्पेज, अतित्थेणवाजलमोइण्णो मगरातिणासावयेणखज्जेज्ज ।साधुनिमित्तंतित्थेणअतित्थेणवाओयरित्ता अतसे आउक्काएजति सो घोट्टे करेइततिया चउलहुगा, अचित्ते आउक्काए जइबेदिये ग्रसति तो छल्लहुगं, तेइंदिएछग्गुरुगं, चउरिदिए छेदो, पंचेंदिए एक्कम्मि मूलं, दोसुअणवठ्ठो, तिसुपारंचियं। "दुहतो वि" त्ति-जत्थ आउक्काओ सचित्तो सतसो यतत्य दो विपच्छित्ता भवंति, चउरिदिएसु चउसु पारंचिय, तेइंदिएसुपंचसुपारंचियं, बेंदिएसु छसुपारंचियं ॥ एते ताव आरन्नगाणं दोसा भणिता । इदानिंगामेयगाणं दोसा भण्णंति[भा.५३१७] गामेय कुच्छियमकुच्छिते य एक्कक्क दुट्ठऽदुट्ठाय। दुट्ठा जह आरन्ना, दुगुंछित ऽदुगुंछिता नेया॥ धू-ते गामेयगा तिरिया दुविधा - दुगुंछिता अदुगुंछिता य । दुगुंछिता गद्दभाती, अदुगुंछिता गवादी । दुगुंछिता दुट्ठा अदुट्ठा य । अदुगुंछिया वि एवं । जे दुगुंछिता अदुगुंछितावा दुट्ठा ते दोवि जहा आरन्ना भणिता तहा भाणियव्वा ॥ जे अदुगुंछिता अदुट्ठा तेसु नत्थि दोसा जहासंभवं भाणियव्वा, जे ते दुगुंछिया अदुट्ठा तेसु इमे दोसा[भा.५३१८] भुत्तेयरदोस कुच्छिते, पडिनीए छोभ गेण्हणादीया। आरन्नमनुय-धीसु वि, ते चेव नियत्तणादीया ।। घू-तिरियंची महासद्दिता दुगुंछिताले, जेन गिहिका भुत्ता तस्स तं दर्दु सतिकरणं, “इतरे" त्ति जण न भुत्ता तस्स तं दद्रुकोउअंअवति, कुच्छियासु वा आसन्नठियासु पडिनीतो कोइ छोभं देज्ज- “मए एस समणगो महासद्दियं पडिसेवंतो दिट्ठो", तत्थ वि गेण्हणादिया दोसा । एवं गामारन्नतिरिएसु दोसा भणिता । जा य जत्थ काए आरोवणा भणिता सा सव्वा उवउंजितण भाणियव्वा । एते तिरियाणं दोसा भणिता । इदानि मनुस्साणं “आरन्नमणुय" पच्छद्धं । मनुया दुविधा-आरन्नगा गामेयगाय।तत्थ आरन्नयाणपुरिसाण यइत्थियाण यतेचेव नियत्तणादिया दोसा जे तिरियाणं भणिया ॥ इमे य अन्ने दोसा[भा.५३१९] पावं अवाउडातो, सबरादीतो तहेव नित्थक्का। आरियपुरिस कुतूहल, आतुभयपुलिंद आसुवधो॥ घू- पुव्वद्धं कंठं । नित्थक्का निल्लज्जा । तातो साधु दणं आरियपुरिसो त्ति काउं पुलिंदियादिअणारिया कोउएणं साधुसमीवं एजंताओ दटुं आयपरउभयसमुत्था दोसा भवेज ॥ मेहुणपुलिंदो वा तं इत्थियं साधुसगासमागतं दटुं ईसायंतो रुट्ठो “आसु" सिग्धं मारेज ॥ [भा.५३२०] थी-पुरिसअनायारे, खोभो सागारयं ति वा पहणे । गामित्थी-पुरिसेसु वि, ते वियदोसा इमे चऽण्णे ॥ Page #170 -------------------------------------------------------------------------- ________________ उद्देशक ः १६, मूलं-१०६०, [भा. ५३२०] १६७ घू- अधवा - सो पुलिंदपुरिसो पुलिंदयाए सह अनायारं आयरेज्ज, तत्थ भुत्ताभुत्ताण सतिकरणकोउएहिं चित्तखोहो हवेज । खुभिए य चित्ते पडिगमणादिया दोसा । अहवा - सो पुलिंदतो अनायारमायरिउकामो सागारियं ति काउं साधुं पहणेजा मारेज्ज वा । एते आरन्नयाण दोसा। गामेयकपुरिसइत्थीण वि एते चेव दोसा, इमे य अन्ने दोसा॥ [भा.५३२१] चंकमणं पिल्लेवण, चिट्टित्ता चेव तम्मि तूहम्मि । अच्छंते संकापद, मज्जण दटुं सतीकरणं ॥ धू-"चंकमणे"त्ति अस्य व्याख्या[भा.५३२२] अन्नत्थ व चंकमती, मज्जण अन्नत्थ वा विवोसिरती। कोनाली चंकमणे, परकूलातो वि तत्थेति॥ चू-कोइअन्नत्य चंकमंतोसाधुंदगतीरे दटुंतत्थेति एत्थसाधुसमीवेचेवचंकमणंकरेस्सामि, किं चि पुच्छिस्सामि वा बोल्लालाव-संकहाए अच्छिस्सामि, साधु वा दगतीरे चंकमंतं दटुंगिही अन्नथाणाओ तत्थेइ अहं पि एत्येव चंकमिस्सं, सो य अयगोलसमो विभासा । अहवा - तत्थ दगतीरे चंकमणं करेस्सामीति आगतो तत्थ साधु दणं चिंतेति - “जामि इतो ठाणातो अन्नत्थ चंकमणं करेस्सामी" ति गच्छति, गच्छंते अधिकरणं । “निल्लेवणं" ति अस्य व्याख्या- “मजण अन्नत्थ वा वि वोसिरति" । सन्नं वोसिरितुं अन्नत्थ निल्लेवेउकामो साधुं दर्दु साहुसमीवे एवं निल्लेवेइ । एवं मजणंपि, मजणं ति ण्हाणं । अहवा- तत्थ निल्लेविउं कामो साहुं दटुं अन्नत्य गंतुं पिल्लेवेति एवं मजण सन्नवोसिरणं पि। "चिट्ठिता चेव तम्मि तूहम्मि" अस्य व्याख्या- “कोनाली' पच्छद्धं । गंतुकामो सागारिगो साधुं दगतीरे दटुं तम्मि चेव “तूहम्मि"त्ति तित्थे चिट्ठति । अहवा - परकूलातो विसाधुसमीवं एति। “कोनालि"त्ति गोट्ठी । गोट्ठीए साधुणा सह बोल्लालावसंकहेण चंकमणं करेंतो अच्छिस्सं, तत्थ साधुसंलावनिमित्तं अच्छंतो छक्काए वधति ॥ “अच्छंते संकापद"त्ति अस्य व्याख्या[भा.५३२३] दग-मेहुणसंकाए, लहुगा गुरुगा य मूल नीसंके। दगतूर कुंचवीरग, पघंस केसादलंकारे॥ चू-दगतीरे साधुंअच्छंतंदर्यु कोइ संकेजा- किं उदगट्ठा अच्छति। अह किं संगारदिन्नतो? तत्थ दगसंकाए चउलहुं, निस्संके चउगुरु । मेहुणसंकाए चउगुरुं, निस्संकिते मूलं । “मजण दटुं सतीकरणं" त्ति अस्य व्याख्या - "दगतूरं" पच्छद्धं । कोति सविगारं मज्जति, दगतूरं करेंतो एरिसंजलं अप्फालेतिजेन मुरवसद्दो भवति । एवं पडह-पणव-भेरिमादिया सद्दा करेंति । अधवा -कुंचवीरगेण जलं आहिंडति । कुंचवीरगो सगडपक्खसारिच्छं जलजाणं कज्जति । सुगंधदव्वेहि यआधंसमाणं केसवत्थमल्लआभरणालंकारेणय आभरेते दटुंभुत्तभोगिसतिकरणं, इयराण कोउयं भवइ । पडिगमणादी दोसा ।। एते पुरिसेसु दोसा । इमे इत्थीसुभा.[५३२४] मजण-ण्हाणट्ठाणेसुअच्छती इस्थिणं ति गहमादी। एमेव कुच्छितेतर-इत्थीसविसेस मिहुणेसु॥ चू-इत्थीओ दुविहा -अदुगुंछिता दुगुंछिता य । तत्थ अदुगुंछिता बंभणी खत्तिया वेसि सुद्दी यादुगुंछिता संभोइयदुअक्खरियाओ, अहवा नडवरुडादियाओअसंभोइयइत्थिआओ। एताओ Page #171 -------------------------------------------------------------------------- ________________ १६८ निशीथ - छेदसूत्रम् -३-१६ /१०६० विदुविधाओ - सपरिग्गहा अपरिग्गहाओ य । एत्थ सपरिग्गहित्थियाणं वसंताइसु अन्नत्थ ऊसवे विभवेण जा जलक्रीडा संमजणं, मलडाहोवसमकरणमेत्तं ण्हाणं, जलवहणपहेसु वा अन्नेसु वा निल्लेवणट्ठाणेसु इत्थीणं अच्छंतस्स आयपरोभयसमुत्था दोसा । अधवा - तसिं नाययो पासित्ता जत्थS म्हइत्थीओ मज्जणादी करेंति तत्थ सो समणो परिभवं कामेमाणो अच्छति, दुट्टो त्ति काउ गेहणादयो दोसा । जाओ पुण अपरिग्गहाओ कुच्छिया इयर त्ति अकुच्छिया वा इत्थीओ तासु वि एवं चेव आयपरोभयसमुत्था दोसा । “मिहुनं” ति जे सइत्थिया पुरिसा तेसु मिहुनक्रीडासु क्रीडतेसु सविसेसतरा दोसा भवंति । जम्हा दगसमीवे एवमादिया दोसा तम्हा चिट्ठणादिया पदा तत्थ णो कुजा[भा. ५३२५] - चिट्ठण निसिय तुट्टे, निद्दा पला तहेव सज्झाए । झाणाऽऽहारवियारे, काउस्सग्गे य मासलहुँ । चू-उद्घट्ठितो चिट्ठइ, निसीयणं उवविट्ठो चिट्ठा, तुयट्ठो निव्वण्णो अच्छति ।। पयलनिद्दाणं इमं वक्खाणं [भा. ५३२६] सुहपडिंबोहो निद्दा, दुहपडिबोहो य निद्द- निद्दा य । पयला होति ठियस्सा, पयलापयला उ चंकमतो ॥ चू- वायणादि पंचविहो सज्झाओ । “झाणि” ति धम्मसुक्के झायति, आहारं वा आहारेति, “वियारे” त्ति उच्चारपासवणं करेति, अभिभवस्स काउस्सगं वा करेति । एतेसु ताव दससु पदेसु अविसिट्टं असामायारिनिप्फण्णं मासलहुं ॥ इदानिं विभागओ पच्छित्तं वण्णे उकामा अनानुपुव्वीचारणियपदसंगहंचारनियविकप्पसु च जंपच्छित्तं तं भणामि [भा. ५३२७] संपाइमे असंपाइमे य अदिट्ठे तहेव दिट्ठे य । पनगं लहु गुर लहुगा गुरुग अहालंद पोरिसी अधिका । चू- तं दगतीरं दुविहं संपातिममसंपातिमं वा । एतेसिं इमा विभासा[भा. ५३२८] जलजाओ असंपातिम, संपाइम सेसगा उ पंचेंदी | अहवा विहंगवज्जा, होंति असंपाइमा सेसा ॥ धू- अन्नठाणातो आगंतुं जे जले जलचरा वा थलचरा वा पंचेंदिया संपतंति ते संपाइमा, जे पुण जलचरा वा तत्रस्था एव ते असंपातिमा । अहवा - खहचरा आगत्य जले संपतंति संपाइमा । सेसा विहंगवज्जा थलचरा सव्वे असंपाइमा । एतेहिं संपाइमऽसंपातिमेहिं जुत्तं दुविधं दगतीरं । एयम्मि दुविधे दगतीरे तेहिं संपातिमेहिं दिट्ठो अच्छति अदिट्ठो वा । जं तं अच्छति कालं तस्सिमे विभागा-अधालंदं पोरिसिं । अधिगं च पोरिसिं लंदमिति कालस्तस्य व्याख्या - तरुणित्थीए उदउल्लो करो जावतिएण काण सुक्कति जहन्नो लंदकालो । उक्कोसेण पुव्वकोडी । सेसो मज्झो | अहवा - जहन्नो सो चेव, उक्कोसो "अहालंद" त्ति जहालंद, जहा जस्स जुत्तं, जहा - पडिमापडिवन्नाणं अहालंदियाण य पंचराइंदिया, परिहारविसुद्धियाणं जिनकप्पियाणं निक्कारणओ य गच्छवासीण वा उडुबद्धे मासं, वासासु चउमासं, अज्जाणं उडुबद्धे दुमासं, मज्झिमाणं पुव्वकोडी । एत्थ जहन्नेण अहालंदकालेणं अधिकारो ।। इदानिं संपाति असंपाति - अधालंदियादिसु अदिट्ठ-दिट्ठेसु य पच्छित्तं भांति Page #172 -------------------------------------------------------------------------- ________________ १६९ उद्देशक ः १६, मूलं-१०६०, [भा. ५३२९] [भा.५३२९] असंपाति अहालंदे, अदिढे पंच दिट्ठ मासो उ। पोरिसि अदिट्ठ दिटे, लहु गुरु अहि गुरुग लहुगा य॥ चू-असंपातिमे अहालंदं अदिढे अच्छतिपंच राइंदिया। दिढे अच्छइमासलहुं ।असंपाइमेसु पोरिसिं अदिढे अच्छइ मासलहू । दिढे मासगुरू । अधियं पोरिसिं अदिढे अच्छति मासगुरुं । दिढे चउलहुगं । संपाइमेसु अहालंदं अदिट्टे मासलहुं । दिट्टे मासगुरुं । पोरिसिं अदिट्टे मासगुरुं । दिढे चउलहुगं । अधियं पोरिसिं अदिढे चउलहुं । दिढे चउगुरुं॥ [भा.५३३०] संपातिमे वि एवं, मासादी णवरि ठाति चउगुरुए। भिक्खुवसहाभिसेगे, आयरिए विसेसिता अहवा॥ धू-पुव्वद्धं गतार्थं । एवं ओहियं गयं । अधवा - एवं चेव भिक्खुस्स वसभस्स अभिसेगस्स आयरियस्सय विसेसियं दिनति। भिक्खुस्स उभयलहुं, वसभस्स कालगुरुं, अभिसेगस्स तवगुरुं आयरियस्स, उभयगुरुं । एस बितिओ आदेसो॥ [भा.५३३१] अहवा भिक्खुस्सेवं, वसभे लहुगाति ठाति छल्लहुगे। अभिसेगे गुरुगादी, छग्गुरु लहुगादि छेदंतं ।। धू-भिक्खुस्स एयं जवुत्तं । वसभस्स असंपाइम-संपाइम-अधालंदपोरिसि-अधिय-अदिट्ठ दिद्वेसु पुव्व चारणियविहीते मासलहुगाओ आढत्तं छल्लहुए ठायति । उवज्झायस्स असंपाइमेसु मासगुरुगाओ आढततं छल्लहुए ठायति, संपातिमेसु चउलहुगातो आढत्तं छग्गुरुए ठायति । आयरियस्स चउलहुगाओ आढत्तं छेदे ठायति । एस ततिओ पगारो॥ . [भा.५३३२] अहवा पंचण्हं संजतीण समणाण चेव पंचण्हं । पनगादी आरद्धा, नेयव्वा जाव चरिमंतु॥ खू-पंच संजतीओ इमा - खुड्डी, थेरी, भिक्खुणी, अभिसेगि, पवत्तिणी चेव । समणाण वि एते चेव पंच भेदा । “पनगादि जाव चरिमं" ति ॥ इमे पच्छित्तठाणा[भा.५३३३] पण दस पन्नर वीसा, पनवीसा मास चउर छच्चेव। लहुगुरुगा सव्वेते, लंदादि असंप-संपदिसुं॥ चू-पनगादिजाव छम्मासो, सव्वे एतेलहुगुरुभेदभिण्णा सोलस भवंति।छेदो मूलं अणवट्ठो पारंचियं च एते चउरो, सव्वे वीसं ठाणा । अहालंदादिया तिन्नि पदा, असंपाइमा दो पदा, अदिदिठ्ठा य दो पदा, चिट्ठणादिया य दसपदा । इदानिं चारणिया कजति[भा.५३३४] पनगादि असंपादिमं, संपातिमदिट्ठमेव दिढे य । चउगुरुगे ठाति खुड्डी, सेसाणं वुड्डि एक्कक्कं ।। धू-खुड्डी चिट्ठति असंपाइमे अहालंदं कालं अदिढे पंचराइंदिया लहुया । दिढेपंच राइंदिया गुरुया । खुड्डी चिट्ठति असंपातिमेपोरिसिं अदिढे पंच राइंदिया गुरुया । दिढे दस राइंदिया लहुया। खुड्डी चिट्ठइ असंपाइमे अधियं पोरिसिं अदिट्टे दसराइंदिया लहुया । दिढे दस राइंदिया गुरुया। एयं असंपातिमे भणियं । संपाइमे पुण पंचराइंदिएहिं गुरुएहिं आढत्तं पन्नरसराइंदिएहिं लहुए ठाति । एवं चिटुंतीए भणियं निसीयंतीए पंचराइंदिएहिं गुरुएहिं आढत्तंपन्नरसहिं गुरूहि ठाति। तुअटुंतीए असपातिम-संपातिमेहिं दससु राइंदिएसु लहुएसु आढत्तं वीसाए राइदिएहिं लहुएहिं ___ Page #173 -------------------------------------------------------------------------- ________________ १७० निशीथ-छेदसूत्रम् -३-१६/१०६० ठाति । निद्दायंतीए वीसाए गुरुहिं ठाति । पयलायंतीए पणुवीसाए लहुएहिं ठाति । सज्झायं करेंतीए पणुवीसाए राइंदिएहिंगुरुएहिं ठाति।झाणंझायंतीए मासलहुए ठाति।आहारंआहारतीए मासगुरुए ठाति । वियारं करेंतीए चउलहुए ठाति । काउस्सग्गं करेंतीए चउगुरुए ठाति । एवं खुड्डीए भणियं । थेरमादियाण हेट्ठा एकं पदं हुसेज्जा उवरिं एकं वडेजा ॥ [भा.५३३५] छल्लहुगे ठाति थेरी, भिक्खुणि छग्गुरुग छेदो गणिणीए। मूलं पवित्तिणी पुण, जहभिक्खुणि खुड्डए एवं ।। धू-थेरीए गुरुपणगातो आढत्तं छल्लहुगे ठाति । भिक्खुणीए दसण्हं राइंदियाण लहुयाण आढत्तं छग्गुरुए ठाति । अभिसेयाए दसण्हं इंदियाण गुरुआण आढत्तं छेदे ठाति । पवित्तिनीए पन्नरस लहुगा आढत्तं मूले ठायति । एवं संजतीण भणिय । इदानिं संजयाणं भण्णति - तत्थ अतिदेसो कीरति । जहा भिक्खुणी भणिता तहा खुड्डो भाणियव्यो । जहा गणिणी भणिया तहा भिक्खू भाणियब्यो। उवज्झायस्स गुरूएहिं पन्नरसहिं आढत्तं अणवढे ठाति।आयरिओ वीसाए लहुएहिं राइंदिएहिं आढत्तं पारंचिए ठाति ॥ [भा.५३३६] गणिणिसरिसो उ थेरो, पवत्तिनीसरिसओ भवे भिक्खू । अड्डोकंती एवं, सपदं सपदं गणि-गुरूणं ।। घू-गतार्था । गणिस्स सपदं अणवटुं, गुरुस्स सपदं पारंचियं ॥ [भा.५३३७] एमेव चिट्ठणादिसु, सव्वेसु पदेसु जव उस्सग्गो। पच्छित्ते आएसा, एकेक्कपदम्मिचत्तारि॥ धू- चिट्ठणादिपदे असंपातिमसंपातिमे य अदिट्ठ-दिट्टेसु चउरो पच्छित्ता भवंति । एवं निसीयणादिसु वि एकेके चउरो पच्छित्ता भवंति । अहंवा - चिट्ठणादिसु एक्कक्के चउरो आदेसा इमे-एक ओहियं, बितियं तंचेव कालविसेसितं, ततियं छेदंतं पच्छित्तं, चउत्थं महलं पच्छित्तं ।। सम्मत्तं दगतीरं ति दारं । अधुना जूवकस्यावसरः प्राप्तः। तत्थ गाहा[भा.५३३८] संकम जूवे अचले, चले य लहुगो य होति लहुगा य। तम्मि विसो चेव गमो, नवरि गिलाणे इमं होति । धू-जूवयं नाम विट्ठ (वीउं) पानियपरिक्खित्तं। तत्थपुण देउलिया घरंवा होज्ज, तत्थ वसतिं गेम्हति चउलहुगा, एयं वसहिगहणनिप्फण्णं । तं जूवगं संकमेण जलेण वा गम्मइ । संकमो दुविहो-चलो अचलो य । अचलेण जाति मासलहू । चलोदुविहो- सपञ्चवाओ अपच्चवाओय। निप्पच्चवाएणंजइजाति तो चउलहुंसपञ्चवाएण जातिचउगुरू।जलेण विसपञ्चवाएण गच्छति चउगुरुं। निप्पच्चवाए चउलहुं । “तम्मि वि सच्चेव" पच्छद्धं-तम्मि विजूबते सच्चेव वत्तव्वयाजा उदगतीरए भणिता । “अधिकरणं अंतराए" त्ति एत्तओ आढत्तं जाव “एकेक्कपदम्मि चत्तारि" त्ति, नवरि-इमे दोसा अब्भहिता गिलाणं पडुच्च ॥ [भा.५३३९] दखूण व सतिकरणं, ओभासण विरहिते व आतियणं । परितावण चउगुरुगा अकप्प पडिसेव मूलदुगं॥ चू-गिलाणस्स उदगंदटु “सतिकरणं" तिएरिसी मती उप्पज्जतिपियामित्ति।ताहेओभासइ। जइ दिज्जति तो संजमविराधना । अह न दिज्जति तो गिलाणो परिच्चत्तो, विरहियं साहूहिं अन्नेहि Page #174 -------------------------------------------------------------------------- ________________ उद्देशक ः १६, मूलं-१०६०, [भा. ५३३९] १७१ य ताहे आदिएन । जति सलिंगेणं आदियति तो चउलहुं । अहाऽकप्पं पडिसेवति “दुग" पि गिहिलिंगेणं अन्नतित्थियलिंगेण वा तो मलं । अहवा- आदिए आउक्कायनिष्फण्णं चउलहुअं। तसेसुयतसनिष्फण्णंअनियव्वं पंचिंदिएसुतिसुचरिमं, तेन वाअमत्थेणंपरितावणादिनिफण्णं। अह ओभासेंतस्स न देंति असंजमोत्ति काउं, तत्थ अनागाढादिनिप्फण्णं । अह उद्दातितो चरिमं जनोयभणइ-“अहो! निरनुकंपामग्गंतस्स विनदेति"।अहवा-अकप्पंपडिसेवतोओहावेज - एगो मूलं, दोसुअणवटुं, तिसु चरिमं॥ [भा.५३४०] आउक्काए लहुगा, पूतरगादीतसेसु जा चरिमं । जे गेलण्णे दोसा, धितिदुब्बल-सेहे ते चेव ॥ धू-एत्थ कायनिप्फण्णंपच्छित्तं भाणियव्वं । [मा.५३४१] छक्काय चउसुलहुगा, परित्त लहुगा य गुरुगसाहरणे। संघट्टण परितावण, लहुगुरुगऽतिवायतो मूलं ।। चू-कंठा । जे गिलाणदोसा भणिता ते धितिदुब्बले वि दोसा, सेहे वि तच्चेव दोसा ।। जूवगेत्ति गयं । इदानिं आयावणा[मा.५३४२] आतावण तह चेव उ, नवरि इमं तत्थ होति नाणत्तं । मजण-सिंचण-परिनाम-वित्ति तह देवता पंता॥ चू-जदि दगसमीवे आयावेति तत्थतह चेव अधिकरमादि दोसा । जे उदगतीरे भणिया जे जूवगे भणिया संभवंति ते सव्वे अविसेसेण भाणियव्वा । दगसमीवे आयातस्स चउलहं । आयावणाएइमेअब्भहिया मज्जण-सिंचण-परिनाम-वित्तिदेवतापंत"त्ति॥मज्जण-सिंचणपरिनामा एते तिन्नि पदा जुगवं एक्कगाहाए वक्खानेति । [मा.५३४३] मजंति व सिंचंति व, पडिनीयऽनुकंपया वणं कोई । तण्हुण्हपरिणतस्स व, परिनामोण्हाण-पियणेसु॥ चू- तं दगतीरातावगं मजंति ण्हवंति पडिनीयत्तणतो, घम्मितो पयावणेणं सिंचंति तं सिगच्छडाहिं अंजलीहिं वा, तं पि अनुकंपया पडिनीयतया वा कश्चित् अहभद्रः प्रत्यनीको वा एवं करेति । अहवा - तस्स दगतीरातावगस्स “तण्हपरिणतोमि" त्ति तिसिओ उण्हपरिणतो घम्मितो, एयावत्थमूयस्स घम्मियस्सण्हाणपरिनामो उप्पजति, तिसियस्स पियणपरिनामो त्ति। दारा तिन्नि गता . “वित्ति" अस्या व्याख्या[भा.५३४४] आउट्टजणे मरुगाण अदाने खरि-तिरिक्खिछोभादी। पञ्चक्ख देवपूयण, खरियाचरणंच खित्तादी ।। घू-पुव्वद्धस्स इमा विभासा[भा.५३४५] आतावण साहुस्सा, अनुकंपतस्स कुणति गामो तु। मरुगाणंच पदोसा, पडिनीयाणंच संका उ॥ धू- तस्स साहुस्स दगतीरे आयातस्स आउट्टो सो गामजणो अनुकंपतो य पारणगदिणे भत्तादियं सविसेसं देति,-"इमो पञ्चखदेवो त्ति किं अम्हं अन्नेसि मरुगादीणं दिन्नेणं होहिति, एयस्स दिन्नं महफलं" त्ति । ताहे मरुगादि अदिजंते पदोसं गता । "खरि" त्ति दुवक्खरिता, Page #175 -------------------------------------------------------------------------- ________________ १७२ निशीथ-छेदसूत्रम् -३- १६/१०६० “तिरिक्खी" महासद्दियादि, एयासु “छोभगो" त्तिअयसंदेति-“एससंजतोदुवक्खरियंपरि जति, तिरिक्खियं वा"।अहवा-दुवक्करियंदानसंगहियंकाउमहाजणमझे बोल्लाति, महासद्दियं वा तत्थ संजतसमीवे नेउंसंजयवेसेण गिण्हंति, संजयंच अप्पसागारियंठवेंति, अन्ने यबोलं करेंति“एस संजतो एरिसो" त्ति । तत्थ जे पडिनीया तेसिं संका भवति । निस्संकिए मूलं । अधवाजे पडिनीया ते संकंति कीस एसो तित्थठाणे आयवेति, किं तेनटेण, किं मेहुणट्टेण । “वित्ति" गतं । इदान “तह देवता पंता" अस्य व्याख्या- “पञ्चक्खदेव" पच्छद्धं । जत्थ आयावेति तस्स सगीवे देवता जत्थ जणो पुव्वं पूयापरोआसीत्, साहुंआयातं दटुंइमो पच्चक्खदेवोत्ति साहुस्स पूयं काउमारद्धो न देवताए, सा देवया जहा मरुगा पदुट्ठा तहा दुवक्खरिग-तिरिक्खिसु करेज्ज, अहवा - सा देवता साहुरूवं आवरेत्ता अन्नं च तस्स पडिरूवं करेत्ता दुवक्खरिगं तिरिक्खीं वा परिभुजंतं लोगस्स दंसेति । अहवा - खित्तचित्तादिगं करेज्ज । अन्नाओ वा अकप्पपडिसेवणा अकिरियाओ दरिसेज्ज । जम्हा तत्थ एत्तिया दोसा तम्हा तत्थ दगतीरे न ठाएज्जा ।। बीयपए ठाएज वि दगतीरे[भा.५३४६] पढमे गिलाणकारण, बितिए वसही यअसति ठाएज्जा । रातिणियकज्जकारण, ततिए बितियपयजयणाए॥ धू-“पढम"तिदगतीरं, तत्थ गिलाणकारणेण ठाएज्जा । “बितिय"त्तिजुवगंतत्य ठायजा वसधिनिमित्तं । “ततियं" ति - आयावणा, “राइणिउ"त्ति कुलगणसंधकज्जं तेन राइणो कर्ज हवेज, एतेतिन्निवि बितियपदा ।। कहं पुण गिलाणट्ठा दगतीराए ठाएज्जा ?[भा.५३४७] विज्ज-दवियट्ठाए, निजंतो गिलाणो असति वसतीए। जोग्गाए वा असती, चिट्ठे दगतीरणोतारे॥ चू-वेज्जस्स सगासं निजतो, ओसहट्ठा वा “असति" अन्नत्थ निज्जतो, अन्नत्य नत्थि वसधी दगतीरे य अस्थि ताहे तत्थ ठाएज, गिलाणजोगा वा वसही अन्नत्थ नत्थि । अहवा-वीसमणट्ठा दगतीरए मुहुत्तमेत्तं ओयारिजइ तत्थवि मणुयतिरियाण ओयरणमग्गे नोतारिजति ॥ तत्थ ठियाणंइमा जयणा[भा.५३४८] उदगंतेन चिलिमिणी, पडिचरए मोत्तुं सेस अन्नत्य । पडिचर पडिसलीणा, करेज सव्वाणि वि पदाणि॥ धू-उदगतेन चिलिमिणी कडगो वा दिज्जइ, जे गिलाणपडियरगा ते परंतत्थ अच्छंति सेसा अन्नत्य अच्छंति।पडियरगा विपडिसंलीणा अच्छंतिजहा असंपातिसंपातिनाणं सत्ताणं संत्रासो न भवति । एवं ठिया सव्वाणि वि चिट्ठणादिपदाणि करेज्ज ॥ पढमे त्ति गतं । इदानि बितिय त्ति[भा.५३४९] अद्धाणनिग्गयादी, संकम अप्पाबडं असुण्णं तु । गेलण्ण-सेहभावे संसट्ठसिणं व (सु) निव्ववियं ॥ चू-अद्धाणनिग्गयादी दोसा साहुणोअन्नाए वसहिए सति जूवगे ठायंति। तत्थ जतिसंकमेण गमनं, तेसु संकमेसु अप्पाबहुअं, जो एगंगिओ अचलो, अपरिसाडी निप्पच्चवातोय तेन गंतव्वं, अन्नेसु विजो बहुगुणोतेनगंतव्वं । दियाराओ यवसहीअसुण्णा कायव्वा । तत्थयठियाणजति गिलाणस्स सेहस्स वा पाणियं पियामो त्ति असुभो भावो उप्पज्जति ताहे त पन्नविजंति, तहावि Page #176 -------------------------------------------------------------------------- ________________ उद्देशक : १६, मूलं-१०६०, [भा. ५३४९] १७३ अद्वितै भावे ताहे संसट्ठपाणगं उसिणोदवं वा “सुणिव्ववितं" ति सुसीयलं काउं दिज्जति, अन्नं वा फासुगं। जूवगजयमा गता । इदानिं रातिमियकजंति[भा.५३५०] उल्लोयण निग्गमणे, ससहातो दगसमीव आतावे। उभयदढो जोगजढे, कज्जे आउट्ट पुच्छणया॥ चू-चेतियाण वा तद्दव्वविमासे वा संजतिकारणे वा अन्नम्मि वा कम्हि य कज्जे रायाहीणे, सो य राया तं कजं न करेति, सयं वुग्गाहितो वा, तस्साउट्टणानिमित्तं दगतीरे आतावेज । तं च दगतीरं रन्नो ओलोयणठियं निग्गमणपहे वा।तत्थयआताघेतोससहाओआतावेति उभयदढो धितिसंघयणेहिं । तिरियाणंजो अवतरणपहो मणुयाण यण्हाणादिभोगट्ठाणंतंचवजेउंआतावेइ। कज्जेतं महातवजुत्तंदटुंअल्लिएज, राया आउट्टो यपुच्छेज्जा- “किं कजं आयावेसि? अहं ते कर्ज करेमि, भोगे वा पयच्छामि, वरेहि वा वरंजेन ते अट्ठो"। ताहे भणाति साहू - "न मे कज्जं वरेहिं, इयं संघकजं करेहि" ॥इमेरिसो सो य सहाओ[भा.५३५१] भावित करण सहायो, उत्तर-सिंचणपहे य मोत्तूणं। मज्जणगाइनिवारण, न हिंडति पुष्फ वारेति ॥ घू-धम्म प्रति भावितो, ईसत्थे धनुवेदादिए कयकरणे संजमकरणे वा कयकरणे, ससमयपरसमयगहियडत्थत्तणओ उत्तरसमत्थो, अप्पणो वि एरिसोचेव । सोय सहाओ जति कोइ अनुकूलपडिनीयत्तणेणं सिंचति वा मज्जति वा पुप्फाणिवा आलएति तो तं वारेति । तम्मि गामे नगरे वा सो आयावगो भिक्खं न हिंडइ, मा मरुगादि पदुट्ठा विसगरादि देज्ज । मू. (१०६१) जे भिक्खू सागनियसेजं अनुप्पविसइ, अनुप्पविसंतं वा सातिज्जति । चू-सह अगणिणा सागणिया। [भा.५३५२] सागनिया तू सेज्जा, होति सजोती य सप्पदीवा य । एतेसिं दोण्हं पी, पत्तेय-परूवणं वोच्छं। घू-सागनिसेज्जा दुविधा-जोती दीवो वा।पुणो एकेक्का दुविधा-असव्वराती सव्वरातीय। असव्वरातीए दीवे मासलहुं । सेसेसु तिसु विकप्पेसु चउलहुगा पत्तेयं ॥ [भा.५३५३] दुविहाय होति जोई, असव्वराई य सव्वरादी य । ठायंतगाण लहुगा, कीस अगीयत्थ सुत्तं तु ॥ धू- “जोइ" त्ति उद्दियंतं । सेसं कंठं । चोदगाह[भा.५३५४] नत्थि अगीयस्थो वा सुत्ते गीओ य कोति निद्दिट्टो । जा पुण एगाणुण्णा, सा सेच्छा कारणं किं वा ॥ आयरियाह[भा.५३५५] एयारिसम्मि वासो, न कप्पती जति वि सुत्तनिहिहो । अव्वोकडो उ भणितो, आयरिओ उवेहती अत्थं ।। [भा.५३५६] जंजह सुत्ते भणियं, तहेव तं जति वियारणा नस्थि। किं कालियाणुओगो, दिह्रो दिट्ठिप्पहाणेहिं ।। Page #177 -------------------------------------------------------------------------- ________________ १७४ निशीथ-छेदसूत्रम् -३-१६/१०६१ [भा.५३५७] उस्सग्गसुतं किंची, किंची अववाइयं मुणेयव्वं । तदुभयसुत्तं किंची, सुत्तस्स गमा मुणेयव्वा ।। [भा.५३५८] नेगेसु एगगहणं, सलोम-निल्लोम अकसिणे अजिने। विहिभिण्णस्स य गहणे, अववाउस्सग्गियं सुत्तं ॥ [भा.५३५९] उस्सग्गठिई सुद्धं, जम्हा दव्वं विवज्जयं लहइ । नयतं होइ विरुद्धं, एमेव इमं पिपासामो॥ [भा.५३६०] उस्सग्गे गोयरम्मी, निसिजऽकप्पाववायओ तिण्हं । ___ मंसं दल मा अडिं, अववाउस्सग्गियं सुत्तं ॥ [भा.५३६१] नो कप्पति वाऽभिन्नं, अववाएणंत कप्पती भिन्नं । कप्पइ पक्कं भिन्नं, विहीय अववायउस्सग्गं॥ [भा.५३६२] कत्थति देसग्गहणं, कत्थइ भण्णंति निरवसेसाई। उक्कमकमजुताई, कारणवसतो निउत्ताइं॥ [भा.५३६३] देसग्गहणे बीए, हि सूइया मूलमाइणो होति। कोहाति अनिग्गहिया, सिंचंति भवं निरवसेसं ॥ [भा.५३६४] सत्थपरिन्ना उक्कमे, गोयरपिंडेसणा कमेणं तु। जं पि य उक्कमकरणं, तंपिऽभिनवधम्ममातहा॥ [भा.५३६५] बीएहि कंदमादी, विसइया तेहि सव्ववणकायो। भोमातिका वणेण तु, सभेदमारोवणा भणिता ।। [भा.५३६६] जत्थ उ देसग्गहणं, तत्थ उ सेसाणि सूइयवसेंणं । मोत्तूण अहीकारं, अनुओगधरा पभासेंति ।। [भा.५३६७] उस्सग्गेणं भणिताणि जाणि अववादओ य जाणि भवे । कारणजाएण मुनी!, सव्वाणि विजाणियव्वाणि॥ [भा.५३६८] उस्सग्गेण निसिद्धाणि जाणि दव्वाणि संथरे मुणिणो । ___ कारणजाए जाते, सव्वाणि वि तानि कप्पंति॥ चोदगाह[भा.५३६९] जंपुब् पडिसिद्धं, जति तं तस्सेव कप्पती भुञ्जो । एवं होयऽनवत्था, न य तित्थं णेव सच्चंतु ॥ [भा.५३७०] उम्मत्तवायसरिसं, खुदंसणं न वि य कप्पऽकप्पंतु। अह ते एवं सिद्धी, न होज सिद्धी उ कस्सेवं ॥ आयरिओ[भा.५३७१] न वि किं चि अनुन्नायं, पडिसिद्धं वा वि जिणवरिदेहिं । एसा तेसिं आणा, कज्जे सच्चेण होयव्वं ॥ [भा.५३७२] कजं नाणादीयं, उस्सग्गववायओ भवे सच्चं । तं तह समायरंतो, तं सफलं होइ सव्वं पि॥ Page #178 -------------------------------------------------------------------------- ________________ १७५ उद्देशक ः १६, मूलं-१०६१, [भा. ५३७३] [भा.५३७३] दोसा जेन निरंभंति, जेन खिजंति पुव्वकम्माइं। सो सो मोक्खोवाओ, रोगावस्थासु समणं व॥ [भा.५३७४] अग्गीतस्स न कप्पति, तिविहं जयणं तु सो न जाणाति । अनुन्नवणाइजयणं, सपक्ख-परपक्खझयणं च ।। [भा.५३७५] निउणो खलु सुत्तत्थो, न हु सक्को अपडिबोहितो नाउं । तेसुणह तत्थ दोसा, जे तेसिं तहिं वसंताणं ।। [भा.५३७६] अग्गीया खलु साहू, नवरं दोसा गुणे अजाणंता। रमणिज्ज भिक्ख गामे, ठायंती जोइसालाए ।। चू-एत्ततोआढतंजाव 'अग्गीया' गाह एयाओसव्वाओगाहाओजहाउदगसालाए भणिता तहा भाणियव्वा । सजोइवसधीए ठियाणं इमे दोसा[भा.५३७७] पडिमाए झमियाए, उड्डहो तणाणि वा तहिं होजा। साणादि वालणा लाली, मूसए खंभतणाई पलिप्पेज्जा ।। खू-तेन जोतिणा पडिमा झामिज्जेजा, तत्थ उड्डाहो एतेहिं पडिनीताए नारायणादिपडिमा झामिता, तत्थ गेण्हणादी दोसा। संथारगादिकया वा तणा पलिवेज । साणेण वा उम्मुए चालिए पलीवणं होज्ज । जत्थपदीवोतत्थ मूसगो “लाल"त्तिवट्टीतंकट्टति, तत्थ खंभोपलिप्पइनिवेसणाणि वा पलिप्पंति ।। (५३७८] बितीय० गाहा ।। [५१५८ वत्] ॥ [५३७९] अद्धाणनिग्गया० गाहा [५३९४ वत्]॥ चू-सजोतिवसहीए दव्वतो ठायंतस्स इमे दोसा पच्छित्तंच[भा.५३८०] उवकरणेऽपडिलेहा, पमज्जणावास पोरिसि मणे य । निक्खमणे य पवेसो, आवडणे चेव पडणे य॥ चउण्हं दाराणं इमं वक्खाणं[भा.५३८१] पेह पमज्जण वासए, अग्गी तानि अकुव्वतो जा परिहाणी। पोरिसिभंगे अभंगे, सजोती होति मणे तु रति अरति वा ॥ धू-जति उवगरणं न पडिलेहेइ, “मा छेदणेहिं अगणिसंघट्टो भवस्सइ" ति तो मासलहुं उवधिनिष्फण्णं वा । ते य अपडिलेहंतस्स संजमपरिहाणी भवति । अह पडिलेहेति तो छेदणेहिं अगनिकायसंगट्ठो भवति, तत्थ चउलहुं । सुत्तपोरिसिं न करेति मासलहुं, अत्थपोरिसिं न करेति मासगुरुं, सुत्तं नासेइ चउलहुँ, अत्यं णासेति चउगुरुं । मणेण य जइ जोइसालाए रती भवति "सजोतीए सुहं अच्छिज्जइ" तोचउगुरुं, अह अरती उप्पज्जइ, जोतीए दोसंभण्णइ तो चउलहुँ।। आवसए त्ति अस्य व्याख्या[मा.५३८२] जति उस्सग्गेन कुणति, ततिमासा सव्वअकरणे लहुगा। वंदण-थुती अकरणे, मासो संडासगादिसुय॥ धू- “जोति"त्ति काउंजत्तिया काउस्सग्गा न करेति तत्तिया मासलहुं । सव्वं आवस्सयन करेतिचउलहुगा।अहसजोइयाएआवस्सयंकरेतितहाविजत्तिया उस्सग्गाकरेतिअगनिविराधन त्ति काउंतत्तिया चउलहुया । सव्वम्मिचउलहुगंचेव।अगनित्ति काउं वंदनयं न देंति, थुतीतोन Page #179 -------------------------------------------------------------------------- ________________ १७६ निशीथ-छेदसूत्रम् -३-१६/१०६१ देंति, संडासयं न पमज्र्ज्जति उवसंता, तिसु वि पत्तेयं मासलहुं । अह करेति तह वि मासलहुं । छेदणगेहि य अगनिविराधने चउलहुं । निक्खमणे य पच्छद्धं अस्य व्याख्या [भा. ५३८३ ] आवस्सिया निसीहिय, पमज्ज आसज्ज अकरणे इमं तु । पनगं पनगं लहु लहु, आवडणे लहुग जं चऽन्नं ॥ - मिक्खमंता आवासियं न करेंति तो पनगं, पविसंता निसीहियं न करेंति तो पनगं चेव । अधवा पविसंता निंता वा न पमज्जुंति, वसहिं वा न पमज्ञ्जंति तो मासलहुं, अपमज्जंति तो मासलहुँ, पमज्जंतस्सय छेदणेहिं अगनिविराधने चउलहुं। आसज्जं न करेति मासलहुं। आवडण त्ति उम्मुआदिसु पखलणा तत्थ चउलहुँ । “जं चऽनं "त्ति अनागाढपरितावणानिष्फण्णं । अधवा - "जं चssन्नं" ति - [भा. ५३८४] सेहस्स विसीयणता, ओक्कऽहिसक्क अन्नहिं नयणं । विज्जविऊण तुट्टण, अहवा विभवे पलीवणता ।। - सेहो कोइ सीयतो विसीएज तेन वा उज्जालिते जइ अन्नो तप्पइ तो चउलहुं । जत्तिया वारा हत्या परावत्तेइ तावेइ वा अन्नं वा गायं तत्तिया चउलहुगा । "ओसक्केइ " त्ति उस्सारेइ उम्मुयं " अहिसक्केइ" त्ति अगनिं तेन उत्तुअति, सुयंतो जग्गंतो वा तं अगणि अन्नत्थ नेति, सुयंतो वा जति विज्झावति- एएसु सव्वेसु पत्तेयं चउलहुआ, पयावमाणस्स पमादेण पलिप्पेज्जा ।। तत्थिमं पच्छित्तं [भा. ५३८५ ] गाउय दुगुणाद्गुणं, बत्तीसं जोयणाइ चरिमपदं । चत्तारि छच्च लहु गुरु छेदो मूलं तह दुगं च ॥ - जइ गाउयं डज्झति तो । अद्धजोयणं डज्झति । जोयणं । दोहिं जोयणेहिं । चउहिं जोयणेहिं छेदो । अट्ठहिं मूलं । सोलसहिं अणवट्ठो । बत्तीसाए चरिमं ॥ [ भा. ५३८६ ] गोणे य साणमादी, वारणे लहुगा य जं च अहिकरणं । लहुगा अवारणम्मि, खंभतणाइं पलीवेज्जा ।। चू- अह गोणसाणे वारेति मा पलीवणं करेहि त्ति तो चउलहुगा । वारिया य हरितादी विराहेत्ता वच्चंति, अधिकरणं तत्थ वि चउलहुं, कायनिष्फण्णं वा । अह न वारेति तत्थ खंभं तणादि वा पलीवेज्जा । तत्थ वि [भा. ५३८७ ] गाउय दुगुणाद्गुणं, बत्तीसं जोयणाइ चरिमपदं । चत्तारि छच्च लहू गुरु, छेदो मूलं तह दुगं च ॥ जहा एते दोसा तम्हा नो जोतिसालाए ठाएज्जा, कारणे ठायंति[भा. ५३८८ ] अद्धाणनिग्गतादी, तिक्खुत्तो मग्गिऊण असतीए । गीयत्था जयणाए, वसंति तो जोतिसालाए ॥ चू- पुव्वभणितो अववातो गाममज्झे जा जोतिसाला देवकुलं वा । इमो कुंभकारसालाए अववादो, जेन कुंभकारस्स पंचसालाओ भणिया, इमाओ [भा. ५३८९] पणिया य भंडसाला, कम्मे पयणे य वग्घरणसाला । इंधनसाला गुरुगा, सेसासु वि होंति चउलहुगा ।। Page #180 -------------------------------------------------------------------------- ________________ १७७ उद्देशक : १६, मूलं-१०६१, [भा. ५३९०] एतेसिंइमा विभासा[भा.५३९०] कोलालियावणा खलु, पनिसाला भंडसाल जहिं भंडं । कुंभारसाल कम्मे, पयणे वासासु आवातो॥ [भा.५३९१] तोसलिए वग्घरमा, अग्गीकुंडं तहिं जलति निन्छ । तत्थ सयंवरहेडं, चेडा चेडी य छुब्मंति॥ चू-पनियसालाजत्थभायणाणि विक्केति, वाणिय कुंभकारोवा एसापनियसाला ।भंडसाला जहिं भायणाणि संगोवियाणि अच्छंति । कम्मसाला जत्थ कम्मं करेति कुंभकारो । पयणसाला जहिं पञ्चंतिभायणाणि।इंधनसाला जत्थतण-करिसभारा अच्छंति।वग्धारणसाला तोसलिविसए गममज्झे साला कीरइ । तत्थ अगनिकुंडं निच्चमेव अच्छति सयंवरनिमित्तं । तत्थ य बहव चेडा एक्का य सयंवराचेडी पविसिज्जति,जो से चेडीए भावतितंवरेति । एयासुसव्वासुइमंपच्छित्तं ॥नवरं[भा.५३९२] इंधनसाला गुरुगा, आलित्ते तत्थ नासिउंदुक्खं । . दुविहविराधना झुसिरे, सेसा अगनी उ सागरियं ।। धू-पुव्वद्धं कंठं । अन्नं च इंधणसालाए झुसिरं, तत्थ दुविधा विराधना - आयविराधनाए चउगुरुगा, संजमविराधणाए तत्थ संघठ्ठादिकंजंआवजति तं पावति । सेसासुपमियसालादिसु सागारियं पयणसालाए पुण अगनिदोसो ॥ एयासु अववादेण ठायंतस्स इमो कमो[भा.५३९३] पढमंतु भंडसाला, तहिं सागारि नत्थि उभयकाले वि। कम्माऽऽपणि निसि नत्थी, सेसकमेनिंधणंजाव । धू-अन्नाए वसहीए असति पढमं भंडसालाए ठाति, तत्थ उभयकाले वि सागारियं नत्थि। उभयकालो-दिया रातो य । ततो पच्छा कम्मसालाए । ततो पच्छा पनियसालाए । अहवा - कम्मपमियसालाण कमो नत्थि, तुल्लदोसत्तणतो । सेसेसुपयण-वग्घरण-इंधणाइसुअसति कमेण ठाएज्जा॥ [भा.५३९४] ते तत्थ सन्निविट्ठा, गहिता संथारगा विही पुव्वं । जागरमाणवसंती, सपक्खजयणाए गीयत्या॥ तत्थ वसंताण इमा जयणा[भा.५३९५] पासे तणाण सोहण, ओसक्कऽहिसक्क अन्नहिं नयणं । संवरणा लिंपणया, छुक्कार निवारणोकड्डी ।। खू-पुरातनागाथा।अगनिकायस्सपासेतणाणि विसोहिज्जति, अवंतियतेनेसुवाओसक्किज्जति, अलीवणभएण वा अक्कंतियतेनेसु वा उस्सक्किजति गिलाणट्ठा सावयभएण वा अद्धाणे वा विवित्तासीयं वतेन अइसक्कावेजा वि, अन्नहिं वा सोउमणो नेज्जा, बाहिं वा ठवेजा, कते वा कज्जे छारेण संवरिज्जति, पक्कमइ त्ति वुत्तं भवति मल्लगेण वा, अहाउअंपालेत्तापालेत्ता विज्झाहित्ति। खंभो छगणादिणा वा लिप्पति।पीलवणभया साणो गोणो तेनो वा तत्थ छुत्ति हडि त्ति वा भन्नइ, तह विअटता वारिजंति, सहसा वा लित्ते तत्थतो उक्कडिजतिनेव्वं । तणामिवा, कडगोवा उदगधूलीहिं वा बिज्झविजति, पालं वा कजति ॥ [17] 12 Page #181 -------------------------------------------------------------------------- ________________ १७८ निशीथ-छेदसूत्रम् -३-१६/१०६१ सजोतिवसहीए उवकरण-पडिलेहणादिदारेसुइमंजयणं करेंति[भा.५३९६] कडओ व चिलिमिली वा, असती सभए व बाहि जं अंतं । ठागासति सभयम्मि व, विज्झायऽगनिम्मि पेहंति ॥ धू-जोतीए अंतरे कडओ कजति, चिलिमिली वा । असति कडगचिलिमिलीए वा जति य उवहितेनगभयं अत्थिताहे अंतोवही बाहिं पडिलेहिज्जति, अहवा- बाहिं पि तेनगभयं ठागो वा नत्थि ताहे विज्झाएअगनिम्मि पेहिति ।। [भा.५३९७] निंता न पमजंति, मूगा वा संतु वंदणगहीणं। पोरिसि वाहि मणेण व, सेहाण व देति अनुसडिं। पू-निंतापविसंतावानपमजंति, आवासगंवाइयजोग-विरहियंमूअंकाति, वारसावत्तवंदनं नदिति, पोरिसिंसुत्तत्थाणंबाहिं करिति। अह बाहिं ठागोनस्थिताहे "मणे" तिमणसाअनुपेहित्ति। जत्थ सेहो अन्नो वा उदित्ते रागं गच्छति तत्थ अनुसद्धिं देति गीयत्या॥ [भा.५३९८] आवास वाहि असती, ठित वंदन विगड जतण थुतिहीण । सुत्तत्थ वाहियंतो, चिलिमिणि काऊण व सरंति॥ धू-गतार्था ।बाहिं असति ठागस्सजो जहिं ठिओ सोतहिं चेव ठिओपडिक्कमति वंदनहीनं। विगडंणाआलोयणा, तंजयणातेकरेति।थूईतोमणसा कढंति।सुत्तत्थ बहिगयत्यं जोतिअंतरेवि चिलिमिलिं काउं अंतो चेव सुत्तत्ये सरंति॥ इमा अनुसट्ठी सेहादीणं[भा.५३९९] नाणुजोया साहू, दव्बुञ्जोयम्मिमा हुसज्जित्था। जस्स विन एते निद्दा, स पाउया निमीलियं गिम्हे ॥ धू-सज्जति त्ति रज्जते । जस्स वि सजोतिए णिद्दा न एइ सोवि पाउओ सुवति । अह गिम्हे धम्मो सो अच्छीणि निमिल्लेति जाव सुवति ॥ [भा.५४००] मूगा विसंति निति व, उम्मुगमादी कताइ अछिवंता । सेहा य जोइ दूरे, जग्गंती जा धरति जोती॥ धू- मूगा विशंति प्रविशंति । मूअत्ति निसीहियं न करेति, निंतो आवस्सियं न करेति, आवडणादिभया अगनिसंघट्टणभया उम्मुआदि नच्छिवेति, सेहे अगीता अपरिमता निद्धम्मा य जोतीए दूरे ठविजंति, जे य गीता वसभा जे जग्गंति जाव सो जोतिं धरति ॥ अहवा[भा.५४०१] विहिनिग्गतादि अतिनिद्दपेल्लितो गीओ सक्किउं सुवति। सावयभय उस्सक्कण, तेनभए होति भयणा उ॥ [भा.५४०२] अद्धाणविवित्ता वा, परकड असती सयं तुजालंति। सूलादी व तवेउं, कयकज्जे छारअक्कमणं ।। चू-विहिनिग्गतोश्रान्तःअतीवनिद्दातितोवाताहेओसक्किउंसुवति, गीयत्योसीहसावयादिभए वाओसक्कति, तेनभए यभयणा, अकंतिएसुविज्झावेति, इयरेसुन विज्झावेति ।अद्धाणे विवित्ता मुसिता सीतेन वा अभिभूता ताहे जो परकडो अगनी तत्थ विसीतंति, परकडस्स असति सयं जालेंति, सूलादिसु कजं काउं छारेण अक्कमंति निव्ववेति वा॥ [भा.५४०३] सावयभए आनितिव, सोउमणा वा विबाहि नीणंति। बाहिं पलीवणभया, छारे तस्सासति निव्वावे ॥ Page #182 -------------------------------------------------------------------------- ________________ १७९ उद्देशक :१६, मूलं-१०६१, [भा. ५४०३] घू-अन्नतो वि आनंति, वसहीतो बाहिं नेति । सेसं कळं। जोतित्ति गतं । इदानं दीवो[भा.५४०४] दुविहो य होति दीवो, असव्वराती य सव्वराती य। ठायंते लहुलहुगा, करीस अगीतत्थसुत्तं तु॥ धू-एत्ततो आढत्तं सव्व भाणियव्वं । “नत्थि अगीतत्थो वा" गाहा “एयारिसम्मि" गाहा “जंजह गाहा" "उस्सग्गसुयं" गाहा जाव ते “तत्थ सन्निविट्ठा" गाहा। [भा.५४०५] पडिमाझामण ओरुभणं, लिंपणा दीवगस्स ओरुभणं । उव्वत्तण परियत्तण, छुक्कारण वारणोकही ।। घू-जत्थ पडिमाझामणभयं होज्जा तत्थ तओ ओगासाओ पडिमा फेडिजति, जति सक्कति फेडेतुं। अहनसक्केति तो दीवतो फेडिजति, खंभकडणकुड्डाणिय लिप्पंति।अहवा-संकलदीवगो न सक्कति उत्तारेउताहे वत्ती उवत्तिज्जति, निपीलिज्जतिवा, साणगोणादिवाछुक्कारिज्जति, पविसंता वा साणगोणादी वारिजंति, बही वा ओकड्डिजति, तेनगेसु वा उस्सक्किज्जति, सप्पादिभए वा ।। [भा.५४०६] संकलदीवे वत्ती, उव्वत्ते पीलएय मा डज्झे । रूतेन व तं तेल्लं, घेत्तण दिया विगिंचंति॥ [भा.५४०७] पासे तणाण सोहण, अहिसक्कोसक्क अन्नहिं नयणं । आगाढकारणम्मि, ओसक्कऽहिसक्कणं कुजा॥ धू-दीवगस्सजे पासे तणा, दीवगंवा अहिसक्केति । "ओसक्कति त्ति उस्सक्केति वा अन्नहिं वा नेति । जंतं उस्सकण ओसक्कणं करेंति त आगाढे करेंति, नो अनागाढे ॥ [भा.५४०८] मज्झे व देउलादी, बाहिं व ठियाण होति अतिगमणं । जे तत्थ सेहदोसा, ते इह आगाढजतणाए। सू-अधवा-तेसाधूवियाले आगतादेउल ठातेज, भज्झेवागामदेउलंतद्दिवसतोसागारियाउलं पएविआगता तत्थ दिवसतो न ठायंति, बाहिंअच्छंति, विसरिएसुसागारिएसुसंझाएपविसंति, बाहिं वासे तेनसावयादिभय जाणिऊण तत्थ सजोतियाए सालाए सदीवए वा जे सेहादिदोसा पुव्वुत्ता ते इह कारणे आगाढे जयणाए कायव्वा ॥ तत्थ जति कहिं विपलिवेजा तो इमा जयणा[भा.५४०९] अन्नाते तुसिनीया, नाते दह्ण करण सविउलं । बाहिं च देउलादी, संसद्दा आगय खरंटो॥ धू-जतिकेणइन नाता “एत्थ संजया ठिय' तितोतुसिणीया नासंति।अधनाया लोगेण तो पलित्तं दटुं महता सद्देण सविउलं बोलंकरेंति ताव जाव जत्थ बहुजनो मिलिओ, ताहे बहुजनस्स पुरओ भणंति “केणति पावेण पलीवणं कतं, तुब्मेहिं चेवपलीवितं 'समणा दुज्झंतु'त्ति, 'अम्हं च सव्वं उवकरणं एत्थ दडं', एवं ते खरंटिया न किंचि उल्लवेति “अ (तु) म्हेहिं पलीवितं" ति । जत्थ वि बाहिं गामस्स देउलं तत्थ विएवं चेव, अधवा-देउलातो बाहिं निग्गंतु ससदं कजति॥ मू. (१०६२) जे भिक्खू सचित्तं उच्छु भुंजइ, भुजंतं वा सातिजइ ॥ मू. (१०६३) जे भिक्खू सचित्तं उच्छु विडसइ, विडसंतं वा सातिजइ॥ मू. (१०६४) जेभिक्खू सचित्तंअंतरुच्छुयं वा उच्छुखंडियं वा उच्छुचोयगंवा उच्छुमेरगंवा ___ Page #183 -------------------------------------------------------------------------- ________________ १८० निशीथ-छेदसूत्रम् -३-१६/१०६४ उच्छुसालगं वा उच्छुडालगं वा भुंजइ, भुंजतं वा सातिजति ॥ मू. (१०६५) जे भिक्खू सचित्तं अंतरुच्छुयं वा उच्छुखंडियं वा उच्छुचोयगं वा उच्छुमेरगं वा उच्छुसालगं वा उच्छुडालगंवा विडसइ, विडसंतं वा सातिजति ॥ मू. (१०६६) जे भिक्खू सचित्तपइडियं उच्छु भुंजइ, भुंजतं वा सातिजइ ॥ म. (१०६७) जे भिक्खू सचित्तपइडियं उच्छु विडसइ, विडसंतं वा सातिजइ ॥ मू. (१०६८) जे भिक्खू सचित्तपइट्ठियं अंतरुच्छुयं वा उच्छुखंडियं वा उच्छुचोयगं वा उच्छुमेरगं वा उच्छुसालगं वा उच्छुडालगं वा भुंजइ, भुंजतं वा सातिजति ॥ मू. (१०६९) जे भिक्खू सचित्तपइट्ठियं अतंरुच्छुयं वा उच्छुखंडियं वा उच्छुचोयगं वा उच्छुमेरगंवा उच्छुसालगं वा उच्छुडालगंवा विडसइ, विडसंतं वा सातिज्जइ॥ धू- " जति जं भुक्खत्तो, लीला पुण विडसण त्ति नायव्वा । जीवजुतं सच्चित्तं, अच्चित्तं सचेयण-पतिहूँ।" एतेसिं चेव सुत्ताणं इमो अतिदेसो[भा.५४११] पव्वसहितं तु खंडं, तव्वज्जिय अंतरुच्छुयं होइ । डगलं चक्कलिछेदो, मोयं पुणछल्लिपरिहीणं ॥ धू-पेरु उभयो पव्वदेससहितखंडं पव्वं, उभयो पेरुरहियं अंतरुच्छुयं, चक्कलिछेदछिन्नं डगलं भण्णति, मोयं अब्भतरो गीरो॥ [भा.५४१२] चोयं तु होति हीरो, सगलं पुण तस्स बाहिरा छल्ली । काणं घुण मुक्कं वा, इतरजुत तप्पइटुं तु ॥ घू-वंसहीरसहितो चोयं भण्णति, सगलं बाहिरी छल्ली भण्णति, धुणकाणियं अंगारइयं वा वुत्तयं, सियालादीहिं वा खइयं, उवरि मुक्कं, इयरं ति संचित्तं तम्मि सचित्तविभागे पतिट्ठियं सचित्तपतिहितं भण्णति॥ मू. (१०७०) जे भिक्खू आरन्नगाणं वण्णंधाणं अडविजत्तासंपइ हिताणं असनं वा पानं वा खाइमं वा साइमं वा पडिग्गाहेइ, पडिग्गाहेंतं वा सातिजति ॥ [जे भिक्खू आरन्नगाणं वण्णंधाणं अडविजत्ताओपडिनियत्ताणं असनं वा पानं वा खाइमं वा साइमं वा पडिग्गाहेइ, पडिग्गाहेंतं वा साइजति ॥] घू-अरन्नं गच्छंतीति आरन्नगा, वणंधावंतीति वण्णंधा, आरण्यं वणार्थाय धावंतीत्यर्थः। तेसिंजत्तापट्ठियाणंजो असनादी गेण्हतिजत्तापडिनियत्ताणंअसनादिसेसंखउरादि वाजोगेण्हति तस्स आणादी दोसा, चउलहुंच पच्छित्तं । [भा.५४१३] तणकट्ठहारगादी, आरन्न वणंधगा उ विन्नेया। अडविं पविसंताणं, नियत्तमाणाण तत्तो य॥ चू-आदिसद्दातोपुप्फफलमूलकंदादीणं, तेसिंवण्णंधाणंअडविंपविसंताणंजंसंबलं पकतं, तत्तो नियत्ताणंजं किंचि चुण्णादि । सेसं कंठं॥ [भा.५४१४] तण-कट्ठ-पुप्फ-फल-मूल-कंद-पत्तादिहारगा चेव । पत्थयणं वच्चंता, करेंति पविसंति तस्सेसं ।। घू-तणादिहारगा अडविं पविसंता अप्पणो पत्थयणं करेंति, सेसं उबरियं सिद्धं । Page #184 -------------------------------------------------------------------------- ________________ उद्देशक : १६, मूलं - १०७०, [ भा. ५४१५] [भा. ५४१५ ] [ भा. ५४१६ ] अडवी पविसंताणं, अहवा तत्तो य पडिनियत्ताणं । जे भिक्खू असनादी, पडिच्छते आणमादीणि ।। पच्छाकम्ममतिंते, नियट्टमाणे वि बंधवा तेसिं । अच्छिज्जा नु तदा सा, तद्दव्वे अन्नदव्वे य ॥ - अडविपविसंतेनं जं संबलं कयं तं साधूण दातुं पच्छा अप्पणो अन्नं करेति । सन्नियट्ठाण वि न घेत्तव्वं, तेसिं बंधवा तद्दव्वे अन्नदव्वे वा कतासा अच्छेज्जा । तद्दव्वं चेव जं घरातो नीतं, अन्नदव्वं जं अडविए कंदचुण्णादि उप्पज्जति ।। पत्थयणं दाउं इमं करेति [भा. ५४१७] कम्मं कीतं पामिच्चियं च अच्छेज्ज अगहण दिगिंछा । कंदादीण व घातं, करेंति पंचंदियाणं च ॥ चू- अप्पणो “कम्मं” ति अन्नं करेंति, अप्पो वा किणाति, “पामिच्चं” ति उच्छिण्णं गेण्हति, अन्नेसिं वा अच्छिंदति, अह न गेण्हति पत्थयणं तो दिगिंचति, छुहाए जं अनागाढादि परिताविज्जति, अहवा - भुक्खितो कंदादि गेहति, अत्थ परित्ताणंतन्निष्फण्णं । अधवा भुक्खित्तो जं लावगतित्तिरादि घातिस्सति, परितावणादिनिष्फण्णं तिसु चरिमं ॥ अरन्नातो निग्गच्छमाणो जो गेण्हति तस्स इमे दोसा [भा. ५४१८ ] १८१ चुण्णखउरादि दाउं, कप्पट्ठग देह कोव जह गोवो । चड्डण अन्ने व वए, खउरादि वऽसंखडे भोयी ॥ चू- चुण्णो बदरादियाण, खोरखदिरमादियाण खउरो, भत्तसेसं वा साधूण दाउं कप्पट्ठिएहिं पुत्तनत्तुभत्तिजगादिएहिं अन्नेहिं य तदासाए अच्छमाणेहिं जातिज्रमाणा- "देह णे कंदे मूले चुण्णखउरभत्तसेसं वा”, ते भांति - “दिन्ना अम्हेहिं साधूणं, एवं भणते ते परुण्णा रुण्णं करेंताणि ताणि दवणं पदोसं गच्छेज्ज, जहा गोवो पिंडनिजुत्तीए। एतेसु वा चडुंतेसु अडवीसु अन्नं वा आनेति खउरादि “भोइ "त्ति भारिया तीए सह असंखडं भवति, अंतरायदोसा य । जम्हा एवमादि दोसा तम्हा वणं पविसंताणं निंताण वा न घेत्तव्वं ॥ भवे कारणं [भा. ५४१९] असिवे ओमोयरिए, रायदुट्टे भए व गेलण्णे । अद्धाण रोहए वा, जयणागहणं तु गीयत्थे ॥ - जयण त्तिपनगपरिहाणीए जाहे चउलहुं पत्तो ताहे सावसेसं गेण्हंति ॥ मू. (१०७१) जे भिक्खू वसुराइयं अवसुराइयं वयइ, वयंतं वा साहिज्जति ॥ वसूणि रयणाणि तेसु रातो वसुराती, अधवा राती दीप्तिमाभ्राजते वा शोभत इत्यर्थः, तं विवरीयं जो भणति तस्स चउलहुं । इमा निजुत्ती [भा. ५४२०] वसुमं ति व वसिमं ति व, वसति व वुसिमं व पज्जया चरणे । सुरतो वुसिराती, अवुसिम्मि रतो अवुसिराती ।। - वसु त्ति रयणा, ते दुविधा दव्वे भावे य । दव्वे मणिरयणादिया, भावे नाणादिया । इह भाववसूहिं अधिकारो । तानि जस्स अत्थि सो वसुमं ति भण्णति । अधवा - इंदियाणि जस्स वसे वट्टंति सो वसिमं भण्णति । अधवा - नाणदंसणचरित्तेसु जो वसति निच्चकालं सो वस (वुसिमं) ति रातिनिओ भण्णति । अहवा - व्युत्सृजति पाप अन्यपदार्थाख्यानं, चारित्रं वा वुसिमं ति वुच्चति । Page #185 -------------------------------------------------------------------------- ________________ १८२ निशीथ-छेदसूत्रम् -३-१६/१०७१ वसति वा चारित्ते वसुराती भण्णति । अहवा - “पज्जया चरणे"त्ति एते चारित्तठियस्स पज्जत्ता एगट्टिता इत्यर्थः । एस वुसिरादी भण्णति, पडिपक्खे अवुसिराती॥ अहवा[भा.५४२१] वुसि संविग्गो भणितो, अवुसि असंविग्ग ते तुवोच्चत्थं । जे भिक्खू वएजा ही, सो पावति आणमादीणि ॥ धू-कंठा । वोच्चत्यं ति वुसिरातियं अबुसिरातितं भणतिया ॥ एत्थ पढमंसिरातियं अवुसिरातियं भण्णति इमेहिं कारणेहिं[भा.५४२२] रोसेण पडिणिवेसेण वा वि अकयंतु मिच्छभावेणं । संतगुणे छाएत्ता, भासंति अगुण असंते उ ॥ चू-कोइ कस्सति कारणे अकारणे वा रुट्ठो, पडिनिवेसणं एसो पूतिज्जइ अहं न पूइज्जामि, एवमादिविभासा।अकयण्णुयाए एतेन तस्स उवयारोकओताहेमाएयस्स पडिउवयारोकायव्वो होहिइ त्ति, मिच्छाभावेणं मिच्छत्तेणं उद्दिण्णेणं । सेसं कंठं॥ असंविग्गा संविग्गजनं इमेण आलंबणेण हीलंति[भा.५४२३] धीरपुरिसपरिहाणी, नाऊणं मंदधम्मिया केई। हीलंति विहरमाणं, संविग्गजणं अवुद्धीतो।। धू-के पुन धीरपुरिसा?, इमे[भा.५४२४] केवल-मनोहि-चोद्दस-दस-नवपुव्वीहि विरहिए एण्हि। सुद्धमसुद्धं चरणं, को जाणति कस्स भावंच॥ धू- एते संपई नत्थि, जति संपइ एते होतो तो जाणंता असीदंताणं चरणं सुद्धं इयरेसिं असुद्धं, केवलिमादिणो नाउँ पडिचोयंता पच्छित्तंचजहारुहं देंता चिंतंति अब्मंतरगो विएरिसो चेव भावो, न य एगंतेन बाहिरकरणजुत्तो अभ्यंतरकरणयुक्तो भवति । कहं ? उच्यते-जेन विवज्जतो दीसति, जहा उदायिमारयस्स पसन्नचंदस्स य । बाहिर अविसुद्धो वि भरहो विसुद्धो चेव॥ [भा.५४२५] बाहिरकरणेण समं, अमितरयं करेंति अमुणेता। नेगंता तं च भवे, विवज्जओ दिस्सते जेनं ॥ [भा.५४२६] जति वा निरतीचारा, हवेज तव्वज्जिया य सुज्झेजा। णय होंति निरतिचारा, संघयणधितीण दोब्बल्ला ॥ धू-संपयकालं जति निरतिचारा हवेज, अहवा - तव्वज्जिया नाम ओहिनाणादीहिं वज्जिते जइ चरित्तसुद्धी हवेज तो जुत्तं वत्तुं-इमे विसुद्धचरणा, इमे अविसुद्धचरणा । संघयणधितीण दुब्बलत्तणतो य-पच्छित्तं करेंति ॥ संघयण-धितिदुब्बलत्तणतो चेव इमंच ओसन्ना भणंति[भा.५४२७] को वा तहा समत्थो, जह तेहि कयंतुधीरपुरिसेहिं। जहसत्ती पुण कीरति,जह पइण्णा हवइ एवं ।। धू-धीरपुरिसा तित्थकरादीजहासत्तिएकीरति एवं भन्नमाणे दढा पइण्णा भवति, अनलियं च भवति जो एवं भणति जो एवं भणति । जो पुण अन्नहा वदति अन्नहा य करेति, तस्स सच्चपइण्णा न भवति ॥ आयरिओ भणति Page #186 -------------------------------------------------------------------------- ________________ उद्देशक : १६, मूलं - १०७१ [ भा. ५४२८] [भा. ५४२८] सव्वेसि एगचरणं, सरणं मोयावगं दुहसयाणं । मा रोगदोसवसगा, अप्पणी सरणं पलीवेह || १८३ धू- सव्वेसिं भवसिद्धियाणं चरणं च सरीरमाणसाणं दुक्खाण विमोक्खणकरं, तं तुब्ने सयं सीयमाणा अप्पणो चरित्तेण रागाणुगता उज्जयचरणाणं चरणदोसमावण्णा मा भणह - "चरणं नत्थि, मा जत्थेव वसह तं चेव सरणं पलीवेह नासहेत्यर्थः " ॥ किंच [ भा. ५४२९] संतगुणणासणा खलु, परपरिवाओ य होति अलियं च । धम्मे य अबहुमाणो, साहुपदोसे य संसारो ।। चू- चरणं नत्थि त्ति एवं भणंतेहिं साधूहिं संतगुणणासो कतो भवति, पवयणस्स परिभवो कतो भवति, अलियवयणं च भवति, चरणधम्मे पलोविजंते चरणधम्मे य अबहुमाणो कतो भवति, साधूण य पदोसो कतो भवति, साधुपदोसे य नियमा संसारो वुड्ढितो भवति ॥ किं च[ भा. ५४३०] खयउवसम मीसं पि य, जिनकाले वि तिविहं भवे चरणं । मिस्सतो चिय पावति, खयउवसमं च नऽन्नत्तो ॥ चू-तित्थकरकाले वितिविहंचारित्तं खतियं वसमियं खओवसमियंच । तम्मि वि तित्थकरकाले मिस्सातो चेव चरित्तातो खतियं उवसमियं वा चरितं पावति, नान्यस्मात् । बहुतरा य चरितविसेसा खओवसमभावे भवंति । किं च तीर्थकाले वि [भा. ५४३१] अइयारो वि हु चरणे, ठितस्स मिस्से न दोसु इतरेसु । वत्थातुरदिता, पच्छित्तेणं स तु विसुज्झो । चू- "इयरेसु ''त्ति खतिए उवसमिए य । जहा वत्थं खारादीहिं सुज्झति आतुरस्स वा रोगो विरेयणओसहपओगेहिं सोहिज्जति, तथा साधुस्स मिस्सचरणादिअइयारो पच्छित्तेण सुज्झति ।। जं च भणियं - "अतिसयरहिएहिं सुद्धासुद्धचरणं न नज्जति भावो' । तत्थ भण्णतिदुविहं चेव पमाणं, पञ्चक्खं चेव तह परोक्खं च । ओधाति तिहा पढमं, अनुमानोवम्मसुत्तितरं ।। [भा. ५४३२] चू-ओहि मनपज्जव केवलं च एवं तिविधं पञ्चक्खं । घूमादग्निज्ञानमनुमानं । यथा गौस्तथा गवय औपम्यं । सुत्तमिति आगमः । इयरंति एवं तिविधं परोक्खं ॥ [भा. ५४३३] सुद्धमसुद्धं चरणं, जहा उ जाणंति ओहिनाणादी । आगारेहि मनं पिव, जाणंति तहेतरा भावं । धू- पुव्वद्धं कंठं । जहा परस्स भमुहणेत्ति (भमुहाणण) बाहिरागारेहिं अंतरगतो मनो नज्जति तहा "इयर' त्तिपरोक्खणाणी आलोयणाविहाणं सोउं पुव्वावरबाहियाहिं गिराहिं आचरणेहिं य जाणंति चरितं सुद्धासुद्धं भावं च सुद्धेतरं । चोदगाह - "जइ आगारेण भावो नज्जति तो उदातिमारदिणं किं न नातो ? " आचार्याह [भा. ५४३४] कामं जिनपञ्चक्खो, गूढचाराण दुम्मणो भावो । तहऽवि य परोक्खसुद्धी, जुत्तस्स व पन्नवीसाए । चू- काममिति अनुमितार्थे । जइ वि जे उदायिमारगादि गूढायारा तेसिं छउमत्थेणं दुक्खं उवलब्भति भावो, सो जिणाणं पुण पच्चक्खो, तहावरोक्खणाणी आगमानुसारेण चरित्तसुद्धिं Page #187 -------------------------------------------------------------------------- ________________ १८४ निशीथ - छेदसूत्रम् - ३-१६/१०७१ करेंति चेव । कहं ? उच्यते- “जुत्तस्स व” त्ति जहा सुत्तोवउत्तो "मीसजायज्झोयरो एगो "त्ति पन्नरस उग्गमदोसा, दस एसणादोसा, एते पन्नुवीसं जहासुयानुसारेण सोहंतो चरणं सोहेति, तहा सुत्तानुसारेण पच्छित्तं देतो करेंतो य चरित्तं सोधेति । अनुज्जतचरणो इमेहिं कज्जेहिं होज्ज[भा. ५४३५ ] होहु वसणप्पत्तो, सरीरदोब्बल्लताए असमत्थो । चरण करणे असुद्धे, सुद्धं मग्गं परूवेज्जा ।। चू-वसनं आवती मज्जगीतादितं वा, तम्मिन उज्जमति, अहवा सरीरदुब्बलत्तणतो असमत्थो सज्झायपडिलेहणादिकिरियं काउं अकप्पियादिपडिसेहणं च । अधवा-सरीरदोब्बला असमत्था अदढधम्मा एवमादिकारणेहिं चरणकरणं से अविसुद्धं, तहावि अप्पानं अरिहंतो सुद्धं साहुमगं परूवेंतो आराधगो भवति ॥ इमो चेव अत्थो भण्णति [भा. ५४३६ ] ओसन्नो वि विहारे, कम्मं सिढिलेति सुलभबोही य । चरणकरणं विसुद्धं, उववूहेंतो परूवेंतो ॥ धू- कंठया । जो पुण ओसन्नो होउं ओसन्नमग्गं उववूहइ, सुद्धं चरणकरणमग्गं गूहति इमेहिं कारणेहिं । इमं च से दुल्लभबोहिअत्तं फलं [भा. ५४३७] परियायपूयहेतुं ओसन्नाणं च आनुवत्तीए । चरणकरणं निगूहति, तं दुल्लभबोहियं जाणे ॥ [भा. ५४३८] अहवा - गुणसयसहस्सकलियं, गुणुत्तरतरं च अभिलसंताणं । चरणकरणाभिलासी, गुणुत्तरतरं तु सो लहति ॥ चू-गुणाणं सतं गुणसतं, गुणसयाणं सहस्सा गुणसयसहस्सा, छंदोभंगभया सकारस्स हुस्सता कता, ते य अट्ठारससीलंगसहस्सा, तेहिं कलियं जुत्तं संखियं वा । किं तं ?, चारितं जो तं पसंसति । किं च गुणश्चासो उत्तरं च गुणोत्तरं, अथवा अन्येऽपि गुणाः सन्ति क्षमादयस्तेषां उत्तरं तं च गुणोत्तरं लभति अहक्खायचारित्रमित्यर्थः । अहवा गुणुत्तरं भवत्थकेवलिसुहं, गुणुत्तरतरं पुण मोक्खसुहं भण्णति, तं लभति ।। जो पुणोसन्नो [ भा. ५४३९ ] जिणवयणभासितेनं, गुणुत्तरतरं तु सो वियाणित्ता । चरणकरणाभिघाती, गुणुत्तरतरं तु सो हणति ॥ धू-गुणुत्तरतरं चारित्रं साधू वा अप्पणा य चरणकरणोवघाते वट्ठति । अहवा-चरणकरणस्स जत्ताण व निंदापरोवघायं करेइ, स एवंवादी गुणुत्तरं वा चारित्रं मोक्खसुहं वा हनति न लब्भइ त्ति, जेन सो दीहसंसारित्तणं निव्वत्तेति ।। जो ओसन्नं ओसन्नमग्गं वा उववूहतिसो होती पडिनीतो, पंचण्हं अप्पणो अहितिओ य । [ भा. ५४४० ] सुहसीलवियत्ताणं, नाणे चरणे य मोक्खे य ॥ - पंच पासत्यादि सुहसीला विहारलिंगा ओधाविउकामा अवियत्ता अगीयत्था नाणचरणमोक्खस्स य एतेसिं सव्वेसिं पडिनीतो भवति ॥ इमेहिं पुण कारणेहिं ओसन्नं ओसन्नमग्गं वा उववूहेज्जा[भा. ५४४१] बितियपदमणप्पज्झे, वएज अविकोविए वि अप्पज्झे । जाणते वा वि पुणो, भयसा तव्वाति गच्छट्ठा ॥ - Page #188 -------------------------------------------------------------------------- ________________ उद्देशक ः १६, मूलं-१०७१, [भा. ५४४१] १८५ घू-राया सियओसन्नानुवत्तियो भयाभणेज्जा ।तव्वादित्ति कश्चिद्वादी ब्रूयात्-“तपश्विनं अतपश्विनंब्रुवतः पापं भवतीति नःप्रतिज्ञा', तप्रतिघातकरणे वुसिरातियं अबुसिरातियं भणेज, दुभिक्खादिसुवाओसन्नभाविएसुखेत्तेसुअच्छंतो ओसन्नानुवत्तियो गच्छपरिपालणट्ठा भणेज्ज।। मू. (१०७२) जे भिक्खू अवुसिराइयं वुसिराइयं वयइ, वयंतं वा सातिजति॥ [भा.५४४२] एमेव बितियसुत्ते, अवुसीरातिं वएज वुसिरातिं । कह पुण वएज सोऊण अवुसिरातिं तु वुसिरातिं ॥ [भा.५४४३] एगचरिं मन्नता, सयं च तेसु य पदेसु वटुंता । ___ सगदोसछायणट्ठा, केइ पसंसंति निद्धम्मे ।। चू- कोइ पासत्थादीणं एगचारियं भण्णति- “एस सुंदरो, एयस्स एगागिणो न केणइ सह रागदोसा उप्पज्जंति", सो विअप्पणा गच्छपंजरभग्गोतम्मिचेव ठाणे वट्टति, सोयअप्पनिज्जदोसे छाएउकामो तं पासत्थादिं एगचारिं निद्धम्मं पससति । इमंच भणति[भा.५४४४] दुक्करयं खुजहुत्तं, जहुत्तवादुट्ठियावि सीदति । एस नितिओ हु मग्गो, जहसत्तीए चरणसुद्धी॥ एवं भयंते इमे दोसा[भा.५४४५] अब्भक्खाणं निस्संकया य अससंजमंमि य थिरत्तं । अप्पा सो अविचत्तो, अवण्णवातोय तित्थस्स। घू- असंतभावुब्भावणं अब्मक्खाणं, अवुसिरातियं वुसिरातियं भणति, सो य सीतंतो पसंसिजमाणेनिस्संको भवति, मंदधम्माण विअसंजमेथिरीकरणंकरेति, अन्नंच उम्मग्गपसंसणाते अप्पणो य उम्मग्गपट्टितो चत्तो, तित्थस्स य अन्यपदार्थेन अवर्णवादः कृतो भवति ॥ किंच[भा.५४४६] जो जत्थ होइ भग्गो, ओवासं सो परस्स अविदंतो। गंतुंतत्थऽचएंतो, इमं पहाणं तिघोसेति ।। घू-अद्धाणगदिट्ठतेन ओसन्नो उवसंघारेयव्वो, सेसं कंठं ।। किंच[भा.५४४७] पुव्वगयकालियसुए, संतासंतेहिं केइखोभेति । ओसन्नचरणकरणा, इमं पहाणं ति घोसेंति ॥ चू- पुव्वगयकालियसुयनिबंधपच्चयतो सीदंति, तत्थ कालियसुते इमेरिसो आलावगो - "बहुमोहो वि यणं पुव्वं विहरेत्ता पच्छा संवुडे कालं करेज्जा, किं आराहए विराहए ? गोयमा! आराहए, नो विराहए"। एवंपुव्वगए विजे के विआलावगा ते उच्चरिता ।परंखोभंति, अप्पणा खोभंति-सीदंतीत्यर्थः। तेय ओसन्नचरणकरणा "इमं" ति अप्पणो चरियं पहाणं घोसेंति ।। इमेसिं पुरतो[भा.५४४८] अबहुस्सुए अगीयत्थे, तरुणे मंदधम्मिए । परियारपूयहेऊ, सम्मोहेउं निरंभंति॥ धू-जेन आयारपगप्पो न झातितो एस अबहुस्सुतो, जेन आवस्सगादियाणं अत्थो न सुतो सोअगीयत्थो, सोलसवरिसाणआढवेत्तुजावनचत्तालीसवरिसोएसतरुणो, असंविग्गोमंदधम्मो, एते पुरिसे विपरिनामेति, अप्पणो परिवारहेउ, एतेहि य परिवारितो लोयस्स पूयणिज्जो होहं, Page #189 -------------------------------------------------------------------------- ________________ निशीथ - छेदसूत्रम् -३-१६/१०७२ कालियदिट्ठिवाए भणितेहि, अहवा-अभणिएहिं वा सम्मोहेउं अप्पणो पासे निरुंभति-धरतीत्यर्थः । अधवा-जो एवं पन्नवेति सो चेव अबहुस्सुओ अगीयत्थो वा तरुणी मंदधम्मो वा । सेसं कंठं । [भा. ५४४९] जत्तो चुतो विहारा, तं चेव पसंसए सुलभबोही । ओसन्नविहारं पुण, पसंसए दीहसंसारी ॥ चू- जत्तो चुतो विहारा, संविग्गविहारातो चुओ तं पसंसति जो सो सुलभबोधी । जो पुण ओसन्नविहारं पसंसति सो दीहसंसारी भवति ॥ [भा. ५४५० ] बितियपदमणप्पज्झे, वएज अविकोविए व अप्पज्झे । जाणते वा वि पुणो, भयसा तव्वादिगच्छट्ठा ॥ मू. (१०७३) जे भिक्खू वुसिरातियगणातो अवुसिराइयं गणं संकमइ, संकमंतं वा साइज्जइ । । [ भा. ५४५१] वुसिरातियागणातो, जे भिक्खू संकमे अवुसिरातिं । वुसिरातिया वुसिं वा, सो पावति आणमादीणि ॥ १८६ - वुसिरातियातो वुसिराइयं चउभंगो कायव्वो । चउत्थभंगो अवत्थु । ततियभंगे अनुन्ना पढम-बितिएसु संकमो पडिसिद्धो । पढमे संकमंतस्स मासलहुं । बितिए चउलहुं । चोदगाह - "जुत्तं बितिए पडिसेहो, पढमभंगे किं पडिसेहो ? आचार्याह - तत्थ निक्कारणे पडिसेहो, कारणे पुणो पढमभंगे उवसंपदं करेति ॥ सा य उवसंपया कालं पडुच्च तिविहा इमाछम्मासे उवसंपद, जहन्न बारससमा उ मज्झिमिया । [भा. ५४५२ ] आवकहा उक्कोसे, पडिच्छसीसे तु जाजीवं ॥ - उवसंपदा तिविहा- जहन्ना मज्झिमा उक्कोसा। जहन्ना छम्मासे, मज्झिमा बारसवरिसे, उक्कोसा जावज्जीवं । एवं पडिच्छगस्स सीसस्स एगविहो चेव जावज्जीवं आयरिओ न मोत्तव्वो ॥ [भा. ५४५३ ] छम्मासे अपूरेंतो, गुरुगा बारससमा चउलहुगा । तेन परं मासियं तू, मणित्तं पुण आरतो कज्जे ।। चू- जेन पडिच्छगेणं छम्मासिया कया सो जति छम्मासे अपूरित्ता जाति तस्स चउगुरुगा । जेन बारसवरिसाकया ते अपूरित्ता जाइ चउलहुं । जेन जावज्जीवं उवसंपदा कता सो जाइ तस्स मासलहुं । छण्हं मासाणं परेण निक्कारणे गच्छंतस्स मासलहुं । जेन बारससमा उवसंपदा कया तस्स वि छम्मासे अपूरेंतस्स चउगुरुगा चेव । बारसमातो परेण निक्कारणे मासलहुं । जेन जावज्जीवोवसंपया कया तस्स छम्मासे अपूरेंतस्स चउगुरुगा चेव, तस्सेव बारससमाओ चउलहुगा ।। एससोही गच्छतो नितस्स भणितो । गच्छे पुण वसंतस्स इमे गुणाभीतावासो रतीधम्मे, अनायतणवज्जणं । निग्गहो य कसायाणं, एवं धीराण सासणं ॥ [भा. ५४५४ ] " भीतावासो "त्ति अस्य व्याख्या [भा. ५४५५ ] आयरियादीण भया, पच्छित्तभया न सेवति अकज्जं । यावच्चऽज्झणे सज्जते तदुवयोगेणं ।। चू- पुव्वद्धं कंठं । रतीधम्मे अस्य व्याख्या- "वेयावच्च" पच्छद्धं । आयरियादीणं वेयावच्चं करेति । अज्झयणं ति सज्झायं करेति । तदुवओगो सुत्तत्थोवओगो, तेन सुत्तत्थोवओगेण Page #190 -------------------------------------------------------------------------- ________________ उद्देशक : १६, मूलं- १०७३, [भा. ५४५५ ] वेयावच्चज्झयणेसु रज्जति- रतिं करेइ त्ति वुत्तं भवइ । अहवा - तदुवओगो अप्पणो आयरियादीहिं य भन्नमाणो वेयावञ्चज्झयणादिसु रज्ञ्जति ।। “अनायतणवज्जण "त्ति अस्य व्याख्या[भा. ५४५६ ] एगो इत्थीगम्मो, तेनादिभया य अल्लियपगारे । कोहादी व उदिण्णे, परिनिव्वावेति से अन्ने | चू- " कसायनिग्गहो" अस्य व्याख्या - कोहादी पच्छद्धं । गच्छवासे वसंतस्स अन्ने य आयरियादी परिनिव्वावेंति सकसाए । गच्छवासे वसंतेन एयं वीरसासणे धीर - सासणे वा जं भणियं तं आराहिय भवति ।। इमे य अन्ने गच्छवासे वसंतस्स गुणा [भा. ५४५७ ] नाणस्स होइ भागी, थिरयरतो दंसणे चरित्ते य । १८७ धन्ना आवकहाए, गुरुकुलवासं न मुंचति ।। चू- जम्हा गच्छवासे वसंतस्स एवमादी गुणा तम्हा निक्कारणे संविग्गेण संविग्गेसु वि संकमो न कायव्वो । कारणे पुण करेज ते य इमे कारणा [भा. ५४५८ ] - नाट्ठ दंसणट्ठा, चरितट्ठा एवमाइसंकमणं । संभोगट्ठा व पुणो, आयरियट्ठा व णातव्वं ॥ नाणट्ट ति अस्य व्याख्या [भा. ५४५९ ] सुत्तस्स व अत्थस्स व, उभयस्स व कारणा तु संकमणं । वीसज्जियस्स गमणं, भीओ य नियत्तई कोई ॥ चू-पुव्वद्धं कंठं । तेन अप्पणो आयरियाणं जं सुत्तं अत्थि तं गहियं, अत्थि य से सत्ती अन्नं पिधेत्तुं ताहे जत्थ अस्थि अधिगसुत्तं संविग्गेसु तत्थ संकमइ विसज्जितो आयरिएणं, अविसज्जिएण न गंतव्वं । अह गच्छति तो चउलहुगा । विसज्जितो य इमे पदे आयरेज्जा जइ तेसिं आयरियाणं कक्खडचरियं सोउं कोति भीओ नियत्तेज्ज तो पनगं ॥ [ भा. ५४६० ] [ भा. ५४६१] चिंतेंतो वइगादी, गामे वा संखडी अपडिसेहो । सीसपडिच्छग परिसा, पिसुगादायरियपेसविओ ।। पनगं च भिन्नमासो, मासो लहुगो य सेसए इमं तु । संखडि सेह गुरुगा, पेसविओमि त्ति मासगुरुं ॥ पडिसेहगस्स लहुगा, परिसिल्ले छ त्तु चरिमओ सुद्धो । सिं प होंति लहुगा, जं वाऽऽभव्वं तु न लभंति ॥ [भा. ५४६२] - एतेसिं तिह विगाहाणं अत्तो सह पच्छित्तेण भण्णति- चिंतेति किं वच्चामि न वच्चामि तत्य अन्नत्थ वा चिंतेति भिण्णमासो (पनगं) वच्चंतो वा वइयादिसु पडिवज्जति, दधिखीरट्ठा उव्वत्तति वा मासलहुं । आदिसद्दातो सन्नीसु वा दानसहेसु भद्देसु वा दीहं वा गोयरं करेज, अप्पत्तं वा देसकालं पडिच्छेज्ज, खद्धादानियगामे वा पडिवज्जति सव्वेसेतेसु पत्तेयं मासलहुँ । संखडीए वा पडिवज्जति चगुरुगा, पडिसेवगस्स वा पासे अंतरा चिट्ठेज तत्थ य तेसिं पविसंताणं चउलहुगा, सेहेण सह चउगुरुगा, गहिओवकरणउवधिनिप्फण्णं । पडिसेहगस्स पडिसेहत्तणं करेंतस्स चउलहुं, सेहट्ठा करेंतस्स चउगुरुगा। “सीसपडिच्छए" त्ति सो पडिसेहगो सीसपडिच्छए वावारेति तम्मि आगते णिउमं सुत्तं पुच्छेज, परिसिल्लस्स वा पासे अंतरा पविसेज्जा तेसिं तत्थ Page #191 -------------------------------------------------------------------------- ________________ - १८८ निशीथ-छेदसूत्रम् -३- १६/१०७३ चउलहुगा, सह सेहेण चउगुरुगा, उवकरणे उवहिनिष्फण्णं । परिसिल्लत्तणं करेंतस्स अप्पणो छल्लहुगा । पिसुया मंकुणाण वा भया नियत्तति, अन्नतो वा गच्छति मासलहुँ। अहवा-तत्थ संपत्तोभणाइ "आयरिएणाहं तुज्झ समीवं अमुगसुत्तत्थनिमित्तं पेसविओ", एवं भणंतस्स चउगुरुं। “चरिमो"त्तिजोभणति-“अहंआयरियविसज्जितोतुझसमीवमागतो" सो सुद्धो। “तेसिं पिहोति लहुगो' त्ति अन्नं अभिधारेउं अन्नं वदंतस्स चउलहुं, पडिच्छंतस्सवि चउलहुं, जंचसचित्ताचित्तं किं चितंतेन लभंति, जत्थपट्टवितोजोपुव्वधारिउं तस्स तंआभव्व।। एयं चेव अत्थं सिद्धसेणखमासमणो वक्खानेति। “भीओ नियत्तइत्ति अस्य व्याख्या[भा.५४६३] संसाहगस्स सोतुं, पडिपंथियमाइयस्स वा भीओ। आचरणा तत्थ खरा, सयं च नाउं पडिनियत्तो॥ धू-संसाहय अनुवच्चगो । सेसं कंठयं । “चिंतेतो" त्ति अस्य व्याख्या[भा.५४६४] पुव्वं चिंतेयव्वं, निग्गतो चिंतेति किं नु हु करेमि । वच्चामि नियत्तामिव, तहिं व अन्नत्थ वा गच्छे । चू- जाव न निग्गच्छंति आयरियं वा न पुच्छंति ताव सुचिंतियं कायव्वं, सेसं कंठं ॥ "वइयगामसंखडिमादिसु" इमा व्याख्या[भा.५४६५] उव्वत्तणमप्पत्ते, लहुगो खद्धे भुत्तम्मि होति चउलहुगा। निसट्ट सुवण्ण लहुगो, संखडि गुरुगाय जंचऽन्नं ॥ घू-पंथातो वइयमादिओ उव्वत्तति।अप्पत्तं वा वेलं पडिक्खति । “जंचऽन्नं"ति संखडीए हत्थेण हत्थे संघट्टियपुव्वे, पाएणंवा पाए अकंतपुब्वे, सीसेणवासीसेआउडियपुव्वे संजमविराधना वा भायणभंगो वा भवति । सेसं गतार्थं कंठ्यं ॥ इदानि “पडिसेह सीसपडिच्छग" अस्य व्याख्या[भा.५४६६] अमुगत्यऽमुओ वच्चति, मेहावी तस्स कवणट्ठाए। ___अन्नग्गामे पंथे, उवस्सए वा वि वावारे ॥ [भा.५४६७] अभिलावसुद्धपुच्छा, रोलेणंमा हु ते विनासेज्जा । इति कहूंते लहुगा, जति सेहट्ठाए तो गुरुगा। [भा.५४६८] अक्खर-वंजणसुद्धं, मंपुच्छह तम्मि आगए संते। घोसेहि य परिसुद्धं, पुच्छह निउणे य सुत्तत्थे॥ चू-कोतिआयरिओविसुद्धसुत्तत्थो फुडवियडवंजणाभिलावी अपडिसेधितो विपडिसेहगो चेव भादतो लब्मति, तेन य सुयं जहा अमुगत्य अमुगो साहू मेघावी, अमुगसुत्तनिमित्तं गच्छति, तेनविचिंतियंमामंअतिक्कमेउं, तस्स कड्डणट्ठाए उड्डावणकंकरेति, उवरिएणअन्नगामेण गच्छंतस्स पंथेवा अप्पणो वा उवस्सए सीसे पडिच्छए यवावारेति, जन्निमित्तं सो वच्चति तम्मि आगते- "तं तुब्भे परियटेह, अहिलावसुद्धं अत्थं च गुणेज्जह, अत्थं च से पुच्छिज्जह, ते एवं निक्काएति, पुणो पुणो ण ते रोलेणं विनासेजह त्ति, अन्नं पि सुयं अक्खरवंजणघोससुद्धं पढेजह, तम्मि आगते अन्नं पि निउणे सुत्तत्थे पुच्छेज्जह" एवं कड्डिए चउलहुं, सेहट्ठा कहिए चउगुरुं॥पविसंतस्स वि Page #192 -------------------------------------------------------------------------- ________________ उद्देशक : १६, मूलं-१०७३, [भा. ५४६८] १८९ एवं चेव । इदामिं परिसिल्लस्स व्याख्या[भा.५४६९] पाउतमपाउता घट्ट मट्ठ लोखुर विविहवेसधरा। परिसिल्लस्स तु परिसा, थलिए व न किंचि वारेति ॥ [भा.५४७०] तत्थ पवेसे लहुगा, सच्चित्ते चउगुरुंच नायव्वं । उवहिनिप्फण्णं पि य, अचित्त देंते य गिण्हते। चू-परिसिल्लोसव्वस्ससंविग्गासंविग्गस्स परिसनिमित्तंसंगहंकरेति ।घंटा फेणादिणाजंघाओ, तेल्लेण केसे सरीरं वा मटेति, थलि त्ति देवद्रोणी । सेसं कंठं। इदानि “पिसुत गुरुहिं पिसेतो मि" त्ति एतेसिं व्याख्या[भा.५४७१] ढिंकुण-पिसुगादि तहिं, सोउं नातुंव सन्नियत्तंते । ___अमुग सुतत्थनिमित्ते, तुझंति गुरूहि पेसवितो ॥ चू-चोदगाह- “गुरूहिं पेसिओ मित्ति भणंतस्स को दोसो' ? आचार्याह[भा.५४७२] आणाए जिनवराणं, न हु बलियतरा उ आयरियआणा। जिनआणाए परिभवो, एवं गव्वो अविणओ य॥ घू-जिणिंदेहिं चेव भणियं णिदोसो विधिमागतो पडिच्छियव्वोत्ति, नो आयरियानुवत्तीए पडिच्छियव्वो, जिनाणा य पराभविता भवति, पेसंतस्स उवसंपजंतस्स पडिच्छितस्स वि तिण्हि वि गव्वो भवति, तित्थकराणं सुयस्स य अविनओ कओ भवति ॥ जो जं अभिधारेउं पट्टितो तत्य जो अच्चासंगेण गतो सो सुद्धो[भा.५४७३] अन्नं अभिधारेतुं, पडिसेह परिसिल्ल अन्नं वा। पविसेते कुलातिगुरू, सच्चित्तादिंच से हातुं॥ चू-जो पुण अन्नं अभिधारेउं अपडिसेहगस्स पडिसेहगस्स परिसिल्लस्स अन्नस्स वा पासे पविसति पच्छा कुलगणसंघथेरेहिं नातो तो जं तेन सचित्ताचित्तादि उवणीयं तं से हरंति ।। [भा.५४७४] ते दोवुवालभित्ता, अभिधारिजंति देंति तं थेरा। घट्टण वियारणं ति य, पुच्छा विप्फालनेगट्ठा ॥ चू-कीस तुमं अन्न अभिधारेत्ता एत्य ठितो जेन य पडिच्छितो? सो वि भण्णति - “किं ते एस पडिच्छितो?" तं सचित्तादिगं थेरा जो पुव्वअभिधारितो तस्स विसज्जंति । सेसं संठं॥ [भा.५४७५] घट्टेउं सन्चित्तं, एसा आरोवणा य अविहीए। बितियपदमसंविग्गे, जयणा ए कयम्मि तो सुद्धो॥ धू- “घट्टण"त्तिपुच्छा, जइनिक्कारणेतत्थ ठितो तोसचित्तादी हरेज, पच्छित्तंचसेअविधिपदे दिज्जति, निकारणेत्ति वुत्तं भवति।पडिसेहगस्स अवाओ भण्णति- "बितियपद" पच्छद्धं । जं सो अभिधारेति सो असंविग्गे ताहे जयणाए पडिसेहं करेंति । का जयणा?, पढम सव्वेहिं भणावेति, मा तत्थ वच्चाहि, पच्छा अप्पणोविभणावेज, पुन्बुत्तेणवासीसपडिच्छगवावारणपयोगेण धरेज्जा, न दोसो। एवं करेंतो कारणे सुज्झति, नवरं-जंतत्थ सचित्ताचित्तं सव्वं पुव्वाभिधारियस्स पयडेयव्वं ।। इदमेवत्थं भण्णति[भा.५४७६] अभिधारेते पासत्थमादिणो तं च जइ सुतं अत्थि। जे अपडिसेहदोसा, ते कुव्वंता हि निद्दोसो॥ Page #193 -------------------------------------------------------------------------- ________________ १९० निशीथ-छेदसूत्रम् -३-१६/१०७३ धू-जंसो सुतं अभिलसति, जइ सुतं अत्थि तो पडिसेहत्तणं करेंतस्स विजे दोसा भणियाते न भवंति॥ [भा.५४७०] जंपुण सञ्चित्तादी, तं तेसिं देंति न वि सयं गेहे। बितियं चित्तूण पेसे, जावतियं वा असंथरणे॥ धू-पुव्वद्धं कंठं।जंवत्यादिगंअचित्तंतं कारणे अप्पणा विसूरंतो असिवादिकारणेहि अन्नं अलभंतो न पेसेति जावतियं उवउज्जति, जेन असंथरणं वा तावतियं गेण्हति, सेसं विसज्जेति, अहवा - सव्वं पि न विसज्जेति ।। कारणे इमो सचित्तस्स अववातो[भा.५४७८] नाऊण यवोच्छेयं, पुव्वगए कालियानुओगे य। सयमेव दिसाबंधं, करेज्ज तेसिं न पेसेज्जा ।। धू-जो तेन सेहो आनितो सो परममेहावी, अप्पणो गच्छे नत्थि को वि आयरियपदजोग्गो, जंच से पुव्वगतं कालियसुयं च तस्स गाहगो नत्थि, ताहे तेसिं वोच्छेदं जानिऊणं तं सेहं अप्पणो सीसं निबंधइ, न पुव्वाभिधारियस्स पट्ठवेइ ॥ इदानि परिसिल्ले अववादो भण्णति[भा.५४७९] असहाओ परिसिल्लत्तणं पि कुजा उ मंदधम्मसु । पप्प व काल-ऽद्धाणे, सच्चित्तादी वि गिण्हेजा॥ . धू-असहायो आयरियो पलसिल्लत्तणं पि करेइ तं संविग्गं असंविग्गं वा सहायं गेण्हति । सिस्सा वा मंदधम्मा गुरुस्स वावारं न वहंति, ताहे अन्नं सहायं गेण्हति। सहावा मंदधम्मा गुरुणो जोग्गं न देंति ताहे लद्धिसंपन्नं परिगेण्हति। दुभिक्खादिकाले वा अद्धाणं वा पविसंतो-एवमादिकारणेहिं परिसिल्लत्तणं करेंतो सुद्धो। सचित्ताचित्तं पुण पेसेति न पेसेति वा, पुव्वभणियकारणेहिं । जो सो अभिधारेतो वच्चति तस्स अववादो भण्णति[भा.५४७०] असिवादिकारणेहिं, कालगतं वा वि सो व इतरोतु। पडिसेहे परिसिल्ले, अन्नं व विसिज्ज बितियपदे ॥ धू-जत्थ गंतुकामोतस्थ असिवंअंतरावा, अहवा-जोअभिधारितोआयरिओ सोकालगतो, "इयरो''त्ति जो सो पहावितो साधू पडिसेहगपरिसिल्ले अन्नस्स वा आयरियस्स पासंपविसेज, बितियपदेणं न दोसो॥ एयं अविसेसित्तं भणियं । इमं आभव्वानाभव्वं विसेसियं भण्णति[भा.५४८१] वच्चंतो वि य दुविहो, वत्तमवत्तस्स मग्गणा होति । वत्तम्मि खेतवजं, अव्वत्तेणं पितंजाव ॥ पुव्वद्धस्स इमा विभासा[भा.५४८२] सुअ अव्वत्तो अगीओ, वएण जो सोलसण्ह आरेणं । तविवरीतो वत्तो, वत्तमवत्तेच चउभंगो॥ धू-सुएण वि अव्वत्तो वएण वि अव्वत्तो चउभंगो कायव्यो । सुएण अगीयो अव्वत्तो। वएण जो सोलसण्हं वासाणं आरतो। तबिरीतो वत्तो जाणियव्यो । सो पुण वचंतो ससहाओ वच्चति असहाओ वा॥ [भा.५४८३] वत्तस्स वि दायव्यो, पहुप्पमाणे सहाओ किमु इतरे। खेत्तविवजं अव्वंतिएसुजंलब्मति पुरिल्ले ॥ Page #194 -------------------------------------------------------------------------- ________________ उद्देशक : १६, मूलं - १०७३, [भा. ५४८३] १९१ चू-आयरिएण पहुप्पमाणेसु साहुसु वत्तस्स वि सहाओ दायव्वो अवस्सं, किमंग पुण अवत्ते । "वत्तम्मि खेत्तवज्जम्मि" अस्य व्याख्या- “खेत्तविवज्रं" पच्छद्धं । वत्तो अव्वत्तो वा अव्वंतिया सेसहायातेनेव सह गंतुकामो परखेत्तं मोत्तुं जं सो य लब्भति तं सव्वं पुरिमस्स अभिधारेंतस्स आभवति, परखेत्ते जं पुण लद्धं तं खेत्तियस्स आभवति ॥ [भा. ५४८४] जति नेतु एतुमाणा, जं ते मग्गिल्ल वत्तपुरिमस्स । नियमs व्वत्तसहाओ, उ णियत्तति जं सो य ॥ चू- अह ते सहाया तं नेउं पराणेत्ता पडियागंतुकामा जं ते सहाया लब्धंति तं मग्गिल्लस्स अप्पणिज्ज आयरियस्स आभवति । सो पुण वञ्चंतो अप्पणा जति वत्तो तो जं सो लब्भति तं पुरिमस्स अभिधारिजंतस्स देति । “अव्वत्तेणं पि जाव' त्ति अस्य व्याख्या - अव्वत्तो पुण नियमा ससहायो भवति, तस्स सहाया जे ते य नेतु नियत्तिउकामो जं सोते य लभंति तं सव्वं पुव्विल्लायरियस्स आभवति ॥ [भा. ५४८५ ] बितियं अपहुप्पंते, न देज्ज वत्तस्स सो सहाओ तु । वइयाइ अपडिवज्झंतगस्स उवही विसुद्धो उ ॥ चू- बितिय त्ति अववादतो, आयरिओ अपहुप्पंतेसु सहायं न देज्जा, सो य अप्पणा सुयवसु वत्तो, तस्स वइगादिसु अप्पडिवज्जंतस्स उवहीए वाघातो न भवति, अह वइयादिसु पडिवज्जइ तो तन्निप्फण्णं, उवकरणोवघायट्ठाणेसु व वट्टंतस्स उवही उवहम्मति ॥ [भा. ५४८६ ] एगे तू वच्चंते, उग्गहवजं तु लभति सच्चित्तं । वच्चंतो उ गिलाणो, अंतरा उवहिमग्गणा होति ॥ - जो वत्तो गागी गच्छति सो जति अन्नस्स आयरियस्स जो उग्गहो तं वज्जेउं अनोग्गहखेत्ते किंचि लभति तं सव्वं अभिधारिज्जंते देति । अहवा एगागी वच्चंतो दो तिन्नि वा आयरिए अभिधारेज्ज, तस्स य अंतरा गेलण्णं होज्ज, जे अभिधारिता तेहिं आयरिएहिं सुयं जहा अम्हे धारेंतो साधू यंतो गिलाणो जाओ ॥ [भा. ५४८७ ] आयरिय दोन्नि आगत, एक्के एक्के व णागए गुरुगा। नय लभती सच्चित्तं कालगए विप्परिणए य ॥ - जे ते अभिधारिता ते जति सव्वे आगता तो तेनं जं अंतराले लद्धं तं तेसिं सव्वेसिं साधारणं । अह तत्थ एगो आगतो अवसेसा नागता । जे नागया तेसिं चउगुरुं, तं सचित्ताचित्तं न लब्धंति । जो गतो गवेसगो तस्स तं सव्वं आभव्वति । कालगते वि एवं चेव । अह गिलाणो वि विप्परिणओ जस्स सो न लभति, जं पुण अभिधारिज्जंते लद्धं पच्छा विपरिणतो जं अविपरिणते भावे लद्धं तं लभंति, विप्परिणए भावे जं लद्धं तं न लभति ।। एसा सुअभिधारणे आभवंतमग्गणा भणिया । इमा अन्ना वाताहडमग्गणा भण्णति [भा. ५४८८] - पंथसहायमसड्डो, धम्मं सोऊण पव्वयामि त्ति । खेत्ते य बाहि परिणत, सहियं पुण मग्गणा इणमो || चू-एको कारणितो विहरति, तस्स पंथे असढो वाताहडो सहाओ मिलितो, सो य तस्स साहुस्स पासे धम्मं सुत्ता असुणेत्ता वा पव्वयामि त्ति परिनामो जातो- “दिक्खेह मं" ति । सो Page #195 -------------------------------------------------------------------------- ________________ १९२ निशीथ - छेदसूत्रम् -३-१६/१०७३ परिनामो जति साधुपरिग्गहियखेत्तस्स अंतो जातो तो सो सेहो खेत्तियस्स आभवति, अह बाहि खेत्तस्स अपरिग्गहे खेत्ते परिनामो होज तो तस्सेव साहुस्स आभव्वो । [ भा. ५४८९ ] खित्तम्मि खेत्तियस्सा, खेत्तवहिं परिणते पुरिल्लास्स । अंतरपरिणयविप्परिणए य कायव्व मग्गणता ॥ चू- पुव्वद्धं गतार्थं । नवरं “पुरिल्लस्स "त्ति साधोः पूर्वाचार्यस्येत्यर्थः । एवं अंतरा पव्वज्जापरिनामो पुण विपरिनामो, एवं जत्थ अवट्ठितो परिनामो जाओ सो पमाणं - खेत्ते खत्तियस्स, अखेत्ते तस्सेव । जो पुण सम्मद्द्द्दिट्ठी तस्स जइ दंसणपज्जातो नत्थि तो इच्छा, दंसणपज्जाय अच्छिन्ने जेन सम्मत्तं गाहितो तस्स भवति ॥ [ भा. ५४९० ] एस विहो तु विसज्जिते, अविसज्जि लहुगमासऽणापुच्छा । तेसिं पि होंति लहुगा, जं वाऽऽभव्वं च न लभंति ॥ - अविसज्जित्ते इ सीसो गच्छइङ्क, पडिच्छगो जइ जाइ तो चउलहुगा । अह विसज्जितो दोच्चं वारं अनापुच्छाए गच्छइ, सीसो पडिच्छओ वा तो मासलहुं, तेसिं पि पडिच्छंताणं चउलहुगा, जं च सचित्तादिगं तं ते पडिच्छंतगा न लभंति ॥ आयरिओ पुण इमेहिं कारणेहिं न विसजेति[ भा. ५४९१] परिवार - पूयहेउं, अविसज्यंते ममत्तदोसा वा । अनुलोमेण गमेजा, दुक्खं खु विसज्जिउं गुरुणो ॥ चू- अप्पणो परिवारनिमित्तं, बहूहिं वा परिवारितो पूयणिज्जो भविस्सं, मम सीसो अन्नस्स पासं गच्छति त्ति नेहममत्तेण वा न विसज्जेति । पच्छद्धं कंठं । जम्हा अविसज्जिते सोही न भवति, नय सो गुरु पडिच्छइ तम्हा पुच्छिंयव्वं ।। साय आपुच्छा दुविहा- अविधी विधीय। अविधिआपुच्छणे तं चैव पच्छित्तं जं अपुच्छिए । विधिपुच्छाए पुण सुद्धो । साइमा विधीI [भा. ५४९२] नाणम्मि तिन्नि पक्खा, आयरिय-उवज्झाय-सेसगाणं तु । एक्केके पंच दिवसो, अहवा पक्खेण एक्केक्कं ॥ चू- नाणनिमित्तेण जंतो तिन्नि पक्खे आपुच्छं करे, तत्थ आयरियं आपुच्छति पंच दिना, जति न विसज्जेति तो उवज्झायं पंचदिणे, जति सो वि न विसज्जेति तो गच्छं पंचदिणे, पुणेो आयरियउवज्झायगच्छं च पंचपंचदिणे, पुणो एते चेव पंचपंचदिणे, एवं एक्केक्के पक्खो भवति, एवं तिन्नि पक्खा | अहवा - अनुबद्धं आयरियपक्खं, पच्छा उवज्झायं, पच्छा गच्छपक्ख, एवं वा तिन्नि पक्खा । एवं जति न विसज्जितो तो अविसज्जितो चेव गच्छति ॥ [भा. ५४९३] एतविहिमागतं तू, पडिच्छ अपडिच्छणंमि भवे लहुगा । अहवा इमेहिं आगत, एगादि पडिच्छए गुरुगा ॥ चू- अह एगादिकारमेहिं आगयं पडिच्छति तो चउगुरुगा ।। [ भा. ५४९४ ] एगे अपरिणए या, अप्पाहारे य थेरए । गिलाणे बहुरोगे य, मंदधम्मे य पाहुडे ॥ चू-एगागिं आयरियंछड्डेत्ता आगतो। अपरिणता वा सेहा, आहारवत्थपादादियाण अकप्पिया तेसिं सहियं आयरियं छड्डेत्ता आगतो । अप्पाहारो आयरितो तं चैव पुच्छित्ता सुत्तत्थे वायणं देति, Page #196 -------------------------------------------------------------------------- ________________ उद्देशक : १६, मूलं-१०७३, [भा. ५४९३] १९३ तं मोत्तुमागतो । थेरं गिलाणं आयरियं छड्डत्ता आगतो । बहुरोगी नाम जो चिरकालं बहूहिं वा रोगेहिं अभिभूतो तं छड्डत्ता आगतो । अहवा - सीसो गुरू वा मंदधम्मा, तस्स गुणे न सामायारी पडिपूरेति तं “छड्डत्ता" आगतो । “पाहुडे" त्ति आयरिएण सह कलहेत्ता आगतो॥ [भा.५४९५] एतारिसं विउसज्ज, विप्पवासो न कप्पती। सीस-पडिच्छा-ऽऽयरिए, पायच्छित्तं विहिज्जति ॥ चू-सिस्सस्स पडिच्छगस्स आयरियस्स य तिण्हवि पच्छित्तं भण्णति[भा.५४९६] एगे गिलाणपहुड, तिण्हवि गुरुगा तु सीसमादीणं । सेसे सीसे गुरुगा, लहुगपडिच्छे य गुरुसरिसं ।। धू- एगे गिलाणे पाहुडे य तिसु वि दारेसु तिण्ह वि सीसपडिच्छगायरियाणं पत्तेयं गुरुगा भवंति, सेसा जे अपरिनयादी दारा तेसु सीसस्स चउगुरुगा, तेसु चेव पडिच्छयस्स चउलहुगा, गुरुसरिसंति जइ सीसं पडिच्छइ तो चउगुरुगा, अह पडिच्छगं तो चउलहुगा । नाणट्ठा तिन्नि पक्खे आपुच्छियव्वं तस्स इमो अववातो[भा.५४९७] बितियपदमसंविग्गे, संविग्गे वा विकारणाऽऽगाढे। नाऊण तस्स भावं, कप्पति गमणं चऽनापुच्छा।। चू-आयरियादीसु असंविग्गीभूतेसु नापुच्छिज्जा वि । अहवा - संविग्गेसु आयरियादिसु अप्पणो से किंचि इत्यिमादियं चरित्तविणासकारणंआगाढं उप्पन्नताहे अनापुच्छिए विगच्छति। "मा एस गच्छति (त्ति] गुरुमादियाण वा भावेणाते अणाते अणापुच्छाए वि गच्छति॥ अविसज्जिएण न गंतव्वं ति एयस्स अववादो[भा.५४९८] अज्झयणं वोच्छिज्जति, तस्सय गहणम्मि अस्थि सामत्थं । णय वितरंति चिरेण वि, नातुं अविसज्जितो गच्छे ।। चू-एवं अविसज्जिओ गच्छति, नदोसो। अविधिमागतो आयरिएणन पडिच्छियव्वोत्ति। एयस्स अववादो[भा.५४९९] नाऊण य वोच्छेयं, पुव्वगए कालियानुओगे य । सुत्तत्थजाणतो खलु, अविहीय विआगतं वाए। चू-अनापुच्छविसज्जियंवइयादिपडिबझंतगंवाअविधिमागयंवोच्छेदादिकारणेअवलंबिऊण पडिच्छतिचोदेतिवानदोसो॥"जोतेनआगंतुगेण सेहोआनितोतस्स अभिधारियस्सअनाभव्वो, सो तेन न गेण्हियव्वो"त्ति एयस्सअववादो इमो[भा.५५००] पाऊण य वोच्छेयं, पुव्वगए कालियानुओगे य। सुत्तत्थजाणगस्स तु, कारणजाते दिसाबंधो॥ चू-चोदक आह - “अनिबद्धो किं न वाइज्जति" ? आचार्य आह - अनिबद्धो गच्छइ स गुरुहिं वातिज्जइ कालसभावदोसेण वा ममत्तीकतंवाएति, अतो दिसाबंधो अनुन्नातो।जो यसो निबज्झइ सो इमो[भा.५५०१] ससहायअवत्तेण, खेत्ते वि उवट्ठियं तु सच्चित्तं । दलयंतु नानुबंधति, उभयममत्तट्टया तं वा ॥ 17[13] Page #197 -------------------------------------------------------------------------- ________________ १९४ निशीथ-छेदसूत्रम् -३-१६/१०७३ धू- अव्वत्तेण ससहायेण वत्तेण वा असहाएण परखेत्ते उवहितो सञ्चित्तो सो खेत्तियाण आभव्वो तहावितंदलयंति परममेहाविणं गुरुपदजोग्गंच, अप्पणो यसो गच्छे आयरियजोग्गो नत्थि त्ति ताहे तस्स अप्पणो दिसाबंधं करेति । “उभयं"त्ति, ति संजता संजतीओ य । अहवातस्स सगच्छिल्लगाण य परोप्परं ममीकारकरणं भवति, अम्हं सज्झंतिउ त्ति, “तं व" त्ति जो पडिच्छगो आगतो तंवा निबंधइ । जो सो सेहो पडिच्छगो आगतो तं वा णिबंधइ॥जो सो सेहो पडिच्छगो वा निबद्धो सो तत्थ णिम्मातो[भा.५५०२] आयरिए कालगते, परियट्टति सो गणं सयं चेव। चोदेति व अपढंते, इमा तु तहि मग्गणा होति ।। घू-आयरिएकालगए सोतंगच्छंन मुयइ, एत्थ गच्छस्स निबद्धायरियस्स ववहारोभन्नति, सो तंसयमेव गणं परियढेइ, सोय गच्छो न पढति, अपढतोय तेन चोदेयव्वो, जति चोदिया वि न पढंति तो इमो आभवंतमग्गणा॥ [भा.५५०३] साहारणं तु पढमे, बितिए खेत्तम्मिततिए सुहदुक्खं । अणहिजंते सेसे, हवंति एक्कारस विभागा॥ चू-कालगयस्स जाव पढमवरिसं ताव गच्छस्स जो सो ठितो आयरिओ एतेसिं दोण्ह वि साधारणं सचित्तादि सामान्यमित्यर्थः । बितिए वरिसे-जंखेत्तोवसंपन्नतो लभति तं ते अपढंता लभंति । ततिए वरिसे - जं सुहदुक्खोवसंपन्नतो लभति तं ते लभंणि । चउत्थे वरिसे - कालगतायरियसीसा अनहिज्जंता न किं चि लभंति, सव्वं पडिच्छगायरियस्स भवति॥ सीसो पुच्छइ - "किं खेत्तोवसंपन्नओ सुहदुक्खिओवा लभइ?" ति । उच्यते[भा.५५०४] नातीवग्गं दुविहं, मित्ता य वयंसगा य खेत्तम्मि। पुरपच्छसंथुता वा, सुहदुक्ख चउत्थए सव्वं ।। चू-दुविधं नातीवगं-पुव्वसंथुतापच्छासंथुता यासहजायगादि मित्ता, पुव्वुप्पणा वयंसगा, एते सव्वे खेत्तोवसंपन्नतो लभति, सुहदुक्खीतो पुण पुरपच्छसंथुता एव केवला भवंति । जे पुण अहिजंति तेसिं एक्कारस विभागा । तस्स य कालगयायरियस्सचउब्विधो गणो-पडिच्छया सिस्सा सिस्सिनीओ पडिच्छिणीओ य । एतेसिंजंतेन आयरिएण जीवंतेन उद्दिष्टं तं पुबुद्दिढ़ भण्णति, जं पुण तेन पडिच्छगायरिएण उद्दिद्वंतं पच्छुद्दिलं भण्णति ॥ [भा.५५०५] खेत्तोवसंपयाए, बावीसं संथुया य मित्ता य । सुहदुक्खमित्तवज्जा, चउत्थए नालबद्धा य॥ [भा.५५०६] पुबुद्दिष्टं तस्स उ, पच्छुद्दिढ पवाततंतस्स । संवच्छरम्मि पढमे, पडिच्छए जंतु सच्चित्तं ॥ घू-जंजीवंतेन आयरिएण पडिच्छगस्स उद्दिट्टतं चेव पढंतस्स पढमवरिसे जं सचित्ताचित्तं लब्मति तं सव्वं “तस्स"त्ति जेन उद्दिलं तस्स आभव्वं । एस एक्को विभागो । अह इमेण उद्दिद्वं पडिच्छगस्स पढमवरिसे तो जंसचित्ताचित्तं लब्भतितं सव्वं वा देंतस्स । एस बितिओ विभागो॥ बितियवरिसे[भा.५५०७] पुव्वं पच्छुद्दिट्टे, पडिच्छए जंतु होइ सच्चित्तं । संवच्छरम्मि बितिए, तं सव्वं पवाययंतस्स ॥ Page #198 -------------------------------------------------------------------------- ________________ उद्देशक : १६, मूलं-१०७३, [भा. ५५०७] १९५ चू-पडिच्छगो बितियवरिसे पुव्वुद्दिढ वा पच्छुद्दिढ वा पढउ जं तस्स सचित्ताचित्तं सव्वं वाएंतस्स । एस ततिओ विभागो॥ इदानिं सीसस्स भण्णति[भा.५५०८] पुव्वं पच्छुद्दिढ़, सीसम्मी जंतु होइ सच्चित्तं । संवच्छरम्मि पढमे, तं सव्वं गुरुस्स आभवति । चू-सीसस्स पढमवरिसे कालगतायरिएणच उद्दिष्टुंइमेण वापडिच्छगारिएण उद्दिलं पढंतस्स जं सचित्ताचित्तंत सव्वं कालगतस्स गुरुस्स आभवति । एस चउत्थो विभागो। सीसस्स बितिए वरिसे- . [भा.५५०९] . पुव्बुद्दिटुंतस्स उ, पच्छुद्दिट्ट पवाययंतस्स । संवच्छरम्मि बितिए, सीसम्मी जंतु सचित्तं ।। चू-जहापडिच्छगस्सपढमवरिसेदोआदेसातहासीसस्स बितियवरिसेदोआदेसाभाणियव्वा। एत्य पंच-छट्ट विभागा सीसस्स बितीयवरिसे ॥ [भा.५५१०] पुव्वं पच्छुद्दिट्ट, सीसम्मी जंतु होति सच्चित्तं । संवच्छरम्मि तइए, तं सव्वं पवाययंतस्स ।। चू-जहा पडिच्छतस्स बितियवरिसे तहा सीसस्स ततियवरिसे । एस सत्तमो विभागो॥ इदानि सिस्सिणी पढम-बितियसंवच्छरेसुभाणियव्वा पडिच्छगतुल्ला[भा.५५११] पुव्वुद्दिटुंतस्सा, पच्छुद्दिलं पवाययंतस्स। संवच्छरम्मि पढमे, सिस्सिणिए जंतु सच्चित्तं ।। [भा.५५१२] पुव्वं पच्छुद्दि, सीसिणिए जंतु होति सञ्चित्तं । संवच्छरम्मि बितिए, तंसव्वं पवाययंतस्स ।। चू-तत्थ तिन्नि विभागा पुब्बिल्लेसु जुत्ता दस विभागा।इदानि पडिच्छगा[भा.५५१३] पुव्वं पच्छुद्दिटुं, पडिच्छए जंतु होति सच्चित्तं । संवच्छरम्मि पढमे, तं सव्वं पवाययंतस्स ॥ खू-पडिच्छगाएपढमेचेव संवच्छरेआयरिएणवा उद्दिष्टुइमेण वाउद्दिढ़ पढउजं से सचित्तादि तं सव्वं वाएंतो गेण्हति, एते एक्कारस विभागा॥ एसो विभागेओहो, इमो विभागेण पुण अन्नो आदेसो भण्णइ, अहवा - एसो विधि जो सो सेहो अप्पणो निबद्धो तस्स भणितो । जो पुण सो पाडिच्छगो निबद्धो तस्सिमो विधी-सो तिविहो होज - कुलिच्चो, गनिच्चो, संधिच्चो वा होज्ज । [भा.५५१४] संवच्छराणि तिन्नि उ, सीसम्मि पडिच्छए उ तद्दिवसं । एवं कुले गणे या, संवच्छर संघे छम्मासा ॥ धू-जइ सो एगकुलिचो तो तिन्नि वरिसे सचित्तादि सिस्साण न गेण्हति, पडिच्छगाण पुण जदिवसंचेवआयरिओकालगओतद्दिवसंचेव गेण्हति, एवं कुलिच्चएभणियं। अह सोएगगनिच्चो तो संवत्सरंसिस्साण सचित्तादि न गेण्हति।जो यकुलगनिचोण भवति सो नियमा संधिच्चो । सो संधिच्चो छम्मासे सिस्साण सचित्तादि न गेण्हति, ते पडिच्छगायरिएण तत्थ गच्छे तिन्नि वरिसा अवस्सं अच्छियव्वं, परेण इच्छा। Page #199 -------------------------------------------------------------------------- ________________ १९६ निशीथ-छेदसूत्रम् -३- १६/१०७३ [भा.५५१५] तत्थेव य निम्माए, अनिग्गते निग्गते इमा मेरा। सकुले तिन्नि तिगाई, गणे दुगं वच्छरं संघे ॥ चू-तत्थेव पडिच्छगायरियस्स समीवे तम्मि अनिग्गए जति कोति तम्मि गच्छे निम्मातो तो सुंदरं । अहन निम्माओ सोय तिण्ह विरसाण परतो निग्गतो, अहवा-एस अम्ह सचित्तादि हरति त्ति तेवा निग्गता तेसिं इमा मेरा- सकुले समवायं काउं कुले थेरेसु वा उवट्ठायंति ताहे तेसिं कुलं. वायणायरियं देति, वारएण वा वाएति कुलं, तिन्नि तिया नववरिसे वाएति न य सचित्तादि गेण्हति, जइ णिम्मातो विहरइ ततो सुंदरं । अह एक्को वि न निम्मातो ततो परं सचित्तादि गण्हति, ताहे सगणे उवट्ठाति गणो वायणायरियं देति, सो वि दोन्नि वरिसे वातेति, न य सचित्तादि गेण्हति; जति निम्मातो एक्को वितो विहरंतु, अनिम्माते संघेउवट्ठायंति, संघो वायणायरियं देति, सोय वरिसंवाएति, न य सचित्तादि गेण्हति, निम्माए विहरंतु । एते बारस वरिसा ।।अह एतेसिं एक्को वि निम्मातो, कंह पुण एवतिएण कालेण निम्माति? उच्यते[भा.५५१६] ओमादिकारणेहि व, दुम्मेहत्तेण वा न निम्माओ। काऊण कुलसमायं, कुल थेरे वा उवट्ठति ।। चू-ओमसिवदुभिक्खमाइएहिं अडतो न निम्मातो दुम्मेहत्तणेण वा, ताहे पुणो कुलादिसु कुलादिथेरेसु वा उवठ्ठायंति तेनेव कमेण, एते वि बारस वरिसे । दो बारस चव्वीसं । जति एक्को विनिम्मातो विहरंतु, अह न निम्मातो तो पुणो कुलादिसुतेनेव कमेण उवट्ठावंति, एते वि बारस वरिसे, सव्वे छत्तीसं जाता । एवं जति छत्तीसाए वरिसेहिं निम्मातो तो सुंदरं, अह न निभातो ताहे अन्नं परममेहाविनं पत्तं उवादाय पव्वावेत्ता उवसंपन्नति ।। सा य उवसंपदा एतारिसे ठाणे[भा.५५१७] पव्यजएगपक्खिय, उवसंपद पंचहा सए टाणे । छत्तीसाऽतिकते, उवसंपद पत्तुवादाय ।। चू-पुव्वद्धस्स इमा विभासा, “पव्वज्ज एगपक्खी'' इमे. [भा.५५१८] गुरुसज्झिलए सज्झतिए य गुरुगुरु गुरुस्स वा नत्तू। अहवा कुलिचओ ऊ पव्वजा एगपक्खी उ ।। घू-पितृव्यः, भ्राता, पितामहः, पौत्रकः- भ्रातृव्य इत्यर्थः । अहवा- एगकुलिच्चए तेसिंएक्का सव्वा सामाचारी, सुतेन एगपक्खितो जस्स एगवायंणियं सुत्तं॥ [भा.५५१९] पव्वजाए सुएण य, चउभंगुवसंपया कमेणं तु। पुव्वाहियविस्सरिए, पढमासति तइयभंगो उ॥ चू-पुव्बद्धभणियक्कमेण उवसंपदा पडमततियभंगेसु त्ति, जम्हा तेसु पुव्वाहितं विस्सरियं पुणो उज्जुयारेओसक्कइ।चोदकाह- “साहम्मियवच्छल्लयाए सव्वस्सेवकायव्वं, कि कुलातिविभागण उवट्ठवणं कतं" ? उच्यते[भा.५५२०] सम्बस्स वि कातव्वं, निच्छयओ किं कुलं व अकुलं वा । कालसभावममत्ते, गारवलज्जाए काहिति॥ घू-“उवसंपदं पंचविध"त्ति अस्य व्याख्या Page #200 -------------------------------------------------------------------------- ________________ उद्देशक ः १६, मूलं-१०७३, [भा. ५५२१] १९७ [भा.५५२१] सुतसुहदुक्खे खेत्ते, मग्गे विनए य होति बोधव्वे । उवसंपया उ एसा, पंचविहा देसिता सुत्ते ।। धू-उवसंपदासु इमो आभवंतववहारो[भा.५५२२] सुत्तम्मि नालबद्धा, नातीबद्धा व दुविहमित्तादी। __ खेत्ते सुहदुक्खे पुण, पुव्वसंथुय मग्गदिट्ठादी॥ घू. सुत्तोवसंपदा दुविधा - पढंते अभिधारेते य । दुविधाए वि सुत्तोवसंपदाए छ नालबद्धा इमे- माता पिता भ्राता भगिनी पुत्तो धूता। एतेसिंपरावि सोलस इमे-माउम्माता पिता भ्राता भगिनी, एवं पिउणो विचउरो, भाउपुत्तो घूया य, एवं भगिनी पुत्तधूयाण वि दो दो, एते सोलस, छ सोलस य बावीसं, एते नालबद्धा, सुत्तोवसंपन्नो लभति । खेत्तोवसपन्नो बावीसं पुव्वपच्छसंथुया य मित्ता य लभति । सुहदुक्खी पुण बावीस पुव्वपच्छसंधुया य लभंति । मग्गोवसंपन्नतो एते सव्वे लभंति दिट्ठा भट्ठायलभति। विनओवसंपदाते सव्वं लभति, नवरं - विनयाणरिहस्स न वंदनाविनयं पउंजति । “सगे ठाण" त्ति - पव जाए सुतेन य जो एगपखी पढमं तत्थ य उवसंपज्जति, पच्छा कुलेण सुएण य जो एगपक्खी, पच्छा सुएणय जो एगपक्खी, पच्छा सुएण गणेण य जो एगपक्खी, तस्स वि पच्छा बितियभंगेसु, पच्छा चउत्थभंगे, एवं उवसंपदाते ठायंति । अहवा - “सट्ठाणे''त्ति - सुत्तत्थिस्स जस्स सुयं अस्थि तं सट्ठाणं एवं सुहदुक्खियस्स जत्थ वेयावच्चकरा अस्थि, खेत्तोवसंपदत्थिस्स जस्स वत्थभत्तादियं अस्थि, मग्गोवसंपदस्थिस्स जत्थ मग्गं अत्थि, विणयोवसंपदत्थिस्स जत्थ विनयकरणं जुज्जति । एते सट्ठाणा एतेसु उवसंपदा ॥ नाणट्ठोवसंपदा गता । इदानिं दंसणट्ठा भण्णति । कहं वा दंसणट्ठा गम्मति ?, उच्यते[भा.५५२३] कालियपुव्वगते वा, निम्माओ जदि य अस्थि से सत्ती। दंसनदीवगहेडे, गच्छइ अहवा इमेहिं तू॥ घू- कालियसुते पुव्वगयसुते वा जं वा जम्मि काले पतरति सुत्तं तम्मि सुत्तत्थतदुभएसु निम्मातोताहेजइसे दंसनदीवगेसुगहणधारणसत्तीअस्थि ताहेअप्पणोपरस्सयदरिसणंदीवगत्ति दीप्तं करोति हेतुः कारणं तानि दर्शनविशोदनानीत्यर्थः । अहवा- इमेहिं कारणेहिं गच्छति ॥ [भा.५५२४] भिक्खूगा जहि देसे, बोडिय-थलि निण्हएहि संसग्गी। तेसिंपन्नवण असहमाणे वीसज्जिते गमणं ।। घू-जत्थ गामे नगरे देसे वा भिक्खुग-बोडिय-निण्हगाण वा थली तत्थ ते आयरिया ठिता, तेहिं सद्धिं आयरियसंसग्गी - प्रीतिरित्यर्थः । ते य भिक्खुमादी अप्पणो सिद्धंतं पन्नवेंति, सोय आयरिओ तेसिं दक्खिण्णेण तुण्हिक्को अच्छति॥ [भा.५५२५] लोगे विय पिरवाओ, भिक्खुयमादी य गाढ चमāति । विप्परिणमंति सेहा, ओभामिजंति सड्डा य॥ चू- एते भिक्खूमादी जाणगा, इमे पुण ओदणमुंडा, ते य भिक्खुमादी अम्हं पक्खं गाढं चमढेति, सेह सड्ढा य विपरिणमंति, भणंति य-एते सेयभिक्खू धम्मवादिणो, जइ सामत्थं अस्थि णं तो अम्हं उत्तरं देंतु, एवं सपक्खु सड्ढा ओहाविज्जंति ।। Page #201 -------------------------------------------------------------------------- ________________ १९८ निशीथ-छेदसूत्रम् -३-१६/१०७३ अह तेहिं भिक्खुगमाइहिं थलीए वट्टगो निबद्धो[भा.५५२६] रसगिद्धो य थलीए, परतित्थियतज्जणं असहमाणो। गमनं बहुस्सुयत्तं, आगमनं वादिपरिसाओ ।। घू-सो य आयरियो रसगिद्धो गोउलपिंडहतो, सति वि सामत्थे भन्नमाणो वि न किं चि उत्तरं देति, एवमादि तेसिं परतित्थियाणं पन्नवणतज्जणं असहमाणो सिस्सो आयरिए विधीए पुच्छति, जाहे विसज्जितोताहे विहिणा गओ, सो यसुणेत्ता बहुस्सुओ जाओ, आगमणं, आगतेन य पुव्वं आयरिया दट्ठव्वा, अन्नवसहीए सो ठाइ, जे तत्थ पंडिया वादिपरिसं च गेण्हति, ते परिजियायत्ते करेति, ते रन्नो महाजणस्स वा पुरतो निरुत्तरे करेति॥ [भा.५५२७] वादपरायणकुविया, जति पडिसेहेंति साहु लटुं च । अह चिरनुगतो अम्हं, मा से पवत्तं परिहवेह ॥ चू-वादकरणे जिता कुविया जइ ते तं आयरियस्स निबंधं पडिसेहेंति तो सुंदरं, अहवा - तत्थ कोइ तुट्ठो भणिज्ज - “एयस्स कोदोसो? एसअम्हं चिरनुगतो, पुव्ववत्तंवट्टयंमापरिहवेह"॥ [भा.५५२८] ओहे वत्त अवत्ते, आभव्वे जो गमो तु नाणट्ठा सो चेव दसणट्ठा, पञ्चागते हो इमो वऽण्णो॥ चू-ओहविभागे नाणट्ठा संजयस्स वत्तस्स अवत्तस्स य जो सचित्तादियाण आभव्वाऽनाभव्वगमो भणिओसोचेव असेसोदसणट्ठागच्छंतस्स भवति, पञ्चागतेकते वादे जितेसुभिक्खुगादिसु आयरिए भणति-नीह एतत्तो तुब्भे ।। जइ एवं भण्णमाणो नीति तो इमा विधी[भा.५५२९] कातूण य पनामं, छेदसुतस्स ददाहि पडिपुच्छं। अन्नत्थ वसहि जग्गण, तेसिंच निवेयणं काउं । चू-आयरियस्स पादे पणमित्ता भणति-'छेदसुयस्स ददाहि पडिपुच्छं" ति, अस्य व्याख्या[भा.५५३०] सदं च हेउसत्यं, चऽहिजिओ छेदसुत्त नटुं मे । एत्थ य मा असुयत्था, सुणेज तो अन्नहिं वसिमो॥ चू-सद्दे त्ति व्याकरणं, हेतुसत्थं अक्खपादादि, एवमादि अहिज्जतो छेदसुत्तं निसीहादि नटुं सुत्तओ अत्थओ तदुभओ वा, तस्स मे पडिपुच्छं देह । “अन्नत्थ वसहि"त्ति अस्य व्याख्या - "एत्थ य" पच्छद्धं । “एत्थ बहुवसहीए असुयत्था सेहा अगीता अपरिनामगा य, मा ते सुणेजा तोअन्नवसहीए ठामो, एवंववएसेणनीनेति ।।अहवा-वसहीओ खेत्तओवा नो इच्छइ निग्गंतुं। “जग्गण तेसिं निवेदण" त्ति अस्य व्याख्या[भा.५५३१] खेत्तारक्खिनिवेयण, इतरे पुव्वं तु गाहिता समणा। जग्गविओ सो य चिरं, जह निजंतोन चेतेति ।। चू-आरक्खिगो त्ति दंडवासिगो, तस्स णिवेदिज्जति - “अम्हं मंदो पभू अस्थि, तं अम्हे रयणीए वेज्जमूलं नेहामो तितुब्भेमा किं चि भणेज्जह", इतरेय अगीता समणा ते गमिया - “अम्हे आयरियं एवं नेहामो तुम्हे भा बोलं करेजह ।" “जग्गण" त्ति सो य आयरिओ राओ किंचि अक्खाइगादि कहाविज्जति सुचिरं जेन निसट्ठसुत्तो निज्जंतो न किंचि वेदति, ताहे संथारगे छोणं नेति, अह चेतति विलवति वा ताहे “खित्तचित्तो"त्ति लोगस्स कहेयव्वं ।। Page #202 -------------------------------------------------------------------------- ________________ उद्देशक : १५, मूलं-९१६, [भा. ४७८१] गहितो तेन महाजनपुरतो उड्डाहिऊण विसज्जितो त्ति मुक्को, एत्थ से मूलं भवति॥ इमो य दोसो[भा.४७८२] एस तु पलंबहारी, सहोढ गहितो पलंबठाणेसु । सेसाण वि वाघातो, सविहोढ विलंबिओ एवं ॥ चू-जेन सो पलंबे गेण्हंतो गहितो सोतं सिंघाडगादिठाणेसु नेउं भणति- “एस मए आरामे त्ति चोरो गहिओ पलंबे हरंतो, सहोढ त्ति सरिच्छो, एवं सो “सविहोढ" ति - लज्जावनिजं बेलंबिय इव विलबितो।अहवा- त्रिकादिषु इतश्चेतश्चनीयमानो महाजनेन दृश्यमानः “किमिदं किमिदं?" इति पृच्छकजनस्याख्यायमानो स लज्जमानमधोऽष्टिविवर्णविषण्णमुखो दृश्यमानो धिग्जनेनोच्यमानो स्वकृतेन कर्मणा विलंबितो इव विलंबि, एवं विलंबिते सेसाण वि साधूण जहुत्तकिरियट्ठियाणं सव्वे एते अकिरियट्ठिया इति वाघातो भवति ॥उड्डाहे त्ति दारंगतं । इदानि जंतंहेट्ठा भणियं- “आणाणत्यमिच्छत्तविराधना कस्सऽगीयत्थे"त्ति, एयंउवरि भणिहिति"त्ति तं इदानि पत्तं । तत्थ पढमं “आणे" ति दारं - भगवता पडिसिद्धं “न कप्पति' त्ति, पलंब गेण्हतेण आणाभंगो कतो । तम्मि य आणाभंगे चउगुरु पच्छित्तं । चोदगाह[भा.४७८३] अवराहे लहुगतरो, आणाभंगम्मि गुरुतरो किहनणु । आणाए च्चिय चरणं, तब्भंगे किं न भग्गंतु॥ घू-“अवराहो"त्त चरित्ताइयारो । तछ पच्छित्तं दंडो लहुतरो स्यात् । कहं ? उच्यते - भावदव्वपलंबे मासलहुं, भवितो अभिन्ने परितेचउलहुं । इह यआणाभंगेचउगरुतो वहंनुएवं एवं भवति- “अवराहे लहुयतरो सति जीवोवघाए वि, आणाए पुण नत्थि जीवोवघातो' त्ति। आचार्याह-आणाए च्चिय चरणं ठियं, अतो तब्भंगे किं न भग्गं ? किमिति परिप्रश्ने । आचार्य शिष्यं पृच्छति - किं तत् वस्तु अस्ति यद् आलमंगे न मष्यते ? नास्त्येवेत्यर्थः । अत आज्ञायां गुरुत्तरो दंडो युक्तः, अवराधे लहुतरो इति । इमस्स चेव अत्थस्स साहण्णट्ठा इमो दिटुंतो[भा.४७८४] सोऊण य घोसणयं, अपरिहरंता विनास जह पत्ता । एवं अपरिहरंता, हितसव्वस्सा तु संसारे॥ चू-रन्ना घोसावियं सोतूण तं अपरिहरंता जहा धनविनासं सरीरविनासं च पत्ता, तहा तित्थकरणिंसिद्धं अपहिरंतो हियसंजमधणसव्वसारो संसारे दुक्खं पावेंति॥भद्दबाहुकया गाहा एतीए चेव भासकारो वक्खाणं करेति[भा.४७८५] छप्पुरिसा मज्झ पुरे, जो आसादेज्ज ते अयाणंतो। तंडंडेमि अकंडे, सुगंतु पउरा ! जनवया ! य॥ घू-कहा कोतिनरवती, सो छहिं पुरिसेहिं अन्नतरे कजे तोसितोइमेणऽत्येणघोसणं करेतिमझंछ मणुसा सविसयपुरे अप्पणो इच्छाए विहरमाणा अनुवलद्धरूवा वि जो ते छिवति वा पीडेति वा मारेति वा तस्स उग्गंडंडं करेमि, सुगंतु एयं पुण जनवया ॥ [भा.४७८६] आगमिय परिहरंता, निद्दोसा सेसगा अनिद्दोसा । जिनआणागमचारी, अदोस इतरे भवे दंडो॥ धू-तव तेजनवयाडंडभीता ते पुरिसे पयत्तेण आगमियपीडापरिहारकयबुद्धी जे तेसिं पीडं Page #203 -------------------------------------------------------------------------- ________________ २०० निशीथ-छेदसूत्रम् -३- १६/१०७३ हिंजोआइण्णोविसओतंपिनगंतव्वं ॥अहसंजमविसएअसिवादी कारणा होज्जताहे असंजमखेत्तं पविट्ठा[भा.५५४१] असिवादीहि गया पुण, तक्कजसमाणिया ततो निति। आयरिए अनिंते पुण, आपुच्छितु अप्पणा नेति ।। घू-आदिसद्दातो दुब्भिक्खपरचक्कादिया। “तक्कज्जसमाणिय"ति तम्मि संजमखेत्तेजयाते असिवादिया फिट्टा ताहे तो असंजमखित्ताओ निग्गंतव्वं । जइ आयरिओ केणइ पडिबंधेण सीयंतो वा ननिग्गच्छति तोजो एगो दो बहू वा असीदंता ते आयरियं विधीए पुच्छित्ता अप्पणा निग्गच्छंति ॥ निग्गच्छणे इमा विधी[भा.५५४२] दो मासे एसणाए, इत्थि वज्जेज्ज अट्ठ दिवसाणि । आतसमुत्थे दोसे, आगाढे एगदिवसंतु॥ चू-जत्थ एसणादोसा तत्थ जयणाए अनेसणिज्जं गिण्हंतो विदो मासे, आयरियं आपुच्छंते विउदिक्खति सहसा न परिचयति, अह इत्थिसयज्झिगादि उवसग्गेति, अप्पणो यदढं चित्तं, तो अट्ठदिवसेआपुच्छति।तप्परतोअनितेसुअप्पणा निग्गच्छति।अह-इत्थीए अप्पणा अज्झोववण्णो तो एरिसे आयसमुत्थे आगाढे दोसे एगदिवसंपुच्छित्ता अनितेसु बितियदिवसे अप्पणा नीनेति।। [भा.५५४३] सेजायरमादि सएग्झिया व अउत्थदोस उभए वा । आपुच्छति सन्निहितं, सन्नातिगतो व तत्तो उ॥ चू- अह अप्पणा सेज्जातरीए सएज्झिगाए वा अतीव अज्झोववण्णो । “उभयए" वत्ति परोप्परओ तो जति सो आयरितो सन्निहितो आपुच्छति, असन्निहिते पडिस्सयगओ सन्नादिभूमिगओ वा अहा सन्निहितं साधुंपुच्छित्ता ततो चेव गच्छति ।। [भा.५५४४] एयविहिमागयं तू, पडिच्छ अपडिच्छणे भवे लहुगा। __ अहवा इमेहि आगत, एगादिपडिच्छणे गुरुगा॥ [भा.५५४५] एगे अपरिणते या, अप्पाहारे य थेरए। गिलाणे बहुरोगे य, मंदधम्मे य पाहुडे ।। [भा.५५४६] एथारिसं विओसज्ज, विप्पवासो न कप्पति। सीसे आयरिए या, पायच्छित्तं विहिज्जती॥ घू-भवे कारणं न पुच्छिज्जा वि[भा.५५४७] बितियपदमसंविग्गे, संविग्गे, चेव कारणागाढे । नाऊण तस्स भावं, अप्पणो भावं चऽनापुच्छा। धू-आयरियादी असंविग्गा होज्ज, संविग्गा वा कारणं आगाढं अहिडक्कादि अवलंबित्तान पुच्छेज्ज, तस्स वा भावं जानेति, सुचिरेण वि न विसज्जेति, अप्पणो वा भावं जाणति - “अम्हं अच्छंतो अवस्सं सि (सी) दामि", एवमादिकारणेहिं अनापुच्छित्ता वच्चेज्जा चरित्तट्ठा ।। अह गुरु इस्थिदोसेहिं सीएज्जा[भा.५५४८] सेजायरकप्पट्ठी, चरित्तठवणाए अभिगया खरिया। सारूविओ गिहत्थो, सो वि उवाएण हरियव्वे ॥ Page #204 -------------------------------------------------------------------------- ________________ उद्देशक : १६, मूलं- १०७३, [भा. ५५४८ ] २०१ - सेज्जायरस्स भूणिगा जोव्वणकप्पे ठिया, कप्पट्ठियं पडुच्च आयरिएण चरितं ठवियं - तं पडिसेवतीत्यर्थः । अहवा - दुवक्खरिगा अभिगता सम्मद्दिट्ठी तं वा पडिसेवेति, अहवा - अभिगते त्ति आसक्ता, सो पुण आयरिओ चरित्तवज्जितो वेसधारी वा बाहिकरणजुत्तो होज्जा । लिंगी वा साविगो वा सिद्धपुत्तो वा गिहत्थो वा होज्ज । लिंगधारी लिंगी । बाहिरब्धंतकरणवज्जितो सारूवी । मुंडो सुक्किलवासधारीकच्छंण बंधति अबंभचारी अभज्जगो भिक्खं हिंडइ । जो पुण मुंडी ससिहो सुक्कंबरधरो सभज्जगो सो सिद्धपुत्तो, एयण्णयरविकप्पे ठितो । “उवाएण हरियव्वो" पुव्वं गुरुं अनुकूलं भणति - इमाओ खेत्ताओ वच्चामो, जदा नेच्छति ताहे जत्थ सो पडिबद्धो सा पन्नविजति “एसो बहूणं आहारो, एयंविसज्जेहि, तुमं किंच मा महामोहकम्मं पगरेहि" । जति सा ठिया तो सुंदरं, अह न ठाति तो सा विज्जमंतनिमित्तेहिं माउट्टिज्जति वसीकज्जति वा, असति विज्जादियाण अत्यंदा मोएंति, गुरू य एगंते व भण्णमाणो सव्वहा अणिच्छंतो पुव्वकमेणं राओ हरियव्वो ।। सव्वहा आयरिए अनिंते अप्पणा ततो नेंति अनेगा एगो वा । जा एगस्स विधी सा अनेगाण वि दट्ठव्वा [भा. ५५४९] एगे तू वच्चंते, उग्गहवज्जं तु लभति सच्चित्तं । चरित्तट्टं जो तु नेति सच्चित्तं नऽप्पिणे जाव ।। चू- जो साहू वत्तो एगानितो वच्चति सो परोवग्गहवज्रं सचित्तादिजं लभति तं अप्पणो समग्गिल्लस्स वा गुरुस्स, चरित्तस्स वा स्वपौरुषलक्षणचरित्तट्टा पुण जो सहाओ नेति तत्थ सचित्तादि नेंतस्स जं सचित्तादि तं जाव न समप्पेति ताव पूर्वाचार्यस्य अव्वत्तसहाए वि न लभति पुरिल्लो, जदा पुण उवसंपन्नो समप्पितो वा तदा लभति, तक्कालाओ वा चरित्तपरिचालणा ।। [भा. ५५५० ] एमेव गणावच्छे, तिविहो उ गमो उ होति नाणादी । आयरिय-उवज्झाए, एसेव य रि ते वत्ता ।। चू- जहा साधुस्स भणियं तहा गणावच्छेइयस्स तिविधो गमो नाणदंसणचरित्तट्ठा। गच्छंतस्स, एवं आयरिउवज्झायाण वि । नवरं ते नियमा वत्ता भवंति ॥ [भा. ५५५१] एसेव गमो नियमा, निग्गंथीणं पि होइ नायव्वो । जो तु नेती, सच्चित्तं नऽप्पणिज्जा वा ॥ ना चू- नवरं - ताओ नियमा ससहायाओ जो पुण तातो नेति सचित्तादी तस्स, समप्पियासु वाएंतस्स ।। को पुण तातो नेति ? [ भा. ५५५२] पंचहं एगतरे, उग्गहवज्जं तु लभति सच्चित्तं । आपुच्छ अट्ठ पक्खे, इत्थीवग्गेण संविग्गे ॥ चू-संजतीतो नाणट्ठा णेंति आयरिय उवज्झायो वा पवित्ती गणी वा थेरो वा, एएसिं पंचण्हं अन्नतरो निंतो उग्गहवज्ज्रं सचित्तादि लभति । इत्थी पुण नाणट्ठा वच्चंती अट्ठपक्खे आपुच्छति आयरियं उवज्झायं वसभं गच्छं वा । एवं संजतिवग्गे वि चउरो इत्थीओ सत्येण णेयव्वाओ, संविग्गो गीयत्थो परिणयवयो नेति । चरित्तट्ठा गयं ॥ [भा. ५५५३ ] तिहट्टा संकमणं, एवं संभोइएसु जं भणितं । तेसऽसति अन्नसंभोइए वि वच्चे तिण्हट्टा ।। Page #205 -------------------------------------------------------------------------- ________________ २०२ निशीथ-छेदसूत्रम् -३- १६/१०७३ घू-नाणातितिगस्सट्ठा एवं संकमणं संभोइएसु भणियं, संभोइयाण असती अन्नसंभोइएसु विनाणातितिगस्सट्ठा संकमति ॥अहवा - संभोगट्ठा संकमति[भा.५५५४] संभोगा अवि हु तिहिं, कारणेहिं तत्थ चरणे इमो भेदो। संकमचउक्कभंगो, पढमे गच्छम्मि सीदंते ।। चू-संभोगो वि तिम्हट्ठा इच्छिज्जइ, तंतहा नाणस्स दंसणस्स चरित्तस्स । नाणदंसणट्ठा जस्स उवसंपन्नो तम्मि सीयते ततो निग्गमो भाणियव्वो, जहा अप्पणो गच्छाओ। चरित्तट्ठा पुण जस्स उवसंपन्नो तस्स चरणंप्रति सीदंतेसुइमो चउव्विहो विगप्पो । कहपुण संकमति ? चउभंगे।इमो चउभंगो- गच्छो सीदति, नो आयरिओ।नो गच्छो, आयरिओ । गच्छो वि, आयरिओ वि । णो गच्छो, नो आयरिओ। पढमे गच्छो सीदति ॥ सो पुण इमेहिं सीदति[भा.५५५५] पडिलेह दियतुयट्टण, निक्खवणाऽऽयाण विनय सज्झाते । आलोय-ठवण-भत्तट्ठ-भास-पडलग-सेज्जातरादीसु॥ चू-पडिलेहणा काले न पडिलेहेंति, [न] पडिलेहेति वा विवच्चासेण, [वा] ऊनात्तिरित्तमादिदोसेहिं वा पडिलेहेति।गुरुपरिन्नगिलाणसेहाण वान पडिलेहेंति।निक्कारणेवा दिया तुयटुंति। निक्खवणेआदाने वा नपडिलेहंति, न पमजंति, सत्तभंगा। विनयं अहारिहं न पयुंजति। सज्झाए सुत्तत्थरोरिसीओअन करेंति, अकाले असज्झाएवा करेंति।पक्खियादिसुआलोयणनपउंजति, भत्तादि वा न आलोएंति, दोसेहिं वा आलोएंति, संखडिए वा भत्तं आलोएति-निरक्खंतीत्यर्थः। ठवण कुलाणि वा न ठवंति, ठविएसु अनापुच्छाए विसंति भत्तहँ । मंडलीए न भुंजंति, वीसुं भुंजित, दोसेहि वा भुंजंति, गुरुणो वा अनालोगेण भुंजंति । अगारभासपदिहिं भासंति, सावजं भासंति । पडलेहिं आनियं अभिहडं भुंजंति । सेज्जायरपिंडं वा भुंजंति । आदिग्गहणेणं उग्गमउप्पादणेसमादोसेहिं य गेण्हंति । एवमादिएहिं गच्छं सीदंतं[भा.५५५६] चोदायेति गुरूण व, सीदंतं गणं सयं व चोदेति। आयरियं सीदंतं, सयं गणेणं व चोदावे ।। चू-गच्छो सीयंतो गुरुणा चोइज्जति,अप्पणा वा चोएति, जे वा तहिं न सीदति ते वाचोएति। बीयभंगो आयरियं सीदंतं सतं वा चोएति, गणो वा तं आयरियं चोएति ततियभंगे ।। [भा.५५५७] दोन्नि वि विसीयमाणे, सयं च जे वा तहिं न सीदति । ठाणं ठाणासज्जतु, अनुलोमादीहि चोदावे ।। घू-दोन्नि वि जत्थ गच्छो आयरिओ य सीदंति तत्थ य सयं चोएति । जे वा तहिं न सीयंति तेहिं चोयावेति । "ठाणं ठाणासज्जं" त्ति आयरिय-उवज्झाय-पवत्ति-थेर-गणावच्छ-भिक्खु-खुड्डा यअहवाखर-मज्झमउय-कूराऽकूरा वाजस्स जारिसी अरुहा चोदना जो वाजहा चोदनं गेण्हति सो तहा चोदेयव्वो॥ [भा.५५५८] भणमाण भाणवेंतो, अयाणमाणस्स पक्ख उक्कोसो। लज्जाए पंच तिन्नि व, तुह किं ति व परिणते विवेगो॥ चू-गच्छं सीदंतं, आयरियं वा उभयं वा सीदंतं सयं चोदेंतो अन्नेहिं वा चोयावेतो अच्छति। जत्थ न जाणति जहा एतेभण्णमाणा विनो उज्जमिउकामा तत्थ उक्कोसेण पक्खं अच्छति गुरुंपुण ____ Page #206 -------------------------------------------------------------------------- ________________ उद्देशक : १६, मूलं-१०७३, [भा. ५५५८] २०३ सीदंतं लज्जाए गारवेण वा जाणंतो वि पंच तिन्नि वा दिवसे अभणंतोवि सुद्धो । अह चोदिज्जंतो गच्छो गुरू वा उभयं वा भणेजा - "तुम्हं किं दुकखति ? जइ अम्हे सीदामो, अम्हे चेव दोग्गतिं जाईहामो", एवंभावपरिणए विवेगो गच्छस्स गुरुस्स उभयस्स व कज्जति । अन्नं गणं गच्छइ। सो पुण एगो अनेगा वा असंविग्गगणातो संविग्गगणं संकमेति । एवं चउभंगो॥ [भा.५५५९] गीयत्थविहारातो, सविग्गा दोन्नि एज्ज अन्नतरे। आलोइयम्मि सुद्धा, तिविहुवधीमग्गणा नवरि।। धू-गीयस्थगहणातो उज्जयविहारी गहितो, ततो उज्जयविहारातो सविग्गा, दोन्नि एज ॥ “अन्नतरे" त्ति अस्य व्याख्या[भा.५५६०] गीयमगीतागीते, अप्पडिबंधे न होति उवघातो। अग्गीयस्स वि एवं, जेन सुया ओहनिजुत्ती ।। चू-जइ एगो सो गीओ अगीओ वा, अह दुगादी होज्ज ते गीता अगीता वा मिस्सा वा, जति एगो गीतो वइयादिसुअप्पडिबझंतोवच्चति तोउवधिउवघातोन भवति, जो विअगीतोजहन्नेण जेन सुता ओहनिजुत्ती तस्स वि अप्पडिउज्झंतस्स उयही न उवहम्मति ।। [भा.५५६१] गीयाण व मीसाणव, दोण्ह वयंताण वइगमादीसु। पडिबझंताणं पिहु, उवहि न हम्मे न वा-ऽऽरुवणा ।। चू- दोण्हं गीताणं विमिस्साणं वा दोण्हं जइ वि वतियादिसु पडिबझंति सेससामायारिं करेति तेसिंउवहीन उवहम्मति, न वापच्छित्तं भवति । भणियविवज्जतेउवधिउवघातोचिंतणिज्जो। एवं संविग्गविहारातो एगो अमेगा वा विहीए आगता, जप्पभितिं गणातो फिडिया ततो आढवेत्तु आलोयणा दायव्वा, ततो सुद्धा ।। “तिविधउवहीमग्गणा नवरि"त्ति अस्य व्याख्या[भा.५५६२] आगंतु अहाकडयं, वत्थव्व अहाकडस्स असती य । मेलेति मज्झिमेहिं, मा गारवकारणमगीए । चू-“तिविहो"त्ति अहाकडो अप्पपरिकम्मो बहुपरिकम्मो य। एवं वत्थव्वाण वितिविधो, अहाकडं अहाकडेहिं मेलिज्जति, इतरे वि दो एवं । वत्थव्वाण अहाकडा नत्थि ताहे आगंतुगा अधाकडा वत्थव्वगमज्झिमेहिं मेलिज्जंति, मा सो आगंतु अगीयत्थो गारवं करेस्सति “ममेव उवधी उक्कोसतरो" त्ति॥ [भा.५५६३] गीयत्थे न मेलिज्जति, जो पुण गीओ वि गारवं कुणइ। तस्सुवही मेलिज्जइ, अहिगरण अपच्चओ इहरा। धू-गीयत्यो जइ अगारवी वत्थव्वअहाकडअसतीतेतहावि अहाकडपरिभोगेनेव भुंजति, अह सेघाणं अन्नाण वा पुरओ भणति । “ममोवही उक्कोसो, तुम उवही असुद्धो" एवं भणंतो वारिजति।जइ ठितोतो सुंदरं, अह न ठाति, ताहे अन्नोवहिसमो कजति । “इहरे"त्ति अमेलिज्जंतो अगीयसेहाण अप्पच्चयो किं अम्हेहिंतो एस उज्जमंततरोजेन उवधिं उक्कोसपरिभोगेण भुंजति । “ममोवही उक्कोसो' त्ति इतरे असहमाणा अधिकरणं करेजा, तम्हा मेलिज्जति॥ [भा.५५६४] एवं खलु संविग्गे, संविग्गे संकमं करेमाणे। संविग्गमसंविग्गे, ऽसंविग्गे या वि संविग्गे॥ Page #207 -------------------------------------------------------------------------- ________________ २०४ निशीथ-छेदसूत्रम् -३-१६/१०७३ चू-पुव्वद्धे पढमभंगो गतो, पच्छद्धे बितिय ततियभंगा। तत्थ बितियभंगसंकमे इमे दोसा[भा.५५६५] सीहगुहं वग्घगुहं, उदहिं व पलित्तगंव जो पविसे । असिवं ओमोयरियं, धुवं से अप्पा परिच्चत्तो।। चू-जो संविग्गो असंविग्गेसुसंकमति तस्स ङ्क, आणादिया य दोसा, सेसं कंठं॥ [भा.५५६६] चरण-करणपरिहीणे, पासत्थे जो उ पविसए समणो । जयमाणए य जहितुं, जो ठाणे परिच्चए तिन्नि॥ चू-ओसन्नादी सीहगुहादिसंठाणा, सीहगुहादिपवेसे गमवियमरणंपावति।जोपुणपासत्थादी अतीति सो अनेगाइं आइब्व-मरियव्वाइं पावति ।।। [भा.५५६७] एमेव अहाछंदे, कुसील ओसन्नमेव संसत्ते। जं तिन्नि परिचयती, नाणं तह दंसण चरित्तं ।। [भा.५५६८] पंचण्हं एघतरे, संविग्गे संकमं करेमाणे । आलोइए विवेगो, दोसु असंविग्गे सच्छंदो।। चू-पंचविहो असंविग्गो - पासत्थो ओसन्नो कुसीलो संसत्तो अहाछंदो । एतेसिं अन्नयरो संविग्गेसुसंकमेजा, सो संविग्गमज्झगतो संतोआलोयणं देति, अविसुद्धोवधिस्स विवेगकरेति, अन्नो मे विसुद्धोवधी दिज्जति। “दोसु"त्ति असंविग्गोअसंविग्गेसुसंकमंकरेति, एसचउत्थभंगो। एस “सच्छंदो" इच्छा से “अविधि"त्ति काउं अवत्थू चेव ॥ [भा.५५६९] पंचेगतरे गीए, आरुभिय वदे जतंत एमाणे । जं उवहिं उप्पाए, संभोइय सेसमुझंति ॥ चू-पंचण्डं पासत्थादियाण एगतरो एंतो जइ गीयत्थो आयरियं अभिधारेउं तहिं चेव महव्वयउच्चारणं काउंआगंतव्वं । विधीएअपडिबज्झंतोआगच्छमाणोपंथेजंउवकरणं उप्पाएंतो एति त सव्वं संभोतितं। ___ “सेसो''त्ति जोपास्थोवधी अविसुद्धोतं परिहवेंति, जो पुण अगीयत्थो तस्स वते आयरितो देति, उवधी से पुराणो अहिनवुप्पातितो वा से सव्वो परिठविज्जति, आलोइए जं आवन्नो तं से पच्छित्तं देज्जति ॥ पासत्थादिसु इमं आलोयणाविधानं[भा.५५७०] पासत्थादीमुंडिते, आलोयण होति दिक्खपभितिं तु। संविग्ग पुराणे पुण, जप्पिभितिं चेव ओसन्नो॥ चू-अञ्चंतपासत्थो जो तस्स पव्वजादी आलोयणा । जो पुण पच्छा पासत्थो जातो सो जतो पासत्थो जातो ततो कालतो आढवेत्तु आलोयणं देति । एवं अहाछंदवजाण । अहाछेदो जाहे पडिक्कमति ताहे तस्सङ्क।अवसेसंतहेव ।। एवं संभोगट्ठा गयं । इमो आयरियट्ठा नियमो भण्णति[भा.५५७१] आयरिओ विहु तिहि कारणेहि नाणट्ट दंसणचरित्ते । नाणे महकप्पसुतं, दंसणजुत्ता इमं चरणे ॥ चू-आयरियादि नाणनिमित्तं उवसंपज्जति । अहवा - “नाणे महाकप्पसुयं" ति[भा.५५७२] नाणे महकप्पसुयं, सीसत्ता केइ उवगते देइ । तस्सऽ उद्दिसिज्जा, सेच्छा खलु सा न जिनआणा ।। Page #208 -------------------------------------------------------------------------- ________________ उद्देशक : १६, मूलं-१०७३, [भा. ५५७२] २०५ चू-केसिं चि आयरियाणं कुले गणे वा महाकप्पसुयं अस्थि । तेहिं गणसंठिती कया - “जो अम्ह आवकहियसीसत्ताए उवट्ठाइ तस्स महाकप्पसुयं दायव्वं, नो अन्नस्स" | अन्नतो गणे विजमाणे अविजमाणेवा महाकप्पसुतंउद्दिढेआयरिएतम्मि गहिए सो पुरिल्लाणंचेव, नवाएंतस्स, जेनतेसिं सा सेच्छा । नजिनगणहरेहिं भणियं-“आवकहियसीससाएउवगयस्सेवसुयं देयमिति"।। दंसणट्ठा[भा.५५७३] विजा-मंत-निमित्ते, हेतूसत्थट्ट दंसणट्ठाए। चरितट्ठा पुव्वगमो, अहव इमे होति आएसा ॥ चू-हेतुसत्थ-गोविंदनिजुत्तादियट्ठा उवसंपज्जति । चरित्तट्ठा इमो आदेसो[भा.५५७४] आयरिय-उवज्झाए, ओसन्नोहाविते व कालगते। ओसन्न छव्विहे खलु, वत्तमवत्तस्स मग्गणता ।। चू-आयरिओओसन्नोजातो, ओघातितो वा गिहत्थो जातो, कालयतो वा । जतिओसन्नो तो छण्हं अन्नतरो-पासत्थो, ओन्नो, कुसीलो, संसत्तो, नीतितो, अहाच्छंदोय।जो यतस्ससीसो आयरियपदे जोग्गो सो तो अवत्तो वा ।। [भा.५५७५] वत्ते खलु गीयत्थे, अव्वत्तवएण अहवऽगीयत्थे । वत्तिच्छ सार पेसण, अहवा सन्ने सयं गमणं॥ चू-वत्तो वएण, सुएण वत्तो गीयत्थो । एस पढमभंगो । वत्तो वएण, सुएण अवत्तो । एस अत्थतो बितियभंगो । अव्वत्तो वएण, सुएण वत्तो । एस अत्यतो ततियभंगो । अव्वत्तो वएण अहवा अगीयत्थत्ति । एस चउत्थो भंगो। पढमभंगिल्लो जोवत्तो तस्स इच्छा गणं सारेति वा न वा। अहवा - तस्स इच्छा अन्नं आयरियं उद्दिसइ वा न वा, जाव न उद्दिसति ताव गणं सारवेति । अहवा - तं आयरियं दूरत्यं “सारेति" त्ति - चोदेति साधुसंघाडगपेसणेण । अह आसन्ने सो य आयरितो तो सयमेव गतुंचोदेति ।। चोदने इमं कालपरिमाणं[भा.५५७६] एगाह पनग पक्खे, चउमासे वरिस जत्थ वा मिलती। चोयति चोयावेति य, अनिच्छे वट्टावए सयंतू॥ चू-अप्पणा चोदेति, सगच्छ-परगच्छिच्चेहिं वा चोतावेति, सव्वहाअणिच्छे समत्थो सयमेव गणं वट्टावेति ॥अहवा[भा.५५७७] अन्नं च उद्दिसावे, पंतावणट्ठा न संगहट्ठाए। जति नाम गारवेण वि, मुएज्जऽनिच्छे सयं ठाति ।। चू-न गच्छस्स संगहोवग्गहनिमित्तं आयरियं उद्दिसति, आतावणट्ठा उद्दिसति । तत्थ गतो भणति- “अहं अन्नं वा आयरियं उद्दिसावेमि, जइतुब्भे एत्ततो ठाणातोन उवरमह"।सो चिंतेति “मए जीवंते अन्नं आयरियं पडिवज्जति, मुयामि पासत्थत्तणं", जइउवरतो तो सुंदरं । सव्वहा तम्मि अनिच्छे जइ समत्थो तो अप्पणा गच्छाधिवो ठाति । गतो पढमभंगो । इमो बितियभंगो[भा.५५७८] सुतवत्तो वयवत्तो, भणति गणं ते न सारिउं सत्तो। सगणं सारेहे तं, अन्नं व वयामो आयरियं ॥ चू-असमत्थो अप्पणो गच्छं वट्टावेउं सो तं आयरियं ताव भणति - “अहं असमत्थो गच्छं Page #209 -------------------------------------------------------------------------- ________________ २०६ निशीथ-छेदसूत्रम् -३-१६/१०७३ वट्टावेउं तुम्हे चेव इमे सीसा, अहं च अन्नेसिं सिस्सो होहामि", अहवा - “एते य अहं च अन्नं आयरियं वयामो उद्दिसामो" इत्यर्थःः॥ [भा.५५७९] आयरिय उवज्झाए, अनिछंते अप्पणा य असमत्थो । तियसंवच्छरमद्धं, कुलगणसंधे दिसाबंधो॥ चू-एवं पि भणिओ आयरिओ उवज्झाओ वा जाहे न इच्छति संजमे ठाउं, गणाहिवत्ते वा अप्पणो यअसमत्थोय, ताहे कुलिच्चं आयरियंउद्दिसति तिन्निवासे।ताहे तहिं ठितोतंपरिसारेति चोदेति यातिण्हं वरिसाणंपरओ जंसचित्ताचित्तंसोकुलिच्चायरिओहरति ताहेगणिचं उद्दिसावेति वरिसं, ततो संधिचं छम्मासे उद्दिसावेति॥ कुलातो गणं, गणातो वा संघं संकमंतो आयरियं इमं भणाति[भा.५५८०] सच्चित्तादि हरति ने, कुलं पिणेच्छामो जं कुलं तुझं। वच्चामो अन्नगणं, संघं च तुमंजति न ठासि ॥ घू-एवं भणंते जति अब्भुट्टितो तो सुंदरं ।। [भा.५५८१] एवं पि अठायंते, तावेतुं अद्धपंचमे वरिसे। __ सयमेव धरेति गणं, अनुलोमेणं वणं सारे ॥ चू-अद्धपंचमवरिसोवरिवएणवत्तीभूतोसमत्थो सयमेव गणंधारेति, ठिओवितं आयरियं अनुलोमेहिं सारेति ॥ अहवा- बितियभंगिल्लो कुलगणसंघेसु नो उवसंपज्जति । कहं ? उच्यते[भा.५५८२] अहव जदि अस्थि थेरा, सत्ता परिउट्टिऊण तं गच्छं। दुहओ वत्तसरिसओ, तस्स उ गमओ मुणेयव्वो॥ चू-सुयवत्तोअप्पणासुत्तत्थपोरिसीतो देति, गीयत्या थेरागच्छंतिपरियति, एसपढमभंगतुल्लो चेव भवति। “गमो" ति पढमभंगप्रकार एव, एसो विआयरियं सारेति तावेतिय॥ गतो बितियभंगो । इमो ततियभंगो[भा.५५८३] वत्तवओ उ अगीओ, जति थेरा तत्थ केति गीयत्था । तेसंतिए पढंतो, चोदे तेसऽसति अन्नत्थ ॥ चू-वत्तवयत्तणेणगणंरक्खेति चोदयति, असतिथेराणंगीयत्थाणंअन्नमायरियंपव्वजसुएणं एगपक्खियंसह गणेण उवसंपज्जति।अहवा-ततियभंगिल्लोजइअगीयत्थत्तणओगणंपरियट्टिउं असमत्यो थेराय से गीयत्था तेसंतिए पढंति, अन्ने यथेरागच्छपरियट्टणे कुसलातेगणंपरियटृति, एरिसो वि नो अन्नस्स उवसंपज्जति, असति थेराण उवसंपज्जति ॥ गतो ततियभंगो । इमो चउत्थभंगो[भा.५५८४] जो पुण उभयावत्तो, वट्टावग असति तो उ उद्दिसति । सव्वे वि उद्दिसंता, मोत्तूणमिमे तु उद्दिसती॥ चू-जतिथेरापाटेंतयाअस्थि गणंचवट्टावेतया तोएसोविनउद्दिसति, अन्नंचवट्टावगथेराणं पुण असति उद्दिसति ॥ सव्वे वि आयरियं उद्दिसंता इमेरिसे आयरियं मोत्त उद्दिसंति[भा.५५८५] संविग्गमगीतत्थं, असंविगं खलु तहेव गीयत्थं । असंविग्गमगीयत्थं, उद्दिसमाणस्स चउगुरुगा। Page #210 -------------------------------------------------------------------------- ________________ उद्देशक : १६, मूलं-१०७३, [भा. ५५८५] २०७ चू-तिविधं पिउद्दिसंतस्स चउगुरुगा, अहवा-काल-तव-उभएहिं गुरुगा कायव्वा ॥एतेसु उद्दिढेसु य अनाउटुं तस्स इमं कालगतं पच्छित्तं[भा.५५८६] सत्तरत्तं तवो होति, ततो छेतो पहावती। छेदेण छिन्नपरिभाए, ततो मूलं तओ दुगं ।। चू-सत्तदिवसे चउगुरुगं । अन्ने सत्तदिवसे छल्लहुं । अन्ने सत्तदिने छग्गुरुं । अन्ने सत्तदिने छेदो । मूलं एक्कं दिनं, अणवढे एक्कदिणं । एक्कतीसइमे दिणे पारंचियं । अहवा - बितितो इमो आदेसो-एकवीसं दिवसे तवो पूर्ववत् । तवोवरि सत्तदिवसे चउगुरु छेदो । अन्ने सत्तदिवसे छल्लहुछेदो । अन्ने सत्तदिवसे छगुरुछेदो, ततो मूलऽणवठ्ठपारंचिया पणयालीसइमे दिवसे । अहवा - छेदे ततितो आदेसो - पनगादि सत्त सत्त दिणेहि नेयव्यो, एत्थ छत्तीसुत्तरसत्तदिवसे पारंचियं च पावति । जम्हा एते दोसा तम्हा संविग्गो गीयत्थो उद्दिसियव्वो।। [भा.५५८७] छट्ठाणविरहियं वा, संविग्गं वा वि वयति गीयत्थं । चउरो वि अनुग्घाया, तत्थ वि आणादिणो दोसा ।। चू-एयंपिसंविग्गगीयत्थंछट्ठाणविरहय।जतिमामकंकाहियंपासणियंसंपसारियंउद्दिसावेति तो चउगुरुगा आणादिया दोसा ।। [भा.५५८८] छट्ठाणा जा नितिओ तब्बिरहियकाहिगादिया चउरो। तेवि य उद्दिसमाणो, छट्ठाणगताण जे दोसा ॥ चू-गतार्था । एत्थ विसत्तरत्तादितवच्छेदविसेसाय सव्वे भाणियव्वा । एतस्स इमोअववातो - गीयत्थस्स संविग्गस्स असति गीयत्थं असंविग्गं पव्वजसुतेण एगपक्खियं उद्दिसति, एवं कुलगणसंधिच्चयं पि, एवंपिता ओसन्नो गतो।। [भा.५५८९] ओहावित-कालगते, जाविच्छा ता तह उद्दिसावेंति। अव्वत्तेतिविहे वी, नियमा पुण संगहट्टाए ।। चू-जोओहावितोसोसारूवितो लिंगत्योगियत्थोवा, सो विऽन्नेणंगवेसियव्वो, अप्पसागारियं च विन्नवियव्वो, जाहे नेच्छति अप्पणा य अन्नं आयरियं इच्छति ताहे उद्दिसावेति । “अव्वत्तो तिविहो' पढमभंगवजा ततो भंगा, अहवा - तिविहो अव्वत्तो तिविहे वि कुले गण संघे य उद्दिसावेति । एतेसिं दोण्ह विपगाराणं उद्दिसावेतो नियमा संगहनिमित्तं उद्दिसावेति । कालगए विएस चेव विही, नवरं - चोदन-तावणा नत्थि॥ [भा.५५९०] वत्तम्मि जो गमो खलु, गणवच्छे सो गमो उ आयरिए। निक्खिवणे तम्मि चत्ता, जमुद्दिसे तम्मि ते पच्छा ।। चू-जो वत्तस्स भिक्खुस्स गमो सो गमो गणावच्छेदए आयरियाणं । इमं पाणत्तं-जइनाणदसणनिमित्तं गच्छति अप्पणो य से आयरिओ संविग्गो तस्स पासे निक्खिविउंगच्छंअप्पबितितो ततितो वा गच्छति।अहसे अप्पणो आयरिओ असंविग्गोतोते साधूजति तस्सपासि निक्खिविउं गच्छति तो तेन ते चत्ता भवंति, तम्हा न निक्खियव्वा नेयव्वा । तेन तेजेन तेन पगारेण ते य घेत्तुं जत्थ गतो तत्थ पढमं अप्पानं निक्खिवति, पच्छा भणति - “जहा मे अहं, तहा मे इमे वि"। "तम्मि ते पच्छा" तस्स सिस्सा भवंति ।। Page #211 -------------------------------------------------------------------------- ________________ २०८ निशीथ-छेदसूत्रम् -३-१६/१०७३ [भा.५५९१] निक्खिवणा अप्पाणो परे य संतेसु तस्स ते देति। संघाडगं असंते, सो वि न वावारऽनापुच्छा। चू-जदा अप्पा परोय निक्खित्तो तदा तस्स वि आयरियस्स किं वा जाया?, जति से संति त्ति अप्पणो य सहाया पहुप्पंति ताहे तेन तस्स चेव दायव्वा, असंतेसु संघाडगंएगंदेति, अवसेसा अप्पणा गेण्हति । अह सव्वहा असहातो सव्वे वि गेण्हति, तेन वि से कायव्वं, तस्स गुरुस्स अनापुच्छाए सो ते न वावारेति॥ आयरियं गिहिभूयं ओसन्नं वा जत्थ पेच्छति तस्थिमं भणति[भा.५५९२] ओहावित-ओस्सन्ने, भण्णति अनाहओ विना वयं तुब्भे । कमसीसमसागरिए, दुप्पडियरगंजतो तिण्डं चू-पुव्वद्धं कंठं । ओसन्नस्स पुव्वगुरुस्सकमा पादा सिरेण तेसु निवडति असागारिए । सीसो भणति-“तस्स असंजयस्स कहं चलणेसुनिवडिजइ' ।आयरिओ भणति- “दुप्पडियरयं जतोतिहं" दुक्खं उवकारिस्स पच्चुवकारोकिज्जति,तंजहा-माता पिउणो,सामिस्स,धम्मायरियस्स। अतो तस्स पादेसु वि पडिज्जति, न दोसो ।। किं च[भा.५५९३] जो जेण जम्मि ठाणम्मि, ठाविओ दंसणे व चरणे वा । सो तंतओ चुयं तम्मि चेव कातं भवे निरिणो॥ चू-सोसीसोतेन आयरिएणणाणादिसु ठविओ, इदानि सोआयरिओततो नाणादिभावाओ चुतो, तं चउं सी सीसो तेसुचेव नाणादिसु ठवेंतो निरन्नो भवति ॥ मू. (१०७४) जे भिक्खू वुग्गहवक्ताणं असनं वा पानं वा खाइमं वा साइमं वा देइ, देंतं वा साइजइ॥ मू. (१०७५) जे भिक्खू वुग्गहवक्कंताणं असनं वा पानं वा खाइमं वा साइमं वा पडिच्छइ, पडिच्छंतं वा सातिजइ॥ मू. (१०७६) जे भिक्खू वुग्गहवक्ताणं वत्थं वा पडिग्गहं वा कंबलं वा पायपुंछणं वा देइ, देंतं वा साइजइ॥ मू. (१०७७) जे भिक्खू बुग्गहवक्कंताणं वत्थं वा पडिग्गहं वा कंबलं वा पायपुंछणं वा पडिच्छइ, पडिच्छंतं वा साइजइ।। मू. (१०७८) जे भिक्खू वुग्गहवक्कंताणं वसहिं देइ, देतं वा साइज्जइ ॥ मू. (१०७९) जे भिक्खू बुग्गहवक्कंताणं वसहिं पडिच्छइ, पडिच्छंतं वा सातिजति ॥ मू. (१०८०) जे भिक्खू बुग्गहवक्कंताणं वसहिं अनुपविसइ, अनुपविसंतं वा साइजइ॥ मू. (१०८१) जे भिक्खू बुग्गहवकंताणं सज्झायं देइ, देंतं वा साइजइ ॥ मू. (१०८२) जे भिक्खू बुग्गहवक्कंताणं सज्झायं पडिच्छइ, पडिच्छंतं वा साइजइ॥ - सव्वे सुत्ता भाणियव्वा[भा.५५९४] . बुग्गहवक्कंताणं, जे भिक्खू असनमादि देजाहि। चउलहुग अट्टहा पुण, नियमा हि इमं अवक्कमणं ।। चू-बुग्गहो कलहो, तं काउं अवक्कमति। एकग्गहणा तज्जातीयग्गहणमिति वचनात् अट्ठहिं Page #212 -------------------------------------------------------------------------- ________________ २०९ उद्देशक : १६, मूलं-१०८२, [भा. ५५९४] ठाणेहिं गणाओ अवक्कमणे पन्नत्ते[भा.५५९५] अब्भुज्जत ओहाणे, एक्कक्क-दुभेद होजऽवक्कमणं । नाणादिकारणं वा, वुग्गहो वा इहं पगतं ॥ चू-अब्भुज्जयं दुविधं -अब्भुज्जतमरणेण अब्भुजयविहारेण वा । ओहाणं दुविधं-विहारोधावणेण लिंगोधावणेण वा, नाणट्ठा आदिग्गहणातो दंसणचरित्तट्ठा य, वुग्गहेण वा । एते उच्चारितसरिसत्ति काउंइह वुग्गहेण पगतं, दुग्गहेण वुक्कंता । वुग्गहो त्ति कलहोति वा भंडणंति वा विवादो त्ति वा एगटुं॥ के पुण ते वुग्गहवकंता? इमे सत्त[भा.५५९६] बहुरयपदेस अव्वत्त समुच्छा दुग तिग अबद्धिया चेव । सत्तेते निण्हगा खलु, वुग्गहो होंत वकंता॥ [भा.५५९७] जेठ्ठा सुदंसण जमालिऽनोज सावत्थि-तिंदुगुज्जाणे । __ पंचसया य सहस्सं, ढंकेण जमालि मोत्तूणं॥ [भा.५५९८] रायगिहे गुणसिलए, वसु चोद्दसपुव्वि तीसगुत्ताओ । आमलकप्पा नगरी, मित्तसिरी कूर पिउडाई॥ [भा.५५९९] सेयविपोलासाढे, जोगे तद्दिवसहिययसूले य। सोधम्म-नलिनिगुम्मे, रायगिहे मुरियबलभद्दे ।। [भा.५६००] मिहिलाए लच्छिघरे, महगिरि कोडिन्न आसमित्ते य। नेउणियनुप्पवाए, रायगिहे खंडरक्खा य॥ [भा.५६०१] नदिखेडजनवउलुग, महगिरि धनगुत्त अज्जगंगे य। किरिया दो रायगिहे, महातवो तीरमणिणाए॥ [भा.५६०२] पुरिमंतरंजि भूयगिह, बलसिरि सिरिगुत्त रोहगुत्ते य । परिवायपोट्टसाले घोसणपडिसेहणा वादे ॥ [भा.५६०३] विच्छु य सप्पे मूसग, मिगी वराही य काग पोयाई। एयाहिं विजाहिं, सो य परिव्वायगो कुसलो ।। [भा.५६०४] मोरी नउली बिराली, वग्धी सिही य उलुगिओवाइ। एयाओ विज्ञाओ, गिण्ह परिव्वाय महणीओ॥ [भा.५६०५] सिरिगुत्तेण छलुगो छम्मास विकड्डिऊण वाए जिओ। आहरण कुत्तिआवण, चोयालसएण पुच्छाणं ॥ [भा.५६०६] वाए पराजिओ सो, निव्विसओ कारिओ नरिदेण। घोसावियं च नयरे, जयइ जिनो वद्धमाणो त्ति [भा.५६०७] दसउर-नगरुच्छुघरे, अज्जरक्खिय पूसमित्ततियगंच । गोट्ठा माहिल नवमट्ठमेसु, पुच्छाय विंझस्स ॥ 11714 Page #213 -------------------------------------------------------------------------- ________________ २१० निशीथ - छेदसूत्रम् -३-१६ /१०८२ [भा. ५६०८] [भा. ५६०९ ] पुट्ठो जहा अबद्धो, कंचुइणं कंचुओ समन्नेइ । एवं पुट्ठमबद्धं, जीवं कम्मं समन्नेइ ॥ रहवीरपरं नगरं, दीवगमुज्जाणमज्जकण्हे य । सिवभूइस्सुवहिम्मि, पुच्छा थेराण कहणा य ॥ उहाए पन्नत्तं, बोडिय-सिवभूइ उत्तराहि इमं । मिच्छादंसणमिणमो, रहवीरपुरे समुप्पन्नं ॥ [भा. ५६१० ] [ भा. ५६११] चोद्दस वासाणि तया, जिनेन उप्पाडियस्स नाणस्स । तो बहुरयाण दिट्ठी, सावत्थीए समुप्पन्ना ॥ [ भा. ५६१३] [ भा. ५६१२] सोलस वासाणि तया, जिनेन उप्पाडियस्स नाणस्स । जिवपएसियदिट्ठी, तो उसभपूरे समुप्पन्ना ॥ चोद्दा दो वाससया, तइया सिद्धिं गयस्स वीरस्स । तो अव्वत्तय दिट्ठी, सेयविआए समुप्पन्ना ॥ वीसा दो वाससया, तइया सिद्धिं गयस्स वीरस्स । सामुच्छेइयदिट्ठी, मिहिलपुरीए समुप्पन्ना ॥ [भा. ५६१४ ] [ भा. ५६१५] अट्ठावीसा दो वाससया, तइया सिद्धिं गयस्स वीरस्स । दो किरियाणं दिट्ठी, उल्लुगतीरे समुप्पण्णा ॥ पंचसया चोयाला, तइया सिद्धिं गयरस वीरस्स । पुरिमंतर जियाए, तेरासियदिट्ठि उप्पन्ना ॥ [भा. ५६१६] [मा. ५६१९] [भा. ५६२० ] [भा. ५६१७ ] छब्बाससयाई नवुत्तराई, तइआ सिद्धिं गयस्स वीरस्स । तो बोडियाण दिट्ठी, रहवीरपुरे समुप्पन्ना ॥ [ भा. ५६१८ ] चोद्दस सोलस वासा, चोद्दावीसुत्तरा य दोनि सया । अट्ठावीसा यदुवे, पंचेव सया य चोआला ॥ पंचसया चुलसीया, तइया सिद्धिं गयस्स वीरस्स । तो अबद्धियादिट्ठी, दसउरनयरे समुप्पन्ना ॥ बोडियसिवभूइओ, बोडियलिंगस्स होइ उप्पत्ती । कोडिन्न कोट्ट वीरा, परंपरा फासमुप्पन्ना ॥ पंचसया चुलसीओ, छच्चेव सया नवुत्तरा हुंति । नाणुप्पत्तीए दुवे, उप्पन्ना निव्वुए सेसा ॥ सावत्थी उसमपुर, से अम्बिआ मिहिल उल्लुगातीरं । पुरिमंतरंज दसपुर रहवीरपुरं च नयराई ॥ सत्तेया दिट्ठीओ, जाइ-जरा-मरण - गब्भ-वसहीणं । मूलं संसारस्स उ, हवंति निग्गंथरूवेणं ॥ मोत्तूण एत्थ एक्क, सेसाणं जावजीविया दिट्ठी । एक्क्करस य एत्तो, दो दो दोसा मुणेयव्वा ॥ [भा. ५६२१] [भा. ५६२२] [मा. ५६२३] [भा. ५६२४ ] Page #214 -------------------------------------------------------------------------- ________________ उद्देशक : १६, मूलं - १०८२, [भा. ५६२४] - बहुरयादी जाव बोडिया[भा. ५६२५] एएसिं तु परूवण, पुव्वि जा वन्निया उ विहिसुत्ते । सच्चेव निरवसेसा, इहमुद्देसम्मि नायव्वा ॥ [भा. ५६२६] चू- एतेसिं परूवणा कायव्वा "विधिसुत्ते"त्ति जहा आवस्सगे सामाइय-निजुत्तीए । एतेसिं असनादी, वत्थादी वसहि-वायणादीणि । जे देज पडिच्छेज व, सो पावति आणमादीणि ॥ चू- तेसिं असनादि देंते पच्छित्तं सव्वपदेसु चउलहुं, अत्थे चउगुरु, आणादिया य दोसा, अणवत्थपसंगा अन्नो वि दाहिति, सड्डाण वि मिच्छत्तं जनेति ॥ [भा. ५६२७] दानग्गहणे संवासओ य वायण पडिच्छणादी य । सरिसं पभासमाणा, जुत्तिसुवण्णेण ववहरंति ॥ व्याख्या "दाने "त्ति अस्य [भा. ५६२८ ] गव्वेण ते उद्दिण्णा, अन्ने वा देते दट्टू भासंति । नूनं एते पहाणा, विसादि संसग्गिए गच्छे ॥ चू- अम्हं एते असणादि देंति गव्वं करेज, तेन गव्वेण उदिन्नेण पलावा भवेज्ज । अन्नो वा दिजंतं दद्धुं भणेज्ज - "नूनं एते चेव पहाणा" । तेसिं वा किं चि अहाभावेण गेलण्णं होज, ते भणेज्ज -"एतेहिं किंपि विसादि दिन्नं", एत्थ गेण्हण - कहणादिया दोसा । एवं दानसंसग्गीए अगीयसेहादिया चोदिता तेसु चेव वएज्जा । “गहणे त्ति अस्य व्याख्या [भा. ५६२९] तेसिं पडिच्छणे आणा, उग्गममविसुद्ध आभिओगं वा । पडिनीयया व देज्जा, बहुआगमियस्स विसमादी ।। चू-तेसिंहत्यातो भत्तादि पडिच्छंतस्स तित्थकराणातिक्कमो, उग्गमादि असुद्धं परिभुंजति, वसीकरणं वा देज्ज “अम्हं एते पडिवक्खो' त्ति पडिनीयत्तणे । अहवा - एस बहु आगमिउत्ति विसादि देज्ज । एगवसहिसंवासेण सेहा निद्धम्मा सीदंति, तेसिं वा चरियं गेण्हंति । सुय-वायणपडिच्छगादिसु वि संसग्गिमादिदोसा । जुत्तिसुवण्णदिट्ठतेण वा सरिसं चरणकरणं कहें तो सेहादी हरेंति । जम्हा एवमादि दोसा तम्हा नो किं चि तेसिं देजा, पडिच्छेज्ज वा, न वा संवसेज्जा । एवं संकरेंतेण पुव्वभणिया दोसा परिहरिया भवंति । भवे कारणं [भा. ५६३०] असिवे ओमोयरिए रायदुट्टे भए व गेलण्णे । अद्धाण रोहए वा, अयाणमाणे वि बितियपदं ॥ चू- असिवादिकारणेहिं तेसिं दिज्जति पडिच्छति वा ।। इमं गेलण्णे[भा. ५६३१] २११ गेलणं मे कीरति, न कीरती एव तुब्भ भणियम्मि । एस गिलाणो एत्थं, गवेसणा निण्हओ सो य ॥ - एत्थ गा साधू गच्छंता भणिता - “तुब्भं गिलाणस्स किं वेयावच्चं कीरइ, न कीरइ वा" । साधू भणति - “किं वा ते" । गिही भणइ - “एस गिलाणो तुब्भसंतिओ ।" एत्थ गामे साहुणा पविसिउं गविट्ठो जाव निण्हतो सो ॥ [भा. ५६३२] जनपुरतो फासुएण, अप्फासुयमग्गणे असमणो उ । पन्नवणपडिक्कमण, अविसेसित निण्हए वा वि ॥ Page #215 -------------------------------------------------------------------------- ________________ २१२ निशीथ-छेदसूत्रम् -३- १६/१०८२ चू- जनसमक्खं उग्गमुप्पादमेसणासुद्धच्छेण करेंति, जाहे सुद्धं न लभति सो य असुद्धं मग्गति ताहे लोगस्स पुरओ उस्सग्गं पन्नति भणंति य - “एस असमणो" । तं पि भणति - “जति तुमं निण्हगदिट्ठीओ पडिक्कमसि पासत्थादित्तणओवातो ते सव्वहा करेमो।"तहाय पन्नवेंति जहा सोतट्ठाणाओ पडिक्कमति।अहवा-जत्थ साधूणं निण्हगाणय विसेसो न नज्जइ किंचि।। [भा.५६३३] दुक्खं खु निरनुकंपा, लोए अदेंते य होति उड्डाहो । सारूवम्मि य दिस्सति, दिज्जति तेनेवमादीसु॥ चू-जइ वि सो ओसन्नो निण्हओ वा तहावि अकज्जंते निरनुकंपया भवति, सा य दुक्खं कज्जइ, लोगोयतत्थ उड्डाहंकरेति-“जइविपव्वजाएएरिसंअनाहत्तणंन परोप्परंकतोवकारियाओ अलं पव्वज्जाए,” सारूप्पं सरिसं लिंगं दीसति, एवमादि कारणेहिं करेंतो सुद्धो॥ मू. (१०८३) जे भिक्खू विहं अणेगाहगमणिज्जं सति लाढे विहाराए संथरमाणेसुजनवएसु विहारपडियाए अभिसंधारेइ, अभिसंधारेतं वा साइजइ ॥ चू“जे''त्ति-निद्देसे, भिक्खू पुव्ववण्णितो।विहं नाम अद्धाणं, अनेगेहिं अहेहिं जंगम्मति तं अनेगाहगमणिज्जं, अहो नाम दिवसो । अहवा-अनेगेहिं अहेहिं गमणिज्ज अनेगाहगमणिज्जं । अकारणेण गमणं पडिसिद्धं । किं कारणं गमणं पडिसेहेति?, जम्हा एत्थ गम्ममाणे अणेगा संजमाताए दोसापसज्जंति।जम्मि विसए गुणा तवनियमसंजमसज्झायमादियातं विसय, “लाढे” त्ति-साहू, जम्हा उग्गमुप्पादणेसणासुद्धेणआहारोवधिना संजमभारवहणट्टयाए अप्पणो सरीरगं लाढेतीति लाढो, विहारायेति । दप्पेण देसदसणाए विहरति । “संथरमाणसु जनवएसु"त्ति आहारोवहिवसहिमादिएहिं सुलभेहिं जनवए, तं जनवयं विहाय पव्वज्जए तस्स पव्वज्जतो सुद्ध सुद्धेण वि गच्छमाणस्स चउलहुं । एस सुत्तत्थो । इमो निजत्ति-वित्थरो[मा.५६३४] विहमद्धाणं भणितं, नेगा य अहा अनेगदिवसा तु। सति पुण विजंतम्भी, लाढे पुण साहुणो अक्खा ।। चू-गयत्था । विहं नाम अद्धा । [भा.५६३५] अद्धाणं पि यदुविहं, पंथो मग्गो य होइ नायव्यो। पंथम्मि नत्थि किंची, मग्ग सगामो तु गुरु आणा ।। चू-तं दुविधं - पंथो मग्गो य । पुणो पंथो दुविहो - छिन्नो अछिन्नो य । छिन्ने नत्थि किंचि, सुण्णं सव्वं । अच्छिन्ने पल्लिवइता वा अस्थि । गामानुगामि मग्गो । पंथे चउगुरुगा, मग्गे चउलहुं आणादिया य दोसा॥ [भा.५६३६] तंपुण गमेज दिवा, रत्तिं वा पंथ गमणमग्गे वा । रत्तिं आदेसदुर्ग, दोसु वि गुरुगा य आणादी॥ धू-तं पंथं मग्गंवा दिवसओ वा राओ गच्छति। राइसद्दे आदेसदुर्ग-संझाराती, संझावगमो वाराती।कह?, उच्यते-संझाजेणरायति सोभति दिप्पति तेन संझराती।संझावगमो वियालो। अहवा-संझावगमोराती।कह? उच्यते-जम्हा संझावगमेचोर-पारद्दारिया रमंतितेन संझावगमो राती । संझाए जम्हा एते विरमंतितेन संझा विकालो । पंथं मग्गंवा जइ रातीए विगाले वा गच्छइ तो चउगुरुगा ॥ तत्थ मग्गे ताव इमे दोसा alla nahi Page #216 -------------------------------------------------------------------------- ________________ उद्देशक : १६, मूलं- १०८३, [भा. ५६३७] [भा. ५६३७] मिच्छत्ते उड्डाहो, विराधनं होति संजमाताए । इरियाति संजमम्मी, छक्काय अचक्खुविसयम्मी ।। चू- "मिच्छत्ते उड्डाहो" दोन्हं विभासा [भा. ५६३८] किं मन्ने निसिगमणं, जाती न सोर्हेति वा कहं इरियं । जतिवेसेण व तेणा, अडंति गहणादि उड्डाहो || चू-इहलोयचत्तकज्जाणं परलोयकज्जुज्जताणं किं रातो गमणं ? किं मन्ने दुट्ठचित्ता एते होज्जा ? कहं वा इरियं सोहंति, इरिउवउत्ता वा जंति ?, जहा एयं असच्चं तहा अन्नं पि मिच्छत्तं जणेज्जा, जइवेसेण वा तेन त्ति काउं रातो अडंता गहिया कड्ढणववहारादिसु पदेसु उड्डाहो ।। "विराधन संजमाताए” एसा विभासा[भा. ५६३९] संजमविराधनाए, महव्वया तत्थ पढमे छक्काया । बितिए अतेण तेने, तइए अदिन्नं तु कंदादी ॥ चू-संजमविराधना दुविधा - मूलगुणे उत्तरगुणे य । मूलगुणे पंचमहव्वया, पढमे य महव्वए छक्कायविराहणं करेति, बितिए महव्वए अंतेणं तेनमिति भासेज्जा, ततिए महव्वए कंदादि अदिन्ना गेहेज || अहवा - [भा. ५६४० ] दियदिन्ने वि सचित्ते, जिनतेण्णं किमुत सव्वरीविसए । जेसिं च ते सरीरा, अवदिन्ना तेहि जीवेहिं || चू- सचित्तं जिनेहिं नाणुण्णायं तेन दिवसतो वि तेन्नं, रात्री रातो वा अदिन्नं, अहवा - जेसिं कंदादिया सरीरा जीवाणं तेहिं वा अदिन्नं ति तेण्णं ॥ [ भा. ५६४१ ] पंचमे अनेसणादी, छट्ठे कप्पी व पढम बितिया वा । भगवओ तिमि जाओ, अपरिणओ मेहुणं पि वए ॥ चू- पंचमे त्ति वते अनेसणिज्जं गेण्हंतस्स परिग्गह। भवति, छट्ठे त्ति रातीभोयणे अद्धाणं कप्पं भुंजंतस्स रातीभोयणभंगो भवति । पढमो त्ति-खुहापरीसहो बितिओ पिवासापरीसहो तेहिं आतुरो रातिं भुंजेज्ज वा पिएज वा, एवव्रतभंगे सव्ववयभंगो त्ति काउं मेघुणं पि सेवेज्जा । अहवा अपरिणतो अबुद्धधम्मत्तणओ दिया रातो सत्थे वच्चमाणे काइयानिमित्तं उसक्को, अगार ति काइ उसक्का, अप्पसागारिए तं पडिसेवेज्ज ।। इरिया इति अस्य व्याख्यारीयादसोधिं रत्तिं, भासाए उच्चसद्दवाहरणं । [ भा. ५६४२ ] न य आदानुस्सग्गे, सोहए काया य ठाणादि ॥ - राओ इरियासमिदं न सीहेइ। भासासमिइए वि असमिओ पंथाइविप्पणट्टे उच्चसद्देण वाहरेज्जा। एसणासमिति न संभवति, रातो दिवसतो वा अद्धाणं पढमबितियपरीसहाउरो एसनं पेलेज्जा । आदाननिक्खेवसमितीए ठाणनिसीदणाणि वा करेंतो रातो न सोहेति । काइयादिपरिट्ठवणं पि करेंतो थंडिल्लं पि न सोहेति ॥ एसा सव्वा संजमविराधना । इमा आयविराधना[भा. ५६४३] २१३ वाले तेणे तह सावए य विसमे य खाणु कंटे य । अकम्हा भय आतसमुत्थं रत्तिं मग्गे भवे दोसा ।। Page #217 -------------------------------------------------------------------------- ________________ निशीथ-छेदसूत्रम् -३-१६/१०८३ चू- सप्पादी वाला तेसु डसिजति, उवकरणसरीरतेना ते उवकरणं संजतं वा हरेज्जा, सीहादिसावएण खज्जति, विसमे पडियस्स अन्नतरगा य विराधना हवेज्जा, खाणुकंटए वा वि सप्पो हवेजा, अकस्माद्भयं अहेतुकं भवति, राओ मग्गे वि एते दोसा, किमुत पंथे ॥ इमं बितियपदं [भा. ५६४४ ] २१४ कप्पति तु गिलाणट्ठा, रत्तिं मग्गो तहेव संझाए । वदिट्ठो, आरक्खओ पुव्वभणितो य । पंथ [भा. ५६४५ ] चू- आरक्खिगोत्ति दंडवासिगो, पुव्वामेवं भण्णति अम्हे गिलाणादकारणेण रातो गमिस्सामो, म । किंचि छल काहिसि । अनुन्नाते गच्छंति, सेसं कंठं ।। मग्ग त्ति गतं । इदानिं पंथो भण्णतिदुविहो य होइ पंथो, छिन्नद्धानंतरं अछिन्नं च । छिन्ने न होइ किंची, अछिन्ने पल्लीहि वइगाहिं ।। [भा. ५६४६ ] छिन्नेण अछिन्नेण व, रत्तिं गुरुगा तु दिवसतो लहुगा । उद्दद्दरे पवज्जण, सुद्धपदे सेवती जंच ॥ चू- उद्दद्दरे जइ अद्धाणं पव्वजति तत्थ सुद्धंसुद्धेण वि गच्छमाणस्स एयं पच्छित्तं, जं च अकप्पादि किं चि सेवति तं सव्वं पावति ॥ इमा आयविराधना [भा. ५६४७] वात खलु वात कंटग, आवडणं विसम-खाणु-कंटेसु । वाले सावय तेने, एमाइ होति आयाए । चू- खलुगा जाणुगादिसंघाणा वातेण घेप्पंति, चम्मकंटगो वातकंटगो अहवा गृद्धिसी हड्डाद्धिसी वा कायकंटगो वा । सेसं कंठ्य ।। एसा आयविराहणा । इमा संजमविराधना[भा. ५६४८ ] छक्कायाण विराधन, उवगरणं बालवुड्ढसेहा य । पढमेण व बितिएण व, सावय तेने य मेच्छेय ॥ - अथंडिलेसु पुढविमादिछन्हं कायाणं संघट्टणादिविराहणं करेति, बालवुड्डुसेहा पढमबितियपरीसहेहिं परिताविज्जति, साधू उज्झिउं सावओ सावएण वा खज्जेज्जा । तेनगेहिं मेच्छेहिं वा उवकरणं खुड्डुगादि वा हीरेज्जा । उवकरण त्ति एयस्स इमं वक्खाणंउवगरण- गेहणे भार - वेदने तेनगम्म अधिकरणं । [भा. ५६४९ ] रीयादि अनुवओगो, गोम्मिय भरवाह उड्डाहो ।। चू- नंदिपडिग्गह-अद्धाणकप्प दुलिंगमादिपंथोवकणं च जइ गिण्हंति तो भारेण वेयणा भवति, विहडप्फडा य तेनगगम्मा भवति, तेणेहिं वा उवकरणे गहिए अधिकरणं, भारक्कंता य इरियोवउत्ता न भवंति, बहूवकरणा वा गोमिएहिं घेप्पंति, गोमिया य चिंतेंति उल्लावेंति य“ अहो ! बहुलोभा भारवहा य" एवं उड्डाहो भवे । अहवा - एतद्दोसभया उवकरणं उज्झंति तो जं तेन उवकरणेण विना विराधनं पावेंति तमावज्रंति ॥ इमं पंथोवकरणं [भा. ५६५० ] चम्मकरग सत्थादी, दुलिंगकप्पे य चिलिमिलिऽग्गहणे । तस विपरिणमुड्डाहो, कंदादिवहो य कुच्छा य ।। चू- जइ चम्मकरगो न घेप्पति सत्थकोसगं वा, "दुल्लिंगं" वा गिहत्थलिंगोवकरणं अन्नपाखंडियलिंगोवकरणं वा, "कप्प"त्ति अद्धाणकप्पं, चिलिमिणि त्ति, एतेसिं अग्गहणे इमे Page #218 -------------------------------------------------------------------------- ________________ उद्देशक ः १६, मूलं-१०८३, [भा. ५६५०] २१५ दोसाजहासंखंपच्छद्धंभणिया चम्मकरग अग्गहणे तसविराहणा, पिप्पलगुलिया गोरस-पोत्तगादी अग्गहणे सेहमादियाणविप्परिनामोभवति, पिप्पलगादिसेत्थेण पुणपलंबेविकरणेकाउंआनिजंति, दुल्लिंगेण विना रातो गेण्हताण पिसियादि वा उड्डाहो भवति । अद्धाणकप्पेण विना कंदादियाण छण्ह वा कायाण विराधना भवति, चिलिमिलियं विणा मंडलीए भुंजंताणं जनो दुगंछति ॥ पंथजोग्गोवकरण अग्गहणे अजयकरमे य इमे दोसा[भा.५६५१] अपरिनामगमरणं, अतिपरिनामा य होंति नित्थक्का । निग्गत गहणे चोदित, भणंतिइया कहं कप्पे॥ चू-"अकप्पियं"तिनाउंअपरिनामगोन गेण्हति, अगेण्हणे मरति । अद्धाणेअकप्पियगहणं द8 अतिपरिनामा “नित्थक्का"निल्लज्जा भवंति, अद्धाणातो निग्गया अकप्पं गेण्हता चोदिता-“मा गेण्हह त्ति, न वट्टति" ते पडिभणंति - "ततिया अद्धाणे कहं कप्पे" ॥कउडीए विना इमे दोसा[भा.५६५२] तेनभयोदककज्जे, रत्तिं सिग्घगति दूरगमणे य । वहणावहणे दोसा, बालादी सल्लविद्धे य॥ चू-तेनभया रातो सिग्धं गंतव्वं, उदगनिमित्तं जहा मरुविसए रातो सिग्धं दूरं च गंतव्वं । तत्थ कावोडीए बालवुड्डा असहू सल्लविद्धा उवकरणं च वोढव्वं, अह न वहति तो एते परिचत्ता भवंति। उवकरणं पिछड्डे यव्वं । अहवा- “तेन" ति तेणभए डंडचिलिमिली घेप्पति। अकप्पणिज्जकज्जे परतित्थियउवकरणं। उदगकज्जे चम्मकरगो, उदगकज्जेचेव गुलिगगहणं, उदगगहणट्ठया दतिग्गहणं । रातो सिग्घगतिगमणे तलियग्गहणं । दूरं गंतुं सत्थो ठाइस्सति तत्थ बालादिसल्लविद्धवहणट्टा कावोडी । सल्लुद्धरणादिनिमित्तं सत्थकोसो घेप्पइ । एवमादिउवकरणं वहतो भारमादियादोसा, अवहंतस्स आयसंजमविराधणादियादोसा, तम्हा निक्कारणेअद्धाणनो पवज्जेज्ज।। कारणे पवजति तत्थ इमो कमो[भा.५६५३] बितियपदं गम्ममाणे, मग्गे असतीए पंथजयणाए। . पडिपुच्छिऊण गमणं, अछिन्नपल्लीहि वतियाहिं। चू-पढमं मग्गेण गंतव्वं । असति मग्गस्स जनवयंपुच्छिउणअछिन्नपंथेण पल्लिवतिगादीहिं गंतव्वं, ततो छिन्नेण ।। इमेहिं कारणेहिं पंथेण गम्मति[भा.५६५४] असिवे ओमोयरिए, रायदुढे भए व आगाढे। ____ गेलण्ण उत्तिमढे, नाणे तह दंसण चरित्ते॥ चू-अन्नतरे वा आगाढे, जहा - सुधम्मसामिगणहरस्स मासकप्पे असंपुन्ने रायगिहे नगरे तणकट्ठधारगो दमगो पब्वइतो । तं भिक्खं हिंडतं लोगो भणति-“तणकट्ठहारगो" ति । तस्स असहणं, सुधम्मस्स अभयाऽऽपुच्छणं । अभयस्स पुच्छा, कहणं “सेहस्स सागारियं" ति, तिकोडिपरिच्चागो विभासा[भा.५६५५] एएहि कारणेहिं, आगाढेहिं तु गम्ममाणेहिं । उवगरण पुव्वपडिलेहिएण सत्थेण गंतव्वं ॥ चू-पंथजोग्गोवकरणपडिलेहा गहणं, अह पुव्वं सत्थं पडिलेहेउं सुद्धे न तेन सह गमणं ॥ [भा.५६५६] असिवे अगम्ममाणे, गुरुगा दुविहा विराधना नियमा। तम्हा खलु गंतव्वं, विहिणा जो वण्णिओ हेट्ठा ॥ Page #219 -------------------------------------------------------------------------- ________________ २१६ निशीथ-छेदसूत्रम् -३-१६/१०८३ धू-दुविहा विराधना-आय-संजमेसु ।अहवा- अप्पणो परस्स य । हेट्ठा ओहनिजुत्तीए जो गमो भणितो, सेसा विओमोदरियादओ जहेव ओहनिज्जुत्तीए तहा भाणियव्वा ।। [भा.५६५७] उवगरण पुव्वभणितं, अप्पडिलेहेंते चउगुरू आणा। ओमाण पंथ सत्थिय, अतियत्ति अप्पपत्थयणे। चू-उवकरणं चम्मकरगदी, जं वा वक्खमाणं त अगेण्हमाणस्स सत्थं वाऽपडिलेहंतस्स चउगुरुगा। अपडिलेहीए दोसा भवंति-ओमाण पेल्लिओ व होज्जा, सत्थवाहो अतियत्ती पासत्तो वा पंतोहोज, सत्यो वा अप्पपत्थयणो अप्पसबलो होज्ज, अन्ने वा पंथिया तत्थ पता होज्ज । तम्हा एयदोसपरिहणत्थं पडिलेहियव्वो सत्थो । सो केरिसो सत्थपडिलेहगो[भा.५६५८] रागद्दोसविमुक्को, सत्थं पडिलेहे सो उपंचविहो। भंडी बहिलग भरवह, ओदरिय कप्पडिय सत्थो ।। चू-सो सत्यो पंचविहो-भंडि त्ति गंडी, बहिलगा उट्ठबलिद्दादी, भारवहा पोट्टलिया वाहगा, उदरिया नाम जहिं गतातहिंचेवरूवगादी छोढुं समुद्दिसंतिपच्छा गम्मति, अहवा- गहियसंबला उदरिया, कप्पडिया भिक्खायरा ॥ रागदोसिए इमे दोसा[भा.५६५९] गंतव्वदेसरागी, असत्य सत्थं करेति जे दोसा। इयरो सत्थमसत्यं, करेति अच्छंतिजे दोसा ।। चू-जस्स गंतव्वे रागो जो जति सत्थपडिलेहगो सो असत्यं पि सत्थं करेज्जा, तेन कुसत्थेण गच्छंताण जे दोसा तमावज्जति । “इयरे" त्ति जो गंतव्वो दोसी सो सुज्झमाणमत्थं पि असत्थं करेति, तत्थ असिवादिसुअच्छंताण जे दोसा ते पावति॥ [भा.५६६०] उप्परिवाडी गुरुगा, तिसु कंजिमादि संभवो होज्जा । परिवहणं दोसु भवे, बालादी सल्ल-गेलन्ने ॥ धू- भंडीसु विजमाणासु जइ बहिलगेसु गच्छति तो चउगुरुगा, एवं सेसेसु वि । आदिल्लेसु तिसु कंजियमादिपाणगसंभवो होज, दोसु भंडिबहिलगेसु परिवहणं होज्ज । केसिं परिवहणं?, उच्यते - बालादीणं, आदिसद्दगहणेणं वुड्डाणं दुब्बलाणं खयंकियाण य सल्लविद्धाण गिलाणाण य।सत्थं पडिलेहंति तम्हा सत्तो पडिलेहियव्यो । सत्थे इमं पडिलेहियव्वं[भा.५६६१] सत्थं च सत्थवाहं, सत्थविहाणं च आदियत्तं च । दव्वं खेत्तं कालं, भावोमानं च पडिलेहे ।। पुव्वद्धस्स इमा वक्खा[भा.५६६२] सत्थे त्ति पंचभेदा, सत्थाहा अट्ठ आतियत्तीया। सत्थस्स विहाणं पुण, गणिमाति चउबिहेक्केक्कं ।। धू-सत्थस्स पंच भेदा-भंडीमादि । सत्यवाहो अट्ठविहो । आइयत्तिया वि अट्ठविहा उवरि भण्णिहिति। सत्थविहाणं पुणगणिमादिचउब्विधं, गणिमं पूगफलादि, धरिमंजंतुलाए दिज्जति खंडसकरादि, मेज्जं धृततंदुलादि, पारिच्छं रयणमोत्तियादि । “एक्कक्के" त्ति वहिलगेसु वि एवं चउब्विहं । भारवहेसु वि एवं चउव्विहं । उदरियकप्पडिएसुतं भंडं चउब्विहं भाणियव्वं ।। दव्वादि चउक्कं च पडिलेहेज, तत्थ दव्वे Page #220 -------------------------------------------------------------------------- ________________ उद्देशक : १६, मूलं-१०८३, [भा. ५६६३] २१७ [भा.५६६३] अनुरंगादी जाणे, गुंठादी वाहणे अनुन्नवणे । धम्मो त्ति व भत्ती यव, बालादि अनिच्छे पडिकुटुं ।। चू-अनुरंगा नामघंसिओ।जाणा सगडिगातोवा वाहणा।गुंठादी-गुंठोघोडगो, आदिसद्दातो अस्सो उट्ठो हत्थी वा । ते अनुन्नविजंति - जइ अम्हं होइ बालो आदिसद्दाओ वुड्डो दुब्बलो गिलाणो वा गंतुं न सक्केजा सो तुब्भेहिं चडावेयव्वो, जइ अनुजाणंति धम्मेण तो तेहिं समं सुद्धं गमणं । अह मुल्लेण विना नेच्छंति तोतं पि अब्भुवगच्छिज्जति ।अह मुल्लेण विनेच्छंति तो तेहिं समं पडिकुटुं गमणं, न तेहिं समं गम्मति ।। किं च इमेरिसभंडभरितो इच्छिन्नति सत्थो[भा.५६६४] दंतिक्क-गोर-तेल्ले, गुल-सप्पिएमातिभंडभरितासु । अंतरवाघातम्मि उ, देंतेतिधरा उ किं देउ ॥ धू- मोदग-साग-वट्टिमादी दंतखज्जयं बहुविहं दंतिकं । अहवा - तंदुला दंतिक्का, सव्वं वा दंतखज्जयं दंतिक्कं । गोर त्ति गोधूमा । तहा तेल्लगुलसप्पिणाणाविधान य धन्नाण भंडीओ जइ भरियातो तो सो दव्वतो सुद्धो । किं कारणं?, अंतरा वाघाए उप्पन्नेतंअप्पणा खंति अम्हाणं वि देति । “इहरह" त्ति जइ कुंकुम-कत्थूरिय- तगर पत्तचोय-हिंगु-संखलोयमादीअखज्जदव्वभरिए अंतरा वाघाते संबले निहिए किं दिंतु, तम्हा एरिसभरिएण न गंतव्वं ॥ अंतरा वाघातो इमो[भा.५६६५] वासेण नदीपूरेण वा वि तेनभय हस्थि रोहे वा। खोभो जत्थ व गम्मति, असिवं एमादि वाघातो।। चू-अंतरा गाढं वासमारलं, चउमासवाहिणीवा महानदी पूरेण आगता,अग्गतोवाचोरभयं, दुट्ठहत्थिणा वा पंथो रुद्धो, जत्थवा सत्यो गंतुकामो तत्थ रोहगो, रज्जखोभो वा तत्थ, असिवं वा तत्थ, एवमादिकज्जेसु अंतरा सन्निवेसं काउं सत्थो अच्छति॥ एवं दव्वतो पडिलेहा । इमा खेत्त-काल-भावेसु[भा.५६६६] खेत्तंजंबालादी, अपरिस्संता वतंति अद्धाणं। काले जो पुव्वण्हे, भावे सपक्ख-परपक्खणादिन्नो॥ चू-जत्तियं खेत्तं बालवुड्डादिगच्छो अपरिश्रांतो गच्छतितत्तियंजति सत्योजाति तो खेत्तओ सुद्धो । कालो जो उदयवेलाए पत्थित्ते पुव्वण्हे ठाति सो कालतो सुद्धो । भावे जो सपक्खपरपक्खभिक्खायरेहिं आणाइण्नो सो भावओ सुद्धो॥ [भा.५६६७] एकेको सो दुविहो, सुद्धो ओमाणपेल्लितो चेव। मिच्छत्तपरिग्गहितो, गमणाऽऽदियणे य ठाणे य॥ चू- “एक्केको'त्ति भंडिबहिलगादिसत्थो दुविहो-सुद्धो असुद्धो य । सुद्धो अनोमाणो, ओमाणपेल्लिओ असुद्धो । सत्थवाहो आतियत्तीवा जे वा तत्थ अधप्पहाणा एते मिच्छद्दिट्ठी । एतेहिं सो सत्थो परिग्गहितो होज्ज ॥ओमाणपेल्लिओ इमेहिं होज्ज[भा.५६६८] समणा समणि सपक्खो, परपक्खो लिंगिणो गिहत्था य। . आता संजमदोसा, असती य सपक्खवजेणं ।। चू-पुव्वद्धं कंठं । बहूसु सपक्ख-परपक्खभिक्खायरेसु अप्फव्वंताणं आयविराधना, Page #221 -------------------------------------------------------------------------- ________________ २१८ निशीथ-छेदसूत्रम् -३- १६/१०८३ कंदादिग्गहणेवा संजमविराधना । अनोमाणस्सअसतीते सपक्खोभाणं वज्जित्ता परपक्खोमाणेणं गंतव्वं, तत्थ जनो भिक्खग्गहणे विसेसं जाणति ॥ “गमणे"त्ति अस्य व्याख्या[भा.५६६९] गमणे जो जुत्तगती, वइगापल्लीहि वा अछिन्नेणं । थंडिल्लं तत्थ भवे, भिक्खग्गहणे यवसही य॥ धू-जुत्तगती नाम मिदुगती - न शीघ्रं गच्छतीत्यर्थः । अछिन्नपहेण वइयपल्लीमादीहिं वा गच्छति, तत्थ थंडिल्लं भवति, वइयपल्लीहिं य भिक्ख लभइ, वसही य लब्भति॥ “आदियणे"त्ति अस्य व्याख्या[भा.५६७०] आतियणे मोत्तूणं, न चलति अवरहे तेन गंतव्वं । तेन परं भयणा उ, ठाणे थंडिल्लठायीसु॥ चू-आतियणे त्ति जो भुंजणवेलाए ठाति, भोत्तूणय अवरण्हे जो न चलति तेन गंतव्वं । तेणं परंभयणे त्ति भयणा नाम जइ अवरण्हे भोत्तुंचलए तत्थ जइ सव्वे समत्था गंतुं तो सुद्धो, अहन सक्केंति तो असुद्धो, न तेन गंतव्वं । ठाणे त्ति जो सत्थो सन्निवेसथंडिलेसु ठाति सो सुद्धो, अथंडिले ठाति असुद्धो॥जवुत्तं सत्थह अट्ठ आयियत्ती य अस्य व्याख्या[भा.५६७१] पुराणसावग सम्मद्दिट्ठि अहाभद्द दाणसड्ढे य। अनभिग्गहिते मिच्छे, अभिग्गहिते अन्नतित्थी य॥ घू- पुराणो, गहितानुव्वतो सावगो, अविरयसम्मद्दिट्ठी, अहाभद्दगो, दानसड्डो, अनभिग्गहियमिच्छो अभिग्गहियमिच्छद्दिट्ठी, अन्नतिथिओय, एते सत्थहिवाअट्ठ।आतियत्तिया विएते चेव अट्ठ॥अद्धाणं पडुच्च भंगदंसणत्थं भण्णति[भा.५६७२] सत्थपणए य सुद्धे, य पेल्लिते कालऽकालगम-भोजी। कालमकालट्ठाई, सत्थाहऽहाऽऽदियत्ती वा॥ चू-सत्थपणगं ति पंच सत्था, एवं गुणकारपयं, ते य सत्था सुद्धा । कहं ? उच्यते- सपक्ख परपक्खतोमाणअपेल्लिय त्ति, कालअकाले गमणं, कालअकाले भोयणं, कालअकालनिवेसो, ठाइ त्ति थंडिलअथंडिलठाई । एते चउरो सपडिपक्खा सोलसभंगकरमपया । अट्ट सत्थवाहा अतियत्ति ते दो वि गुणकारपया - एत्थ कालेगच्छइ, काले भुंजइ, काले निवेसइ, थंडिले ठाइएए सुद्धपया, पडिपक्खे असुद्धा । सत्थवाहादिया पढमा छउरो नियमा भद्दा, पच्छिमा चउरो भयणिज्जा भवंति, अइयत्ती वि॥एसा भद्दबाहुकया गाहा, एईए अस्थओ सोलस भंगा उत्तरभंगा, उत्तरभंगविगप्पा य सव्वे सूतिया । जतो भण्णति[भा.५६७३] एतेसिंच पयाणं, भयणाए सयाइ एगपन्तु। वीसं च गमा नेया, एत्तो य सयग्गसो जतणा॥ घू-सत्थपनगपदं, चउरो य सोलसभंगपदा, अट्ठ सत्थवाहा, आदियत्तिअट्ठ पदाय, एतेसिं पदाणंसंजोगे भयण त्ति भंगा, एतेसिंएक्कावणसया भवंति वीसंचभंगा। एत्थसत्थेसुसुद्धासुद्धेसु सत्थवाहाइयत्तेसु य भद्दपंतेसुअप्पबहुचिंताए सयगेहिं जयणा भवति ।।एसेवत्थो फुडो कज्जति[भा.५६७४] कालुट्ठाई कालमनिवेसी, ठाणट्ठाई कालभोई य। उग्गयऽनत्थमियथंडिल मज्झण्ह धरंत सूरे वा ।। Page #222 -------------------------------------------------------------------------- ________________ उद्देशक : १६, मूलं-१०८३, [भा. ५६७४] २१९ चू-कालुट्ठाती उग्गए आइच्चे दिवसतो जो गच्छति, कालनिवेसी जे अणत्थमिए आदिच्चे थक्कति, ठाणट्ठाती थंडिल्ले थक्कइ, कालभोती जो मज्झण्हे भुंजइ, अणथमिए वा ॥ [भा.५६७५] एतेसिं तु पयाणं, भयणा सोलसविहा तु कायव्वा । सत्थपणएण गुणिता, असीति भंगा उ नायव्वा ।। चू- एतेसिं चउण्ह पयाणं इमेण विहिमा सोलस भंगा कायव्वा - कालुढ़ाती कालनिवेसी ठाणहाती कालभोती (१), एवंसपडिपक्खेसुसोलसभंगा कायव्वा । एते सोलस भंगा सत्थपणएण गुणिता असीति भंगा भवंति ।। [भा.५६७६] सत्थाहऽट्ठगगुणिता, असीति चत्ताल छस्सया होति। ते आइयत्तिगुणिता, सत एक्कावन्न वीसऽहिया ।। चू-असीति अतुहिं सत्थाहिवेहिं गुणिया छस्सता चत्ताला भवंति । ते अट्ठहिं अतिअत्तिएहिं गुणिता एक्कावण्णं सता वीसा भवंति। एत्थअन्नयरे सत्थेभंगविगप्पेण वासुद्धे आगंतुंआयरियाण आलोएंति सत्थपडिलेहगा। इदानिं अनुन्नवणा भण्णति[भा.५६७७] दोण्ह वि चियत्ते गमणं, एगस्सऽचियत्ते होति भयणा उ । अप्पत्ताण निमित्तं, पत्ते सत्थम्मि परिसाओ॥ चू-जत्थ एगो सत्यवाहो तत्थ तं अनुन्नवेंति, जे य अहप्पधाणा पुरिसा ते वि अनुन्नति, जत्थ दो सत्याधिवा तत्थ दोऽवि अनुन्नवेंति, दोण्ह विचियत्ते गमणं । अह एगस्स अचियत्तं तो भयणा, जति पेल्लगस्स चियत्तं तो गम्मति, अह पेल्लगस्स अचियत्तं तो न गम्मति । पंथिता वा जाव न मिलंति सत्थे ताव सउणादिनिमित्तं गेण्हति, सत्थे पुण पत्ता सत्थस्स चेव सउणेण गच्छंति । अन्नं च सत्थपत्ता तिन्नि परिसा करेंति-पुरतो मिगपरिसा, मज्झे सीहपरिसा, पिट्टतो वसभपरिसा ॥दोण्ह वि त्ति अस्य व्याख्या[भा.५६७८] दोण्ह वि समागता सत्थिओ व जस्स व वसे गम्मति ऊ। अणणुन्नवणे गुरुगा, एमेव य एगतरपंते। चू- “दोण्ह" वि सत्यो सत्यवाहो य, एते दो वि समागए समगं अनुन्नवेति । अहवा - सत्यवाहं जस्स य वसेण गम्मइ एते दो वि समागते समगं अनुन्नवेति । अहवा - सत्थाहिवं चेव एकं अनुन्नवे । एवं जइ नो अनुन्नवेंति तो चउगुरुगा, जति दोन्नि अहिवा ते दो वि पेल्लगा तत्थ एक्कं अनुन्नति, एत्थ वि चउगुरुगा। एगतरे वा पंते पेल्लगे जइ गच्छंति तत्थ एमेव चउगुरुगं॥ [भा.५६७९] जो वा विपेल्लिओतं, भणंति तुह बाहुछायसंगहिया। वच्चामऽनुग्गहो त्ति य, गमनं इहरा गुरू आणा॥ घू- सत्थाहिवं सत्यं वा जोवा तम्मि सत्य पेल्लगे तं भण्णति - जति अनुजाणह अम्हं तो तुमेहिं समं तुह बाहुच्छायट्टिता समं वच्चामो । जइ सो भणेज्ज - “अनुग्गहो" ततो गम्मति । अह तुण्हिक्को अच्छति भणइ वा - “मा गच्छह" जइ गच्छंति तो चउगुरुगं, आणादिया य दोसा ॥ जति सत्थस्स अचियत्ते सत्थाहिवस्स वा अन्नस्स वा पेल्लगस्स अचियत्ते गम्मति तो इमे दोसा[भा.५६८०] पडिसेहण निच्छुभणं, उवकरणं बालमाति वा हारे । अतियत्ति गोम्मएहि व, उद्दुजंते न वारेति॥ Page #223 -------------------------------------------------------------------------- ________________ निशीथ - छेदसूत्रम् -३-१६ / १०८३ चू- अडविमज्झे गयाणं भत्तपानं पडिसेहेज्ज, सत्थातो वा निच्छुभेज्ज, उवकरणं वा बालं वा अन्नेन हरावेज, अतियत्तिएहिं " गोमिय'त्ति गो (था) इल्लया तेहिं उहुज्जंते न वारेंति । ते पंता भद्दगा वा[ भा. ५६८१ ] २२० भगवयमे गमनं, भिक्खे भत्तट्टणाए वसहीए । थंडिल्लासति मत्तग, वसभा य पदेस वोसिरणं ॥ चू-अनुन्नविए भद्दगवयणे गम्मति, इमं भद्दगवयणं- जंतुब्मेहिं संदिसह तं मे सव्वं पडिपावेस्सं सिद्धत्थपुप्फाविव सिरट्ठिता मे पीडं न करेह । एवं भणते गंतव्वं ॥ [भा. ५६८२ ] पुव्वभणितो व जयणा, भिक्खे भत्तट्ठ वसहि थंडिल्ले । सच्चैव य होति इहं, नाणत्तं नवरि कप्पम्मि ॥ चू- पुव्वं भणिता संवट्ठसुत्ते थंडिल्लस्स असति मत्तगेसु वोसिरित्तु वहंति जाव थंडिलं, एवं वसभा जयंति। थंडिलमत्तगासति धम्माधम्मागासप्पदेसेसु वोसिरंति । इह कप्पे नाणत्तं ॥ तस्सिमो विही [ भा. ५६८३ ] अग्गहणे कप्पस्स उ, गुरुगा दुविहा विराधना नियमा । पुरिसऽद्धाणं सत्थं, नाऊण न वा वि गिण्हेज्जा ।। - चूजति छिन्ने अच्छिन्ने वा पंथे अद्धाणकप्पं न गेण्हंति तो चउगुरुगा, भत्तादिअलंभे खुहियस्स आयविराधना, खुहत्तो वा कंदादी गेण्हेज संजमविराहणा । अहवा सव्वे जइ संघयणधिति-बलिया पुरिसा अद्धाणं वा जति एगदेवसियं दो देवसियंवा, सत्यं त्ति - जति सत्ये अत्थि भिक्खं पभूयं घुवलंभो भद्दगो सत्थगो कालभोईय कालट्ठाती य एवमादिणा नातुं छिन्नद्धाणे वि न गेहे । सो पुण अद्धाणकप्पो केरिसो घेत्तव्वो [ भा. ५६८४ ] सक्कर- घय- गुलमीसा, खजूर अगंधिमा यम्मीसा । सत्तु पिण्णाओवा, घय-गुलमिस्से खरेणं वा ।। चू- सक्कराए घएण य, सक्कराभावे गुलेण वा घएण वा, एतेहिं मिस्सिया अगंथिमा घेप्पंति । अगंधिमा नाम कयलया । अन्ने भांति - मरहट्ठविसए फलाण कयलकप्पमाणाओ पेंडीओ एक्कम्मि डाले बहुक्किओ भवंति, ताणि फलाणि खंडाखडीण कयाणि घेप्पंति, तेसिं असति खजूरा घयगुलमिस्सा घिप्पंति, एतेसिं असतीए सत्तुआ घयगुलमिस्सा घेप्पंति, असति घयस्स खरसण्हगुलमिस्सो पिण्णाओ घेत्तव्वो ।। एतेसिं इमो गुणो [भा. ५६८५ ] धोवा वि हणंति खुहं, न य तण्ह करेंति एते खजंता । सुक्खोदणोवऽलंभे, समितिम दंतिक्क चुण्णं वा ।। चू- पुव्वद्धं कंठं । एरिसद्धाणकप्पस्स अलंभे "सुक्खोदणो" सुक्खकूरो, "समितिमं” सुक्खमंडगा, “दंतिक्कं" - अनेगागारं खज्जग। अहवा - दंतिक्कं चुण्नो तंदुललोट्टो दंतिक्कगहणेण तंदुलचुण्नो, चुण्णग्गहणातो खज्जगचूरी, एस दंतिक्कचुण्नो खज्जगचूरी वा घयगुलेण मिस्सिज्जति, मा संसज्जहिति । जति सुद्धं लभंति तो अद्धाणकप्पं न भुंजति, जत्तिएण वा ऊणं सुद्धं तत्तियं अद्धाणकप्पं भुंजति, अनुवट्ठावियाण वा दिजंति अद्धाणकप्पो ।। इमं च गिण्हंतितिविहाऽऽमयभेसजे, वणभेसज्जे य सप्पि-महु-पट्टे । सुद्धाऽसति तिपरिरए, जा कम्मं नाउमद्धाणं ॥ [भा. ५६८६ ] - Page #224 -------------------------------------------------------------------------- ________________ उद्देशक : १६, मूलं-१०८३, [भा. ५६८६] २२१ चू-वात-पित्त-सिंभवसद्दातो सन्निवातियाणवारोगातंकाणंभेसज्जाओसहाव्रण-ओसहाणि य गेण्हंति, वणभंगट्ठा य घतमह, वणबंधट्टा य खीरपटुं गेण्हति । सव्वं पेयं सुद्धं मग्गियव्वं, असति सुद्धस्स तिपरिरयजयणाए पनगपरिहाणीए जाव अहाकम्मं वि गेण्हंति, पमाणतो अद्धाणकप्पं थोवं बहु वा अद्धाणं नाउं गेण्हंति, गच्छप्पमाणं वा नाउं ।। [भा.५६८७] सभए सरभेदादी, लिंगविवेगं च कातु गीतत्था । खरकम्मिया व होउं, करेंति गुत्तिं उभयवग्गे।। चू-जत्थ सभयं तत्थ वसभा सरभेयवण्णभेयकारिगुलियाहिं अप्पणो अन्नारिसं सरवण्णभेदं काउं, अहवारयोहरणादि दव्वलिगंमोत्तुंगिहिलिंगंकाउंजहाननजंति एतेसंजय त्ति खरकम्मियाव सन्नद्धपरियरा जहासंभवगहियाउधा होउं साहुसाहुणीउभयवग्गे गुत्तिरक्खं करेंति ।। किंच[भा.५६८८] जे पुव्वं उवगरणा, गहिता अद्धाण पविसमाणेहिं । जं जंजोग्गंजत्थ उ, अद्धाणे तस्स परिभोगो॥ चू-पुव्वद्धं कंठं । जंजोग्गं - जत्थ उदगगलणकाले चम्मकरगो, वहणकाले कावोडी उड्डा, भिक्खायरियकाले सिक्कगा, विकरणकाले पिप्पलगो, एवमादि ।। [भा.५६८९] सुक्खोदणो समितिमा, कंजुसिणोदेहि उण्हविय भुंजे । __मूलुत्तरे विभासा, जतितूणं निग्गते विवेगो॥ चू-जो सुक्खोदणो गहितो, जे य समितिमादी खरा, एते उण्होदणेणं कंजिएण वा उण्हे गाहेत्ता सूईकरेत्ता भोत्तव्वा । “मूलुत्तरे विभास" त्ति अद्धाणकप्पो मूलगुणोवघातो, अहाकम्म उत्तरगुणोवघाओ । किं अद्धाणकप्पं भुंजउ ? अह अहाकम्मं लब्ममाणं भुंजउ ?, अत्रोच्यते'एत्य दो आदेसा, जम्हा कप्पो मूलगुणघाती, अहाकम्मं उत्तरगुणघाती, तम्हा कम्मं लहुतरं भोत्तव्वं । जम्हा आहाकम्मे छण्हुवघातो, कप्पो पुण फासुओ। एत्थ वरं कप्पो, न कम्म" ॥ चोदगाह - “जो कप्पो आहाकम्मिओ तत्थ कहं दुदोसदुट्ठो' ?, आचार्य आह[भा.५६९०] कामं कम्मं पि सो कप्पो, निसिं च परिवासितो। तहावि खलु सो सेयो, न य कम्मं दिने दिने । चू-सर्वथा वरं अद्धाणकप्प एवं, न चाहाकम्मं, दिने दिने बहुसत्त्वोपघातित्वात् ।। [भा.५६९१] आहाकम्मं सइंघातो, सयं पुव्वहते सिया। जेते तु कम्ममिच्छंति, निग्घीणा ते न मे मता॥ चू-अद्धाणकप्पे जं आहाकम्मं तत्र पूर्वहते सकृदेव जीवोवघातः (जे पुण) अद्धाणकप्पं मूलगुणा न भजंति। "उत्तरगुणो त्ति" जे पुण आधाकम्मं भुंजंति दिने दिने ते अत्यंतनिघृणा सत्त्वेषु, न ते मम सम्मता संयमायतनं प्रति । “जतिऊणं निग्गए विवेगो" त्ति एवं अद्धाणे जतित्ताजाहे अद्धाणातो निग्गता ताहे अभुत्तं भुत्तुद्धरियं वा अद्धाणकप्पं विवेगोत्तिपरिट्ठति।। भद्दगवयणे त्ति गयं । इदानि “भिक्खित्ति" दारस्स कोति विसेसो भण्णति[भा.५६९२] कालुट्ठादीमादिसु, भंगेसु जतंति बितियभंगादी। . लिंगविवेगोऽकते, चुडलीओ मग्गओ अभए॥ चू-कालुट्ठाती कालनिवेसी, ठाणठाती कालभोती । एत्थ पढमभंगो सुद्धो । एत्थ भंगजयणा Page #225 -------------------------------------------------------------------------- ________________ २२२ निशीथ-छेदसूत्रम् -३-१६/१०८३ नत्थि । बितियभंगादिसु जयंति-तत्थ बितियभंगे अकालभोती, तत्थ सलिंगविवेगं काउंराओ परलिंगेण गिण्हंति । ततिय-चउत्थभंगेसु अठाणट्ठाती तत्थ जयंति, जं गोणादीहिं अकंतहाणं आसि तहिं ठायति । चउत्थभंगे लिंगविवेगेण भत्तादि गेण्हंति, गोणादिअक्कंते य ठायति । पंचमादिभंगेसु चउसु “चुडली'' संथारभूमादिसु बिलादी जोइउं ठायंति । नवमादिसोलसंतेसु अट्ठभंगेसुअकालट्ठातीसुरातो गमणमग्गतो “अभए"त्तिजति वच्चंताणं "मग्गतो"तिपच्छतो अभयं तो पच्छतो ठिता जयंति । एसा भंगजयमा॥ [भा.५६९३] पुव्वं भणिता जतणा, भिक्खे भत्तट्ट सहि थंडिल्ले । सच्चेव य होति इहं, जयणा ततियम्मि भंगम्मि॥ चू-संवठ्ठसुत्तमादिसुबहुसो भणिया जयणा । अहवा- नवगनिवेसे जहा भिक्खग्गहणंतहा कायव्वं भत्तट्ठाणं, अकालठातिस्स निब्मए पुरतो गंतुं समुद्दिसंति, जेण समुद्दिढे सत्तो अब्भेति, वसहिमज्झे सत्थस्स गिण्हति, अथंडिले मत्तएसु जयंति, मत्तगासति पदेसेसु वि । अहवा - ततियभंगे अथंडिलाइम्मि सच्चेव जयणा जा संवट्टसुतते सवित्थरा भणिया । [भा.५६९४] सावय अन्नट्ठकडे, अट्ठा सयमेव जोति जतणाए। गोउलविउव्वणाए, आसासपरंपरा सुद्धो॥ घू- सावय त्ति अद्धाणे जति सावयभयं होज्ज तो अन्नेहिं सथिल्लएहिं जा अप्पणट्ठा कया अगनी तमल्लियंति, तस्स यअसतिअन्नत्थकडं अगणिं घेत्तूण फासुयदारुएहिं जालंति, अद्वेत्ति जा सथिल्लगेहिं संजयट्ठाए कडातं सेवंति, परकडअसतित्ति सयमेव अगनिं अहरुत्तरेण जणंति जोइजइणाए ति - कते कज्जे जोइसालभणियजयणाए विज्झतीत्यर्थः ॥ "गोउल" पश्चार्धः, अस्य व्याख्या[भा.५६९५] सावय-तेन-परद्धे, सत्थे फिडिता ततो जति हवेज्जा । अंतिमवइया वेंटिय, नियट्टणय गोउलं कहणा। चू-अंतरा महाडवीए सिंघादिसावयतेनेहिं वा सत्यो परद्धो,सव्वो दिसोदिसिं नट्ठो, साधूवि एक्कतो नट्ठा, सत्थाओ फिडिया न किं चि सथिल्लयं पस्संति, पंथ च अजाणमाणा भीमाडविं पवज्जेज्जा । तत्थ वसभा गणिपुरोगा सेसा सव्वत्थामेण गच्छक्खणं करेंति जयणाए ताहे दिसाभागमणुनेंता सबालवुड्डगच्छस्स रक्खणट्ठा वणदेवताए उस्सग्गं करेंति, साआगंपिया दिसिभागं पंथं वा कहेज,सम्मद्दिट्टिदैवतावा अन्नोवदेसतो वइयाओ विउव्वति,तेसाधूतं वइयं पासित्ता आससिया, तेसाधूताए देवताएगोउलपरंपरएणतावनीया जाव जनवयंपत्ता ताहे सा देवता अतिमवइयाए जाव उवगरणवेंटियं विस्सरावेइ, तीए अट्ठा साहुणो नियत्ता गोउलं न पेच्छंति, वेंटियं घेत्तुंपडिगया। गुरुणो कहेंति-नस्थि सा वइयत्ति, नायंजहा देवयाए कय ति, एत्थ सुद्धा चेव। नत्थि पच्छित्तं ॥ [भा.५६९६] भंडी-बहिलग-भरवाहिएस एसा व वण्णिया जतणा। ओदरिय विवित्तेसुं, जयणा इमा तत्थ नायव्वा ।। चू-विचित्ता कप्पडिया, अहवा-विवित्ता-मुसिता, सेसं कंठं। [भा.५६९७] ओदरिए पत्थयणा, ऽसति पत्थयणं तेसि कंदमूलफला। अग्गहणम्मिय रज्जू, वलेंति गहणं तु जयणाए॥ Page #226 -------------------------------------------------------------------------- ________________ उद्देशक : १६, मूलं- १०८३, [ भा. ५६९७] २२३ चू- भंडिबहिलगभरवहाणं असति आगाढे रायदुट्ठादिकज्जे उदरिगादिसु वि सह गम्मेज्ज । तत्थ ओदरिगेहिं सह गम्ममाणे अद्धाणकप्पादि ओदरिगादीण वि पत्थयणासति जाहे ते ओदरिया पत्थयण- खीणा, ताहे तेसिं पत्थयणं कंदमूलफलादि, साहूणं ते च्चेव होज्ज । “अग्गहणम्मि” पच्छद्धं, अस्य व्याख्या[भा. ५६९८ ] कंदादि अभुंजंते, अपरिणते सत्थियाण कहयंति । पुच्छा वेहानसे पण, दुक्खहरा खाइतुं पुरतो ।। चू- तत्थ जे अपरिणया ते नेच्छंति कंदादि भुंजिउं, ताहे वसभा तेसिं सत्थइल्लाणं कहेंति । ते वसभा सत्थिल्लए भांति - एते तहा बीहावेह, जहा खायंति । ताहे ते सत्थिल्लया रज्जूओ वलंति, अपरिणता पुच्छंति । अपरिणयाण वा पुरतो साहू पुच्छंति - किं एयाहिं रज्जूहिं ?, ताहे ते सत्थिल्लया भणंति - अम्हे एक्कणावारूढा । अम्ह कंदादि न खाइतं, अम्हे एताहिं वेहानसे उल्लंबेहामो, इहरा तेसिं पुरओ दुक्खं खायामो || [भा. ५६९९] इरा वि मरति एसो, अम्हे खायामो सो वि तु भएणं । कंदादि कजगहणे, इमा उ जतणा तहिं होति ।। चू- सो कंदादि अखायंतो इह अडवीए अवस्स चेव मरइ तम्हा तं मारेत्ता अम्हे सुहं चेव खायामो । सो य अपरिणओ एयं सोच्चा भया खायति, एवमादिकज्जे कंदादिग्गहणे इमा जयणा ।। [भा. ५७०० ] फासु जोणि परित्ते, एगट्ठि अबद्ध भिन्नऽभिन्ने य । [भा. ५७०१] बद्ध वि एवं एमेव य होंति बहुबीए । एमेव होति उवरिं, बद्धट्ठिय तह होंति बहुबीए । साहारणस्स भावा, आदीए बहुगुणं जंच ॥ तुवरे फले य पत्ते, रुक्ख - सिला-तुप्प - मद्दणादीसु । पासंदणे पवाते, आयवतत्ते वहे अवहे ॥ [भा. ५७०२] [भा. ५७०३] [भा. ५७०४ ] [भा. ५७०५ ] - एवं छ गाहाओ भाणियव्वो । - एयाओ जहा पलंबसूत्रे, पूर्ववत् । असिवे त्ति गतं । इदानिं ओमे त्ति[भा. ५७०६ ] ओमे सण सोही, पजहति परितावितो दिगिंछाए । अलभंते वि य मरणं, असमाही तित्थवोच्छेदो || चू-ओमे अद्धाणं पवज्जियव्वं ओमे अच्छंतो दिगिंछाए परिताविओ एसणं पजहति । अहवा - अलभंतो भत्तपानं मरति, असमाही वा भवति, असमाहिमरणेण वा नाराधइ, अन्नोन्नमरंतेसु यतित्थवोच्छेओ भवति, एते अगमने दोसा । गमने इमा पंथजयणा [भा. ५७०७ ] ओमोयरियागमणे, मग्गे असती य पंथजयणाए । परिपुच्छिऊण गमणं चतुव्विहं रायदुवं तु ॥ - जया ओमे गम्मति तदा पुव्वं मग्गेण गंतव्वं, असति मग्गस्स पंथेण, तत्थ वि पुव्वं अच्छिन्ने, पच्छा छिन्नेन । गमणे विही सच्चेव जो असिवे । ओमे त्ति गतं । इदानिं “रायदुट्टे", तं चउव्विहं वक्खमाणं ॥ सो पुण राया कहं पदुट्ठो ?, अत उच्यते [भा. ५७०८] ओरोहधरिसणाए, अब्भरहियसेहदिक्खणाए य । अहिमर अनिट्ठदरिसण, वुग्गाहण वा अनायारे ॥ Page #227 -------------------------------------------------------------------------- ________________ २२४ निशीथ-छेदसूत्रम् -३-१६/१०८३ चू-ओरोहओअंतेपुरं, तंलिंगत्थमादिणा केणइआधरिसियं। अहवा-तस्सरन्नोअब्भरहिओ त्ति आसन्नो कोइ सेहो दिक्खितो । अहवा - साधुवेसेण अहिमरा पविट्ठा । अहवा - स्वभावेण कोइ साधू अनिट्ठो, अनिद्वं वा साधुदंसणं मन्नति, मंतिमादीण वा वुग्गाहितो, वाए वा जितो, संजओ वा अगारीए समं अनायारं पडिसेवंतो दिट्ठो । एवमादिकारणेहिं पदुट्टो इमं कुजा[भा.५७०९] निविसओत्ति य पढमो, बितिओ मा देह भत्त-पानं से । ततिओ उवकरणहरो, जीविय-चरित्तस्स वा भेदो ।। चू-जेण रन्ना निव्विसयाआणत्ता तत्थ जति न गच्छति तो चउगुरुगं, अन्नंच आणाइक्कमे कज्जमाणे राया गाढयरं रुस्सति । एते पढमभेदे दोसा ॥ [भा.५७१०] गुरुगा आणालोवे, बलियतरं कुप्पे पढमए दोसा। गेण्हंत-देंतदोसा, बितिए चरिमे दुविधमेतो॥ चू-जेन रन्ना रुटेणं गाम-नगरादिसु भत्तपानं वारितं तत्थ देंताण गेण्हंताण वि दोसा, एते बितिते दोसा । ततिए उवकरणहरो तत्थ वि एते चेव । चरिमो त्ति चउत्थो तत्थ दुविधभेददोसो जीवियभेदं वा करेज, चरणभेयं वा । जम्हा अच्छंताण एवमादी दोसा तम्हा गंतव्वं ॥ निव्विसयाण तान तिविहंगमणं इमं[भा.५७११] सच्छंदेण य गमणं, भिक्खे भत्तट्टणा य वसहीए। दारे ठिओ रुंभति, एगस्थ ठिओ व आणावे ।। "सच्छंदेण य गमनं भिक्खे" अस्य व्याख्या[भा.५७१२] सच्छंदेण सयं वा, गमनं सत्येण वा वि पुव्वुत्तं । तंत्थुग्गमातिसुद्धं, असंथरे वा पनगहाणी ।। चू- सच्छंदगमणं अप्पणो इच्छाए, सयं ति विणा सत्येण वा गच्छति, तं च गमणं पुबुत्तं इहेव असिवबारे ओहनिज्जुत्तीएवा।तत्थ सच्छंदगमणे उग्गमादिसुद्धं भत्तपानं गेण्हंतो अच्छुतु, सुद्धासति वा असंथरे पनगपरिहाणीए जयंता गेहंति । “दारे व ठिउ" त्ति एयस्स विभासानिविसयमाणत्तेसु मा एत्थेव जनवदे निलुक्का अच्छिहिंति, ताहे पुरिसे साहज्जे देति। ते पुरिसा भिक्खग्गहणकाले भणंति- “तुम्हे पविसह गाम नगरं वा भिक्खं हिंडित्ता ततो चेव भोत्तुं आगच्छह, इह चेव दारहिता उद्दिक्खामो।" ते तत्थ टिया जो जो साधूएते तं तं च निरंभति जावं सव्वे मिलिया।अहवा-ते रायपुरिसा एगस्थ सभाए देउले वा ठिता भणंति-तुब्मे भिक्खं हिंडित्ता इहं आणेह, अम्ह समीवे भुंजह ति॥ [भा.५७१३] तिण्हेगतरे गमणं, एसणमादीसु होइ जइतव्वं । भत्तट्ट न थंडिल्ले, असति सोही वजा जत्थ ।। चू-“तिण्हेगयर" ति - सच्छंदगमणं एको, दारे रुंभति बितिओ, इह आनेह त्ति ततिओ, एयन्नयरप्पगारेण गच्छमाणा एसणा । आदिसद्दातो उग्गमुप्पायणा य । तेसु विसुद्ध भत्तपानं गेहंति, भत्तहँदोसुविहिना करेंति। रायपुरिससमीवहितैसुभयणा ।थंडिल्लसामायारी न हाति, रायपुरिससमीवहितैहि वा कुरुकुयं करेंति । सच्छंदं वसमाणा वसहिसामायारिं न परिहावंति। अह रायपुरिसाभणेज्ज- “अम्हंसमीवेवसियव्वं।" तत्थ विजहा विरोहतोन हावेति । भत्तादिसुद्धस्स . Page #228 -------------------------------------------------------------------------- ________________ उद्देशक : १६, मूलं-१०८३, [भा. ५७१३] २२५ असति पनगपरिहाणीए विसोधि अविसोदीए जयंतस्स जा जत्थ अप्पतरदोसकोडीतं गेण्हंति।। जे भणिया भद्दबाहुकयाए गाहए सछंदगमणाइया तिन्नि पगारा, तेचेव सिद्धसेनखमासमणेहिं फुडतरा करेंतेहिं इमे भणिता[भा.५७१४] सच्छंदेण उ एक्कं, बितियं अन्नत्थ भोत्तिहं मिलह । ततिओ घेत्तुं भिक्खं, इह भुंजह तीसु वी जतणा॥ चू-तिसु वि पगारेसुगच्छता तिसु वि उग्गमुप्पायणेसणासुजतंति, ससत्तिं न हावेंति । शेषं गतार्थम् ।।अहवा-कोइ कम्मघनकक्खडो स्वचित्तनिकृतिवंचनानुमानपरमविजृम्भादिदं कुर्यात्[भा.५७१५] सबितिज्जए व मुंचति, आणावेत्तुं च चोल्लए देति । अम्हुग्गमाइसुद्धं, अनुसहिँ अनिच्छ जं अंतं ॥ चू-साधूण भिक्खं हिंडताण रायपुरिसबितिज्जते जइ उत्तसंता अनेसणिज्जं पि गिण्हावेंति तत्थ ते पन्नवेयव्वा - अम्हं उग्गमातिसुद्धंघेप्पति । अहवा- एगत्थ निरंभिउंचोल्लए आणावेऊण देंति “एयं भुंजह" त्ति । ताहे सो रायपुरिसो भण्णति- “अम्हे उग्गमाइ सुद्धं भुंजेमो, न कप्पइ एयं।" एवं भणिओ जइ उस्संकलइ ताहे भिक्खं हिंडंति, अनिच्छे अनुसट्ठी, धम्मकहालद्धी तो धम्मं कहेति, निमित्तेण वा आउट्टिजति, मंतजोएण वा वसीकज्जति, असति अनिच्छे य जं चोल्लगेसु आनीयं तत्थ जं अंतपंतं तं भुजति ।। अहवा[भा.५७१६] पुवं व उवक्खडियं, खीरादी वा अनिच्छे जं देति । कमढग भुत्ते सन्ना, कुरुकुयदुविहेण वि दवेणं॥ चू-सो रायपुरिसो भण्णति- “जं पुव्वरद्धं तं अम्ह चोल्लगेसु आनिजउ, दधिखीरादि वा आणाविजउ ।” अहवा-चोल्लगेसुजंपुव्वरद्धं दहिखीरादि व भंजति, जइ पुव्वरद्धं दहिखीरादि वा नेच्छति आणावेत्तुं ताहे सुद्धमसुद्धं वा जं सो देति तं भुंजति । इमा भत्तट्ठजयणा-कमढगेसुं संतरं भुंजति, गिहिमायणेसु वा । सन्नं च वोसिरित्ता फासुयमट्ठियाए बहुदवेण य कुरुकुयं करेंति, दुविधेन विदवेणंअचित्तेन यसचित्तेन वि, पुव्वं मीसेण पच्छा ववहारसचित्तेन । “असति सोधी य जा जत्थ" ति एवं पदं अन्नहा भण्णति - जति जयणा संभवे अजयणं न करति, विसुद्धाहारे वा लब्भंते असुद्धं भत्तटुं, थंडिल्लविहिं वा न करेंति, तो जा जत्थ सोही तमावज्जति । निविसय त्ति गयं । इदानि बितिओ “मा देह भत्तपान' त्ति अत्रोच्यते[भा.५७१७] बितिए वि होति जयणा, भत्ते पाने अलब्भमाणे वि। दोसीण तक्क पिंडी, एसममादीसु जइयव्वं ॥ चू-पुव्वद्धं कंठं।जाव जनोन संचरति तव सानुवेलाए दोसीणं तक्कंवा गेण्हंति, भिक्खवेलाए वा वायसपिंडीओ गेहंति, ततो एसणाए जे अप्पतरा दोसा ततो उप्पायणाए ततो उग्गमेण अप्पतरदोसेसुजयंति ॥ अहवा - इमा जयणा[भा.५७१८] पुराणादि पन्नवेडं, णिसिं पि गीयत्थे होइ गहणंतु। अग्गीते दिवा गहणं, सुन्नघरे ओमरादीसु ॥ चू-पुराणोसावगोवा गहियाणुव्वतोखेयण्नोपन्नविज्जति।सोपन्नविओदेवकुले बलिलक्खेण [17| 15 Page #229 -------------------------------------------------------------------------- ________________ २२६ निशीथ-छेदसूत्रम् -३-१६/१०८३ ठावेइ, तं दिवा घेप्पइ, तारिसस्स असइ गीयत्थेसु रातो वि घेप्पति । अगीएसु दिवा गहणं, देवकुले सुन्नघरे वसंतघरे वा अच्चणलक्खेण ओमराईसु ठवियं ।। [भा.५७१९] उम्मर कोटिबेसु य, देवकुले वा निवेदणं रन्नो। कयकरणे करणं वा, असती नंदी दुविधदव्वे ॥ चू- “कोटिंबे" त्ति - जत्थ गोभत्तं दिनति तत्थ गोभनलक्खेण ठवियं गेण्हति, जाव उवसामिज्जति राया ताव एवं जयणजुत्ता अच्छंति । जति सव्वहा उवसामिजंतिनोवसमति ताहे जो संजतो कयकरणो ईसत्थे सोतं बंधेउं सासेति, विज्जाबलेण वा सासेति, विउव्विणिड्डिसंपन्नो वा सासेति । जाहे कयकरणादियाण असति ताहे "नंदि"त्ति नंदी हरिसो, एसो तुट्ठी, जेन दुविधदव्वेण भवति तं गेण्हंति । दुविधदव्वं फासुगमफासुगं वा, परित्तमनंतं वा, असन्निहिं सन्निहिं वा, एसणिज्जं अनेसणिज्जं वा । एवमादिभत्तपानं पडिसेव त्ति ॥ मा देह भत्तपानंति गयं । इदानि उवकरणहरे त्ति[भा.५७२०] ततिए वि होति जयणा, वत्थे पादे अलब्भमाणम्मि। उच्छुध विप्पइन्ने, एसणमादीसु जतियव्वं ॥ चू-रन्ना पडिसिद्धं मा एतें कोइ देज । एवं वत्थपादेसु अलब्भमाणेसु इमा जयणा - जं देवकुलादिसु कप्पडिएसु उच्छुद्धं तं गिण्हंति, विप्पइण्णं जं उकुरुडियादिसु ठितं एसणादिसु वा जतंति पूर्ववत्॥ [भा.५७२१] हितसेसगाण असती, तण अगनी सिक्कगा य वागाय। पेहुण-चम्मग्गहमे, भत्तं च पलास पाणिसु वा ॥ चू-रन्ना रुद्रुण साधूण उवकरणं हरितं, सेसं ति अन्नं नस्थि, ताहे सीताभिभूता तणाणि गेण्हेजा, अगनिं गेण्हेन, अगनिं वा सेवेज । पत्तगबंधाभावे सिक्कगहियादे काउं हि (डे] ज, सन्नादि प (व] कतया पाउरणा गेण्हेज्ज, पेहुणं ति मोरंगमया पिच्छया रयहरणट्ठाणे करेज्ज, पत्थरण पाउरणं वा जह बोडियाण, चम्मयं वा पत्थरणपाउरणं गेण्हेज्ज, पलासपत्तिमादिसु भत्तं गेण्हेज, अहवा - भत्तं कुंडगादिसु गेण्हेज्जा पलासपत्तेसुवा भुंजेज्ज । पाणीसु वा गहणं भुंजणं वा।। [भा.५७२२] असती य लिंगकरणं, पन्नवणट्ठा सयं व गहणट्ठा । आगाढकारणम्मि, जहेव हंसादिणं गहणं ॥ चू-असति रन्नोवसमस्स, उवकरणस्स वा असति, ताहे परलिंगं करेंति । जं रन्नो अनुमतं तेन लिंगेण ठिता ससमय-परसमयविदू वसभा रायाणं पन्नवेंति - उवसामेंतीत्यर्थः । तेन वा परलिंगेन ठिता उवकरणं स्वयमेव गृण्हंति, एयं चेव आगाढं । अन्नम्मि वा आगाढे जहेव हंसमादितेल्लाण गहणं दिटुंतहा इहं पिआगाढे कारणे वत्थ-पत्तादियाण गहणं कायव्वं । ओसोवणतालुग्घाडमादिएहिं अन्येन वाहिं संप्रयोगेनेत्यर्थः ।। उवकरणहडे त्तिगयं । इदानिं भेदे त्ति[मा.५७२३] दुविहम्मि भेरवम्मि, विजनिमित्ते य चुण्ण देवीए । सेट्ठिम्मि अमच्चम्मि य, एसणमादीसु जइयव्वं ॥ चू-भेरवं भयानकं, तंदुविहं जीवियाओ चारित्ताओ वा ववरोवेतितंरायाणंपदुटुं विजादीहिं Page #230 -------------------------------------------------------------------------- ________________ उद्देशक : १६, मूलं- १०८३, [भा. ५७२३] वसीकरेजा, निमित्तेण वा आउट्टिजति, चुण्णेहिं वा आघंसमादीहिं वसीकज्जति । “देवी य’” त्ति जाय तस्स महादेवी इट्ठा सा वा विज्जादीहिं आउट्टिजति, अहवा - खंतगो खंतिगा वा से जो वा रन्नो अवुक्कमणिज्जो, जइ तेहिं भण्णंतो ठितो सुंदरं । अह न ठाति ताहे सेट्ठि भण्णति, अमचं वा, इ ते उवसमेज्जा । अहवा - जाव उवसमइ ताव सेट्ठि-अमच्चाणं उवग्गहे अच्छति, जो वा रन्नो अवुक्कमणिज्जो तस्स वा घरे अच्छति, एसणादिसु जयंति पूर्ववत् । पासंजणं ( पासंडगणं) वा उवडावेज्जा, जइ नाम ते उवसामेज्ज अप्पनिज्जाहिं अनुसासणादीहिं ॥ [भा. ५७२४] आगाढे अन्नलिंगं, कालक्खेवो बहिं निगमणं वा । कतकरणे करणं वा, पच्छायण थावरादीसु ॥ चू- अनुवसमंते एरिसे आगाढकारणे अन्नलिंगं करेति, तेन परलिंगेण तत्थेव कालक्खेवं करेति, अणजमाणा विसयंतरं वा गच्छंति, जाहे सव्वहा उवसामेउं न तीरइ ताहे "कयकरणे करणं व’” त्ति सहस्सजोही तं सासेज, अह तं पि नत्थि ताहे “पच्छादणथावरादीसुं” ति जाव पसादिज्जंति ताव रुक्खग्गहणेसु अप्पानं पच्छादेंति, पउमसरादिसु वा लिक्किया अच्छति, अहवा - दिया एतेसु निलुक्कया अच्छंति, राओ वच्चंति । एवं रायदुट्टे जयंति ॥ इदानिं भयादिदारा[भा. ५७२५] बोहिमेच्छादिभए, एमेव य गम्ममाण जयणाए । test य गिलाणे, नाणादट्ठा व गम्मंते ॥ २२७ चू- "भयं" ति बोहियभयं, बोहिगा मालवादिमेच्छा, ते पव्वयमालेसु ठिया मानुसाणि हरति । तेसिं मया गम्ममाणे एवं चेव गमणं, जयणा य जहा असिवादिसु । भयमेवागाढं । अहवा - किंचि उप्पत्तियमागाढं, जहा मातापितिसन्नायगेणं संदिट्ठे- "इमं कुलं पव्वज्जमब्भुवगच्छति जति तुमं आगच्छसि " अहवा - "नागच्छसि तो विप्परिणमंति अन्नम्मि वा सासणे पव्वयंति" एरिसे वा गंतव्वं । गेलण्णवेज्जस्स वा ओसहाण य । उत्तिमट्ठे य पडियरगो विसोहिकामो वा । नाणादंसणेसु सुत्तनिमित्तं . अहवा - अत्थस्स । अहवा उभयस्स । चरित्तट्ठा पुव्वभणिय । एवमादिकारणेसु पुव्वं मग्गेण, पच्छा अच्छिन्नपंथेण, ततो छिन्नपथेण ॥ एत्थ एक्केके असिवादिकारणे [भा. ५७२६ ] एगापन्नं व सतावीसं च ठाण निग्गमा नेया । एतो एक्केक्वम्मिं, सयग्गसो होइ जयणा उ ॥ मू. (१०८४) जे भिक्खू विरूवरूवाइं दसुयायणाइं अनारियाइं मिलक्खूइं पच्च॑तियाइं सति लाढे विहाराए संथरमाणेमु जनवएस विहारपडियाए अभिसंघारेइ, अभिसंघारेतं वा सातिज्ञ्जति ।। सग-जवणादिविरुवा, छव्वीसद्धंतवासि पच्चंता । [भा. ५७२७] कम्माणजमणारिय, दसणेहि दसंति तेन दसू । चू- सग जवणादिअन्नन्नवेसभासादिट्ठिता विविधरूवा विरूवा मगहादियाणं अद्धछव्वीसाए आरियजनवयाणं,तेसिं अन्नतरं ठिया जे अनारिया ते पच्चंतिया, आरुट्ठा दंतेहिं दंसंति तेन दसू, सिं आयतणा विसओ पल्लिमादी वा । हिंसादिअकज्जकम्मकारिणो अनायरिया || [भा. ५७२८] मिल्लक्खूव्वत्तभासी, संथरणिज्जाउ जनवया सगुणा । आहारोवहिसेज्जा, संथारुच्चारसज्झाए । Page #231 -------------------------------------------------------------------------- ________________ २२८ निशीथ-छेदसूत्रम् -३- १६/१०८४ चू-मिलक्खू जे अव्वत्तं अफुडं भासंति ते मिलक्खू । जदा रुट्ठा तदा दुक्खं सन्नविजंति दुस्सन्नप्पा । दुक्खं चरणकरणजातमाताउत्तिए धम्मे पन्नविजंतिदुप्पण्णवणिज्जा, रातो सव्वादरेण भुंजंति अकालपरिभोगिणो, रातो चेव पडिबुझंति अकालपडिबोही, सद्धम्मे दुक्ख बुझंतित्ति दुप्पडिबोहीणि । सति विजमाणे “लाढे' त्ति साधुणो अक्खा, सगुणा जनवया संथरणिज्जा भवंति। ते पुण गुणा आहारो उवही सेज्जा संथारगो, अन्नोय बहुविहो । उवधी सततं अविरुद्धो लब्भति, उच्चारपासवणभूमीओ य संति, सज्झायो सुज्जति । “विहाराए' त्ति दप्पेणं नो असिवादिकारणे, तस्स चउलहुंआणादिया य दोसा । इमो निज्जुत्तिवित्थारो[भा.५७२९] आरियमनारिएसुं, चउक्कभयणा तु संकमे होति। पढमततिए अनुन्ना, बितियचउत्थाऽणणुन्नाया। चू-आरितातो जनवयाओ आरियं जनवयं संकमइ, एवं चउभंगो कायव्वो, सेसं कंठं॥ [भा.५७३०] आरिय-आरियसंकम अद्धछवीसं हवंति सेसा तु। आरियमनारियसंकम, बोधिगमादी मुनेतव्वा॥ चू-अद्धछव्वीसाए जनवयाणं अन्नतराओ अन्नतरं चेव आरियं संकमति तस्स पढमभंगो, आरियातो अन्नयरबोहिगविसयं संकमंतस्स बितिओ ।।। [भा.५७३१] अनारियारियसंकम, अंधादमिला य होंति नायव्वा । अनारियअनारियसंकम, सग-जवणादी मुनेतव्वा ।। चू-अंधदमिलादिविसयाओ आरियविसय संकमंतस्स तइओ, अनारियातो सगविसयाओ अनारियं चेव जवणविसयं संकमंतस्स चउत्थो । एस खित्तं पडुच्च चउभंगो भणितो॥ इमं लिंगं पडुच्च भण्णति[भा.५७३२] भिक्खुसरक्खे तावस, चरगे कावाल गारलिंगं च । एते अनारिया खलु, अजं आयारभंडेणं ।। चू-भिक्खूमादी अनारिया लिगा, “अज्जं" तिआरियं, तंपुणआयारभंडंरयोहरण-मुहपोत्तिया चोलपट्टकप्पाय पडिग्गहो समत्तोय। आयारभंडग एत्थ विचउभंगोकायव्यो।आरियलिंगाओ आरियलिंगंएस पढमभंगो । एत्थ थेरकप्पातो जिनकप्पातिसुसंकमं करेति । बितिओ कारणिओ, ततिए भिक्खुमादि उवसंतो, चउत्थे भिक्खुमादी सरक्खादीसु । अहवा चउभंगो - आयरिओ आरियलिंगं संकमति भावणा कायव्वा । अहवा चउभंगो - आरिएणं लिंगेणं आरियविसयं संकमति, भावणा कायव्वा ।जोआरिएण विलिंगेणं अनारियविसयं संकमति, एत्थ सुत्तनिवातो। सेसं विकोवणट्ठा भणियं ॥को पुण आरिओ, को वा अनारिओ? अतो भण्णति[भा.५७३३] मगहा कोसंबीया, थूणाविसओ कुणालविसओ य। एसा विहारभूमी, पत्ता वा आरियं खेत्तं ॥ चू-पुत्रेण मगहविसओ, दक्खिणेण कोसंबी, लरएणथूणाविसओ, उत्तरेण कुणालाविसओ। एतेसिं मझं आरियं, परतो अनारियं ॥ आरियविसयं विहरंताणं के गुणा, अतो भण्णति[भा.५७३४] समणगुणविदुऽत्थ जनो, सुलभो उवही सतंत अविरुद्धो । आयरियविसयम्मि गुणा, नाण-चरण-गच्छवुड्डी य॥ Page #232 -------------------------------------------------------------------------- ________________ उद्देशक : १६, मूलं-१०८४, [भा. ५७३४] २२९ चू-समणाणं गुणा समणगुणा । के गुणा?, मूलगुण-उत्तरगुणा । पंचमहव्वया मूलगुणा, उग्गमुप्पादेसणाअट्ठारससीलंगसहस्साणियउत्तरगुणा । “विद्-ज्ञाने" श्रमणगुणविदुः । कश्चासौ?, उच्यते - जनसुलभो उवधी ओहिओ उवग्गहिओ य । अस्मिन् तंत्रे - अविरुद्धो एसणिज्जो लब्भति, एवमादि गुणा आरिएसु।किंच नाणदंसणचरित्ताण विद्धी, नास्ति व्याघातः, गच्छवुड्डी य तत्थ पव्वजंति सिक्खापदाणि य गिण्हंति ।। इमंच आरिए जने भवति[भा.५७३५] जम्मण-निक्खमणेसु य, तित्थकराणं करेंति महिमाओ। भवणवति-वाणमंतर- जोतिस-वेमाणिया देवा ।। चू-तं दटुं भव्वा विबुझंति थुव्वयंति य, चिरपव्वइया वि थिरतरा भवति ॥ तित्थकरा इमं धर्मोपदेशादिकं आरिए जणे करेंति[भा.५७३६] उप्पन्ने नाणवरे, तम्मि अनंते पहीणकम्माणो । तो उवदिसंति धम्मं, जगजीवहियाय तित्थगरा। - इमो समोसरणातिसओ[भा.५७३७] लोगच्छेरयभूयं, उप्पयणं निवयणं च देवाणं । संसयवागरणाणि य, पुच्छंति तहिं जिनवरिंदे ।। चू- सन्नी बहु जुगवं संसए पुच्छंति,तेसिं चेव जिनो जुगवं चेव वागरणं करेति, तेहि आरियजनवए जिणवरिदे पुच्छंति ।। [भा.५७३८] एत्थ किर सन्नि सावग, जाणंति अभिग्गहे सुविहिताणं । एएहिं कारणेहिं, बहि गमणे होतऽनुग्घाता॥ चू- एत्थ किर आरियजनवए, “किर'' त्ति परोक्खवयणं, अविरयसम्मद्दिवी सन्नी गहियानुव्वतो सावगो एते जाणंति “अभिग्गहे" त्ति आहारोवधिसेजागहणविहाणं, तंजाणंता तहा देति । अहवा अभिग्गहो दव्वखेत्तकालभावेहि तंजाणंता तहेव पडिपूरेति । जम्हा एते गुणा आरियजनवए तम्हा “बहि" ति अनारियविसयं गच्छंताण चउगुरुगा ।। चोदगाह[भा.५७३९] सुत्तस्स विसंवादो, सुत्तनिवातो इहं तु संकप्पे। चत्तारि छच्च लहुगुरु, सट्ठाणं चेव आवण्णे ॥ धू-इह सोलसमुद्दे सगे चउलहुगाऽधिकारो - तुमं च अनारियविसयसंकमे चउगुरुं देसि, अतोसुत्तविसंवातो । आयरिओ भणइ -तुमं सुत्ततिवातं न याणसि । इह सुत्तनिवातो मनसंकप्पे चउलहुं, पदभेदे चउगुरुं, पंथमोइण्णेसु छल्लहुं, अनारियविसयपत्तेसुछग्गुरुं, संजमायविराधनाए सट्ठाणं।तत्थ संजमविराधनाए “छक्काय चउसुलहु" गाहा भावणिज्जा ।आयविराधनाए चउगुरुगं परितावणाई वा ॥ [भा.५७४०] आणादिणो य दोसा, विराधना खंदएण दिटुंतो। एवं ततियविरोहो, पडुच्चकालं तु पन्नवणा ॥ --आयविराधनाए खंदगो दिळंतो[भा.५७४१] दोच्चेण आगतो खंदएण वाए पराजिओ कुवितो । . खंदगदिक्खा पुच्छा निवारणाऽऽराध तव्वज्जा ।। Page #233 -------------------------------------------------------------------------- ________________ निशीथ - छेदसूत्रम् - ३-१६/१०८४ चू- चंपा नाम नगरी, तत्थ खंदगो राया । तस्स भगिनी पुरंदरजसा उत्तरापथे कुंभाकारकडे नगरे डंडगिस्स रन्नो दिन्ना । तस्स पुरोहिओ मरुगो पालगो, सो य अकिरियदिट्ठी । अन्नया सो दूओ आगतो चं । खंदगस्स पुरतो जिनसाहुअवण्णं करेति । खंदगेण वादे जिओ, कुविओ, गओ स-नगरं । खंदगस्स वहं चिंतेतो अच्छइ । खंदगो वि पुत्तं रज्जे ठवित्ता मुनिसुव्वयसामिअंतिए पंचसयपरिवारो पव्वतितो अधीयसुयस्स गच्छो अनुन्नाओ । अन्नया भगिनीं दिच्छामि त्ति जिनं पुच्छति । सोवस्सग्गं से कहियं । पुणो पुच्छति - “आराहगो न व ?" त्ति । कहियं जिनेनं तुमं मोत्तुं आराहगा सेसा । गतो निवारिज्जतोऽवि ।। सुतो पालगेण आघच्छमाणोउज्जाणाSSSहनूमेण, निवकहणं कोव जंतयं पुव्वं । [भा. ५७४२ ] बंध चिरिक्क निदाने, कंबलदाने रजोहरणं ॥ २३० चू- पालगेण अग्गुज्जाणे पंचसया आयुहाण ठविया । साहवो आगया तत्थ ठिता । पुरंदरजसा दिट्ठा, खंदगो कंबलरयणेन पडिलाभितो । तत्थ निसिजाओ कयाओ । पालगेन राया वुग्गाहितो । एस परिसहपराजिओ आगओ तुमं मारेउं रज्जं अट्ठेिहेति । कहं नज्जति ?, आयुधा दंसिया । कुविओ राया, पालगो भणितो- मारेहि त्ति । तेन इक्खुजंतं कयं । खंदगेण भणियं - 'मं पुव्वं मारेहि ।' जंतसमीवे खंभे बंधिउं ठविओ, साहुं पीलिउ रुहिरचिरिक्काहिं खंदगो भरितो । खुड्डगो आयरियं विलवंतो, सो वि आराहगो । खंदगेन नियाणं कतं ॥ [भा. ५७४३] अग्गिकुमारुववातो, चिंता देवीए चिण्ह रयहरणं । खिजण सपरिसदिक्खा, जिन साहर वात डाहो य ॥ चू- अग्गिकुमारेसु उववन्नो । पुरंदरजसाए देवीए चिंता उव्वण्णा वट्टति "साधुणो पानगपढमालियांनिमित्तं नागच्छंति किं होज्ज" ? एत्यंतरे खंदगेण “सन्न” त्ति - सकुलिकारूवं काउं रयहरणं रुहिरालित्तं पुरंदरजसापुरतो पाडियं, दिट्ठ, सहसा अक्कंद करेंती उट्ठिया, भणिओ राया - पाव ! विनट्ठो सि विनट्ठो सि । सा तेन खंदगेन सपरिवारा मुनिसुव्वयस्स समीवं नीया दिक्खिया । खंदगेण संव्वट्टगवायं विउव्वित्ता रायाणं सबलवाहणं पुरंच स कोहाविट्ठो बारसजोयणं खेत्तं निड्डुहति । अज्ज विडंडगारण्णं ति भण्णति । जम्हा एवमादी दोसा तम्हा आरियातो अनारियं न गंतव्वं । चोदगाह - “एवं ततियविरोहो त्ति एवं वक्खाणिज्जंते जं गाहासुत्ते ततियभंगो अनुन्नाओ, तं विरुज्झति । जइ अनारिए गमो नत्थि धम्मोवा, तो भिक्खुस्स अनारियाओ आरिए आगमो कहं ?, आयरिओ भणइ - सुत्ते पनीयणकालं पडुच्च पढमभंगो। ततियभंगो अनागओ मासियत्तत्थेण संपइरायकुलं पडुन पन्नविज्जति । एत्थ संपइस्स उप्पत्ती[भा. ५७४४] कोसंबाऽऽहारकए, अज्जसुहत्थीण दमगपव्वज्जा । → अव्वत्तेण सामाइएण रन्नो घरे जातो ।। चू- कोसंबी नगरीए अज्जमहागिरी अजसुहत्थी य दोवि समोसढा । तया य अबीयकाले साधूजनो य हिंडमाणो फव्वंति । तत्थ एगेण दमएण ते दिट्ठा। ताहे सो भत्तं जायति । तेहिं भणियं - अम्हं आयरिया जाणंति । ताहे सो आगओ आयरियसगासं । आयरिया उवउत्ता, तेहिं नातं - “एस पवयणउवग्गहे वट्टिहिति" त्ति । ताहे भणिओ - जति पव्वयसि तो दिज्ज भत्तं । सो भइ - पव्वयामि त्ति । ताहे आहारकते सो दमगो पव्वावितो । सामाइयं से कयं, ते अतिसमुद्दिट्ठो । सो Page #234 -------------------------------------------------------------------------- ________________ उद्देशक : १६, मूलं-१०८४, [भा. ५७४४ ] २३१ य तेन कालगओ । सो य तस्स अव्वत्तसामाइयस्स भावेण कुणालकुमरस्स अंधस्स रन्नो पुत्तो जातो । को कुणालो ? कहं वा अंधो ? त्ति - पाडलपुत्ते असोगसिरी राया, तस्स पुत्तो कुणालो । तरस कुमारस्स भुत्ती उज्रेणी दिन्ना । सो य अट्ठवरिसो, रन्ना लेहो विसज्जितो - शीघ्रमधीयतां कुमारः । असंवत्तियलेहे रन्नो उट्ठितस्स माइसवत्तीए कतं "अंधीयतां कुमारः " । सयमेव तत्तसलागाए अच्छी अंजिया । सुतं रन्ना । गामो से दिन्नो । गंधव्वकलासिक्खणं । पुत्तस्स रज्जत्थी आगओ पाडलिपुत्तं । असोगसिरिणो जवनियंतरितो गंधव्वं करेति, आउट्टो राया, मग्गसु जं ते अभिच्छितं ।। तेन भणियं [भा. ५७४५ ] चंदगुत्तपत्तोय, बिंदुसारस्स नत्तुओ । असोगसिरिणो पुत्तो, अंधोजायति कागिनिं ।। चू- उवउत्तो राया, नातो किं ते अंधस्स कागिनीए ? कागिनी-रज्जुं । तेन भणियं पुत्तस्स मे कजं । संपति पुत्तो वि त्ति । आनेहि तं पेच्छामो, आनिओ, संवडिओ, दिन्नं रज्जं । सव्वे पच्चंता विसया तेन उयविया विक्कतो रज्जं भुंजइ ॥ अन्नया [भा. ५७४६ ] अज्जसुहत्थाऽऽगमणं, दडुं सरणं च पुच्छणा कहणं । पावयणम्मिय भत्ती, तो जाया संपतीरन्नो || - - - चू- उज्ज्रेणीए समोसरणे अनुजाणे रहपुरतो रायंगणे बहुसिस्सपरिवारो आलोयणठितेण रन्ना अज्जसुहत्थी आलोइओ, तं दद्दूण जाती संभरिया, आगतो गुरुसमीवं । धम्मं सोउं पुच्छति - अहं मे कहिं चि दिट्ठपुव्वो ?, पुच्छति य इमस्स धम्मस्स किं फलं ?, गुरुणाऽभिहितं सग्गो मोक्खो वा । पुणो पुच्छइ - इमस्स सामाइयस्स किं फलं ?, गुरू भणइ-अव्वत्तस्स सामाइयस्स रज्जं फलं । सो संभंतो भणाति सच्चं । ताह सुहत्थी उवउज्जिऊण भणति - " दिठ्ठिल्लओ त्ति ।" सव्वं से परिकहियं । ताहे सो पवयणभत्तो परमसावगो जातो ॥ [भा. ५७४७ ] जवमज्झ मुरियवंसो, दारे वणि-विवणि दानसंभोगो । तसपाणपडिक्कमओ, पभावओ समणसंघस्स ॥ - चंदगुत्तातो बिंदुसारो महंततरो, ततो असोगसिरी महंततरो, तत्तो संपत्ती सव्वमहंतो, ततो हानी, एवं मुरियवंसो जवागारो, मज्झे संपइ - आसी । “दारे” त्ति अस्य व्याख्या[भा. ५७४८ ] उदरियमओ चउसुवि, दारेसु महानसे स कारेति । निताऽऽनिंते भोयण, पुच्छा सेसे अभुत्ते य ॥ चू- पुव्वभवे ओदरिओ त्ति पिंडोलगो आसि, तं संभरित्ता नगरस्स चउसु वि दारेसु सत्ताकारमहानसे कारवेति, निंतो पविसंतो वा जो इच्छइ सो सव्वो भुंजति, जं सेसं उब्वरति तं महानसियाण आभवति । ताहे राया ते महानसिए पुच्छति - जं सेसं तेन तुब्भे किं करेह ?, ते भणंति - घरे उवउज्जति ।। ताहे राया भणति - जं सेसं - अंभुत्तं तं तुब्भे [भा. ५७४९] साहूण देह एयं, अह भे दाहेमि तत्तियं मोल्लं । नेच्छति घरे घेत्तुं समणा मम रायपिंडो त्ति ॥ चू- एवं महानसिता भणिता देंति साधूणं । “वणि-विवणि दानि” त्ति अस्य व्याख्या-[भा. ५७५० ] एमेव तेल्ल- गोलिय, पूर्वीय- मोरंड दूसिए चेव । जं देह तस्स मोल्लं, दलामि पुच्छा य महगिरिणो ।। Page #235 -------------------------------------------------------------------------- ________________ निशीथ - छेदसूत्रम् -३-१६/१०८४ वणित्ति - जे निच्चट्ठिता ववहरंति, “विवणी "त्ति जे विना आवणेण उब्मट्ठिता वाणिज्जं करेंति । अहवा - विवणि त्ति अवाणियगा । रन्ना भणिया- तेल्लविक्किण्णा साधूणं तेल्लं देजह, अहं भे मोल्लं दाहामि । एवं “गो (कु) लिय त्ति" महियविक्कया, पूर्वलिकादि पूविगा, तिलमोदगा मोरंडविक्कया, वत्थाणि य दोसिया । पच्छद्धं कंठं । “संभोगो”त्ति एवं पभूते किमिच्छए लब्भमाणे महागिरी अञ्जसुहत्थी पुच्छति - अज्जो ! जाणसु, मा अनेसणा होज्जा ।। ताहेअजसुहत्थि ममत्ते, अनुरायाधम्मतो जनो देति । संभोग वीसुकरणं, तक्खण आउंटण-नियत्ती ॥ [भा. ५७५१] चू- अज्जसुहत्थी जाणतो वि अनेसणं अप्पणी सीसममत्तेण भणइ - अनुराया धम्माओ जनो दंति त्ति - रायाणमनुवत्तए जनो, जहा राया भद्दओ तहा जनो वि, राजानुवर्तितो धर्मश्च भविष्यतीत्यतो जनो ददाति । एवं भणंतो महागिरिणा अज्जसुहत्थीण सह संभोगो वीसुं कओ, विसंभोगकरणमित्यर्थः । ताहे अजसुहत्थी चिंतेइ - “मए अनेसणा भुत्तं" त्ति, तक्खणमेव आउट्ट संभुत्तो, अकप्पसेवणाओ य नियत्ती ॥ २३२ [भा. ५७५२ ] सो रायाऽवंतिवती, समणाणं सावओ सुविहियाणं । पच्चंतियरायाणो, सव्वे सद्दाविता तेणं ॥ चू- अवंतीजनवए उज्जेनीनगरी[भा. ५७५३] कहितो तेसिं धम्मो, वित्थरतो गाहिता च सम्मत्तं । अप्पाहियाय बहुसो, समणाणं सावगा होइ ॥ [भा. ५७५४] अनुयाणे अनुयाती, पुप्फारुहणाइ उक्खिरणगाई । पूयं च चेतियाणं, ते वि संरज्जेसु कारेंति । चू- अनुजाणं रहजत्ता, तेसु सो राया अनुजाणति, भडचडगसहितो रहेण सह हिंडति, रहेसु पुप्फारुहणं करेति, रहग्गतो य विविधफले खज्जगे य कवड्डगवत्थमादी य उक्खिरणे करेति, अन्नेसिं च चेइयघरट्ठियाणं चेइया पूयं करेंति, ते वि रायाणो एवं चेव सरज्जेसु कारावेंति । इमं च ते पच्चंतियरायाणो भणंति [भा. ५७५५ ] जति मं जाणह सामि, समणाणं पणमधा सुविहियाणं । दव्वेण मे न कजं, एयं खु पियं कुणह मज्झं ।। चू- गच्छह सरजेसु, एवं करेह त्ति ।। [भा. ५७५६ ] वीसज्जिता य तेणं, गमनं घोसावणं सरज्जेसु । साहूण सुहविहारा, जाया पच्चंतिया देसा ॥ - तेन संपइणा रन्ना विसज्जिता, सरज्जाणि गंतुं अमाघातं घोसंति, चेइयघरे य करंति, रहजाणे य। अंधदमिलकुडक्कमरहट्ठता एते पच्चंतिया, संपतिकालातो आरम्भ सुहविहारा जाता । संपत्तिणा साधू भणिया- गच्छह एते पञ्चंतियविसए, विबोहेंता हिंडह । ततो साधूहिं भणियं - एतेन किंचि साधूण कप्पाकप्पं एसणं वा जाणंति, कहं विहरामो ॥ ताहे तेन संपतिणासमणभडभावितेसुं, तेसुं रज्जेसु एसणादीहिं । साहू सुह पविहरिता, तेनं चिय भद्दगा ते उ ॥ [भा. ५७५७] Page #236 -------------------------------------------------------------------------- ________________ उद्देशक ः १६, मूलं-१०८४, [भा. ५७५७] २३३ चू-समणवेसधारी भडा विसज्जिया बहू,तेजहा साधूण कप्पाकप्पंतहा तंदरिसंतेहिं एसणसुद्धं च भिक्खग्गहणं करेंतहिं जाहे सो जनो भावितो ताहे साधू पविठ्ठा, तेसिं सुहविहारं जातं, ते य भद्दया तप्पभिई जाया॥ [भा.५७५८] उदिन्नजोहाउलसिद्धसेणो, स पत्थिवो निज्जितसत्तुसेणो। समंततो साहुसुहप्पयारे, अकासि अंधे दमिले य घोरे ॥ चू-उदिन्नासंजायबला, केते?,जोहा, तेहिं आउलो-बहवस्तेइत्यर्थः । तेन उदिन्नाउलत्तेणं सिद्धासेना स्स सोउदिन्नजोहाउलसिद्धसेणो। उदिन्नजोहाउलसिद्धसेनत्तणतो चेव विपक्खभूता सत्तुसेणा ते निज्जिया जेम स पत्थिवो निज्जियसत्तुसेनो सो अंघडविडाईसु अकासि कृतवान् सुहविहारमित्यर्थः॥ मू. (१०८५) जे भिक्खू दुगुंछियकुलेसु असनं वा पानं वा खाइमंवा साइमं वा पडिग्गाहेइ, पडिग्गाहेत वा सातिजति ॥ मू. (१०८६) जे भिक्खू दुगुंछियकुलेसु वत्थं वा पडिग्गहं वा कंबलं वा पायपुंछणं वा पडिग्गाहेइ, पडिग्गाहेंतं वा सातिजति ।। मू. (१०८७) जे भिक्खू दुगुंछियकुलेसु वसहिं पडिग्गाहेइ पडिग्गाहेंतं वा सातिजति ॥ मू. (१०८५) जे भिक्खू दुगुंछियकुलेसुसज्झायं उद्दिसइ, उद्दिसंतं वा सातिजति ॥ मू. (१०८९) जे भिक्खू दुगुंछियकुलेसु सज्झायं वाएइ, वाएंतं वा सातिजति ॥ मू. (१०९०) जे भिक्खू दुगुंछियकुलेसु सज्झायं पडिच्छइ, पडिच्छंतं वा सातिजति ।। चू-चउलहुं, तेसिं इमो भेदो सरूवंच[भा.५७५९] दुविहा दुगुंछिया खलु, इत्तरिया होति आवकहिया य । एएसिं नाणत्तं, वोच्छामि अहानुपुव्वीए॥ “इत्तिरिय" त्ति[भा.५७६०] सूयगमतगकुलाई, इत्तरिया जे य होंति निजूढा । जे जत्थ जुंगिता खलु, ते होंति य आवकहिया तु॥ धू-इत्तरियत्ति सुत्तनिज्जूढा -जे ठप्पा कया। सलागपडिय ति आवकहिगा, जे जत्थविसए जात्यादिजुंगिता जहा दक्खिणावहे लोहकारकल्लाला, लाडेसु नडवलं डचम्मकारादि । एते आवकहिया । इमे य दोसा[भा.५७६१] तेसुअसनवत्थादी, वसही वा अहव वायणादीणि । जे भिक्खू गेण्हेजा, विसेज कुञा व आणादी॥ चू-असनवत्थादियाणं गहणं, वसहीए वा विसेज पविसति, वायणादिसज्झायं कुजा, तस्स आणादिया दोसा॥ [भा.५७६२] अयसो पवयणहाणी, विप्परिनामो तहेव कुच्छा य । तेसिं वि होति संका, सव्वे एयारिसा मन्ने । चू- सर्वसाधवो नीचेत्यादि अयसः, अबोज्जसंपकं न कश्चित् प्रव्रजतीति एवं परिहानी, अभोजेसु भक्तादिग्गहणं दृष्ट्वाधर्माभिमुखापूर्वप्रतिपन्नगा वा विपरिणमंते, श्वपाकादिसमाना Page #237 -------------------------------------------------------------------------- ________________ २३४ निशीथ - छेदसूत्रम् -३-१६/१०९० इति जुगुप्सा, जेसु वि गेहइ तेसि वि संका - सव्वे एयलिंगधारिणो एते “एतारिस "त्ति अम्हे सरिसा ।। इमो अववादो[भा. ५७६३] असिवे ओमोयरिए, रायदुट्टे भए व गेलण्णे । अद्धाण रोहवा, अयाणमाणे वि बितियपदं ।। चू- एतेहिं असिवादिएहिं कारणेहिं जया घेप्पति तदा पणगपरिहाणीए । जाहे चउलहुं पत्तो ताहे इमाए जयणाए गेण्हंति [भा. ५७६४] अन्नत्थ ठवावेउं, लिंगविवेगं च काउ पविसेज्जा । काऊण व उवयोगं, अदिट्ठे मत्ताति संवरितो ।। - सो दुगंछितो असणवत्यादी अप्पसागारियं अन्नत्थ सुन्नघरादिसु ठवाविज्जति, तम्मि गते पच्छा गेहंति । अहवा - रओहरणादिउवकरणं अन्नत्थ ठवेतुं सरक्खादिपरिलिंगं काउं जहा अयसादिदोसा न भवंति तहा पविसिउं गेण्हंति । अहवा - मज्झण्हादी विअणकाले दिगावलोयणं काउं अन्नेन अदिसतो मत्तयं पत्तं वा वासकप्पमादिणा सुट्टु आवरेत्ता पविसति गेण्हइ य, वत्थादियं पि जहा अविसुद्धं तहा गेण्हंति, वसहिं अन्नत्थ अलभंतो बाहिं सावयतेनभएसु वसहिं गेहेज, जहा न नज्जति तहा वसति । सज्झायं न करेति । रायदुट्ठादिसु अभिगमो अप्पसागारिए सज्झायझाणधम्मकहादी वि करेज || मू. (१०९१) जे भिक्खू असनं वा पानं वा खाइमं वा साइमं वा पुढवीए निक्खिवइ, निक्खिवंतं वा सातिज्जति ॥ मू. (१०९२) जे भिक्खू असनं वा पानं वा खाइमं वा साइमं वा संधारए निक्खिवइ, निक्खिवंतं वा सांतिज्जति ॥ मू. (१०९३) जे भिक्खू असनं वा पानं वा खाइमं वा साइमं वा वेहासे निक्खिवइ निक्खिवंत वा सातिज्जति ।। [भा. ५७६५ ] पुढवि-तम-वत्थमातिसु, संधारे तह य होइ वेहासे । जे भिक्खू निक्खिवती, सो पावति आणमादीणि ॥ चू- पुढविग्गहंणातो उव्वट्टगादिभेदा दट्ठव्वा, दब्भादितणसंथारए वा, वत्थे, वत्थसंथारए वा, कंबलादिफलहसंथारए वा, वेहासे वा दोरगेण उल्लंबेइ, एवमादिपगाराण अन्नयरेण जो निक्खिवइ तस्स चउलहुँ, तस्स आणादिया य दोसा, संजमायविराधना य ॥ तत्थ संजमे[भा. ५७६६ ] तक्कंतपरोप्परओ, पलोट्टछिन्ने य भेद कायवहो । अहि- मूसलाल-विच्छुय, संचयदोसा पसंगो वा ॥ चू- सुन्ने भत्तपाणे चउरंदियाओ घरकोइलातो तक्केंति, तं पि मज्जारा, एवं तक्केंतपरप्परो डेप्पंतं वातादिवसेण वा पलोट्ठेति छक्कायविराहणा, आयपरिहाणी य वेहासट्ठितं मूसगादिछिन्ने भायणभेदो छक्कायवहो वा आयपरिहाणी य । एसा संजमविराधना । इमा आयविराधना- अहिस्स मूसगस्स वा उस्सिंघमाणस्स लाला पडेज्ज, नीससंतो वा विसं मुंचेज, विच्छुगाइ वा पडेज, विसं वा मुंचेज्ज, जे वा सन्निहिसंचए दोसा तत्थ वि निक्खित्ते ते चेव दोसा, पसंगतो सन्निहिं पि ट्ठवेज्जा ।। किं च जो भत्तपानं निक्खिवइ Page #238 -------------------------------------------------------------------------- ________________ उद्देशक : १६, मूलं - १०९३, [भा. ५७६७ ] [भा. ५७६७ ] सो समणुसुविहियाणं, कप्पाओ अविचितो ति नायव्वो । दसरातम्मिय पुण्णे, सो उवही उवहतो होति ॥ चू- समणकप्पो तम्मि अवगओ अपगतः समणकप्पातो वा अवचिओ, एवं निक्खेवंतस्स दसराते गते जम्मि पादे जं भत्तादि निक्खिवइ तं उवहतं होइ, जो य उवही निक्खित्ता अच्छइ दसराइं अपडिलेहिउं सोविउवहतो भवति ॥ [भा. ५७६८] ओबद्धपीढफलयं, तु संजयं ठविय भत्तपानं तु । सुविहियकप्पावचित्तं, सेयत्थि विवज्जए साहू ।। चू- संथरगादियाणं बंधे जो पक्खस्स न मुंचति सो बद्धो निक्खित्तभत्तपाना य जो सो सुविहियकप्पातो अवगतो, जो सेयत्थी साधू तेन वज्जेयव्वो, न ते सह संभोगो कायव्वो । इमो अववाओ [भा. ५७६९] २३५ बितियपयं गेलन्ने, रोहग अद्वाण उत्तिमट्टे वा । तेहि कारणेहिं, जयणाए निक्खिवे भिक्खू ।। चू- गिलाणकज्जवावडो निक्खिवति, रोहगे वा संकुडवसहीए वेहासे करेति, अद्धाणे वा सागारिए भुंजमाणो उत्तिमट्ठपवण्णस्स वा करणिज्जं करेंतो निक्खिवति ॥ एवमादिकारणेहिं निक्खिवंतो इमाए जयणाए निक्खिवतिदूरगमणे निसिं वा, वेहासे इहरहा तु संधारे । भूमी ठवेज व णं, घनबंध अभिक्ख उवओगो ।। [भा. ५७७० ] चू- दूरं गंतुकामो निसिं वा जं परिवासिज्जति तं वेहासे दोरगेण निक्खिवति, “इहरह" त्ति आसन्ने गंतुकामो आसन्ने वा किंचि लोयमादिकाउकामो तत्थ संथारे भूमीए वा ठवेति, वंकारो विगप्पे, नकारो पादपूरण । तं पि ठवेंतो घनं चीरेण बंधइ, पिपीलिगभया छगणादीहिं वा लिंपइ, अभिक्खणं च उवयोगं करेति ॥ मू. (१०९४) जे भिक्खू अन्नतित्थीहिं वा गारत्थीहिं वा सद्धिं भुंजइ, भुंजंतं वा सातिज्जति ।। मू. (१०९५) जे भिक्खू अन्नतित्थीहिं वा गारत्थीहिं वा सद्धिं आवेढिय परिवेढिय भुंजइ, भुजंतं वा सातिज्जति ॥ चू- अन्नउत्थिया तच्चन्नियादि बंभणा, खत्तिया गारत्था, तेहिं सद्धिं एगभायणे भोयणं एगदुतिदिसिट्टितेसु आवेढिउं, सव्वदिसिट्ठितैसु परिवेढिउं, अहवा आङ् मर्यादया वेष्टितः । दिसिविदिसासु विच्छिन्नट्ठितैसुपरिवेष्टितः । अहवा एगपंतीए समंता ठिएसु आवेष्टितः, दुगातिसु पंतीसु समंता परिट्ठियासु परिवेष्टितः । [भा. ५७७१] गिहि- अन्नतित्थिहि व, सद्धिं परिवेढीए व तम्मज्झे । जे भिक्खू असनादी, भुंजेज्जा आणमादीणि ॥ चू- अन्नउत्थिएहं समं भुंजति अन्नउत्थियाण वा मज्झे ठितो परिवेढितो भुंजति, आणादिया दोसा, ओहओ चउलहुं पच्छित्तं ॥ विभागतो इमं - [भा. ५७७२] पुव्वं पच्छा संधुय, असोयवाई य सोयवादी य । लहुगा चउ जमलपदे, चरिमपदे दोहि वी गुरुगा ।। Page #239 -------------------------------------------------------------------------- ________________ २३६ निशीथ-छेदसूत्रम् -३- १६/१०९५ चू-पुव्वसंधुया असोय-सोयवाति य, पच्छासंथुया असोय-सोय त्ति । एतेसु चउसु पदेसु लहुगा चउरो त्ति, जमलपदं विकालतवेहिं विसेसिज्जं ति जाव चरिमपदं । पच्छासंथुतो सोयवादी तत्थ चउलहुगंतं कालतवेहिं दोहिं वि गुरुगं भवति॥ [भा.५७७३] थीसुंते च्चिय गुरुगा, छल्लहुगा होति अन्नतित्थीसु । परउत्थिणि छग्गुरुगा, पुव्वावरसमणि सत्तऽट्ट ।। चू- एयासु चेव इत्थीसु पुरपच्छअसोयसोयासु चउगुरुगा कालतवेहिं विसेसिता । एतेसु चेव अन्नतित्थियपुरिसेसुचउसु छल्लहुगा कालतवविसिट्टा । एयासुचेव परतित्थिणीसुछग्गुरुगा। पुवसंथुयासु समणीसु छेदो, अवर त्ति पच्छसंथुयासु समणीसु अट्ठमं ति मूल ॥ अयमपरः कल्पः[भा.५७७४] अहवा वि नालबद्धे, अनुव्वओवासए व चउलहुगा। एयासुंचिय थीसुं, नालसम्मे य चउगुरुगा ।। चू-नालबद्धणपुरिसेणअनालबद्धणयगहिताणुव्वतोवा सावगेण, एतेसुदोसुविचउलहुगा। एयासुंचिय दोसुं इत्थीसुं नालबद्धे य अविरयसम्मद्दिट्ठिम्मि एतेसु विचउगुरुगा ।। [भा.५७७५] अन्नालदंसनिथिसु, छल्लहु पुरिसे य दिट्ठआभट्ठे। दिद्वित्थि पुग अदिट्टे, मेहुणि भोती य छग्गुरुगा। चू-इत्थीसु अनालबद्धासु अविरयसम्मद्दिट्टीसु दिट्ठाभट्टेसु एतेसु दोसु वि छल्लहुगा, इत्थीसु दिट्ठाभट्ठासु पुरिसेसु अ अदिट्ठाभट्टेसु मेहुणि त्ति माउलपिउस्सियघाता, भोइय ति पुव्वभज्जा, एतेसु चउसु वि छग्गुरुगा॥ [भा.५७७६] अद्धिट्ठाभट्ठासु थीसुंसंभोगसंजती छेदो। अमणुन्नसंजती मूलं थीफाससंबंधो । चू-इत्थीसुअदिट्ठाभाट्ठासुसंभोइय-संजतीसुयएयासुदोसुविछेओ, अमोन्नत्ति असंभोइयसंजतीसुमूलं, इत्थीहिं सह भुंजंतस्स फासे संबंधो, आयपरोभयदोसा, दिढे संकातिया य दोसा, जति संजतिसंतितो समुद्देसो तो चउलहुं अधिकरणं वा॥ [भा.५७७७] पुव्वं पच्छाकम्मे, एगतरदुगुंछ उड्डमुड्डाहो। आन्नोन्नामयगहणं खद्धग्गहणे य अचियत्तं ।। चू-पुरेकम्म-संजतेण सह भोयव्वं हत्थपादादिसुइं करेइ, संजतो भुंजिस्सइ त्ति अधिकतर रंघावेति।पच्छाकम्मं “कोवि एसो" ति सचेलण्हाणं करेज, पच्छित्तं वा पडिवजेज, संजतेण वा भुत्तेअपहुप्पंते अन्नं पिरंधिज्जा,संजतो गिहीवाएगतरोजुगुंछंकरेज्ज,विलिगभावेण वा उडेकरेज्जा, अन्नेन दिढे उड्डाहो भवति, कासादिरोगो वा संकमज्ज, अधिकतरखद्धेण वा अचियत्तं भवेज ॥ [भा.५७७८] एवं तु भुंजमाणं, तेहिं सद्धिं तु वन्निता दोसा । परिवारितमज्झगते, भुजंत लहुग दोस इमे ।। चू-परिवारितो जति भुंजइ तो चउलहुं । इमे य दोसा[भा.५७७९] परिवारियमज्झगते, भुंजते सव्व होंति चउलहुगा । गिहिमत्तचड्डगादिसु, कुरुकुयदोसा य उड्डाहो ।। Page #240 -------------------------------------------------------------------------- ________________ उद्देशक : १६, मूलं-१०९५, [भा. ५७७९] २३७ चू-मझे ठितो जनस्स परिवारिओ जइ भुंजइ, अहवा- समंता परिवारिओ दोण्हं तिण्हं वा जइ मज्झगओ भुंजइ, सव्वप्पगारेहिं चउलहुं, गिहिभायणेय न भुंजियव्वं तत्थ भुंजतो आयाराओ भस्सइ । “कंसेसुकंसपाएसु" - सिलोगो । मत्तगचड्डुगादिसुय जंतस्स उड्डाहो भवति, कंजियदवेण य उड्डाहो, इयरेण आउक्कायविराहणा, बहुदवेण य कुरुकुयकरणेण उप्पिलावणादि दोसा, जम्हा एवमादिदोसा तम्हा एतेहिं सद्धिं परिवेढिएण वा न भुंजियव्वं ।। [भा.५७८०] बितियपद सेहसाहारणे य गेलण्ण रायदुढे य । आहार तेन अद्धाण रोहए भयलंभे तत्थेव ।। चू- पुव्वसंथुतो पच्छासंथुतो वा पुव्वं एगभायणो आसी, से तस्स नेहेण आगतो जति न भुंजति तो विपरिणमति, अतो सेहेण समं भुंजति, परिवेढितोवि तेसागएसु मा एतेसिं संका भविस्सति- “किं एस अप्पसागारियं समुद्दिसति त्ति अम्हे बाहिं करेतिं" बाहिभावं गच्छे अतो परिवेढितो भुंजति । साहारणं वा लद्धं तं न चेव भुंजियव्वं, अह अक्खडं ओमं ताहे घेत्तुं वीसं भुंजति, अह दाया न देइ, ते वा न देंति, ताहे तेहिं चेव सद्धिं परिवुडो वा भुंजति । गिलाणो वा वेजस्स पुरतो समुद्दिसेज्जा, जयणाए कुरुकुयंकरेज्जा । रायदुढे रायपुरिसेहिं निजंतो तेहिं परिवेढितो मुंजेज्जा । आहारतेनगेसु तेसिं पुरओ भुंजेज्ज । अद्धाणतेणसावयभया सत्थस्स मज्झे चेव भुंजति। रोहगे सव्वेसिं एक्का वसही होज्जा, बोहिगादिभए जनेन सह कंदराइसु अच्छति, तत्थ तेसिं पुरतो समुद्दिसेज्ज । ओमे कहिंचि सत्तागारेतत्येव जंताणलब्भति, भायणेसुन लब्भति तत्थेव भुजेज्जा। सागारिए एको परिवेसणं करे चड्डगाइसु संतरं संभुंजति, नाउंदुविहदवेण कुरुकुयं करेइ सव्वेसु जहासंभवं । एसा जयणा॥ मू. (१०९६) जे भिक्खू आयरिय-उवज्झायाणं सेजासंथारगं पाएणं संघट्टेत्ता हत्थेणं अणणुन्नवेत्ता धारयमाणो गच्छति, गच्छंतं वा सातिजइ॥ चू- आचार्य एव उपाध्याय आयरिय-उवज्झाओ भण्णति, केसिंचि आयरिओ केसिंचि आयरिअउवज्झातो । अहवा - जहा आयरयस्स तहा उवज्झायस्स वि न संघट्टेजति । पातो सव्वाऽफरिसित्ति अविनतो। हत्थेणअणणुन्नवति-न हस्तेन स्पृष्टा नमस्कारयति मिथ्यादुष्कृतं चन भाषते, तस्स चउलहुं । सेज्जासंथारग्गहणातो इमे वि गहिया[भा.५७८१] आहार उवहि देहं, गुरुणो संघट्टियाण पादेहि । जे भिक्खन खामेति, सोपावति आणमादीणि॥ चू-आहारे त्ति-जत्थ मत्तगे भत्तं धारितं, उवहि तति - कप्पादी, सेसं कंठं॥ कहं पुन संघट्टेति? भण्णति[भा.५७८२] पविसंते निक्खमंते, य चंकमंते व वावरते वा । चेट्ठनिवण्णाऽऽउंटण, पसारयंते व संघट्टे ॥ चू-पंथे वा चंकमंतो विस्सामणादिवावारं करेंतो, सेसं कंठं ।। चोदगाह - "जुत्तं आहारउवधिदेहस्सय अघट्टणं । संथारगभूमी किंन संघट्टिजति? को वा उवकरणातिसंघट्टिएसु दोसो ?, आचार्य आह[भा.५७८३] कमरेणु अबहुमानो, अविनय परितावणा य हत्थादी । संथारग्गहणमआ, उच्छुवणस्सेव वति रक्खा ॥ Page #241 -------------------------------------------------------------------------- ________________ निशीथ - छेदसूत्रम् -३-१६/१०९६ - - कमेसु त्ति-पदेसुजा रेणू सा संधारभूमीए परिसइति, उवकरणे वा लग्गति, अबहुमानी अविनओ य संघट्टिए कओ, अन्नं च उच्छूवणे रक्खियव्वे वतिं रक्खति न भंजणं देति, तस्स रक्खणे उच्छुवणं रक्खितं चेव, एवं संधारगस्स असंघट्टणे गुरुस्स देहातियां दूरातो चेव परिहरिता। संजमायविराहणा य, आयरियं च अवमन्नंतेन संजमो विराहिओ । कहं ? जेन तम्मि चेव णाणदंसणचरित्ताणि अधीणाणि - "जे यावि मंदे त्ति गुरुं०" वृत्तं । आयविराहणा-जाए देवयाए आयरिया परिग्गहिता सा विराहेज, अन्नो वा कोइ आयरिय पक्खित्तो साधू उट्ठेज्जा, तत्य असंखडादी दोसा || [भा. ५७८४ ] बितियपदमणप्पज्झे, न खमे अविकोविते व अप्पज्झे । खित्तादोसण्णं वा, खामे आउट्टिया वा वि ॥ चू- अणप्पज्झो सो वा अजाणंतो न खामेति, आयरियं वा खितादिचित्तं सारवेंतो दित्तचित्तं वा उच्च संघट्टेज्जा, ओसन्नं वा “मं एए ओसण्णमिति परिभवंति” त्ति उज्जमेज्जा, एवं आउट्ठियाए वि संघट्टेज्जा पच्छा खमावेइ ॥ २३८ मू. (१०९७) जे भिक्खू पमाणाइरित्तं वा गणणाइरित्तं वा उवहिं धरेइ, धरेतं वा सातिज्जति।। [भा. ५७८५ ] गणणा पमाणेण य, हीनतिरित्तं व जो धरेज्जाहि । ओहोवग्गह उवही, सो पावति आणमादीणि ।। चू-उवधी दुविहो - ओहोवही उवग्गहितो य । एक्केक्को तिविहो - जहन्नो मज्झिमो उक्कोसो य । तत्थ एक्क्के गणणापमाणं पमाणपमाणं च तं हीनं अधिकं वा जो धरेति । तत्थ ओहओसुत्तभणियं चउलहुं । विभगतो - अन्न अत्थेण उवधिनिष्फण्णं भारभयपरितावणादी दोसा, जम्हा एते दोसा तम्हा न हीनातिरित्तं धरयव्वं ॥ जिन-थेराणं गणणातिपमाणेण जाणणत्थं भण्णति[भा. ५७८६ ] पत्तं पत्ताबंधो पायट्टवणं च पायकेसरिया । पडलाइ रत्ताणं, च गुच्छओ पायनिज्जोगो ॥ - इमं जिनकप्पियाणं सरीरोवहिप्पमाणं[भा. ५७८८ ] तिन्नेव य पच्छागा, रयहरणं चेव होइ मुहपोत्ती । एसो दुवालस विहो, उवही जिनकप्पियाणं तु ॥ जहन्नमज्झिमुकोसाण कप्पाण य प्यमाणं [ भा. ५७८९ ] चत्तारि उ उक्कोसा, मज्झिमगा जहन्नगा वि चत्तारि । कप्पानं तु पमाणं, संडासो दो य रयणीओ ॥ चू- संडासो त्ति कुडंडो, रयणि त्ति दो हत्था, एयं दीहत्तणेण, वित्थरेण दिवड्ढ रयणिं । अहवा - जिनकप्पियाणं कप्पपरिमाणं दीहत्तणेण संडासो वित्थारेण दोन्नि रयणीओ, एस आदेसो वक्खमाणो ॥ इमं पत्तगबंधस्स पमाणप्पमाणं [भा. ५७९० ] पत्ताबंधपमाणं, भाणपमाणेण होइ कायव्वं । जह गठिम्मि कयम्मी, कोणा चउरंगुला होंति ॥ चू- जं च समचउरंसं तस्स जा बाहिरतो परिही तेन भायणप्पमाणेण पत्तगबंधो कायव्वो, जं पुण विसमं तस्स जा परिही महंततरी तेनप्पमाणेण पत्तगबंधो कायव्वो, अहवा - गंठीए कयाए Page #242 -------------------------------------------------------------------------- ________________ उद्देशक ः १६, मूलं-१०९७, [भा. ५७९०] २३९ जहा पत्तगबंधकण्णा चउरंगुला भवंति - गंठीए अतिरित्ता भवंतीत्यर्थः ।। इमं रयताणस्स पमाणप्पमाण[भा.५७९१] रयताणपमाणं, भाणपमाणेण होइ निप्फण्णं । पायाहिणं करतं, मज्झे चउरंगुलं कमइ ॥ मज्झि त्ति - मुहंताओ मुहाओ जहा दो वि अंता चउरंगुलं कमंति एवं रयताणप्पमाणं ।। अहवा - जिनकप्पियस्स कप्पप्पमाणं इमं[भा.५७९२] अवरो वि य आएसो, संडासो सोत्थिए निवण्णे य । जं खंडियं दढं तं, छम्मासे दुब्बलं इयरं ॥ चू-आदेसो त्ति-प्रकारः । संडासो त्ति कप्पाण दीहप्पमाणं, एयं जानुसंडासगातो आढत्तं ते पडिच्छादेंतो जाव बंधं एयं दीहत्तणं । सोथिए त्ति-दो वि बोधव्वकण्णे दोहिं वि हत्थेहिं घेत्तुं दो विबाहुसीसे पावति। कहं ? उच्यते-दाहिणेणं वामंबाहुसीसं, एवंदोण्ह विकलादीण हृदयपदेसे सोत्थियागारो भवति । एयं कप्पाण बोधव्वं ।। एत्थ आएसेण इमं कारणं[भा.५७९३] संडासछिड्डेण हिमाइ एति, गुत्ता अगुत्ता वि य तस्स सेज्जा । हत्थेहि तो गेण्हिय दो विकन्ने, काऊण खंधे सुवई व झाई ।। चू-जिनकप्पियाण गुत्ता अगुत्ता वा सेजा होज्जा, ताए सेज्जाए उक्कुडुअनिविट्ठस्स संडासछिड्डेसु अही हिमवातो वा आगच्छेज, तस्स रक्खणट्ठाते, तेन कारणेण एस पाउरणविही, कप्पाण एवं पमाणं भणियं- “दोवि कन्ने" ति दो वि वत्थस्स कन्ने घेत्तुं निवण्णो निसण्णो वा सुवति झायति वा । सो पुण उक्कुड्डतो चेव अच्छइ प्रायो जग्गतिय । केई भणंति - उक्कुडुओ चेव निद्दाइओ सुवइ ईसिमेत्तं ततियजामे । सो पुण केरिसंवत्थं गेण्हति ? जं "खंडियं" ति छिन्नं जं एक्कातो पासाउ, तं च जं छम्मासं धरति जहन्नेणं तं दढं गेण्हति, “इयरं' ति जं छम्मासं न धरति तं दुब्बलं न गेण्हति॥एयं गच्छनिग्गयाणं पमाणं गतं ।इदानिंगच्छवासीणं प्रमाणंप्रमाण-प्रमाणं च भण्णत्ति[भा.५७९४] कप्पा आतपमाणा, अड्वाइज्जा उ वित्थडा हत्थे । एवं मज्झिम माणं, उक्कोसं होति चत्तारि॥ चू- उक्कोसेण चत्तारि हत्थ दीहत्तणेणं एवं पमाणं अनुग्गहत्थं थेराण भवति, पुहुत्ते वि छ अंगुला समाधिया कज्जंति ।। मज्झिमुक्कोसएसु दोसु वि पमाणेसु इमे कारणं[भा.५७९५] संकुचित तरुण आतप्पमाण सुवणे न सीतसंफासो । दुहतो पेल्लण थेरे, अनुचिय पाणादिरक्खा य॥ चू-तरुणभिक्खू बलवंतो, सो संकुचियपाओ सुवति, जेन कारणेण तस्स न सीतस्पर्शी भवति तेन तस्स कप्पा आयप्पमाणा। जो पुण थेरो सो खीणबलो न सक्केति संकुचियपादो सुविउं तेन तस्स अहियप्पमाणा कप्पा कप्पंति। “पेल्लणं' ति अक्कमणं "दुहओ" त्ति - सिरपादांतेसु दोसु अ पासेसु एवं तस्स सीतं न भवति । सेहस्स वि अनुच्चिए सुवणविहिम् एवं चेव कप्पाण पमाणं कज्जति । अवि य पाणदया कया भवति, न मंडूकप्लुत्या कीडाती पविसंतीति ।। इमं पडलाण गणणप्पमाणं[भा. ५७९६] तिविधम्मि कालछेदे, तिविधा पडलाओ होति पादस्स। ___गिम्ह-सिसिर-वासासुं, उक्कोसा मज्झिम जहन्ना ॥ Page #243 -------------------------------------------------------------------------- ________________ २४० निशीथ-छेदसूत्रम् -३-१६/१०९७ चू-जे दढा ते उक्कोसा, दढदुब्बला मज्झिमा, दुब्बला जहन्ना, सेसं कंठं । [भा.५७९७] गिम्हासु तिन्नि पडला, चउरो हेमंति पंच वासास। ___ उक्कोसगा उ एए, एत्तो पुण मज्झिमे वोच्छं.। [भा.५७९८] गिम्हासु चउ पडला, पंच य हेमंति छच्च वासासु । एए खलु मज्झिमा य, एत्तो उ जहन्नओ वुच्छं ।। [भा.५७९९] गिम्हासुपंच पडला, छप्पुण हेमंति सत्त वासासु । तिविहंमि कालछेए, पायावरणा भवे पडला। चू-तिन्नि विगाहाओ कंठाओ कायव्वाओ । इमं रयोहरणं[भा.५८००] धनं मूले थिरं मज्झे, अग्गे मद्दवजुत्तयं । एगंगियं अझुसिरं, पोरायाम तिपासियं ।। चू- हत्थग्गहपदेसे मूल भण्णति, तत्थ घनं वेढिज्जति, मज्झंति रयहरणपट्टगो सो य दढो, गब्भगो वा मज्झंसो दढो, अग्गा दसाओ ताओ मद्दवाओ कायव्वाओ, एगंगियं दुगादिखंडं न भवति, अज्झुसिरं ति रोमबहुलं न भवति, वेढियं अंगुट्ठपव्वमेत्तं तिभागे तज्जायदोरेण बद्धं तिपासियं ।। भण्णति[भा.५८०१] अप्पोल्लं मिउपम्हं, पडिपुन्नं हत्थपूरिमं । तिपरियल्लमणिस्सिटुं, रयहरणं धारए एगं॥ चू- अप्पोल्लं-अज्झुसिरमित्यर्थः, मृदुदशं, पडिपुन्नं प्रमाणतः बत्तीसंगुलं सह निसेज्जाए, हत्थपूरिमणिसेज्जाए तिपरियलं वेढिजति, “अनिसह" ति उग्गहा अफिट्ट धरिजति॥ . [भा.५८०२] उन्नियं उट्टियं वावि, कंबलं पायपुच्छणं । रयणिप्पमाणमित्तं, कुजा पोरपरिग्गहं ।। चू-उन्निय-कंबलं उट्टियकंबलं वा पायपुंछणं भवति। रयणि त्ति हत्थो, तप्पमाणो पट्टगो॥ [भा.५८०३] संथारुत्तरपट्टो, अड्डाइजा यआयया हत्था । दोण्हंपिय वित्थारो, हत्थो चउरंगुलं चेव ॥ चू-उन्निओ संथारपट्टगो, खोमिओ तप्पमाणो उत्तरपट्टगो, सेसं कंठ्यं ।। इमो चोलपट्टगो[भा.५८०४] दुगुणो चउग्गुणो वा, हत्यो चउरंस चोलपट्टो य। थेरजुवाणाणट्ठा, सण्हे थूलंमि य विभासा॥ चू-दढो जो सो दीहत्तणेण दो हत्था वित्थारेण हत्थो सो दुगुणो कतो समचउरंसो भवति, जो दढदुब्बलो सो दीहत्तणेण चउरो हत्था, सो विचउगुणो कओ हत्थमेत्तो चउरंसो भवति, एगगुणं ति गणणप्पमाणे, उन्यिा एगा निसिज्जा पमाणप्पमाणेन हस्तप्रमाणा तप्पमाणा चेव तस्स अंतो पच्छादणा खोमिया निसेज्जा । [भा.५८०५] चउरंगुलं वितत्थी, एयं मुहनंतगस्स उपमाणं। बीओवि य आएसो, मुहप्पमाणेण निप्फन्नं ।। चू-बितियप्पमाणं विकण्णकोणगहियं नासिगमुहंपच्छादेतिजहा किकाडियाए गठी भवति॥ [भा.५८०६] गोच्छयपादट्ठवणं, पडिलेहणिया य होइ नायव्वा । तिण्हं पि उप्पमाणं, वितथि चउरंगुलं चेव ॥ Page #244 -------------------------------------------------------------------------- ________________ २४१ उद्देशक : १६, मूलं-१०९७, [भा. ५८०७] [भा.५८०७] जो विदुवत्थ तिवत्यो, एगेण अचेलतो व संथरती। नहु ते खिंसंति परं, सब्वेण वि तिन्नि घेत्तव्वा ।। चू-जिनकप्पियाण गहणं, थेरकप्पियाण परिभोगंप्रति, जो एगेणं संथरति सो एगं गेण्हति परिभुंजति वा । जो दोहिं संथरति सो दो गेण्हति परि जति वा, एवं ततिओ वि।जिनकप्पिओ वा अचेलो जो संथरति सो अचेलो चेव अच्छति, एस अभिग्गहविसेसो भणिओ । एतेण अभिग्गहविसेसेट्टिएणअधिकतरवत्थोन हीलियब्वो । किं कारणं? जम्हा जिणाण एसा आणा, सव्वेण वि तिन्नि कप्पा घेत्तव्वा । थेरकप्पियाणं जइ उपाउएण संथरति तहावि तिन्नि कप्पा नियमा घेत्तव्वा ।। कप्पाण इमो गुणो[भा.५८०८] अप्पा असंथरंतो, निवारिओहोति तिहि उ वत्थेहिं । गिण्हति गुरू विदिन्ने पगासपडिलेहणे सत्त॥ चू- सीतादिणा असंथरंतस्स तं असंथरणं वत्थपरिभोगेणं निवारितं भवति । ते यं वत्थे गुरुणा आयरिएण दिन्ने गेण्हति, पगासपडिलेहणत्ति अचोरहरणिज्जे, उक्कोसेण सत्त गेण्हति॥ इमं उस्सग्गतो,अववादियं च प्रमाणं[भा.५८०९] तिन्नि कसिणे जहन्ने, पंच य दढदुब्बला य गेण्हेज्जा । सत्त य परिजुण्णाई, एयं उक्कोसयं गहणं ॥ चू-कसिण त्तिवण्णातो जुत्तप्पमाणाधणमसिणा, जेहिं सवियाअंतरितो न दीसइ तारिसा, जहन्नेन तिन्नि गेण्हति । पंच दढदुब्बले, परिजुण्णे सत्ता गेण्हइ ।। [भा.५८१०] भिन्नं गणणाजुत्तं, पमाण-इंगाल-धूमपरिसुद्धं । उवहिं धारए भिक्खू, जो गणचिंतं न चिंतेइ ॥ . चू-भिन्नं ति अदसं सगलं न भवति, गणणप्पमाणेण पमाणप्पमाणेण य जुत्तं गेण्हइ । इंगालो त्ति रागो, धूमो त्ति दोसो, तेहिं परिसुद्धं - न तेहिं परिभुंजतीत्यर्थः ।।जो सामण्णभिक्खू तस्सेयं वत्थप्पमाणं भणियं । जो पुण गणचिंतगो गणावच्छेदगादि तस्सिमं पमाणं[भा.५८११] गणचिंतगस्स एत्तो, उक्कोसो मज्झिमो जहन्नो य । सव्वो वि होइ उवही, उवग्गहकरो महा (ज) नस्स ॥ घू-गणचिंतगो गणावच्छेइगो तस्स जहन्नमज्झिमुक्कोसो सव्वो विओहितो उवग्गहितोवा, महाजनो गच्छो॥ [भा.५८१२] आलंबणे विसुद्धे, दुगुणो तिगुणो चउगुणो वा वि । सव्वो वि होइ उवही, उवग्गहकरो महानस्स ।। चू-आलंबति जंतं आलंबणं, 'त' दुविधं - दव्वे रज्जुमादी, भावे नाणादी । इह पुण भावे दुल्लभवत्यादिदेसे तत्थ जो गणचिंतगो सो दुगुणं पडोयारं तिगुणं वा चउगुणं वा, अहवा - जो अतिरित्तो ओहितो उव्वहितो सव्वो गणचिंतगस्स परिग्गहो भवति, महाजनो त्ति गच्छो तस्स आवतिकाले उग्गहकरो भविस्सइ । गणणप्पमाणेत्ति गयं । इदानिं अइरेगहीने त्ति[भा.५८१३] पेहा-ऽपेहकता दोसा, भारो अहिकरणमेव अतिरित्ते । एते हवंति दोसा, कज्जविवत्ती य हीणम्मि । 17| 16 Page #245 -------------------------------------------------------------------------- ________________ २४२ निशीथ-छेदसूत्रम् -३-१६/१०९७ चू- अतिरेगं पडिलेहंतस्स सुत्तादिपलिमंथो, अपेहंतस्स उवहिनिप्फण्णं, अपरिभोगे अनुपभोगत्वात् अधिकरणं भवति, हीने पुण कजविवत्तिविनासो भवति॥हीनाइरित्ते त्ति गये। इदानिं परिकम्मणे तति[भा.५८१४] परिकम्मणे चउभंगो, कारण विही बितिओ कारणे अविहीं। निकारणम्मि य विही, चउत्थो निक्कारणे अविही॥ [भा.५८१५] कारण अनुन्न विहिणा, सुद्धो सेसेसु मासिया तिन्नि। तव-कालेहि विसिट्ठा, अंते गुरुगा य दोहिं पि॥ चू-सुद्धो कारणे विहीए एस पढमभंगो, एत्थ अनुन्ने त्ति परिकम्मे त्ति सुद्धो त्ति न पच्छित्त। सेसेसुतिसु भंगेसु पत्तेयं मासलहुँ। बितियभंगेकालगुरुं। ततियभंगेतवगुरुं। अंतिल्लो चउत्थभंगो तत्य तवकालेहिं दोहिं वि गुरुं । परिकम्मणंति वा सिव्वणंति वा एगटुं । एगसरा डंडी उब्वट्टणि घग्गरसिव्वणि य एसा अविही, झसकंटगदुसरिगा य विही । इदानि “विभूस' त्ति[भा.५८१६] उदाहडा जे हरियाहडीए, परेहि धोदादिपदा उ वत्थे। भूसानिमित्तं खलु ते करेंते, उग्घातिता वत्थ सवित्थरा उ॥ चू-“उदाहड"तिभणिया “हरिया हडिया" सुत्ते। परेहिं तितेनगेहिंजेधोताती पदा कता तेजति अप्पणा विभूसावडियाए करेतितंजहा धोवति वा, रयति वा, घट्टेति वा, मटुंवा करेति, विवरित्तरंगेहिं वारयति तस्स चउलहुं। सवित्थरग्गहणातोधोतादिपदे करेंतस्स जाआयविराधना तासु जं पच्छित्तं तं च भवति ॥ विभूसं करेंतस्स इमो अभिप्पाओ[भा.५८१७] मलेण घत्थं बहुना उ वत्थं, उज्झाइओहं चिमिणा भवामि । हं तस्सधवम्मि करेमि तत्तिं. वरंन जोगो मलिणाण जोगो॥ घ-मलिनं वस्त्रं तेन वाऽहं विरूपोहश्ये, यस्माद्विरूपोऽहं दृश्ये तस्मात्तस्य वस्त्रस्य धौतव्ये "तत्ति"त्ति-जेन तंधोव्वति, गोमुत्तातिणा तंउदाहरामि, “वरंनजोगो" त्ति-वरं मे अवत्थगस्स कप्पति अच्छिउं, न य मलिनेहिं वत्थेहिं सह संजोगो ॥ कारणे पुणो धोवंतो सुद्धो । चोदगो भणाति - ननु धोवंतस्स । “विभूसा इत्थीसंसग्गी" सिलोगो। आयरिओ भणइ[भा.५८१८] कामं विभू खलु लोभदोसो, तहावितं पाहुणतो न दोसो। मा हीलणिज्जो इमिणा भविस्सं, पुविड्डिमादी इय संजती वि॥ चू-कामं चोदगाभिप्पायस्स अनुमयत्थे, खलु अवधारणे, जा एषा विभूसा - एस लोभ एवेत्यर्थः, तहावितंवत्थं “सुविभूसितंकारणे काऊण पाउरणे नदोसो भवति। रायाइइड्डिमंजो इडिं विहायपव्वइओसोचिंतेति-“मा इमस्स अबुहजनस्स इहलोकपडिबद्धस्स इमेहिमलिणवत्थेहिं हीलणिज्जो भविस्सामि त्ति । एस सावसत्तो जेन तं तारिसं विभूतिं परिचज इमं अवत्थं पत्तो किमण्णं तवेण पाविहित्ति" त्ति, एवं संजती वि हिंडइ अच्छति वा निच्चं पंडरपडपाउआ। [भा.५८१९] न तस्स वत्थादिसु कोइ संगो, रज्जं तणं चेव जहाय तेनं । जो सो उवज्झाइय वत्थसंगो, तं गारवा सो न चएइ मोत्तुं ॥ चू-जो सो इड्डिमं पव्वतितो न तस्स वत्थादिसु कोइ संगो त्ति वा बंधणं ति वा एगटुं । कहं नज्जति जहा सगो नत्थि?, उच्यते-जतो तेन रज्जं बहुगुणं तृणमिव जढं । सेसं कंठं ।। विभूसत्ति Page #246 -------------------------------------------------------------------------- ________________ २४३ उद्देशक : १६, मूलं-१०९७, [भा. ५४९३] गयं । इदानि मुच्छ त्ति[भा.५८२०] महद्धने अप्पधने व वत्थे, मुच्छिज्जती जो अविवित्तभावो । सई पिनो भुंजइ मा हुझिज्झे, वारेति वन्नं कसिणा दुगा दो।। घू-बहुमुल्लं अप्पमोल्लं वा अविवित्तभावोत्ति अविसुद्धभावो, अविवित्तो-लोहिल्लमित्यर्थः। तं पहाणवत्थं न सयं भुंजति, जो अन्नं वारेइ परिभुजंतं तस्स पच्छित्तं, “कसिणा दुगा दो" त्ति, कसिण त्ति संपुण्णा, दुगा दो चउरो - चउगुरुमित्यर्थः ।। वत्थे इमाणि मुच्छाकारणाणि[भा.५८२१] देसिल्लगं पम्हजयं मणुन्नं, चिरायणं दाइ सिएहतो वा। लब्मंच अन्नं पिइमप्पभावा, मुच्छिज्जति एव भिसंकुसत्तो। चू-देसिल्लगंजहा पोंड्रवर्धनकं, पम्हजुगंजहा पूरवुढपावरगो, सण्हं थूलं सदेस-परदेसं वा, मनस्स जरुच्चइतं मणुन्न, चिरायणं आयरियपरंपरागयं, दाइंति विकारार्थेजेन वा तं दिन्तस्स सिनेहतो न परि जति, इमेणवाअच्छंतेण एयप्पभावाओ अन्नंपिलब्भामो एवं मुच्छाएन परिभुंजति,एवं त्ति एवं “भिसं"अत्यर्थं कुत्सितं सत्त्वं यस्य भवति स कुसत्वो अल्पसत्व इत्यर्थः, एवं भिसंकुसत्वो लोभं करोतीत्यर्थः । वत्ये त्ति गतं । इदानिं पायं भणामि; तस्स इमाणि दाराणि[भा.५८२२] दव्वप्पमाणअतिरेग हीनदोसा तहेव अववादे। लक्खणमलक्खणं तिविह उवहि वोच्चत्थ आणादी । [भा.५८२३] को पोरिसीए काले, आकर चाउल जहन्न जयणाए। चोदग असती असिव, प्पमाणउवओग छेदण मुहे य॥ [भा.५८२४] पमाणाइरेगधरणे, चउरो मासा हवंति उग्घाया। आणादिणो य दोसा, विराधना संजमा-ऽऽयाए॥ चू-द्रव्यपात्रं, तस्य दुविधं प्रमाणं- गणणप्पमाणं पमाणप्पमाणं च । दुविहस्स विपमाणस्स अतिरेगधरणे चउलहुगा । सेसं कंठयं । [भा.५८२५] गणणाते पमाणेण व, गणणाते समत्तओ पडिग्गहओ। पलिमंथ भरुडुंडुग, अतिप्पमाणे इमे दोसा ।। चू- दुविहं पमाणं, तत्थ गणणप्पमाणेण दो पादा - पडिग्गहो मत्तगो य । अह एत्तो तिगादिअतिरित्तं धरेति तो परिकम्मण-रंगण-पडिलेहणादिसु सुत्तत्थपलिमंथो अद्धाणे वहतो भार उदंडकश्च जनहास्यो भवति- "अहो ! भारवाहिता इमे' | दुप्पमाणाइरित्ते वि इमे दोसा[भा.५८२६] भारेण वेयणाते, अभिहणमादी न पेहए दोसा। रीयादि संजमम्मि य, छक्काया भाणभेदम्मि। चू-मारो भवति, भारकंतस्सय वेयणाभवति, वेयणाए यअद्दितोगोणहत्थिमाइ नपस्सति, ते अभिहणेजा, वडसालक्खाणुमाइ वा न पेहइ, इरिउवउत्तो वान भवइ, अनुवउत्तो वा छक्काए विराहेज, अनुवउत्तो वा भायणभेयं करेज्जा ।।। इमे अइरेगदोसा । “अइरेगं" ति पमाणप्पमाणातो[भा.५८२७] भाणऽप्पमाणगहणे, भुंजण गेलण्णऽभुंज उज्झिमिता | एसणपेल्लण भेदो, हाणि अडते दुविध दोसा ।। Page #247 -------------------------------------------------------------------------- ________________ २४४ __ निशीथ-छेदसूत्रम् -३-१६/१०९७ चू-भाजनं अप्रमाणं-भाणऽप्पमाणंतितं, अतिवुटुंगेण्हति । तम्मि भरिए जइसव्वं जति तो हा (तो) देज्ज वा मारेज वा गेलन्नं वा कुज्जा, अह न भुंजति तो उज्झिमिता अहिकारणादी दोसा । भायणं भरेमि त्ति अलब्भमाणं एसणं पेलित्ता भरेति, भरिए अतिभारेण पञ्चुप्पिडित्ता भजति, भायनेन विना अप्पणो कज्जपरिहाणी, भायणट्ठा अडंतस्स भायणभूमीजंतस्स दुविह ति - आयसंजमविराधना दोसा भवंति। हीनदोसत्ति अस्य व्याख्या[भा.५८२८] हीनप्पमाणधरणे, चउरो मासा हवंति उग्घाता। आणादिया य दोसा, विराधना संजमा-ऽऽयाए। चू-जंपडिग्गहगमत्तगप्पमाणं भणियं ततोजति हीनं धरेति ततोपडिग्गहगेचउलहुं, मत्तगे मासलहुँ। किं चान्यत्[भा.५८२९] ऊणेण न पूरिस्सं, आकंठा तेन गेण्हती उभयं । मा लेवकडं ति ततो, तत्थुवओगंन भूमीए ।। चू-ऊणेणं ति प्रमाणतो एतेण भरिएण वि न पूरेस्संति न संथरिस्संति ताहे कण्णाकण्णि भरेति, उभयंतिकूरं कुसणंच, अहवा- भत्तंपानं वा । तम्मिअतिभरिए मा पत्तबंदो लेवाडिस्सति त्ति- तदुवओगेण भूमीए उवओगं न करेति ॥ अनुवत्तस्स य इमे दोसा[भा.५८३०] खाणू कंटग विसमे, अभिहणमादी न पेहती दोसा। रीया पगलित तेनग, भायणभेदे य छक्काया। चू-अनुवउत्तो खाणुणा दुक्खाविज्जति, कंटगेण वा विज्झति, विसमे वा पडति, गवादिणा वा अभिहण्णति । एसा आयविराधना।रीयादी संजमविराधना कंठ्या ॥ अहवा इमे दोसा[भा.५८३१] हीनप्पमाणधरणे, चउरो मासा हवंति उग्घाया। आणादिया य दोसा, विराधना संजमायाए॥ -गुरुमाइयाण अदाने इमं पच्छित्तं[भा.५८३२] गुरु पाहुणए दुब्बल, बाले वुड्ढे गिलाण सेहे य । लाभा-ऽऽलाभऽद्धाणे, अनुकंपा लाभवोच्छेदो॥ [भा.५८३३] गुरुगा य गुरु-गिलाणे, पाहुण-खमए य चउलहू होति। सेहम्मि य मासगुरू, दुब्बल जुव (य) ले य मासलहुँ। -गुरुमादियाण इमा विभासा- . [भा.५८३४] अप्प-परपरिच्चाओ, गुरुमादीण तु अदेंत-देंतस्स । अपरिच्छिते य दोसा, वोच्छेदो निजराऽलाभो ॥ चू-डहरभायणभरियं गुरुमादियाण जति देति तो अप्पा चत्तो, अह न देति तो गुरुमातिया परिचत्ता । दुब्बलो सभावतो रोगतो वा न तरति हिंडिउं तस्स दायव्वं । “लाभाऽऽलोभ" त्ति अस्य व्याख्या- “अपरिच्छितेय दोसा", जस्स हीनप्पमाणंभायणं सो खेत्तपडिलेहगोपयडट्टितो, सतेन खुडलगेण भाणेण किह लाभं परिक्खउ, ताहे जे अपरिक्खित्ते खेत्ते दोसा, ते मंदपरिक्खिए वि गच्छस्स य आगयस्स अलभंते जं असंथरणं जा य परिहाणी सा सव्वा खुड्डुलभाणग्गाहिणो भवति, अद्धाणे वा पदण्णाण संखडी होज्जा तत्थ पज्जत्तियलाभे लब्भमाणे कहिं गेण्हउ ? तं Page #248 -------------------------------------------------------------------------- ________________ उद्देशक : १६, मूलं-१०९७, [भा. ५८३४] २४५ भायणं थेवेणं चेव भरियं । अहवा - अनुकंपलाभवोच्छेतो" त्ति-छिन्नद्धाणे वा कोइ अनुकंपाए वा जं जं अडिजति तं भायणं भरेति, तत्थ गच्छसाधारणकरं भायणं उड्डेयव्वं, हीनभायणे पुण अडिजंते लाभस्स वोच्छेदो निजराएयअलाभो भवति।अहवा-सट्ठाणेऽविघयादिदव्वेलब्भमाणे खुड्डुलभायणेण लाभवोच्छेदं करेज निजराए वा अलाभं पावेज्ज ।। इमे य डहरभायणे दोसा[भा.५८३५] लेवकडे वोसट्टे, सुक्के लग्गेज कोडिए सिहरे। एते हवंति दोसा, डहरे भाणे य उड्डाहो । चू-तेन अतीव पाहुडियं ताहे तेन वोसटुं, तेन अतिपलोट्टमाणेण लेवाडिज्जति । अहवा-मा थेवं भत्तं देहीति, ताहे सुक्कस्स चप्पाचप्पं भरेइ, तंच सुक्कं भत्तं लगेज अजिन्नं हवेज । कोडियंति चप्पियं चंपिजंतं वा भजेज, सुक्कभत्तस्स वा सिहरं करेंतो भरेज, तं जनो द₹ भणति - अहो! असंतुट्ठा । पच्छद्धं कंठं॥ [भा.५८३६] धुवणाऽधुवणे दोसा, वोसटुंते य काय आतुसिणे। सुक्खे लग्गाऽजीरग कोडित सिह भेद उड्डाहो॥ चू- वोसटुंतेण जं लेवाडितं तं जति धोवति तो उब्मावणादी दोसा, अह न धोवति तो रातीभोयणभंगो।अहवा- वोसट्टे पगलंतेपुढवादी छक्कायविराधना । अहवा-वोसटुंते उसिणेण दड्ढे आयविराधना, पच्छद्धं गतार्थं । चप्पिजंते उस्सिहरभरिगे य बहि फोड त्ति उड्डाहो, जम्हा एवमादी दोसा तम्हा जुत्तप्पमाणं पादं घेत्तव्वं ।। केरिसंपुण तं जुत्तपमाणं?, अत उच्यते[भा.५८३७] तिन्नि विहत्थी चउरंगुलं च भाण मज्झिमप्पमाणं । एतो हीन जहन्नं, अतिरेगतरं तु उक्कोसं॥ [भा.५८३८] उक्कोसतिसामासे, दुगाउअद्धाणमागओ साहू । चउरंगुलऊणं भायणं तु पज्जत्तियं हेट्ठा । [भा.५८३९] एयं चेव पमाणं, सविसेसतरं अनुग्गहपवत्तं । कंतारे ब्भिक्खे, रोहगमादीस भतियव्वं ॥ चू-एयाओ जहा पढमुद्देसगे तहेव ॥ “अववाय" त्ति अस्य व्याख्या[भा.५८४०] अन्नाणे गरवे लुद्धे, असंपत्ती य जाणए। लहुओ लहुया गुरुगा, चउत्थ सुद्धे उ जाणओ॥ चू-पच्छा अववायं भणीहामि, जइ इमेहिं धरेति तो इमं पच्छित्तं पच्छद्धगहियं जहसंखंअनाणेण मासलहुं, गारवेण चउलहुं, लुद्धस्स चउगुरुगा । असंपत्ती जाणगे दो वि सुद्धा॥ तत्थ अन्नाणस्स वक्खाणं[भा.५८४१] हीना-ऽतिरेगदोसे, अयाणमाणो उधरति हीन-ऽहियं । पगतीए थोवभोई, सति लाभे वा करेतोमं ॥ चू-पुव्वद्धं कंठं । इमं गारवस्स वक्खाणं - पगतीए पच्छद्धं, पगती स्वभावो य, स्वभावतो चेव थोवभोइ । अहवा - लब्भंते विओमं करेति, वरं मे थोवासित्ति जनवातो भविस्सइ । [भा.५८४२] इस्सरनिक्खंतो वा, आयरिओ वा वि एस डहरेणं । अतिगारवेण ओमं, अतिप्पमाणं इमेहिं तु॥ Page #249 -------------------------------------------------------------------------- ________________ २४६ निशीथ-छेदसूत्रम् -३-१६/१०९७ चू-ईसरोकोविएसजेनडहरेणभायणेण भिक्खं हिंडइ, आयरियत्तेन गारवेणवाडहरभायणं गेण्हति ।। अतिप्पमाणं इमेण गारवेण धरेइ[भा.५८४३] अनिगूहियबलविरिओ, वेयावचं करेइ अह समणो। बाहुबलं च अती से, पसंसकामी महल्लेणं ।। चू-महल्लभायणेण वेयावच्च करेइ-एवं मे साधूपसंसिस्संति, अहवा-साहुजनोवा भणिस्सइ - “एयस्स विसिटुं बाहुबलं जेण महल्लेण भायणेण भिक्खं हिंडइ" ।लुद्धस्स व्याख्या[भा.५८४४] अंतं न होइ देयं, थोवासी एस देह से सुद्धं । उक्कोसस्स व लंभे, कहि घेच्छ महल्ल लोभेणं ॥ चू-खुडलगभायणे गहिए घरंगणे वि ठितं दटुं घरसामी भणति- “एयस्स अंतपंतभत्तं न देयं" अहवा भणेज्ज - “एस थोवासी, जेन एस खुड्डुलएणं गेण्हति" ।अहवा भणेज - “एयस्स सुद्धं देह" । “सुद्धं" ति उक्कोसं, शाल्योदनपढमदोच्चंगादी सुद्धो चेव । महल्लं इमेण कारणेण गेहति - “उक्कोसं लब्भमाणं पभूतं सामण्णं वा समुद्दाणियं लब्ममाणं कत्थ गेण्हिस्सामि' त्ति एवं लुद्धत्तणेण महल्लं गेण्हति ।। “असंपत्ति" दारं चउत्थं, तस्स इमं वक्खाणं[भा.५८४५] जुत्तपमाणस्सऽसती, हिन-ऽतिरित्तं चउत्थो धारेति । लक्खणजुतहीन-ऽहियं, नंदी गच्छद्रुता चरिमो ।। चू-पुव्वद्धं कंठं। “जाणगे"त्ति अस्य व्याख्या-लक्खणपच्छद्धं, जलक्खणजुत्तं तंजाणगो हीनं वा अहियं वा धरेति, नाणादिगच्छवृद्धिनिमित्तं । अहवा- गच्छस्स उवग्गहकर नंदीभायणं, "चरिमो' त्ति जाणगो सो धरेति न दोसो॥ अववाए त्ति गयं । इदानि “लक्खणमलक्खणे" त्ति दारं[भा.५८४६] वट्ट समचउरंसं, होति थिरं थावरंच वन्नं च । हुंडं वायाइद्धं, भिन्नं च अधारणिज्जाई॥ चू-वृत्ताकृति उच्छितकुक्षिपरिधितुल्यं चतुरंसं दृढं स्थिरस्थावरं अप्रतिहारिकं एतेहिं गुणेहिं जुत्तं घन्। अहवा - अन्नेहिं विवण्णादिगुणेहिं जंजुत्तं तं धन्, एयं लक्खणजुत्तं । इमं अलक्खणं -विसमसंठियं हुंडं अन्फिण्णं तुप्पडयं वाताइद्ध जंच भिन्नं, एते अलक्खणा ।। [भा.५८४७] संठियम्मि भवे लाभो, पतिट्ठा सुपतिहिते । निव्वणे कित्तिमारोग्गं, वण्णड्ढे नाणसंपया। [भा.५८४८] हुंडे चरित्तभेदो, सबलंमि य चित्तविब्ममं जाणे । दुप्पुते खीलसंठाणे, गणेय चरणे य नो ठाणं । [भा.५८४९] पउमुप्पले अकुसले, सव्वणे वणमाइसे। अंतो बहिं व दड्डे, मरणं तत्थ निद्दिसे ॥ चू- सुसंठाणसंठिए भत्तादि लाभो भवति, जं फुल्लगबंधेण सुपइट्ठियं तेन चरणे गणे आयरियादिपदे वा सुप्पतिट्टितो भवति । जस्स पातस्स वणो नत्थि तेन पातेण निव्वणो भवति, कित्ती जसो य भवति, आरोग्गंच से भवति । पवालसन्निभेण वण्णेण जंअड्डे ति जुत्तं तेन नाणं भवति । जं हुंडं तेन चरित्तविराधना भवति, मूलुत्तरचरित्ताइयारा भवंति । सबलं चित्तविचित्तं Page #250 -------------------------------------------------------------------------- ________________ उद्देशक ः १६, मूलं-१०९७, [भा. ५८४९] २४७ तेन चित्तविब्भमो खित्तादिचित्तो भवति । पुष्पगंमूले न सुपइट्ठियं दुप्पुतं कोप्परागारंखीलसंठियं, एरिसे गणे चरणे वा न थिरो भवति । अहवा-हिंडंतो चेव अच्छति। [भा.५८५०] अंतो बहिं व दड्ढे, पुप्फगं भिन्ने य चउगुरू होंति । इयरब्भिन्ने लहुगा, हुंडादिसु सत्तसू लहुओ॥ [भा.५८५१] हुंड सबले सव्वण, दुप्पुत वातिद्धवण्ण हीने य । कीलगसंठाणे वि य, हुंडाई होति सत्तेते॥ चू-जं अंतो बहिं वा दर्द तत्थ मरणं गेलण्णं वा तं गेण्हते चउगुरुं । पुष्फगमज्झे नाभिभिन्ने एवं चेव । इयरं ति -जंअन्नकुक्षिमादिसु भिन्नं तत्थ चउलहुं । हुंडे वाताइद्धे दुप्पुते खीलसंठाणे अवण्णड्ढे सबले सव्वणे एतेसुमासलहुं । लक्खणमलखण त्ति गतं । इदानि “तिविहं उवहि" त्ति[भा.५८५२] तिविहं च होति पादं, अहाकडं अप्प-सपरिकम्मंच। पुव्वमहाकडगहणे, तस्सऽसति कमेण दोन्नितरे ।। चू-तिविहं पादं-लाउयंदारुयं मट्टियापायंच। पुणो एक्केकंतिविहं-अहाकडं अप्पपरिकम्म बहुपरिकम्मंच । गहणकाले पुव्वं अहाकडं गेण्हियव्वं, तस्स असतिअप्पपरिकम्म, तस्सअसति बहुपरिकम्मं ।। इदानि “वोच्चत्थ" ति[भा.५८५३] तिविहे परूवितम्मि, वोच्चत्थे गहण लहुग आणादी। छेदन-भेदन करणे, जा जहि आरोवणा भणिया ॥ चू-जो एस अहाकडाइगो गहणकमो भणिओ, एयाओ जं वोचत्थं विवरीयं गेण्हति । अहाकडस्स जोगं अकाउं जो अप्पपरिकम्मं बहुपरिकम्मं वा गेण्हति तस्स चउलहुं, अन्नं च जं सपरिकम्मे पादेवि छेदन-भेदनंतं करेंतस्स जा यछेदन-भेदनादिगा आयविराधना संजमविराधना वा पढमुद्देसगे भणिया, सच्चेव इहं अपरिसेसा सहारोवणाए भाणियव्वा । बितियद्दारगाहा आदिद्दारे कोत्ति अस्य व्याख्या[भा.५८५४] को गेण्हति गीयत्थो, असतीए पादकप्पिओ जो उ। उस्सग्ग-ऽववातेहिं, कहिज्जती पादगहणं से। चू-को पादं गेण्हति? जो गीयत्थो सो गेण्हति । गीयत्थस्स असति जेन पादेसणा सुत्तत्थो गहिओ सो पायकप्पितो गेण्हति । तस्स वि असति जो मेहावी तस्स पादेसणा उस्सग्गववाएहिं कहिज्जति, सो वा गेण्हति ॥ इदानिं “पोरिसि" त्ति[भा.५८५५] हुंडादि एगबंधे, सुत्तत्थे करेंतो मग्गणं कुञ्जा। दुग-तिगबंधे सुत्तं, तिण्हुवरिंदो वि वज्जेज्जा ॥ चू-जं हुंडं आदिसद्दातो दुप्पुतं खीलसंठियं सबलं एगबंधं च, एतानि परिभुजंतो सुतत्त्थं करेंतो अहाकडादि मग्गेज्ज । जइ पुण दुगबंधनं तिगबंधनं वा पादं से, तो सुत्तपोरिसिं काउं अस्थपोरिसिं वजेत्ता मग्गति । अह पादं से तिगबंधणाओ उवरिं चउसु ठाणेसुबद्धं, एरिसे पादे दो वि सुत्तत्थपोरिसीओ वजेत्ता आदिचुदयाओ चेव आढवेत्ता मग्गति ॥ पोरिसि त्ति गयं । इदानि “काले" त्ति दारं । अहाकडादियाणं कं केत्तियं मग्गियव्वं? Page #251 -------------------------------------------------------------------------- ________________ २४८ निशीथ - छेदसूत्रम् - ३- १६/१०९७ चत्तारि अहाकड, दो मासा हुंति अप्पपरिकम्मे । तेन परिमग्गिऊणं, असती गहणं सपरिकम्मे ॥ [भा. ५८५६ ] चू- चत्तारि मासा अहाकडं मग्गियव्वं, चउहिं मासेहिं पुन्नेहिं तस्स अलाभे अन्ने दो मासा अप्पपरिकम्मं मग्गति, तेन परिमग्गिउण ति अहाकडकालाओ परतः अप्पपरिकम्मं एत्तियं कालं मग्गति, एते छम्मासे बितियस्स वि अलंभे ताहे सपरिकम्मं मग्गियव्वं ॥ केच्चिरं कालं ? अत उच्यते [भा. ५८५७ ] पणयालीस दिवसे, मग्गित्ता जा न लब्भते ततियं । तेन परेण न गेण्हति मा पक्खेण रज्जेज्जा | - पणयालीसं दिवसे बहुपरिम्मं गेण्हति, ततो परं न गेण्हति, जेन पन्नरसेहिं दिवसेहिं वरिसाकालो भाविस्सति । मा तेन पक्खकालेण परिकम्मणं रंगणं रोहवणं च न परिवारिज्जति ॥ कात्तिगतं । इदानिं “ आकरे " त्ति । अहाकडं कहिं मग्गियव्वं ?, अत उच्यते[ भा. ५८५८] कुत्तीय- सिद्ध-निण्हग, पवज्जुवासादिसू अहाकडयं । कुत्तियवज्रं बितियं, आगरमादीसु वा दो वि ॥ - कुत्तियावणे मग्गति, सिद्ध त्ति सिद्धपुत्तोजो पब्वतिउकामो कते उवकरणे वाघाओ उप्पन्नो ताहे तं पडिग्गहगादि साधूनं देखा, निण्हयस्स वा, एवं च समणस्सवा पासे लब्धति । समणोवासओ वा पडिमं करेउं घरं पच्चागओ पडिग्गहगं साधूणं देज, अहाकडं एतेषु स्थानेषु प्राप्यते । अप्पपरिकम्मं करतेषु प्राप्यते ?, अत्रोच्यते "कुत्तियवज्रं बितियं" - कुत्तियावणं वज्जेउं सिद्धपुत्तादिसु अप्पपरिकम्मं लब्भति । अहवा - “आगरमादीसु वा दो वि" त्ति अप्परिकम्मं ॥ कानि च तानि आगरमादीनि स्थानानि ? अतस्तेषां प्रदर्शनार्थं उच्यतेआगर नदी कुडंगे, वाहे तेने य भिक्ख जंत विही । कतकारितं वकीतं, जति कप्पति तु घिप्पति अज्जो ॥ आगराइताण इमं वक्खाणं[भा. ५८६० ] [ भा. ५८५९ ] आगर प्लीमादी, निच्छुदग-नदी कुडंग ओसरणं । वाहे तेणे भिक्खे, जंते परिभोगऽसंसत्तं ॥ चू- आगरो भिल्लपल्ली भिल्लकोट्टं वा, “नदि" त्ति जेसु गामनगरंतरेसु नदीओ लाउएहिं संतरिज्जति निचोदगातो, तासिं चेव नदीणं कूलेसु जे वच्छकुडंगा तेसु वा विज्जति तुंबीओ, वाहतेणपल्लीसुवा, अहवा वाहतेणा अडविं गच्छंता लाउए उदगं घेत्तुं गच्छंति, भिक्खट्ठा भिक्खयरो लाउयं गेहेज्ज, गुलजंतसालादिसु वा उस्सिंसचणट्ठा भत्ततेल्लादिठावणट्ठा वा लाउयं गेण्हेज्जा । एतेसु आगरादिसु जं लब्धंति तं विधीए गेण्हति, अन्नं च जं एतेसु चेव परिभुज्जमाणं तं गेण्हति, जेन तं असंसत्तं भवति ॥ आगरादिसु ओभट्टं पुच्छियं च "कस्सेयं, कस्सट्ठा वा कयं " ति । स पुच्छितो भणाति - "कय कारिच्छद्धं” अस्य व्याख्या [भा. ५८६१ ] तुब्भट्ठाए कतमिणं, अन्नस्सट्ठाए अहव सट्टाए । जो घेच्छति व तदट्ठा, एमेव य कीय- पामि ॥ चू- तुब्भट्ठा कयं वा, तुब्भट्ठाए वा कारितं, अन्नरस वा साहुस्स भिक्खतरस्स वा अट्ठाए Page #252 -------------------------------------------------------------------------- ________________ उद्देशक : १६, मूलं-१०९७, [भा. ५८६१] २४९ कयं ।अहवा-सट्टाए तिअप्पणोअट्ठाए, अहवा-जोचेवगेण्हतितस्सट्टाए कयंजावंतिगमित्यर्थः। अहाकम्मे भणियं एवं कीयगडपामिच्चादिसु वि भाणियव्वं । अन्ने वि उग्गमदोसा जहासंभवं सोहेयव्वा, एसणदोसा य । जं सुद्धं तं घेप्पइ, असुद्धं तं वजेयव्वं ॥ आगर त्ति गयं । इदानि “चाउले"त्ति[भा.५८६२] चाउल उण्होदग तुवर कूर फुसणे तहेव तक्के य । जं होति भावितं कप्पती तु भइयव्व तं सेसं ॥ चू-चाउलसोघणं तुवरो कुसुंभगोदगादी भइयव्व ।। सेसंत अस्य व्याख्या[भा.५८६३] सीतोदगभावितं अविगते तु सीतोदएण गेण्हंति । मज-वस-तेल्ल-सप्पी-मुहुमातीभावियं भइतं ।। चू-परिनए पुण सीतोदगे गेण्हति, मज्जादिएसु जति निक्खारेउं सक्कति तोघेप्पइ, इयरहान घेप्पइ । एस भयणा । अहवा - वियडभावितं जत्थ दुगुंछियं तत्थ न घेप्पइ, अदुगुंछिए घेप्पति। [भा.५८६४] ओभासणा य पुच्छा, दिट्टे रिक्के मुहे वहंते य । संसट्टे निमित्ते, सुक्खे य पगास दणं ।। चू-ओभासण त्तिजहा वत्थस्स “कस्सेयं, किंवासी, किंवा भवस्सति, कत्थ वा आसी?". एवं पुच्छा । सुद्धे गहणं । पुणो सीसो पुच्छइ - “दिट्ठादिपदे' । आयरिओआह - अदिट्ठातो दिटुं खेमतरं । कह?, उच्यते - अदिढे देये किं काए संघट्टेतो गेण्हति न वा? अहवा - कायाणं उवरिं ठवियल्लयं होज्जा, अहवा-बीजातीछूढा होज, दिढे पुण सव्वं दीसइ, एएण कारणेण दिढं वरं, नो अदिडं । “कि रिक्कं, अनरिकंतंघेप्पतु?" कय मुहं घेप्पइ। “वहंतयं, अवहंतयं?"जंतक्कमादि फासुएणं वहंतयं त घेप्पति, नावि जं आउक्कायादीहिं । “किं संसहूं, असंसठं गेण्हउ" ? एत्थ उक्खित्तं कप्पति । सुक्कं, उल्लं"? फासुएण उल्लं पसत्थं । “पगासमुहं, अपगासमुहं ? पगासमुहं कप्पति । अहवा - “पगासट्ठियं अप्पगासट्ठियं"? पगासट्ठियं कप्पति । “दळूणं" ति जदा सुद्धं तदा चक्खुणा पडिलेहेति, जदिन पडिलेहेइ ताहे तसबीयादी होज्ज ।। जइ तसीयादी होज्ज, ताहे इमं पुणो जयणं करेइ[भा.५८६५] ओमंथ पाणमादी, पच्छा मूलगुण-उत्तरगुणेसुं। तिट्ठाणेतिक्खुत्तो, सुद्धो ससणिद्धमादीसु॥ "ओमत्थ" त्ति पयस्स विभासा[भा.५८६६] दाहिणकरेण कण्णे, घेत्तुत्ताणे य वाममनिबंधे। घट्टेति तिन्नि वारा, तिन्नि तले तिन्नि भूमीए॥ चू-कण्णं तस्स मुहं । कण्णे घेत्तुंहतथं उत्ताणय काउं, तं पायं कण्णगहियं वामबाहूमणिबंधप्पदेसं संघट्टेति त्ति तिन्नि वारा आहति । जत्थ जइ बीयं तसा वा दिट्ठा तो न कप्पति, अह दिट्ठा ताहे हत्थतले ततो वाराआहति। तत्थ वितस-बीए दिढेन कप्पति, अदिढेसुपुणोओमंथयं भूमीए तिन्नि वारा पप्फोडेति ॥ पाणमादी, एयस्स विभासा तिट्ठाणे तिक्खुत्तो खोडिए समाणे[भा.५८६७] तस बीयम्मि वि दिढे, न गेण्हती गेण्हती उ अद्दिढे । गहणम्मि उ परिसुद्धे, कप्पति दिढेहि वि बहूहिं॥ Page #253 -------------------------------------------------------------------------- ________________ २५० निशीथ-छेदसूत्रम् -३- १६/१०९७ चू-गहणकाले परिसुद्धे जइ पच्छा तसबीयं वा पासति, ससणिद्धाणिवा पासति, तहावितं सुद्धं चेव, न परिट्ठवेंति । अन्ने पुण भणंति-जइ तज्जाएबीएजीव सत्त कुणगा ताव न परिट्ठवेइ। अह बहुतरे पासइ तज्जाए तो गहणकाले सुद्धपि सपडिग्गहमातातेपरिट्ठवेति । अतज्जाएसुबहसु विठियेसुन परिहवेइ, ते अतजाए सडियं जयणाए फडेति ।। “पुच्छा मूलगुणउत्तरगुणेसु"त्ति सीसो पुच्छति-तस्स के मूलगुणा, के वा उत्तरगुणा? मुहकरणं मूलगुणा, मोयकरणं उत्तरगुणा। एत्थ मूलगुण उत्तरगुणेहिं चउभंगो कायव्वो। पढमभंगेचउगुरुं तवकालगुरुं, बितियभंगेचउगुरुं चेव तवगुरू । ततियभंगे छलहुं चउगरुं । चउत्थो सुद्धो । “चाउल" त्तिगयं । इदानि “जहन्नजयण"त्ति दारं[भा.५८६८] पच्छित्त पण जहन्ने ते नेउ तब्बुड्डिए उ जयणाए। जहन्ना उ सरिसवादी, तेहि तु जयणेतर फलादी ।। चू-पच्छित्तंपनगंजहन्नं असंतासति तववुडिजयणाए गिण्हति, अहवा-सरिसवाती बीया जहन्ना, तहिं छब्भागकरवड्विजयणाए गेण्हति । इयरे त्ति बादरा कलादी, कल त्ति चणगा॥ इदानि एसेवत्थो विवरिज्जति हत्थपमाणं काउं[भा.५८६९] छब्भागकए हत्थे, सुहुमेसु पढमपव्व पंचदिना। दस बितिते रातिदिना, अंगुलिमूलेसु पन्नरस ।। चू- हत्तो छब्भाए कीरइ, पढमपव्वा एको भागो, बितियपव्वा बितियभागो, अंगुलिमूले ततिओ, आउरेहा चउत्थो, पंचमो अंगुट्ठबंधे, सेसो छ8ो । एस पढमपव्वमेत्तेसु सुहुमबीएसु पंचराइंदिया, बितियपव्वमेत्ते दसराइंदिया, अंगुलमूलमत्तेसु पन्नरस ॥ [भा.५८७०] वीसंतु आउलेहा, अंगुट्ठयमूले होंति पणुवीस। पसतिम्मि होति मासो, चाउम्मासो भवे चउसु ।। चू-आयुरेहमेत्तेसुवीसंराइंदिया, अगुठ्ठबुंधमेत्तेसुपनुवीसं, पसतीएमासलहुं, चउसुपसतीसु चउलहुं॥ [भा.५८७१] एसेव गमो नियमा, थूलेसु वि बितियपव्वमारद्धो । अंजलि चउक्क लहुगा, ते च्चिय गुरुगा अनंतेसु॥ खू-मासमादिसुथूलेसुबितियपव्वमेत्तेसुपणगं, अंगुलिमूले दस, आयुरेहाए पन्नरस, अंगुट्ठमूले वीसा, पसतीए भिन्नमासो, अंजलीए मासलहुं, चउसु अंजलीसु चउलहुं । एते चेव पच्छित्ता सुहुमथूरेसु अनंतेसु गुरुगा कायव्वा ॥ [भा.५८७२] निकारणम्मि एते, पच्छित्ता वण्णिया उ बितिएसु। ___णायव्वऽनुपुव्वीए, एसेव य कारणे जयणा ॥ धू-जा एसा पच्छित्तवुड्डी भमिया निक्कारणे, कारणे पुण गेण्हंतस्स सेव जयणा पनगादिगा भवति । जइ पुण अहाकडे पढमपव्वप्पमाणा बीया अप्पपरिकम्म च सुद्धं लब्मति । एत्थ अप्पबहुचिंताएकतरं घेत्तव्वं? भण्णति-अहाकडं घेत्तव्यं, नो अप्पपरिकम्मं । एवं बितियपव्वादिसु वि वत्तव्वं ।। जाव[भा.५८७३] वोसलृ पिहु कप्पति, बीयादीनं अहाकडं पायं । ण य अप्प सपरिकम्मा, तहेव अप्पं सपरिकम्मा। Page #254 -------------------------------------------------------------------------- ________________ उद्देशक : १६, मूलं - १०९७, [भा. ५८७३ ] २५१ चू-वोसट्टं ति भरियं, अहाकडं आगंतुगाण भरियं पि कप्पति, न य अप्परिकम्मं बहुपरिकम्मं बा। एवं अप्पपरिकम्मं पि आगंतुगाण भरियं कप्पति न य बहुपरिकम्मं सुद्धं ॥ इमं जयणाए निच्छतो छडेति [भा. ५८७४ ] थूले वा सुहुमेवा, अवहंते वा असंथरंतम्मि । आगंतुग संकामिय, अप्पबहु असंथरंतम्मि ।। चू- धूलाण वा चणगादियाण बीयाण सुहुमाण वा सरिसवादियाण भरियं होज्जा तस्स य जति पुव्वभायणं, नवरं तं न वहति । "असंथरं" ति अपज्जत्तियं वा भायणं, भायणस्स वा अभावो, ताहे तम्मि असंथरे अप्पबहुअं तुलेत्ता बहुगुणकरे ति काउं अहाकडं, आगंतुगाण बीयाण भरियं ति आगंतुगे संकामेत्ता जयणाए अन्नत्थ, अहाकडं चेव गेण्हति न दोसो ॥ जय त्तिं गता । इदानिं चोदगो" त्ति ।। [भा. ५८७५ ] थूल-सुहुमेसु वोत्तुं, पच्छित्तं तेसु चेव भरितेसु । जं कप्पति त्ति भणियं, न जुञ्जते पुव्वमवरेणं ॥ आचार्य आह - "असति असिव" त्ति [ भा. ५८७६ ] चोदग ! दुविधा असती, संताऽसंता य संत असिवादी । इयरो उ झामियादी, कप्पति दोसुं पि जा भरिते ॥ चू-संतासंती जत्थ गामे नगरे विसए वा भायणे अत्थि तत्यंतरा वा असिवं, सग्गामे वा जेसु कुसु अत्थि तेसु वा असिवं, ओमोयरियादीणि वा तत्यंतरा वा एसा संतासती । अहवा - संतासंती अत्थि भायणं, नवरं तं न बहति । अहवा- संतासती असंथरम्मि त्ति अत्थि भायणं, डहरं न संथरति । तेन इयर त्ति असंतासती सा इमा - "झामियं" ति, पलीवए दड्डुं पातं, तेनेहिं वाहडं, रायदुट्टेण वा हडं, भग्गं वा, सव्वहा अभावो पातस्स, एवमादिकारणेहि कप्पति दोसु वि असतीस अहाकडं पादं आगंतुगबीयाण भरियं घेत्तुं न य सुद्धं अप्पपरिकम्मं । जं पुण मए भणियं पच्छित्तं तं दुविहाए असतीए अभावे जो गेण्हति तस्स तं भवति । अहाकडे जइ विधीए दोसा तहावि तं बहुगुणकरं, अप्पपरिकम्मंमि पुण सुद्धं पि बहुदोसकरं ।। कहं ? उच्यते[ भा. ५८७७] जो तु गुणो दोसकरो, न सो गुणो दोस एव सो होती । अगुणो विय होत गुणो, जो सुंदर निच्छओ होति ॥ चू- एवं इहं पि अप्परिकम्मे सुद्धेवि दोसा, अहाकडें वीयस्स सहिए दुट्टे वि गुणो चेव । कहं ? उच्यते - अहाकडे जति वि ताणि आगंतुगबीयाणि जयणाए अन्नत्थ संकामेंतस्स अप्पो संघट्टणादोसो, तहावि न य सुत्तत्थपलिमंथो, न य छेदणादिआतोवघायदोसा । अन्नो य इमो नवरं - गुणो, तक्खणादेव घेत्तुं हिंडियव्व । एवं तं सदोसं पि बहुगुणं । अप्पपरिकम्मे पुण एवं चेव विवरीयं भाणियव्व, अतो तं सगुणं पि सदसं । असति असिव त्ति गयं । इदानिं “पमाणउवओग-छेदणं” ति तिन्नि विपदे जुगवं भण्णति - पादं सामण्णेण वा उवकरणं जइ अहाकडं पमाणजुत्तं वा न लब्भति, तो तं पमाणजुत्तं कायव्वं, उवउत्तेण छेत्तुं इणमेव । जतो भण्णति[भा. ५८७८ ] असति तिगे पुण जुत्तजोग ओहोवधी उवग्गहिते । छेदन-भेदनकरणे, सुद्धो तं निज्जरा विउला । Page #255 -------------------------------------------------------------------------- ________________ २५२ निशीथ-छेदसूत्रम् -३- १६/१०९७ चू- असति त्ति अहाकडस्स “तिगे' त्ति तिन्निवारा “जुत्तो जोगो" अहाकडं तयो वारा मार्गितमित्यर्थः, पुण त्ति अवधारणे। किंअवधारेति?, उच्यते-तिण्डं वाराणपरओअप्पपरिकम्मेव गेण्हति । एस ओहिए उवग्गहिए वा पादे, वत्थे अन्नम्मि वा उवहिम्मि विही गेण्हियव्यो । एवं क्रमागते अप्पपरिकम्मेउवउत्तोछेदनभेदनं करेंतो विसुद्धो, न तत्थपच्छित्तं तं विहिं अवेक्खंतस्स, प्रत्युत निर्जरा विपुला भवति।चोदगाह-“ननु अप्पपरिकम्ममादिसुघेप्पमाणेसुछेदनादिकरणे आयसंजमविराहणा भवति।" आचार्याह[भा.५८७९] चोदग! एताए च्चिय, असती य अहाकडस्स दो इतरे। कप्पंते छेदने पुण, उवओगं मा दुवे दोसा ।। चू-हे चोदग! जा एसा दुविहा संताऽसंतासती भणिया ताए अहाकडस्स असतीते दो इतर त्ति अप्पपरिकम्मं बहुपरिकम्मं च कप्पते घेत्तुं, तेसु पुण छेदनादि करेंतो सुदृवुत्तो करेति, मा दुवे दोसा भविस्संति, आयसंजमविराधनादोसा इत्यर्थः॥अस्यैवार्थस्य अपरः कल्पः[भा.५८८०] अहवा विकओ नेनं, उवओगो न वि य लब्भती पढमं। हीनऽधियं वा लब्भइ, पमाणओ तेन दो इयरे॥ चू-उवओगो त्ति मग्गणजोगे पढमं ति अहाकडयं, अहवा - लब्मई अहाकडं तं पमाणतो हीनं अहियंवा लब्भइ, तेन कारणेन “दो इतरे"त्ति, “इतरं"ति-अप्पपरिकम्मं सुद्धं पमाणजुत्तं गेण्हति, तस्सासति हीनप्पमाणाइरेगलंभे वा बहुपरिकम्मं सुद्धं जुत्तप्पमाणं घेप्पति॥ इमंच अप्पपरिकम्मं पडुच्च भण्णइ[भा.५८८१] जह सपरिकम्मलंभे, मग्गंते अहाकडं भवे विपुला । निजरमेवमलंभे, बितियस्सितरे भवे विपुला ॥ चू-जहा सपरिकम्मे त्ति अप्पपरिकम्मे सुद्धे जुत्तप्पमाणे लब्भमाणे वि अहाकडं मग्गंतस्स निज्जरा विपुला भवति, तहा पढमस्स त्ति अहाकडस अलंभे इयरं त्ति - अप्परिकम्मं मग्गंतस्स विपुला निजराभवति। अहवा-एतीए गाहाए चउत्थं पादं पढंति “बीयस्सितरे भवे विउल"त्ति। बितियं अप्पपरिकम्म, तस्स अलाभे इयरं ति बहुपरिकम्म, तं मगंतस्स निज्जरा विउला भवति, पढमबितियाण अलंभे संतासंतासतीए वा ।। अहवा - जत्थ ते लब्भंति तत्थिमे कारणा[भा.५८८२] असिवे ओमोयरिए, रायदुढे भए व गेलण्णे। सेहे चरित्त सावय-भए वततियं पि गेण्हेज्जा ।। चू-जत्थ अहाकडं पादं अप्पपरिकम्मं वा लब्मति तत्थ असिवं, अंतरे वा परिरयगमणंच नत्थि, एवं ओमरायदुटुं बोहिगादीण वा भयं गिलाणपडिबंधेण वा तत्थ न गम्मइ, सेहस्स वा तत्थ सागारियं चारित्तभेदो त्ति, तत्यंतरा वा चरित्ताओ उवसग्गंति, सीहादिसावयभयं तत्थ अंतरावा, एवमादिकारणेहिं अगच्छंतोततियं। ततियंति- बहुपरिकम्मसत्थाणेचेवगेण्हति॥ गयमत्थं सीहावलोयणेण भणति[भा.५८८३] आगंतुगाणि ताणि य, सपरिक्कम्मे य सुत्तपरिहाणी। एएण कारणेणं, अहाकडे होति गहणं तु॥ चू-चरिमं परिकम्मेंतस्स सुत्तत्थपरिहाणी। शेषं गतार्थम् ॥ Page #256 -------------------------------------------------------------------------- ________________ उद्देशक : १६, मूलं-१०९७, [भा. ५८८३] २५३ पमाण उवओगछेयणं ति गतं । इदानं "मुहे"त्ति दारं[भा.५८८४] बितिय-ततिएसु नियमा मुहकरणं होज्ज तस्सिमं मानं । तंपि य तिविहं पादं, करंडयं दीह वट्टं च ॥ चू-बितियं अप्पपरिकम्मं, (ततियं बहुपरिकम्म) एतेसु नियमा मुहकरणं, तं च मुहं तिविहं - करंडाकृति, दीहं ति ओलंबगं, वर्ल्ड ति समवउरंसं । तेसिं मुहस्स इमं माणं[भा.५८८५] अकरंडगम्मि भाणे, हत्थो उड्युंजहा न घटेति । एयं जहन्नयमुहं,वत्थु पप्पा ततो विसालं ।। चू-अकरंड ओलंबओ समचउरस्सं वा, एतेसु मुहप्पमाणं हत्थो पविसंतो निष्फिडंतो वा जहा उड्अह य न घटेति - न स्पृशतीत्यर्थः । एवं सव्वजहन्नमुहप्पमाणं । अतो परंवत्थु ति महंते महंततरं विसाले विसालतरं मुहं कजति, जं पुण करंडगाकृति तस्स विसालमेव मुहं कज्जति । अन्नहा तं दुकप्पयं भवति ॥ एस पडिग्गहो भणितो । इदानं मत्तगो भण्णति - अत्राह चोदकःन तित्थकरेहिं मत्तगो अनुन्नातो । कहं ?, यस्मादुक्तं[भा.५८८६] दवे एगंपादं, वुत्तंतरुणो य एगपादो उ। - अप्पोवही पसत्थो, चोदेति न मत्तओ तम्हा ॥ चू- उवकरणदब्बोभोयरियाए भणियं- “एगे वत्थे एगे पाए चियत्तोवगरणसज्जणया" । तथा चोक्तं- “जे भिक्खू तरुणे बलवं जुवाणे से एगं पादं धरेज" तथा चोक्तं - "अप्पोवही कलहविवज्जणा य, विहारचरिया इसिणं पसत्था" ।चोदगो भणति - जम्हा एवं बहुसुयं, अन्नेसु वि सुत्तपदेसु भणियं, तम्हा न मत्तगो घेत्तव्यो। आयरियाह[भा.५८८७] जिनकप्पे सुत्तेतं, सपांडेग्गहकस्स तस्स तं एगं । नियमा थेराणं पुण, बितिजओ मत्तओ भणिओ॥ . चू-एगवत्थपादादियाजे सुत्तपदाचोदेसि, एतेसपडिग्गहस्स सपाउरणस्सय जिनकप्पियस्स सुत्ता । थेराणं पुणं नियमा पडिग्गहस्स बितितो मत्तगो भवति, स तित्थयरेहिं चेव अनुन्नातो, अप्पोवहिगहणातो दुपत्तो अप्पोवही चेव, जतो तिप्पभिति बहुत्तं, तम्हा दिटुं मत्तगगहणं॥ तं अगेण्हते पच्छित्तं । इमे य दोसा[भा.५८८८] अग्गहणे वारत्तग, पमाण हीनाऽहियसोही अववाए। परिभोग गहण बितियपद लक्खणादी मुहं जाव ॥ -अग्गहणे त्ति अस्य व्याख्या[भा.५८८९] मत्तगऽगेण्हणे गुरुगा, मिच्छत्तं अप्प-परपरिच्चाओ। संसत्तग्गहणम्मि य, संजमदोसा मुणेयव्वा ॥ चू-मत्तगंअगेण्हंते चउगुरूगा पच्छित्तं, णवसड्डादि मिच्छतं गच्छे। कहं ? उच्यते-तेनचेव पडिग्गहेण निल्लेवंतं दटुंदुद्दिधम्मे त्ति, जति पडिग्गहे आयरियातीणं गेण्हति अप्पा चत्तो, अह अप्पणो गेण्हति तो आयरियादी पदा चत्ता । मत्तगअभावे संसत्तभत्तपानं कहिं गेण्हउ ? अहापडिलेहियं पडिग्गहे चेव गेण्हति, तो संजमविराहणा सवित्थरा भाणियव्वा । छक्काय च० गाहा।। "वारत्त" त्ति अस्य व्याख्या Page #257 -------------------------------------------------------------------------- ________________ २५४ निशीथ - छेदसूत्रम् - ३-१६/१०९७ [भा. ५८९०] चू- वारत्तपुरं नगरं तत्थ य अभग्गसेनो राया, तस्स अमच्चो वारत्तगो नाम । सो घरसारं पुत्तस्स निसिउं पव्वइतो । तस्स पुत्तेण पिउभत्तीए देवकुलं करित्तु रयहरणमुहपोत्तियपडिग्गहधारी पिउपडिमा तत्थ ठाविया । तत्थ थलीए सत्तागारो पवत्तितो। तत्थ एगो साधू एगपडिग्गहधारी तत्थ थलीए पडिग्गहए भिक्खं घेत्तुं तं भोत्तुं, तत्थेव पडिग्गहे पुणो पाणगं घेत्तुं सन्नं वोसिरिजं तेनेव पडिग्गहेण निल्लेवेति । तेसिं सत्ताकारनिउत्ताणं चिंता कहं निल्लेवेइ त्ति, पडियरतो दिट्ठो, हिं निच्छूढो । तेहिं य ताणि भायणाणि अगनिकाइयाणि अन्नाणि छड्डियाणि, तस्स अन्नेसिंच साधूणं वोच्छेओ तत्थ जातो, उड्डाहो य ॥ इमं मत्तगस्स पमाणं [भा. ५८९१] जो मागहओ पत्थो, सविसेसतरं तु मत्तगपमाणं । दोसु वि दव्वग्गहणं, वासावासेसु अहिगारो ॥ चू- मगहाविसए पत्थो त्ति कुलवो। दोसु वित्ति उडुबद्धे वासासु य । कारणे असनं पाणगदव्वं वा गेण्हति । अन्ने पुण भांति - दोसु वित्ति - पडिग्गहे भत्तं मत्तगे पाणगं । इहं पुण मत्तगेण वासावासासु अधिकारो । वासासु पढमं चेव जत्थ धम्मलाभोत्ति तत्थ पानगस्स जोगो कायव्वो । किं कारणं ?, कयाति वग्घारियवासं पडेज, जेण राओ घरं न सक्केति संचरिउं, ताहे विना दव्वेण लेवाडो भवति, तम्हा पढमभिक्खातो चेव पानगं मग्गियव्वं । अहवा - वासासु संसज्जति त्तितेण सोहिज्जइत्ति अतो तेन अधिकारो ।। अधवा इमं पमाणं [भा. ५८९२] वारत्तग पव्वज्जा, पुत्तो तप्पडिम देवथलि साहू । पडिचरणेगपडिग्गह, आयमणुच्चालणा छेदो || सुक्खोल्ल ओदनस्सा, दुगाउतद्वाणमागओ साहू । भुंजति एगट्ठाणे, एतं खलु मत्तगपमाणं ॥ चू- अप्पेण उल्लिओ सुक्कोयणो, अहवा सुक्खो चेव ओयणो अन्नभायणगहितेण तिम्मणेण जो जत्तिओ भवइ, एयं मत्तगस्स पमाणं ॥ अधवा इमं पमाणं [भा. ५८९३] - भतस्स व पानस्स व, एगतरागस्स जो भवे भरिओ । पत्तो साहुस्सा, एतं किर मत्तगपमाणं ॥ - मत्तगो जुत्तप्पमाणो घेत्तव्वो, हीनप्पमाणे अतिरित्ते वा बहू दोसा ॥ एत्थ हीने ति दारं- तस्सिमे दोसा [भा. ५८९४] डहरस्स एते दोसा, ओभावण खिंसणा गलंते य । छहं विराधना भाणभेयो जं वा गिलाणस्स ॥ चू- ओभावणा, चप्पाचप्पिं भरेमाणं दद्धुं भणाति - इमे दरिद्दा दुक्खभग्गा पव्वइत त्ति । अहवा-चप्पाचप्पि भरेमाणं दहुं भणाति - इमे असंतुट्ठत्ति, खीसंति अतिलोभगिच्चे त्ति वा भणाति, अतिभारियगलंते य पुढवादिछक्कायविराधना लेवाडिज्जति, तत्थ धुवणाधुवणे दोसा । अहवा - लेवाडणभया तत्थुवओगेण खाणुमादी न पेहति, अतो भायणविराधना । चप्पचप्पिं वा करेंतस्स भायणविराहणा । गिलाणमादियाण वा अप्पज्जत्तं भवति तेन तेसिं विराधना ॥ अहवा इमे डहरे दोसा [भा. ५८९५ ] पडणं अवंगुतम्मि, पुढवी- तसपाण-तरुगणादीणं । आनिज्जंते गामंतरातो गलणे य छक्काया ॥ Page #258 -------------------------------------------------------------------------- ________________ उद्देशक : १६, मूलं-१०९७, [भा. ५८९५] २५५ चू-कण्णाकर्णिण भरिते लेवाडणभएणं अवंगुएणं त्ति तत्थ पुढविकाया तसा तरुपुप्फाइया पडेज, अहवा - गामंतरातो अतिभरिए आनिज्जते परिगलमाणे छक्काया विराहिजंति ॥ हीने त्ति गतंइदानिं अधिगे त्ति दारं[भा.५८९६] अहियस्स इमे दोसा, एगतरस्सोग्गहम्मि भरियम्मि । सहसा मत्तगभरणे, भारो वि विगिचनियमादी । चू-प्रमाणाधिके इमे दोसा - एगतरस्स त्ति भत्तस्स पानस्स वा पडिग्गहे भरिते पच्छा मत्तगे गहणं करेज्ज, सहसा तम्मि मत्तगे भरिए अतिभारेण खाणुमादिए दोसेन पेहेइ, अन्नं च दोसुवि भरितेसु विगिचणिया दोसा, अह न विगिचति तो अतिखद्धेण गेलण्णादिया दोसा॥ अधिगे त्ति गयं । जम्हा एते दोसा तम्हा हीनऽइरित्ते वजेउं पमाणपत्तो घेप्पव्वो । तं च अप्पणट्ठा न परि जति। आयरियादीणट्ठा परिभुजति । अह निक्कारणे अप्पणट्ठा परि जति, तो इमं पच्छित्तं[भा.५८९७] जति भोयणमावहती, दिवसेणं तत्तिया चउम्मासा। दिवसे दिवसे तस्स उ, बितिएणाऽऽरोवणा भणिता॥ चू- एगदिवसेण जत्तिए वारे मत्तगेण भतपानं आनेति तत्तिया चउलहुगा भवंति, दिवसे दिवसे ति वीप्सायां, बितियादिदिवसेसु पच्छित्तवुडी दरिसेति - जत्तियवारा आनेति ततो से बितिएण आरोवणा कज्जति, चउलहुस्स अबितियं चउगुरुगं तं बितियवारे दिज्जति, एवं उवरिं पिनेयव्, अट्ठमे दिवसे पारंचियं पावति ।। सोही गया। इदानि अववादे त्ति[भा.५८९८] अन्नाणे गारवे लुद्धे, असंपत्ती य जाणए। लहुओ लहुओ गुरुगा, चउत्थो सुद्धो य जाणओ॥ चू-एरिसा जहा पडिग्गहे भणिया तहेव मत्तगे विभाणियव्वा । इदानं परिभोगो त्ति दारं। मत्तगो नो अप्पणट्ठा परिभुंजइ, आयरियादीणट्ठा परिभुंजइ[भा.५८९९] आयरिय बाल वुड्डा, खमग गिलाणा य सेह आएसा । दुल्लभ संसत्त असंथरम्मि अद्धाणकप्पम्मि। चू-आयरियस्सय गिलाणस्सय मत्तगे पाउग्गंघेप्पइ, सेहबालादियाणअनहिंडताण मत्तगे भत्तं घेप्पइ पाउग्गंवा । अहवा-बालादिया पडिग्गहयन सकेंति वट्टावेउं, ताहे मत्तगेण हिंडंति। गच्छट्ठा वा दुल्लभदव्वंघतादियं पडुप्पन्नं मत्तगे गेण्हेज्जा । तत्थ वा संसज्जति भत्तपानं तत्थ मत्तगे गेण्हिजति भत्तपानं, तत्थ मत्तए घेत्तुं सोहेति, पच्छा पडिग्गहे छुडभइ । ओमादि असंथरणे वा, असंथरणे पडिग्गहे भरिए अन्नम्मि य लभते मत्तगे गेण्हेजा । अद्धाणे कप्पो अद्धाणकप्पो अद्धाणे विधिरित्यर्थः । कप्पगहणं कारणे विधीए अद्धाणं पडिवन्नेति दंसेति, तत्थ असंथरणे पडिग्गहे धरिए मत्तगे गेण्हति ॥परिभोगित्ति गतं । “गहणपदबितियपदलक्खणादि मुहं जाव" त्ति-एतेसिंपदाणंअत्यो जहा पडिग्गहे।तहाविअक्खरत्थो भण्णति-गहणे।मत्तगंकोगेण्हति? बितियपदं असिवादिकारणेहिं सत्थाणे चेव अप्पबहुपरिकम्मा गेण्हति ॥ लक्खणादि दारा जहा पडिग्गहे तहा मत्तगे वि वत्तव्वा, मुहकरणं च, अप्पपरिकम्मं सपरिकम्मं च लेवेयव्वं । तत्थ लेवग्गहणे इमा विही Page #259 -------------------------------------------------------------------------- ________________ २५६ निशीथ-छेदसूत्रम् -३-१६/१०९७ [भा.५९००] हरिए बीए चले जुत्ते, वत्थे साणे जलहिते। पुढवीऽसंपातिमा सामा, महावाते महिताऽमिते॥ चू-ओहनिनुत्तिमादीसुअनेगसो गतत्था । एस उवही अव्वोकडो भणिओ । विभागतो पुण उवही दुविहो - ओहिओ उवग्गहितो य । जिणाणं परिहारविसुद्धियाणं अहालंदियाणं पडिमापडिवण्णगाणं, एतेसिं ओहितो चेव उवही । जिनकप्पिया दुविहा - पाणिपडिग्गही, पडिग्गहधारीय।पाणिपडिग्गही दुविहा-पाउरणवज्जिया, सहियाय। पाउरणवज्जियाणंदुविहो - रयहरणं मुहपोत्तिया य । पाउरणसहियाणं तिविहं, चउव्विहं, पंचविहं । पडिग्गहधारी वि पाउरणवजिओ पाउरणसहितो वा । पाउरणवज्जियस्स नवविहो । पाउरणसहियस्स दसविहो एककारसविहो बारसविहो य । परिहारविसुद्धिगादी नियमा पडिग्गहधारी पाउरणं । धितिसंघयणअभिग्गहविसेसओ भयणिज्जं । अहालंदियाण विसेसो गच्छे पडिबद्धा अप्पडिबद्धा वा होज्ज । इमं थेरकप्पियाणं[भा.५९०१] चोद्दसगं पणुवीसा, ओहोवधुवग्गहो यऽनेगविहो। संथारपट्टमादी, उभयो पक्खे वि नायव्वो॥ चू-थेरकप्पियाणं ओहोवही चोद्दसविहो । संजतीण ओहोवही पनवीसविहो । उभयपक्खे त्ति साधुसाधुणीणं उवग्गहिओ उवही संथारगपट्टादि अनेगविहो भवति॥ मू. (१०९८) जे भिक्खू अनंतरहियाए पुढवीए जीवपइट्ठिए सअंडे सपाणे सबीए सहरिए सओस्से सउदए सउत्तिंग-पनग-दग-मट्टिय-मक्कडासंताणगंसि, दुब्बद्धे, दुनिखित्ते, अनिकपे, चलाचले उच्चारपासवणं परिट्टवेइ, परिहवेंतं वा सातिजति ।। मू. (१०९९) जे भिक्खू ससणिद्धाए पुढवीए जीवपइटिए सअंडे सपाणे सबीए सहरिए, सओस्से सउदए सउत्तिंग-पणग-दग-मट्टियमक्कडासंताणगंसि दुब्बद्धे, दुनिखित्ते, अनिकंपे, चलाचले उच्चारपासवणं परिहवेइ, परिहवेंतं वा साइजइ। मू. (११००) जे भिक्खू ससरक्खाए पुढवीए जीवपइट्ठिए सअंडे सपाणे सबीए सहरिए सओस्से सउदए सउत्तिंग-पणग-दग-मट्टिय-मक्कडासंताणगंसि दुब्बद्धे,दुनिखित्ते, अनिकंपे, चलाचलें उच्चारपासवणं परिट्ठवेइ, परिट्ठवेंतं वा सातिजति ॥ मू. (११०१) जे भिक्खू मट्टियाकडाए पुढवीए जीवपइट्ठिए सअंडे सपाणे सबीए सहरिए सओस्से सउदए सउत्तिंग-पणग-दग-मट्टिय-मक्कडासंताणगंसि दुब्बद्धे, दुन्निखित्ते, अनिकंपे, चलाचले उच्चारपासवणं परिट्ठवेइ, परिट्ठवेंतं वा सातिजति ॥ मू. (११०२) जे भिक्खू चित्तमंताए पुढवीए जीवपइट्ठिए सअंडे सपाणे सबीए सहरिए सओस्से सउदए सउत्तिंग-पनग-दग-मट्टिय-मक्कडासंताणगंसि दुब्बद्धे, दुन्निखित्ते, अनिकंपे, चलाचले उच्चारपासवणं परिट्ठवेइ, परिहवेंतं वा सातिञ्जति ॥ मू. (११०३) जेभिक्खू सिलाएजीवपइट्ठिए सअंडे सपाणे सबीए सहरिएसओस्से सउदए सउत्तिंग-पनग-दग-मट्टिय-मक्कडासंताणगंसिदुब्बद्धे, दुन्निखित्ते, अनिकंपे, चलाचलेउच्चारपासवणं परिट्ठवेइ, परिठ्ठवेंतं वा सातिजति ॥ मू. (११०४) जे भिक्खू लेलूए जीवपइट्ठिए सअंडे सपाणे सबीए सहरिए सओस्से सउदए Page #260 -------------------------------------------------------------------------- ________________ उद्देशक : १६, मूलं-११०४, [भा. ५९०१] २५७ सउत्तिंग-पनग-दग-मट्टिय-मक्कडासंताणगंसिदुब्बद्धे, दुनिखित्ते, अनिकंपे, चलाचलेउच्चारपासवणं परिट्ठवेइ, परिहवेंतं वा सातिज्जति.। मू. (११०५)जे भिक्खू कोलावासंसि वा दारुए जीवपइट्ठिए सअंडे सपाने सबीए सहरिए सओस्से सउदए सउत्तिंग-पनग-दग-मट्टिय-मक्डासंताणगंसि दुब्बद्धे, दुनिखित्ते, अनिकंपे, चलाचले उच्चारपासवणं परिट्ठवेइ, परिहवेंतं वा साइजइ॥ मू. (११०६) जे भिक्खू थूणंसि वा गिहेलुयंसि वा उसुयालंसि वा झामबलंसि वा दुब्बद्धे, दुनिखित्ते, अनिकंपे, चलाचले उच्चारपासवणं परिट्टवेइ, परिवेंतं वा सातिजति ॥ मू. (११०७) जे भिक्खू कुलियंसि वा भित्तिसिवा सिलसिवा लेलुंसि वा अंतलिक्खजायंसि वा दुब्बद्धे, दुन्निखित्ते, अनिकंपे, चलाचले उच्चारपासवणे परिठ्ठवेइ, परिट्ठवेंतं वा साइजइ॥ मू. (११०८)जे भिक्खूखंधंसि वा फलहंसिवा मंचंसिवा मंडवंसिवा मालंसिवा पासायंसि वा दुब्बद्धे. दुनिखित्ते, अनिकंपे, चलाचले उच्चारपासवणं परिहवेइ, परिहवेंतं वा सातिजति ।तं सेवमाणे आवजइ चाउम्मासियं परिहारट्ठाणं उग्घातियं॥ [भा.५९०२] पुहवीमादी कुलिमादिएसु थूणादिखंधमादीसु। तेसुचारादीणि, परिट्ठवे आणमादीणि ।। चू-आदिसद्दातो ससणिद्धसरक्खादी जे सुत्तपदा भणिता तेसु उच्चारपासवणं परिट्ठवेंतस्स आयसंजमविराधना भवति, आणादिया य दोसा । चउलहुं पच्छित्तं । एतेसु पुढवादी पदा जहा तेरसमे उद्देसगे वखाया तहा भाणियब्वा । नवरं - तत्थ ठाणाति भणिया, इहं उच्चारपासवणं भाणियव्वं । इमो अववातो[भा.५९०३] बितियपदमणप्पज्झे, ओसन्नाइण्णरोहगद्धाणे। दुबलगहणि गिलाणे, वोसिरणं होति जयणाए । चू-अणप्पज्झो खित्तचित्तादि, ओसन्नंति चिरायतणं अपरिमोग"आइन्नं", जनो वितत्य वोसिरति, रोहगे वा तं अनन्नायं, दुब्बलो वा साधू, गहणिदुब्बलो वा, थंडिलं गंतुमसमत्थो वा, गिलाणोवाअसमत्यो,एते वोसिरंति।जयणाए वोसिरंति,जहाआयसंजमविराहणान भवतीत्यर्थः॥ "देहडो सीह थोरा य, ततो जेट्ठा सहोयरा । कनिट्ठा देउलो नन्नो, सत्तमो य तिइज्जगो। एतेसिं मज्झिमो जो उ, मंदे वी तेन वित्तिता। उद्देशकः-१६ समाप्तः मुनि दीपरत्नसागरेण संशोधिता सम्पादिता निशीथसूत्रे षोडशक उद्देशकस्य [भद्रबाहुस्वामि रचिता नियुक्ति युक्तं] संघदास गणि विरचितं भाष्यं एवं जिनदास महत्ता विरचिता चूर्णिः परिसमाप्ता। (उद्देशकः-१७) उक्तः षोडशमः । इदानीं सप्तदशमोद्देशकः । तस्सिमो संबंधो[17| 17 Page #261 -------------------------------------------------------------------------- ________________ २५८ निशीथ-छेदसूत्रम् -३-१७/११०८ [भा.५९०४] आतपरे वावत्ती, खंधादीएसु वोसिरेंतस्स। मा सच्चिय कोतुहला, बंधताऽऽरंभो सत्तरसे । चू-खंधादिएसु उच्चारपासवणं करेंतस्स आयविराधना पडंतस्स हवेज, उभएण पडतेण कुंथुमादिविराहिजंति, मा सच्चेव आयपरविराधनाकोउअमादीहिंतण्णगादिबंधंतस्स भविस्सति। अतो सत्तरसमस्स आरंभो॥ मू. (११०९)जेभिक्खू कोउहल्लपडियाएअन्नयरंतसपानजायंतणपासएण वा मुंजपासएण वा कट्टपासएण वा चम्मपासएण वा वेत्तपासएण वा रज्जुपासएण वा सुत्तपासएण वा बंधइ, बंधतं वा सातिजति॥ मू. (१११०)जेभिक्खू कोउहल्लपडियाए अन्नयरंतसपाणजायंतणपासएण वा जपासएण वा कट्ठपासएण वा चम्मपासएण वा वेत्तपासएण वा रजुपासएण वा सुत्तपासएण वा बंधेल्लगं मुयइ मुयंतं वा सातिजति ॥ [भा.५९०५] तसपाणतण्णगादी, कोतूहलपडियाए जो उ बंधेज्जा । तणपासगमादीहिं, सो पावति आनमादीणि॥ घू-तसपाणगो वब्ममादि मेदुरं, आणादी चउलहुंच । [भा.५९०६] तण्णग-वानर-बरहिण, चगोर-हंस-सुगमाइणो पक्खी । गामारण्ण चउप्पद, दिट्ठमदिट्ठा य परिसप्पा॥ चू-तण्णगग्गहणातोइमेविपक्खिणोगहिता-बरिहणोत्ति-मोरो, रक्तपादोदीर्घग्रीवोजलचरो पक्खीचकोरो, अन्नं वा किं चि किसोरादि गामेयग, मृगादि वा आरन्नं दिट्ठपुव्वं वा अदिट्ठपुव्वं वा, नउलादि वा, मुयपरिसप्पं, सप्पादि वा उरपरिसप्पं, एवमाति बंधति मुयति वा॥ बंधमुयणे वा इमं कारणं[भा.५९०७] दिस्सिहिति चिरं बद्धो, नयणादि चउप्पडंत दुप्पस्स । गमनपुत्तादिकुतूहल, मुयति वजे बारसे दोसा॥ [भा.५९०८] बितियपदमणपज्झे, बंधे अविकोविते य अप्पज्झे । ___ जाणंते वा वि पुणो, कज्जेसु बहुप्पगारेसु।। [भा.५९०९] बितियपदमणप्पज्झे, मुंचे अविकोविते व अपज्झे । जाणंते वा वि पुणो, कज्जेसु बहुप्पगारेसु॥ घू-उस्सग्गो अववातो य जहा बारसमे उद्देसगे तहा भाणियब्वो।। मू. (११११) जे भिक्खू कोउहल्लपडियाए तणमालियं वा मुंजमालियं वा भेंडमालियं वा मयणमालियं वा पिंछमालियं वा दंतमालियं वा सिंगमालियं वा संखमालियं वा हड्डमालियं वा कट्ठमालियं वा पत्तमालियं वा पुप्फमालियं वा फलमालियं वा बीयमालियंवा हरियमालियं वा करेइ, करेंतं वा सातिजति ॥ मू. (१११२) जे भिक्खू कोउहल्लपडियाए तणमालियं वा मुंजमालियं वा मेंडमालियं वा, मयणमालियं वा पिंछमालियं वा दंतमालियं वा सिंगमालियं वा, संखमालियं वा हड्डमालियं वा कट्ठमालियं वा पत्तमालियं वा, पुप्फमालियं वा फलमालियं वा बीयमालियं वा हरियमालियंवा, Page #262 -------------------------------------------------------------------------- ________________ २५९ उद्देशक ः १७, मूलं-१११२, [भा. ५९०९] धरेइ, घरेतं वा सातिजति॥ ___ मू. (१११३) जे भिक्खू कोउहल्ल पडियाए तणमालियं वा मुंजमालियं वा मेंडमालियं वा, मयणमालियं वा पिंछमालियं वा दंतमालियं वा सिंगमालियं वा संखमालियं वा हड्डमालियं वा कट्ठमालियं वा पत्तमालियं वा, पुप्फमालियं वा फलमालियं वा बीयमालियं वा हरियमालियं वा पिनद्धइ, पिनद्धतं वा सातिज्जति ।। [भा.५९१०] तणमादिमालियाओ जत्तियमेत्ता उ आहियासुत्ते। ताओ कुतूहलेणं, धारेतं आणमादीणि॥ [भा.५९११] बितियपदमणप्पज्झे, करेज अविकोविते व अप्पज्झे। जाणंते वा वि पुणो, कज्जेसु बहुप्पगारेसु॥ मू. (१११४) जे भिक्खू कोउहल्लपडियाए अयलोहाणि वा तंबलोहाणि वा तउयलोहाणि वा, सीसलोहाणि वा रुप्पलोहाणि वा सुवण्णलोहाणि वा, करेति, करेंतं वा सातिजति ॥ [भा.५९१२] अयमादी आगरा खलु, जत्तियमेत्ता उ आहिया सुत्ते । ताइं कुतूहलेणं, मालेतं आणमादीणि ॥ [भा.५९१३] बितियपदमणप्पज्झे, करेज ओविकोविते व अप्पज्झे। ___ जाणंते वा वि पुणो, कज्जेसु बहुप्पगारेसु॥ मू. (१११५)जे भिक्खू कोउल्लपडियाए अयलोहाणि वा तंबलोहाणि वा तउयलोहाणि वा सीसलोहाणि वा रुप्पलोहाणि वा सुवण्णलोहाणि वा धरेइ, धरेतं वा सातिजइ । मू. (१११६) जे भिक्खू कोउहल्लपडियाए अयलोहाणि वा तंबलोहाणि वा तउयलोहाणि वा सीसलोहाणि वा रुप्पलोहाणि वा सुवण्णलोहाणि वा पिनद्धइ, पिनद्धंतं वा सातिजइ ॥ मू. (१११७)जे भिक्खू कोउहल्लपडियाए हाराणिवाअद्धहाराणिवाएगावलिवामुत्तावलिं वा कनगावलिं वा रयणावलिं वा कडगाणि वा तुडियाणि वा केऊराणि वा कुंडलाणि वा पट्टाणि वा मउडाणि वा पलंबसुत्ताणि वा सुवण्णसुत्ताणि वा करेति, करेंतं वा सातिज्जति ॥ मू. (१११८)जेभिक्खूकोउहल्लपडियाएहाराणिवा अद्धहाराणि वा एगावलिं वामुत्तावलिं वा कनगावलिं वा रयणावलिं वा कडगाणि वा तुडियाणि वा केऊराणि वा कुंडलाणि वा पट्टाणि वा मउडाणि वा पलंबसुत्ताणि वा सुवण्णसुत्ताणि वा धरेइ, धरतं वा सातिजति ।। मू. (१११९) जेभिक्खू कोउहल्लपडियाए हाराणिवा अद्धहाराणि वा एगावलिं वा मुत्तावलिं वा कणगावलिं वा रयणावलिं वा कडगाणि वा तुडियाणि वा केऊराणि वा कुंडलाणि वा पट्टाणि वा मउडाणि वा पलंबसुत्ताणि वा सुवण्णसुत्ताणि वा पिनद्धइ पिनद्धतं वा सातिजति ॥ [भा.५९१४] कडगादी आभरणा, जत्तियमेत्ता उ आहियासुत्ते। ताइं कुतूहलेणं, मालंते आणमादीणि॥ [भा.५९१५] बितियपदमणप्पज्झे, माले अविकोविते व अप्पज्झे। __जाणंते या वि पुणो, कज्जेसु बहुप्पगारेसु॥ मू. (११२०) जे भिक्खू कोउहल्ल पडियाए आईणाणि वा आईणपावराणि वा कंबलाणि वा कंबलपावराणि वा कोयराणि वा कोयरपावराणि वा कालमियाणि वा नीलमियाणि वा Page #263 -------------------------------------------------------------------------- ________________ निशीथ - छेदसूत्रम् - ३-१७/११२० २६० सामाणि वा मिहासामाणि वा उट्टाणि वा उट्टलेस्साणि वा वग्घाणि वा विवग्घाणि वा परवंगाणि वा सहिणाणि वा सहिणकल्लाणि वा खोमाणि वा दुगूलाणि वा पणलाणि वा आवरंताणि वा चीणाणि वा असुयाणि वा कनगकंताणि वा कनगखंसियाणि वा कनगचित्ताणि वा कनगविचित्ताणि वा आभरणविचित्ताणि वा करेइ, करेंतं वा सातिज्जइ । मू. (११२१) जे भिक्खू कोउहल्लपडियाए आईणाणि वा आईणपावराणि वा कंबलाणि वा कंबलपावराणि वा कोयराणि वा कोयरपावराणि वा कालमियाणि वा नीलमियाणि वा सामाणि वा मिहासामाणि वा उट्टाणि वा उट्टलेस्साणि वा वग्घाणि वा विवग्घाणि वा परवंगाणि वा सहिणाणि वा सहिणकल्लाणि वा खोमाणि वा दुगूलाणि वा पणलाणि वा आवरंताणि वा चीणाणि वा अंसुयाणि वा कनगकंताणि वा कनगखंसियाणि वा कनगचित्ताणि वा कनगविचित्ताणि वा आभरणविचित्ताणि वा धरेइ, धरेंतं वा सातिज्जति ॥ मू. (११२२) जे भिक्खू कोउहल्लपडियाए आईणाणि वा आईणपावराणि वा कंबलाणि वा कंबलपावराणि वा कोयराणि वा कोयरपावराणि वा कालमियाणि वा नीलमियाणि वा सामाणि वा मिहासामाणि वा उट्टाणि वा उट्टलेस्साणि वा वग्घाणि वा विवग्घाणि वा परवंगाणि वा सहिणाणि वा सहिणकल्लाणि वा खोमाणि वा दुगूलाणि वा पणलाणि वा आवरंताणि वा चीणाणि वा अंसुयाणि वा कनगकंताणि वा कनगखंसियाणि वा कनगचित्ताणि वा कनगविचित्ताणि वा आभरणविचित्ताणि वा परिभुंजइ, परिभुंजंतं वा सातिज्जति ।। [भा. ५९१६] अजिगादी वत्था खलु, जत्तियमेत्ता उ आहियासुत्ते । ताई कुतूहलेणं, परिहंते आणमादीणि ॥ [ भा. ५९१७] बितियपदमणप्पज्झं, परिहे अविकोविते व अप्पज्झे । जाते वा वि पुणो, कजेसु बहुप्पगारेसु ॥ चू- जे भिक्खू इत्यादि । करेति घरेति पिनद्धेति, एवं लोह सुत्ते आभरण सुत्तं, अइणादि जाव वत्थसुत्तं । एतेसिं सुत्ताणि भासगाहाण य अत्थो जहा सुत्तमुद्देसगे तहा भाणियव्वो, नवरंतत्थ माउग्गामस्स मेहुणपडियाए करेति, इह पुण कोउयपडियाए करेति । इहं चउलहुं पच्छितं । सेसं उस्सग्गववादेहिं सवित्थरं तुल्लं, नवरं अववादे कज्जेसु बहुप्पगारेसु त्ति जहा ओमे तण्णमालियाओ दानसड्डादियाण अब्भत्थिओ करेति विक्कयट्ठा वा काउंधरेति, कारणे परलिंगति वापिणिद्धति । एवं सेसा वि उवउज्जिउं भावेयव्वा ॥ मू. (११२३) जा निग्गंधी निग्गंथस्स - पादे अन्नउत्थिएण वा गारत्थिएण वा आमजावेज वा पमज्जावेज वा आमज्जावेंतं वा पमज्जावेंतं वा सातिज्जति ॥ मू. (११२४) जा निग्गंधी निग्गंथस्स - पादे अन्नउत्थिएण वा गारत्थिएण वा संबाहावे वा पलिमद्दावेज वा संबाहावेंतं वा पलिमद्दावेंतं वा सातिज्जति ।। मू. (११२५) जा निग्गंधी निग्गंथस्स - पादे अन्नउत्थिएण वा गारत्थिएण वा तेल्लेण वा घएण वा वसा वा णवणीएण वा मक्खावेज वा भिलिंगावेज वा, मक्खावेंतं वा भिलिंगावेंतं वा सातिज्जति ॥ मू. (११२६) जा निग्गंधी निग्गंथस्स - पादे अन्नउत्थिएण वा गारत्थिएण वा लोद्धेण वा Page #264 -------------------------------------------------------------------------- ________________ उद्देशक : १७, मूलं - ११२६, [भा. ५९१७] कक्क्रेण वा उल्लोलावेज वा उवट्टावेज वा उल्लोलावेंतं वा उवट्टावेंतं वा सातिज्जति ॥ मू. (११२७) जा निग्गंधी निग्गंथस्स- पादे अन्नउत्थिएण वा गारत्थिएण वा सीओदगवियडेण वा उसिणोदगवियडेण वा उच्छोलावेज वा पधोयावेज्ज वा उच्छोलावेंतं वा पधोयावेंतं वा सातिज्जति ।। मू. (११२८) जा निग्गंधी निग्गंथस्स- पादे अन्नउत्थिएण वा गारत्थिएण वा फूमावेज वा रयावेज वा फूमावेंतं वा रयावेंतं वा सातिज्ञ्जति ।। मू. (११२९) जा निग्गंधी निग्गंथस्स- कार्य अन्नउत्थिएण वा गारत्थिएण वा आमज्जावेज वा पमज्जावेज वा आणज्जावेंतं वा पमज्जावेंतं वा सातिज्जति ।। २६१ मू. (११३०) जा मिग्गंथी निग्गंथस्स- कायं अन्नउत्थिएण वा गारत्थिएण वा संबाहावेज वा पलिमद्दावेज वा संबाहावेंतं वा पलिमद्दावेंतं वा सातिज्जति ।। मू. (११३१) जा निग्गंधी निग्गंथस्स - कार्य अन्नउत्थिएण वा गारत्थिएण वा तेल्लेण वा घएण वा वसाए वा नवनीएण वा मक्खावेज वा मिलिंगावेजवा मक्खावेंतं वा भिलिंगावेंतं वा सातिज्जति ॥ मू. (११३२) जा निग्गंधी निग्गंथस्स - कार्य अन्नउत्थिएण वा गारत्थिएण वा लोद्धेण वा कक्केण वा उल्लोलावे वा उव्वट्टावेजवा उल्लोलावेंतं वा उव्वट्टावेंतं वा सातिज्जति ।। मू. ( ११३३) जा निग्गंधी मिग्गंथस्स कायं अन्नउत्थिएण वा गारत्थिएण वा सीओदगवियडेण वा उसिणोदगवियडेण वा उच्छोलावेज वा पधोयावेज वा उच्छोलावेंतं वा पधोयावेंतं वा सातिज्ञ्जति ।। मू. (११३४) जा निग्गंथी निग्गंथस्स- कायं अन्नउत्थिएण वा गारत्थिएण वा फूमावेज वा रयावेज वा फूमावेंतं वा रयावेंतं वा सांतिज्जति ।। मू. (११३५) जा निग्गंथी निग्गंथस्स - कायंसि वणं अन्नउत्थिएण वा गारत्थिएण वा आमज्जावेज वा पमज्जावेज वा आमजावेंतं वा पमज्जावेंतं वा सातिज्जति ।। मू. (११३६) जा निग्गंधी निग्गंथस्स- कायंसि वणं अन्नउत्थिएण वा गारत्थिएण वा संबाहावेज वा पलिमद्दावेज वा संबाहावेंतं वा पलिमद्दावेंतं वा सातिज्जति । मू. (११३७) जा निग्गंधी निग्गंथस्स- कायंसि वणं अन्नउत्थिएण वा गारत्थिएण वा तेल्लेण वा घएण वा वसाए वा नवनीएण वा मक्खावेज वा भिलिंगावेज्ज वा मक्खावेंतं वा भिलिंगावेंतं वा सातिजति ॥ मू. (११३८) जा निग्गंथी निग्गंथस्स-कायंसि वणं अन्नउत्थिएण वा गारत्थिएण वा लोद्धेण वा कक्केण वा उल्लोलावेज्जवा उव्वट्टावेज्ज वा उल्लोलावेंतं वा उव्वट्टावेंतं वा सातिज्जति ।। मू. (११३९) जा निग्गंधी निग्गंथस्स- कायंसि वणं अन्नउत्थिएण वा गारत्थिएण वा सीओदगवियडेण वा उसिणोदगवियडेण वा उच्छोलावेज वा पधोयावेज वा, उच्छोलावेंतं वा पधोयावेंतं वा सातिजति ।। मू. (११४०) जा निग्गंधी निग्गंथस्स-कायंसि वणं अन्नउत्थिएण वा गारत्थिएण वा फूमावेज वारयावेज वा, पूमावेंतं वा रयावेंतं वा सातिज्जति ।। मू. (११४१ ) जा निग्गंथी निग्गंथस्स- कायंसि गंड वा पिलगं वा अरइयं वा असियं वा Page #265 -------------------------------------------------------------------------- ________________ २६२ निशीथ-छेदसूत्रम् -३-१७/११४१ भगंदलं वा अन्नउत्थिएण वा गारथिएण वा अन्नयरणं तिक्खेणं सत्थजाएणं अच्छिदावेज वा विचिंदावेज वा अच्छिदावेंतं वा बिछिंदावेंतं वा सातिजति ॥ मू. (११४२) जा निग्गंथी निग्गंथस्स- कायंसि गंडं वा पिलगं वा अरइयं वा असियं वा भगंदलं वा अन्नउत्थिएण वा गारस्थिएण वा अन्नयरेणं तिक्खेणं सत्थजाएणं अच्छिंदावित्ता विच्छिंदावित्ता पूर्व वा सोणियं वा नीहरावेज वा विसोहावेज वा नीहरावेंतं वा विसोहावेंतं वा सातिजति ।। मू. (११४३) जा निग्गंथी निग्गंथस्स- कायंसि गंडं वा पिलगं वा अरइयं वा असियं वा भगंदलं वा, अन्नउत्थिएण वा गारथिएण वा अन्नयरेणं तिक्खेणं सत्थजाएणं अच्छिदावेत्ता विच्छिंदावेत्ता पूर्व वा सोणियं वा नीहरावेत्ता विसोहावेत्ता विसोहावेत्ता सीओदगवियडेण वा उसिणोदगवियडेण वा उच्छोलावेज वा पयोयावेज वा उच्छोलावेंतं वा पधोयावेंतं वा सातिजति॥ मू. (११४४)जा निग्गंथी निग्गंधस्स- कार्यसि गंडं वा पिलगं वा अरइयं वा असियं वा भगंदलं वा अन्नउत्थिएण वा गारथिएण वा अन्नयरेणं तिक्खेणं सत्थजाएणं अछिंदावेत्ता विच्छिदावेत्ता पूर्व वा सोणियंवा नीहरावेत्ता विसोहावेत्तासीओदगवियडेण वाउसिणोदगवियडेण वा उच्छोलावेत्ता पधोयावेत्ता अन्नयरेणं आलेवणजाएणं आलिंपावेजा वा विलिंपावेज वा आलिंपावेंतं वा विलिंपावेंतं वा सातिजति ॥ मू. (११४५) जा निग्गंथी निग्गंथस्स- कार्यसि गंडं वा पिलगं वा अरइयं वा असियं वा भगंदलं वा, अन्नउत्थिएण वा गारथिएण वा अन्नयरेणं तिक्खेणं सत्थजाएणं अञ्छिदावेत्ता विछिंदावेत्ता पूर्व वा सोणियंवा नीहरावेत्ता विसोहावेत्तासीओदगवियडेण वा उसिणोदगवियडेण वा उच्छोलावेत्ता पधोयावेत्ता अन्नयरेणं आलेवणजाएणं आलिंपावेत्ता विलिंपावेत्ता तेल्लेण वा धएण वा वसाए वा नवनीएण वा अब्भंगावेज वा मक्खावेज वा अभंगावेंतं वा मक्खावेत वा सातिजति ॥ मू. (११४६) जा निग्गंथी निग्गंथस्स-कायंसि गंडं वा पिलगं वा अरइयं वा असियं वा भगंदलं वा, अन्नउत्थिएण वा गारथिएण वा अन्नयरेणं तिक्खेणं सत्यजाएणं अछिंदावेत्ता विछिंदावेत्तापूयंवा सोणियंवानीहरावेत्ता विसोहावेत्तासीओदगवियडेण वा उसिणोदगवियडेण वा उच्छोलावेत्ता पधोयावेत्ता अन्नयरेणं आलेवणजाएणं आलिंपावेत्ता विलिंपावेत्ता तेल्लेण वा घएण वा वसाए वा नवनीएण वा अब्भंगावेत्ता मक्खावेत्ता अन्नयरेणं धूवणजाएणं धूवावेज वा पधूवावेज वा धूवावेंतं वा पधूवावेंतं वा सातिजति ॥ मू. (११४७)जा निग्गंधी निग्गंथस्स- पालुकिमियं वा कुच्छिकिमियं वा अन्नउत्थिएण वा गारथिएण वा अंगुलीए निवेसाविय निवेसाविय नीहरावेइ नीहरावेंतं वा सातिजति ।। मू. (११४८)जा निग्गंथी निग्गंथस्स-दीहाओ नहसिहाओ अन्नउत्थिएण वा गारथिएण वा कप्पावेज वा संठवावेज वा कप्पावेंतं वा संठवावेंतं वा सातिजति॥ मू. (११४९) जा निग्गंथी निग्गंथस्स-दीहाइं जंघरोमाइं अन्नउत्थिएण वा गारस्थिएण वा कप्पवेज वा संठवावेज वा कप्पावेंतं वा संठवावेंतं वा सातिजति॥ मू. (११५०) जा निग्गंथी निग्गंथस्स-दीहाई कक्खरोमाइं अन्नउत्थिएण वा गारथिएण Page #266 -------------------------------------------------------------------------- ________________ उद्देशक ः १७, मूलं-११५०, [भा. ५९१७] २६३ वा कप्पावेज वा संठवावेज वा कप्पावेंतं वा संठवावेंतं वा सातिजति ।। मू. (११५१) जा निग्गंथी निग्गंथस्स-दीहाई मंसुरोमाइं अन्नउत्थिएण वा गारथिएण वा कप्पावेज वा संठवावेज वा कप्पावेंतं वा संठवावेंतं वा सातिजति ॥ मू. (११५२) जा निग्गंथी निग्गंथस्स- दीहाई वत्थिरोमाइं अन्नउथिएण वा गारथिएण वा कप्पावेज वा संठवावेजवा कप्पावेंतं वा संठवावेंतं वा सातिज्जति ॥ मू. (११५३) जा निग्गंथी निग्गंथस्स- दीहाइं चक्खुरोमाइं अन्नउत्थिएण वा गारथिएण वा कप्पावेज वा संठवावेज वा कप्पावेंतं वा संठवावेंतं वा सातिजति ॥ मू. (११५४) जा निग्गंथी निग्गंथस्स-दंते अन्नउत्थिएण वा गारथिएण वा आघसावेज वा पधंसावेज्ज वा, आघसावेंतं वा पघंसावेंतं वा सातिजति ।। मू. (११५५) जा निग्गंधी निग्गंथस्स-दंते अन्नउत्थिएण वा गारस्थिएण वा उच्छोलावेज वा पधोयावेज वा, उच्छोलावेंतं वा पधोयावेंतं वा सातिजति ॥ मू. (११५६) जा निग्गंथी निग्गंथस्स- दंते अन्नउत्थिएण वा गारथिएण वा फूमावेज वा रयावेज वा, फूमावेंतं वा रया-तं वा सातिजति ॥ मू. (११५७)जा निग्गंधी निग्गंथस्स-उडे अन्नउत्थिएण वा गारस्थिएण वाआमज्जावेज्जवा पमजावेज वा आमज्जावेंतं वा पमज्जावेंतं वा सातिजति ॥ मू. (११५८)जा निग्गंथी निग्गंथस्स-उढे अन्नउत्थिएण वा गारथिएण वा संबाहावेज वा पलिमदावेज वा संवाहावेंतं वा पलिमद्दावेंतं वा सातिजति ॥ मू. (११५९) जा निग्गंथी निग्गंथस्स- उढे अन्नउत्थिएण वा गारथिएण वा तेल्लेण वा घएण वा वसाए वा नवनीएण वा मक्खावेज वा भिलिंगावेज वा मक्खावेंतं वा भिलिंगावेंतं वा सातिज्जति॥ मू. (११६०) जा निग्गंथी निग्गंथस्स- उढे अन्नउत्थिएण वा गारथिएण वा लोद्धेण वा कक्केण वा उल्लोलावेज वा उव्वट्टावेज वा उल्लोलावेंतंवा उव्वट्टावेंतं वा सातिजति ॥ मू. (११६१) जा निग्गंथी निग्गंथस्स- उढे अन्नउत्थिएण वा गारथिएण वा अप्पणो सीओदगवियडेण वा उसिणोदगवियडेण वा उच्चोलावेज्ज वा पधोयावेज वा उच्छोलावेंतं वा पधोयावेंतं वा सातिजति ॥ मू. (११६२) जा निग्गंथी निग्गंथस्स-उढे अन्नउथिएण वा गारथिएण वा फूमावेज वा रयावेज वा, फूमावेंतं वा रयावेतं वा सातिजति॥ मू. (११६३)जा निग्गंथी निग्गंथस्स-दीहाइं उत्तरोहाइं अन्नउत्थिएण वा गारथिएण वा कप्पावेज वा संटवावेज वा कप्पावेंतं वा संठवावेंतं वा सातिजति ॥ मू. (११६४) जा निग्गंथी निग्गंथस्स-दीहाइं अच्छिपत्ताइं अन्नउत्थिएण वा गारथिएण वा कप्पावेज वा संठवावेज वा कप्पावेंतं वा संठवावेंतं वा सातिजति ॥ मू. (११६५).जानिग्गंथी निग्गंथस्स-अच्छीणि अन्नउस्थिएणवा गारथिएणवाआमज्जावेज वा पमजावेज वा आमजावेंतं वा पमज्जावेंतं वा सातिजति ॥ म. (११६६)जा निग्गंधी निग्गंथस्स-अच्छीणि अन्नउत्थिएणवागारथिएणवा संबाहावेज Page #267 -------------------------------------------------------------------------- ________________ निशीथ - छेदसूत्रम् - ३- १७/११६६ २६४ वा पलिमद्दावेज वा संबाहावेंतं वा पलिमद्दावेंतं वा सातिजति ॥ मू. (११६७) जा निग्गंधी निग्गंथस्स- अच्छीणि अन्नउत्थिएण वा गारत्थिएण वा तेल्लेण वाघएण वा बसाए वा णवणीएण वा मक्खावेज्ज, वाभिलिंगावेज्ज वा, मक्खावेंतं वा भिलिंगावेंतं वा सातिज्जति ॥ मू. (११६८) जा निग्गंथी निग्गंथस्स- अच्छीणि अन्नउत्थिएण वा गारत्थिएण वा लोद्वेण वा कक्केण वा उल्लोलावेज वा उव्वट्टावेज वा उल्लोलावेंतं वा उव्वट्टावेतं वा सातिज्जति ॥ मू. (११६९) जा निग्गंधी निग्गंथस्स- अच्छीणि अन्नउत्थिएण वा गारत्थिएण वा सीओदगवियडेण वा उसिणोदगवियडेण वा उच्छोलावेज वा पधोयावेज वा उच्छोलावेंतं वा पधोयावेंतं वा सातिज्जति ॥ मू. (११७०) जा निग्गंथी निग्गंथस्स- अच्छीणि अन्नउत्थिएण वा गारत्थिएण वा फूमावेज वा रयावेज्ज वा फूमावेंतं वा रयावेंतं वा सातिज्जति ।। मू. (११७१) जा निग्गंथी निग्गंथस्स- दीहाई भुमगरोमाई अन्नउत्थिएण वा गारत्थिएण वा कप्पावेज वा संठवावेज वा कप्पावेंतं वा संठवावेंतं वा सातिज्जति ॥ मू. (११७२) जा निग्गंधी निग्गंथस्स- दीहाइं पासरोमाई अन्नउत्थिएण वा गारत्थिएण वा कप्पावेज वा संठवावेज वा कप्पावेंतं वा संठवावेंतं वा सातिज्जति ।। मू. (११७३) जा निग्गंधी निग्गंथस्स- कायाओ सेयं वा जल्लं वा पंकं वा मलं वा अन्नउत्थिएण वा गारस्थिएण वा नीहरावेज वा विसोहावेज वा नीहरावेंतं वा विसोहावेंतं वा सातिज्जति ।। मू. (११७४) जा निग्गंथी निग्गंथस्स- अच्छिमलं वा कण्णमलं वा दंतमलं वा नहमलं वा अन्नउत्थिएण वा गारत्थिएण वा नीहरावेज वा विसोहावेज वा नीहरावेंतं वा विसोहावेंतं वा सातिजति ।। मू. (११७५) जानिग्गंथी निग्गंथस्स-गामाणुगामं दूइऊमाणे अन्नउत्थिएण वा गारत्थिएण वा सीसवारियं कारावेइ, कारावेंतं वा सातिज्जति ।। चू- आमज्जणं सकृत् पुनः पुनः प्रमार्जनं । [ भा. ५९१८] जा समणि संजयाणं, गिहिणो अहवा वि अन्नतित्थीणं । पादप्पमजणमादी, कारेज्जा आणमादीणि || चू- आदिसद्दातो संबाधणादिसुत्ता पंच, कायसुत्ता छ, वणसुत्ता छ, गंडसुत्ता छ, पातुकिमिसुतं, नहसिहा रोमाती - मंसुसुत्तं च एते तिन्नि, दंतसुत्ता तिन्नि, उत्तरोड (नासिगा) सुत्तं च, अच्छिपत्तामज्जणसुत्त तिन्नि (छ) भमुहसुत्तं, अच्छिमलातिसुत्तं, सेयसुत्तं, सीसदुवारियसुत्तं च । एते (एग) चत्तालीसं सुत्ता तति ओद्देसगगमेण भाणियव्वा । तत्थ सयं करण, इह पुण निग्गंधीणं समणस्स न्नतित्थिएण गारत्थिएण कारवेति त्ति विसेसो ॥ इमं अधिकयसुत्ते भण्णति[मा. ५९१९] समणाणं संजतीहिं, अस्संजतएहि तह गिहत्थेहिं । गुरुगा गुरुगा लहुगा, तत्थ वि आणादिणो दोसा ॥ - संजतीओ जति समणस्स पायप्पमज्जणादी करेति तो चउगुरुगा, असंजती ओत्ति गिहत्थीओ जति करेंति तत्थ विचउगुरुगा, गिहत्थपुरिसा जति करेति तो चउलहुगा, आणादिणो य दोसा Page #268 -------------------------------------------------------------------------- ________________ उद्देशक : १७, मूलं-११७५, [भा. ५९१९] २६५ भवंति॥ [भा.५९२०] मिच्छत्ते उड्डाहो, विराधना फासभावसंबंधो । पडिगमणादी दोसा, भुत्ताभुत्ते य नायव्वा ।। चू-इस्थियाहिं कीरंतं पासित्ता कोइ मिच्छत्तं गच्छेज्जा, एते कावडिय त्ति काउं।संजमविराहणा य।इत्थिफासे मोहोदयो परोप्परओवाफासेण भावसंबंधो हवेज्जा, ताहेपडिगमणंअन्नतित्थियादि दोसा । अहवा - फासतो जो भुत्तभोगी सो पुव्वरयादि संभरिजा । अहवा - चितिज एरिसो मम भोइयाए फासो, एरिसी वामम भोइया आसि । अभुत्तभोइस्स इस्थिफासेण कोउयादि विभासा।। [भा.५९२१] दीहं च नीससेज्जा, पुच्छा किं एरिसेण कहिएणं । मम भोइयाए सरिसी, सा वा चलणे वदे एवं ।। चू-सोवा संजओ संजतीए पमञ्जमाणीए दीहं नीससिज्जा । ताहे सा पूच्छति- किमेयं दीहं ते नीससियं? सो भणाति-किं एरिसेण कहिएणं ति? निबंधे कहेइ, "मम भोइयाए सरिसी तुम ति।" सा वा चलणे पमज्जंती दीहं णीससेज्जा । पुच्छा कहणंच एवं चेव । एते संजतीहिंदोसा ।। [भा.५९२२] एते चेव य दोसा, अस्संजतियाहि पच्छकम्मं च । आतपरमोहुदीरण, बाउस तह सत्तपरिहाणी॥ चू-गिहत्थीसुअतिरित्तदोसा - पच्छाकम्मं हत्थे सीतोदकेण पक्खालेज्जा, पादामज्जणादीहिं य उज्जलवेसस्स अप्पणो मोहो उदीज्जेज्जा, सोभामि, [वा] अहं को मे एरिसं न कामेति त्ति गव्वो हवेज, तं वा उज्जलवेसं दटुं अन्नेसिं इत्थियाणं मोहो उदिजेज, सरीरबाउसत्तं च कतं भवति, जावतं करेति ताव सुत्तत्थपलिमंथो भवेज्जा ॥ [भा.५९२३] संपातिमादिघातो, विवज्जओं चेव लोगपरिवाओ। गिहिएहि पच्छकम्म, तम्हा समणेहि कायव्वं ॥ घू- पमज्जमाणी संपातिमे अभिधाएजा अजयत्तणेण । “विवज्जतो"त्ति साधुना विभूसापरिवज्जिएण होयव्वं, भणियं च “विभूसा इत्थिसंग्गो' सिलोगो, एयस्स विवरीयकरणं विवजतो भवति।लोगपरिवादो त्ति, जारिस सेवेसग्गहणं एरिसेण अनिवृत्तेन भवितव्यं । एवमादि इत्थीसु दोसा । गिहत्थपुरिसेसु वि इत्थिफासादिया मोत्तुंएते चेव दोसा पच्छकम्मं च ॥ इमे य दोसा[भा.५९२४] अयते पप्फोडेते, पाणा उप्पीलणं च संपादी। अतिपेल्लणम्मि आता, फोडण खय अट्ठिभंगादी। चू-संजओअजयणाए पप्फोडतोपाने अभिहणेन्ज, बहुना वा दवेणधोवंतोपाने उप्पिलावेज, खिल्लरबंधेवा संपातिमा पडेज। एस संजमविराधना ।आयविराधनाइमा-तेन गिहिणा अतीव पेल्लिओ पादो ताहे संधी विकरेज, फोडणं ति नित्थरभल्लेण नहादिणा वा खयं करेज्ज, अहिवा भंजेज्ज ।। [भा.५९२५] एते चेव य दोसा, अस्संजतियाहि पच्छकम्मं च । गिहिएहि पच्छकम्मं, कुच्छा तम्हा तु समणेहिं । चू-गतार्था । किं चि विसेसो - पुव्वद्धण गिहत्थी भणिता, पच्छद्धेण गिहत्था । दो वि पाए Page #269 -------------------------------------------------------------------------- ________________ २६६ निशीथ-छेदसूत्रम् -३-१७/११७५ पप्फोडेंतो कुच्छं करेज, कुच्छंतो य पच्छाकम्मसंभवो। जम्हा एते दोसा तम्हा समणाण समणेहिं कायव्वं, समणीण समणीहिं कायव्वं, नी गिहत्था अन्नतित्थिया वा छंदेयव्वा ।। [भा.५९२६] बितियपदमणप्पज्झे, अद्धाणुचाते अप्पणा उ करे। मज्जणमादी तुपदे, जयणाए समायरे भिक्खू॥ चू- अणप्पज्झो कारवेज्जा, अणप्पज्झस्स वा कारविज्जति, अद्धाणे पडिवन्नो वा अतीव उच्चाओ पमज्जणादिपदे अप्पणो चेव जयणाए करेज्ज, अप्पणो असत्तो संजतेहिं कारवेज्जा । [भा.५९२७] असती य संजयाणं, पच्छाकडमादिएहि कारेजा। गिहि-अन्नतिथिएहिं, गिस्थि-परतिस्थितिविहाहि ॥ धू-असति संजयाणं पच्छाकडेहिं कारवेति। तओ साभिग्गहेहिं, ततो निरभिग्गहेहिं । ततो अहाभद्दएहिं।ततो नियल्लएहिं मिच्छदिट्ठीहिं । ततोअभिग्गहियमिच्छादिट्ठीहिं। ततोअन्नतित्थिएहिं मिच्छद्दिट्ठिमादिएहिं । पुव्वं असोयवादीहिं, पच्छा सोयवादीहिं । ततोपच्छा “गिहत्थिपरतित्थितिविहाहिं" ति।ततो गिहत्थीहिं नालबद्धाहि अणालबद्धाहिं, तिविधाहिं थेरमज्झिमतरुणीहिं, एवं परतिस्थिणीहिं वि संजतीहिं वि एवं चेव ॥ एसो चेव अत्थो वित्थरतो भण्णति, ततो पच्छा "गिहस्थिपरतिस्थितिविहाहिँ"ति, गिहत्थी दुविहा-नालबद्धाअनालबद्धाय। ततोइमाहिंगिहत्थीहिं नालबंद्धाहि[भा.५९२८] माता भगिनी धूया, अज्जियणीयल्लयाण असतीए। अणियल्लियथेरीहिं, मज्झ-तरुण-अन्नतित्थीहिं॥ धू-माता भगिनी धूता अज्जिया णत्तुगी य । एतेसिं असतीते एयाहिं चेव अन्नतिथिणीहिं, एतेसिं असतीए अणालबद्धाहिं गिहत्थीहिं तिविधाहिकमेण थेर-मज्झिम-तरुणीहिं.तओएयाहिं चेव अन्नतित्थियाहिं तिविधाहिं॥ [भा.५९२९] तिविहाण वि एयासिं, असतीए संजमतिमातिभगिनीहिं । अज्जियभगिनीणऽसती, तप्पच्छाऽसेसतिविहाहिं ।। चू- अनालबद्धाणं थेर-मज्झिम-तरुणीणं असति संजतीतो माता भगिनी धूया य अज्जियणत्तुअमादितातो करेंति, ततोपच्छाअवसेसातोअणालबद्धातोतिविहाओथेर-मज्झिमतरुणीओ करावेति करेंति वा ॥ एयम्मिचेव अत्थे अन्नायरियकया इमा गाहा[भा.५९३०] माता भगिनी धूया, अज्जिय नत्तीय सेसतिविहा उ। एतासिं असतीए, तिविहा वि करेंति जयणाए॥ घू-एयासिं असतीए त्ति मायभगिनिमादियाणं असति सेसतिविहाउ त्ति अनालबद्धातो संजतीतोतिविधातो थेरमज्झिमतरुणीओ, जयणा जहाफाससंबद्धणाणिनं भवंतितहा कारवेति करेति वा॥ मू. (११७६)जे निग्गंथे निग्गंथीए-पादे अन्नउत्थिएण वा गारथिएण वा आमज्जावेज वा पमज्जावेज वा आमज्जावेंतं वा पमजावेंतं वा सातिजति ॥ मू. (११७७) जे निग्गंथे निग्गंथीए- पादे अन्नउत्थिएण वा गारथिएण वा संबाहावेज वा पलिमद्दावेज वा संबाहावेंतं वा पलिमद्दावेंतं वा सातिजति ।। Page #270 -------------------------------------------------------------------------- ________________ उद्देशक : १७, मूलं - ११७८, [भा. ५९३०] २६७ मू. (११७८) जे निग्गंथे निग्गंथीए- पादे अन्नउत्थिएण वा गारत्थिएण वा तेल्लेण वा घएण वा वसाए वा नवनीएण वा मक्खावेज वा भिलिंगावेज वा, मक्खावेंतं वा भिलिंगावेंतं वा सातिज्जति ।। मू. (११७९) जे निग्गंथे निग्गंथीए - पादे अन्नउत्थिएण वा गारत्थिएण वा लोद्धेण वा कक्केण वा उल्लोलावेज वा उवट्टावेज वा उल्लोलावेंतं वा उवट्टावेतं वा सातिज्जति ।। मू. (११८०) जे निग्गंथे निग्गंधीए - पादे अन्नउत्थिएण वा गारत्थिएण वा सीओदगवियडेण वा उसिणोदगवियडेण वा उच्छोलावेज वा पधोयावेज वा उच्छोलावेंतं वा पधोयावेंतं वा सातिज्जति।। मू. (११८१) जे निग्गंथे निग्गंधीए- पादे अन्नउत्थिएण वा गारत्थिएण वा फूमावेज वा रयावेज्ज वा फूमावेंतं वा रयावेंतं वा सातिज्जति ।। मू. (११८२) जे निग्गंथे निग्गंधीए- कायं अन्नउत्थिएण वा गारत्थिएण वा आमज्जावेज वापमज्जावेज वा आमज्जावेंतं वा पमज्जावेंतं वा सातिज्ञ्जति ॥ मू. (११८३) जे निग्गंथे निग्गंधीए- कार्य अन्नउत्थिएण वा गारत्थिएण वा संबाहावेज वा पलिमद्दावेज वा संबाहावेंतं वा पलिमददावेंतं वा सातिज्जति ।। मू. (११८४) जे निग्गंथे निग्गंथीए - कार्य अन्नउत्थिएण वा गारत्थिएण वा तेल्लेण वा घण वा वसाए वा नवनीएण वा मक्खावेज वा भिलिंगावेज्ज वा मक्खावेंतं वा भिलिंगावेंतं वा सातिज्जति ॥ मू. (११८५) जे निग्गंथे निग्गंधीए - कार्य अन्नउत्थिएण वा गारत्थिएण वा लोद्धेण वा कक्केण वा उल्लोलावेज वा उव्वट्टावेज वा उल्लोलावेंतं वा उव्वट्टावेतं वा सातिज्जति ॥ मू. (११८६) जे निंग्गंथे निग्गंधीए- कार्य अन्नउत्थिएण वा गारत्थिएण वा सीओदगवियडेण वा उसिणोदगवियडेण वा उच्छोलावेज वा पधोयावेज्ज वा उच्छोलावेंतं वा पधोयावेंतं वा सातिजति ।। मू. (११८७) जे निग्गंथे निग्गंधीए- कार्य अन्नउत्थिएण वा गारत्थिएण वा फूमावेज वा रयावेज वा फूमावेंतं वा रयावेंतं वा सातिज्जति ।। मू. (११८८) जे निग्गंथे निग्गंथीए-कायंसि वणं अन्नउत्थिएण वा गारत्थिएण वा आमज्जावेञ्ज वा पमज्जावेज वा आमज्जावेंतं वा पमज्जावेंतं वा सातिज्ञ्जति ॥ मू. (११८९) जे निग्गंथे निग्गंधीए-कायंसि वणं अन्नउत्थिएण वा गारत्थिएण वा संबाहावेजं वा पलिमद्दावेज वा संबाहावेंतं वा पलिमद्दावेंतं वा सातिज्जति ॥ मू. (११९०) जे निग्गंथे निग्गंधीए - कायंसि वणं अन्नउत्थिएण वा गारत्थिएण वा तेल्लेण वा घएण वा वसाए वा नवनीएण वा मक्खावेज वा भिलिंगावेज वा मक्खावेंतं वा भिलिंगावेंतं वा सातिज्जति ॥ मू. (११९१) जे निग्गंथे निग्गंधीए- कायंसि वणं अन्नउत्थिएण वा गारत्थिएण वा लोद्धेण वा कक्केण वा उल्लोलावेज वा उव्वट्टावेज वा उल्लोलावेंतं वा उव्वट्टावेंतं वा सातिज्ञ्जति ।। .मू. (११९२ ) जे निग्गंथे निग्गंथीए कायंसि वणं अन्नउत्थिएण वा गारत्थिएण वा सीओदगवियडेण वा उसिणोदगवियडेण वा उच्छोलावेज वा पधोयावेज वा, उच्छोलावेंतं वा पधोयावेंतं वा सातिज्जति ॥ Page #271 -------------------------------------------------------------------------- ________________ - २६८ निशीथ-छेदसूत्रम् -३- १७/११९३ मू. (११९३)जे निग्गंथेनिग्गंथीए-कायंसिवणं अन्नउत्थिएणवा गारथिएण वा फूमावेज वा रयावेज वा, फूमावेतं वा रयातं वा सातिजति ।। मू. (११९४) जे निग्गंथे निग्गंथीए- कायंसि गंडं वा पिलूगं वा अरइयं वा असियं वा भगंदलं वा अन्नउत्थिएण वा गारथिएण वा अन्नयरेणं तिक्खेणं सत्यजाएणं अछिंदावेज वा विञ्छिदावेज वा अच्छिदावेंतं वा विच्छिदावेंतं वा सातिजति॥ मू. (११९५) जे निग्गंथे निग्गंथीए- कायंसि गंडं वा पिलगं वा अरइयं वा असियं वा भगंदलं वा अन्नउथिएण वा गारस्थिएण वा अन्नयरेणं तिखेणं सत्थजाएणं अछिंछदावित्ता विच्छिदावित्ता पूर्व वा सोणियं वा नीहरावेज वा विसोहावेज वा नीहरावेंतं वा विसोहावेंतं वा सातिजति॥ मू. (११९६) जे निग्गंथे निग्गंथीए- कायंसि गंडं वा पिलगं वा अरइयं वा असियं वा भगंदलं वा, अन्नउत्थिएण वा गारथिएण वा अन्नयरेणं तिक्खेणं सत्थाएणं अच्छिदावेत्ता विचिंदावेत्ता पूर्व वा सोणियंवा नीहरावेत्ताविसोहावेत्ता सीओदगवियडेण उसिणोदगवियडेण वा उच्छोलावेज वा पधोयावेज वा उच्छोलावेंतं वा पधोयावेंतं वा सातिजति ॥ - मू. (११९७) जे निग्गंथे निग्गंथीए- कायंसि गंडं वा पिलगं वा अरइयं वा असियं वा भगंदलं वा अन्नउत्थिएण वा गारथिएण वा अन्लयरेणं तिपखेणं सत्थजाएणं अच्छिंदावेत्ता विच्छिंदावेत्ता पूर्यवा सोणियंवा नीहरावेत्ता विसोहावेत्ता सीओदगवियडेण वा उसिणोदगवियडेण वा उच्छोलावेत्तापधोयावेत्ता अन्नयरेणंआलेवणजाएणं आलिंपावेज वा विलिंपावेज वा आलिंपावेंत वा विलिंपावेंतं वा सातिजति ॥ मू. (११९८) जे निग्गंथे निग्गथीए- कायंसि गंडं वा पिलगं वा अरइयं वा असियं वा भगंदलं वा, अन्नउत्थिएण वा गारथिएण वा अन्नयरेणं तिक्खेणं सत्थजाएणं अच्छिंदावेत्ता विछिंदावेत्ता पूर्व वा सोणियंवा नीहरावेत्ता विसोहावेत्ता सीओदगवियडेण वा उसिणोदगवियडेण वा उच्छोलावेत्ता पदोयावेत्ता अन्नयरेणं आलेवणजाएणं आलिंपावेत्ता विलिंपावेत्ता तेल्लेण वा घएण वा वसाए वा नवनीएण वा अब्भंगावेज वा मक्खावेज वा अब्भंगावेंतं वा मक्खावेंतं वा सातिजति ।। ____ मू. (११९९) जे निग्गंथे निग्गंथीए- कायंसि गंडं वा पिलगं वा अरइयं वा असियं वा भगंदलं वा, अन्नउथिएण वा गारथिएण वा अन्नयरेणं तिक्खेणं सत्थजाएणं अच्छिंदावेत्ता विच्छिदावेत्ता पूर्व वा सोणियंवा नीहरावेत्ता विसोहावेत्ता सीओदगवियडेण वा उसिणोदगवियडेण वा उच्छोलावेत्ता पधोयावेत्ता अन्नयरेणं आलेवणजाएणं आलिंपावेत्ता विलिंपावेत्ता तेल्लेण वा घएण वा वसाए वा नवनीएण वा अब्भंगावेत्ता मक्खावेत्ता अन्नयरेणंधूवणजाएणं धुवावेज वा पधुवावेज वा धूवावेंतं वा पधुवावेंतं वा सातिजति॥ मू. (१२००) जे निग्गंथे निग्गंथीए- पालुकिमियं वा कुच्छिकिमियं वा अन्नउत्थिएण वा गारस्थिएण वा अंगुलीए निवेसाविय निवेसाविय नीहरावेइ नीहरावेंतं वा सातिजति ॥ मू. (१२०१) जे निग्गंथे निग्गंधीए- दीहाओ नहसिहाओ अन्नउत्थिएण वा गारथिएण वा कप्पावेज वा संठवावेज वा कप्पावेंतं वा संठवावेंतं वा सातिजति ॥ Page #272 -------------------------------------------------------------------------- ________________ २६९ उद्देशक ः १७, मूलं-१२०२, [भा. ५९३०] मू. (१२०२) जे निग्गंथे निग्गंथीए- दीहाइं जंघरोमाइं अन्नउत्थिएण वा गारथिएण वा कप्पावेज वा संठवावेज वा कप्पावेंतं वा संठवावेंतं वा सातिजति॥ मू. (१२०३) जे निग्गंथे निग्गंधीए- दीहाई वत्थिरोमाइं अन्नउत्थिएण वा गारथिएण वा कप्पावेज वा संठवावेज वा कप्पावेंतं वा संठवावेंतं वा सातिज्जति॥ मू. (१२०४)जे निग्गंथे निग्गंथीए-दीहाइंचक्खुरोमाइंअन्नउत्थिएण वा गारत्थिएण वा कप्पावेज वा संठवावेज वा कप्पावेंतं वा संठवावेंतं वा सातिजति ॥ मू. (१२०५) जे निग्गंथे निग्गंथीए-दीहाई कक्खरोमाइं अन्नउत्थिएण वा गारथिएण वा कप्पावेज वा संठवावेज वा कप्पावेंतं वा संठवावेंतं वा सातिजति॥ मू. (१२०६) जे निग्गंथे निग्गंथीए-दीहाइं मंसुरोमाइं अन्नउथिएण वा गारथिएण वा कप्पावेज वा संठवावेज वा कप्पावेंतं वा संठवावेंतं वा सातिजति ॥ मू. (१२०७) जे निग्गंथे निग्गंथीए-दंते अन्नउस्थिएण वा गारस्थिएण वा आघंसावेज वा पघंसावेज वा, आघंसावेंतं वा पघंसावेंतं वा सातिजति ॥ मू. (१२०८)जे निग्गंथे निग्गंधीए-दंते अन्नउत्थिएण वा गारथिएण वा उच्छोलावेज वा पधोयावेज वा, उच्छोलावेंतं वा पधोयावेतं वा सातिज्जति ।। मू. (१२०९) जे निग्गंथे निग्गंथीए- दंते अण्उत्थिएण वा गारस्थिएण वा फूमावेज वा रयावेज वा, फूमावेंतं वा रया-तं वा सातिजति ॥ मू. (१२१०) जे निग्गंथे निग्गंथीए-उढे अन्नउत्थिएण वा गारथिएण वा आमजावेज वा पमञ्जावेज वा आमज्जावेंतं वा पमज्जावेंतं वा सातिजति ॥ मू. (१२११) जे निग्गंथे निग्गंथीए-उट्टे अन्नउत्थिएण वा गारथिएण वा संबाहावेज वा पलिमद्दावेज वा संबाहावेंतं वा पलिमद्दावेंतं वा सातिजति ॥ मू. (१२१२) जे निग्गंथे निग्गंथीए- उट्टे अन्नउत्थिएण वा गारथिएण वा तेल्लेण वा घएण वा वसाए वानवनीएण वा मक्खावेज वा भिलिंगावेज वा मक्खावेंतंवा भिलिंगावेंतंवासातिजति।। मू. (१२१३) जे निग्गंथे निग्गंधीए- उढे अन्नउत्थिएण वा गारथिएण वा लोद्धेण वा कक्केण वा उल्लोलावेज वा उव्वट्टावेज वा उल्लोलावेंतं वा उव्वट्टावेंतं वा सातिजति ॥ मू. (१२१४) जे निग्गंथे निग्गंथीए- उट्टे अन्नउत्थिएण वा गारथिएण वा अप्पणो सीओदगवियडेण वा उसिणोदगवियडेण वा उच्छोलावेज वा पधोयावेज वा उच्छोलावेंतं वा पधोयावेतं वा सातिजति ॥ मू. (१२१५) जे निग्गंथे निग्गंथीए-उढे अन्नउत्थिएण वा गारथिएण वा फूमावेज वा रयावेज वा, फूमावेतं वा रयावेंतं वा सातिजति॥ मू. (१२१६) जे निग्गंथे निग्गंथीस्स- दीहाइं उत्तरोट्ठाइं अन्नउत्थिएण वा गारथिएण वा कप्पावेज वा संठवावेज वा कप्पावेंतं वा संठवावेंतं वा सातिजति ॥ - मू. (१२१७) जे निग्गंथे निग्गंथीए वा दीहाइं नासारोमाइं अन्नउत्थिएण वा गारथिएण वा कप्पावेज वा संठवावेजवा कप्पावेतं वा संठवावेंतं वा सातिजति ॥ मू. (१२१८) जे निग्गंथे निग्गंधीए-दीहाइंअच्छिपत्ताइं अन्नउस्थिएण वा गारथिएण वा Page #273 -------------------------------------------------------------------------- ________________ २७० निशीथ-छेदसूत्रम् -३-१७/१२१८ कप्पावेज वा संठवावेज वा कप्पावेंतं वा संठवावेंतं वा सातिजति ॥ मू. (१२१९) जेनिग्गंथे निग्गंथीए-अच्छीणि अन्नउस्थिएण वागारथिएणवाआमज्जावेज्ज वा पमज्जावेज वा आमज्जावेंतं वा पमज्जावेंतं वा सातिजति॥ मू. (१२२०) जेनिग्गंथे निग्गंथीए-अच्छीणि अन्नउथिएण वागारथिएणवा संबाहावेज वा पलिमद्दावेज वा संबाहावेंतं वा पलिमद्दावेंतं वा सातिजति ॥ म. (१२२१) जे निग्गंथे निग्गंधीए-अच्छीणि अन्नउत्थिएण वा गारथिएण वा तेल्लेण वा घएण वा वसाए वा नवनीएण वा मक्खावेज वा भिलिंगावेज वा, मक्खावेंतं वा भिलिंगावेंतं वा सातिजति।। मू. (१२२२) जे निग्गंथे निग्गंधीए- अच्छीणि अन्नउत्थिएण वा गारथिएण वा लोद्धेण वा कक्केण वा उल्लोलावेज वा उबट्टावेज वा उल्लोलावेंतं वा उब्वट्टावेंतं वा सातिञ्जति॥ मू. (१२२३) जे निग्गंथे निग्गंथीए- अच्छीणि अन्नउथिएण वा गारथिएण वा सीओदगवियडेण वा उसिणोदगवियडेण वा उच्छोलावेज वा पधोयावेज वा उच्छोलावेंतं वा पधोयावेतं वा सातिजति ॥ मू. (१२२४) जे निग्गंथे निग्गंथीए-अच्छीणि अन्नउत्थिएणवा गारथिएण वा फूमावेज वा रयावेज वा फूमावेंतं वारयातं वा सातिजति ॥ मू. (१२२५)जे निग्गंथे निग्गंधीए-दीहाणिं भुमगरोमाइं अन्नउत्थिएणवा गारथिएणवा कप्पावेज वा संठवावेज वा कप्पावेंतं संठवावेतं वा सातिजति ॥ मू. (१२२६) जे निग्गंथे निग्गंथीए-दीहाइं पासरोमाइं अन्नउत्थिएण वा गारथिएण वा कप्पावेज वा संठवावेज वा कप्पावेंतं वा संठवावेंतं वा सातिजति ।। मू. (१२२७) जे निग्गंथेनिग्गंथीए-कायाओ सेयं वा जलं वा पंकंवामलं वा अन्नउत्थिएण वा गारथिएण वा नीहरावेज वा विसोहावेज वा नीहरावेंतं वा विसोहावेंतं वा सातिजति ॥ मू. (१२२८) जे निग्गंथे निग्गंथीए- अच्छिमलं वा कण्णमलं वा दंतमलं वा नहमलं वा अन्नउत्थिएण वा गारथिएण वा नीहरावेज वा विसोहावेज वा नीहरावेंतं वा विसोहावेंतं वा सातिजति।। मू. (१२२९) जे निग्गंथे निग्गंथीए-गामाणुगामंदूइज्जमाणे अन्नउत्थिएण वा गारथिएण वा सीसदुवारियं कारावेइ, कारावेंतं वा सातिजति॥ चू-सुत्ता एक्कचत्तालीसंततिओद्देसगगमेण जाव सीसदुवारेति सुत्तं । अत्थो पूर्ववत् । [भा.५९३१] एसेव गमो नियमा, निग्गंथीणं पि होइ नायव्वो। कारावण संजतेहिं, पुवे अवरम्मिय पदम्मि ।। धू-संजतो गारत्थिमादिएहिं संजतीणं पादपमज्जणाती कारवेति, उत्तरोट्ठसुत्तं न संभवति, अलक्खणाए वा संभवति ॥ मू. (१२३०) जे निग्गंथे निग्गंथस्स सरिसगस्स अंते ओवासे संते ओवासे न देइ, न देंतं वा सातिञ्जति ॥ चू-निग्गयगंथोअंतोवसहीएव्रतसंजमगुणादीहिंतुल्लो सरिसो संतमिति विजमाणंओवासो Page #274 -------------------------------------------------------------------------- ________________ उद्देशक ः १७, मूलं-१२३०, [भा. ५९३१] २७१ त्ति अवगासो- स्थानमित्यर्थः । अतस्स चउलहू । इमो सरिसो[भा.५९३२] ठितकप्पम्मि दसविहे, ठवणाकप्पे य दुविहमन्नतरे। उत्तरगुणकप्पम्मि य, जो सरिसकप्पो स सरिसो उ । चू-दसविहो ठियकप्पो इमो[भा.५९३३] आचेलकुदेसिय, सेज्जायर रायपिंड किइकम्मे । वय जेट्ट पडिक्कमणे, मासं पजोसवणकप्पे ॥ चू-इमस्स वि अवेलको धम्मो, इमस्स विउद्देसियन कप्पइ । एवं सेज्जायपिंडोरायपिंडोय। कितिकम्मं दुविधं- अब्भुट्ठाणं वंदनं च । तं दुविहं पि इमोवि जहारुहं करेति, इमो विजहारुहं । अधवा-कितिकम्मं सव्वाहिं संजतीहिं अजदिक्खियस्स वि संजतस्स कायव्वंदो वितुल्लमिच्छंति। इमस्स वि पंच महव्वयाणि । जो पढमं पंचमहव्वयारूढो सो जिट्ठो सामाइए वा ठविओ। इमस्स विइमस्स वि अइयारो हउ मावा, उभयसंझं इमस्स वि इमस्सविपडिक्कमति। उदुबद्धे मासं मासं एगत्थ अच्छंति इमस्स वि इमस्स विइमस्स वि। चत्तारि मासा वासासु पज्जोसवणकप्पेन विहरंति इमस्स विइमस्स वि । एसो दसविहो ठियकप्पो॥ ठवणाकप्पो दुविहो-अकप्पठवणाकप्पो सेहठवणाकप्पो य[भा.५९३४] आहार उवहि सेज्जा, अकप्पिएणं तु जो न गिण्हावे । णय दिक्खेति अणट्ठा, अडयालीसं पिपडिकुट्टे । घू-आहार-उवहि-सेजं अकप्पियं न गिण्हति। एसअकप्पठवणा। सेहठवणाकप्पो-अट्ठारस पुरिसेसुं, वीसं इत्थीसुं, दस नपुंसेसु, एते अडयालीसं न दिक्खेइ निक्कारणे॥ सो वि इमो उत्तरगुणकप्पो[भा.५९३५] उग्गमविसुद्धिमादिसु, सीलंगेसुंतु समणधम्मेसु । उत्तरगुणसरिसकपपो, विसरिसधम्मो विसरिसो उ। चू-पिंडस्सजा विसोही॥गाहा॥तत्थ उग्गमसुद्धं गेण्हति, आदिसद्दाओउप्पायणएसणातो, समितीओपंच, भावना बारस, तवो दुविहो, पडिमा बारस, अभिग्गहा दव्वादिया, एते सीलंगगहणेणमहिया।अहवा-सीलंगगहणाओ अट्ठारससीलंगसहस्सा । एयम्मि ठितकप्पे उत्तरगुणकप्पे वा जो सरिसकप्पो सो सरिसो भवति, जो पुण एतेसिं ठाणाणं अन्नयरे वि ठाणे सीदति सो विसरिसधम्मो भवति । अहवा - ठियकप्पे दसविहे, ठवणाकप्पे य दुविहे, नियमा सरिसो। उत्तरगुणे पुण केसु विसरिसो चेव, जहा तवपडिमाभिग्गहेसु ॥ अहवा सरिसो इमो[भा.५९३६] अन्नो विय आएसो, संविग्गो अहव एस संभोगी। दोसु वि य अधीगारो, कारणे इतरे वि सरिसाओ ।। चू-जो संविग्गो सो सव्वो चेव सरिसो, अहवा-जो संभोइओ सो सरिसो। अहवा- कारणं पप्प इयरे त्ति - पासत्थअसंभोतिता ते विसरिसा भवंति ॥ [मा.५९३७] जो तस्स सरिसगस्स तु, संतो वा से न देति ओवासं । निकारणम्मि लहुया, कारणे गुरुगा य आणादी॥ धू-संतमोवासंनिक्कारनियमागयस्सजइ नदेति तोचउलहुं। संतमोवासं कारणियभागयस्स Page #275 -------------------------------------------------------------------------- ________________ निशीथ - छेदसूत्रम् -३-१७ /१२३० २७२ जइ न देइ तो चउगुरुं, आणादिया य दोसा ॥ इमे कारणा जेहिं आगओउदगागणितेोमे, अद्धाण गिलाण सावयपउट्ठे । एतेहिं कारणिओ, निक्कारणिओ य विवरीओ ॥ [भा. ५९३८] चू- अन्नगामे सग्गामे वा अन्नवसधीए साधू ठिता, तेसिं सा वसती उदकेन प्लाविता अगणिणा वा दड्ढा ते आगता, तेन सावयदुट्ठेहिं वा उवद्दविजमाणा सरणमागया, अद्धाणपडिवन्ना वा, वेजोसहकजेसु वा गिलाणट्टमागयस्स एवमादिएहिं पयोयणेहिं जो आगतो सो कारणिओ । अतो विवरीओ दप्पतो आगतो निक्कारणिओ ॥ वसहि अभावे बहिं वसंतस्स इमे दोसा [ भा. ५९३९] कूयरदंसमसोससीता, सावय-वाल- सतक्करगा वा । दोस बहू वसतो बहितो जे, ते सविसेस उविंति अदेंते ॥ चू-कुच्छियचरा कुचरा पारदारिकादि तेहिं उवद्दविज्जति, दंसमसगादीहिं वा खज्जति उस्सादि वा जलं सीतं वा पडति, सीहादिसावएण सप्पादिबालेण वा खज्जइ, तक्करे त्ति चोरा तेहिं वा मुस्संति हरिजंति । एवमादि बहिं वसंते बहुदोसा । जे तस्स साधुस्स बहिं वसतो दोसा ते सव्वे उवेंति त्ति- भवंति अदेंतस्स । जं तेसु पच्छित्तं तं सव्वं एदंतस्स भवतीत्यर्थः । किं चान्यत्[भा. ५९४० ] एगा संभोगो, जा कारुवकारिता परोपरओ । अविवित्ताऽवच्छल्ला, हवंति एवं तु छेदो य ॥ चू- अविवित्तभावा अदेंतस्स अवच्छलता य भवति, संभोगवोच्छित्ती, साहम्मियवच्छल्लवोच्छित्ती वा अहवा-पवयणवुच्छित्ती वा, तम्हा साहुणा साहुस्स दढसोहिएण होयव्वं ।। 1 [ भा. ५९४१] जति एक्कमाणजिमित्ता, निहिणो वि ह दीहसोहिया होंति । जिनवयणबाहिभूया, धम्मं पुण्णं अयाणंता ॥ किं पुण जगजीवसुहावहेण संभुंजिऊण समणेणं । सक्का हु एकमेक्के, नियगं पिव रक्खितो देहो । [ भा. ५९४२ ] चू- आवत्तीए जा अप्पं रक्खंति तहा अन्नो वि आवत्तीए रक्खियव्वो ।। एवं खेत्ते अखेत्ते वा वसधी वासो दातव्व । असंथरणे खेत्ते वि अन्नगच्छस्स अवगासो दातव्वो । जतो भण्णति[भा. ५९४३] अत्थि हु वसभग्गामा, कुदेसणगरोवमा सुहविहारा । बहुगच्छुवग्गहकरा, सीमाछेदेण वसियव्वा ॥ चू- अस्थि त्ति - विज्जए वसभग्गामो नाम जत्थ उडुबद्धे आयरिओ अप्पबितिओ गणावच्छेओ अप्पततिओ एस पंच, एतेण पमाणेणं जत्थ तिन्नि गच्छा परिवसति एयं वसभखेत्तं । वासासु आयरिओ अप्पततितो, गणावच्छेतितो अप्पचउत्थो एते सत्त, एतेणं पमाणेणं जत्थ तिनि गच्छा परिवसंति एयं वसभखेत्तं । एते एक्कवीसं, एयं वसभखेत्तं । कुच्छिओ देसो कुदेसो उवमिज्जति जो गामो कुदेस - णगरोवमो, सोय सुहविहारो सुलभभत्तपानं वसधी वत्थं निरुवद्दवं च नृप्रभृतिबहूत्वं पुव्वभणियं सत्थप्पमाणेण उवग्गहे वट्टति, ते य बहुगच्छा जति समं ठिया तो साधारणं खेत्तं । तत्थ सीमच्छेदेण वसियव्वं, इमो सीमच्छेदो- तुम्ह सचित्तं, अम्ह अचित्तं । अहवा - तुम्ह बाहिं, अम्ह अंतो। तुम्ह इत्थी, अम्ह पुरिसा । अहवा - तुम्ह सग्गामो अम्ह वाताहडा कलेहिं वा वाडगसाहाहिं Page #276 -------------------------------------------------------------------------- ________________ उद्देशक : १७, मूलं-१२३०, [भा. ५९४३] २७३ वा उब्भामगेहिं । अहवा - जं लब्भति तं सव्वं सामण्णं । अहवा - जो जं लाही तस्स तं । एवं सीमच्छेदेण वसियव्वं, नो अधिकरणं कायव्वं । परखेत्ते विखेत्तियवसेण सीमच्छेदो कायव्यो । खित्तएण वि अमायाविण भवियव्वं ।। भवे कारणं न देजा वि[भा.५९४४] बितियपदं पारंचिय, असिव गिलाणे य उत्तमढे य । अव्वोच्छित्तोवासे, असति निक्कारणे जतणा॥ चू-पारंचिय असिवस्स इमा विभासा[मा.५९४५] पारंचिओ न दिज्ज व, दिज्जति वन तस्सुवस्सए ठाओ। दुविहे असिवे बाहिं, ठितपडियरणंच ते वावी॥ चू-पारंचिओअन्नेसिंअप्पणोठाणंनदेज्जा, पारंचियस्सवाठाओन दिनति, असिवगहियस्स न दिज्जति, असिवगहिओवा वसहीए ठाणंनदेज, असिवगहियस्सअन्नवसहिठियस्स वेयावचं कायव्वं, अन्नवंसहिठितो वा असिवगहियाण वेयावच्चं करेइ । दुविहं पुण असिवं । चउभंगे पच्छिमा जा दो भंगा साहु अभद्दा ॥ इदानि गिलाणउत्तिमट्ठाण विभासा[भा.५९४६] अतरंतमिगावण्णहि, मिगपरिसा वा तरंतो अन्नत्थ । एमेव उतिमढे, समाहि पाणादि उभयम्मि । चू-जेसिं अतरंतो अस्थि सो य आगंतुगो मिगो अगीयत्यो होज्ज अपरिनामो वा तेहा सो अन्नवसहीए ठविज्जत अहवा - गिलाणो आगओ वत्थव्वाण य मिगपरिसा ताहे सो गिलाणो अन्नत्थ ठविज्जति, एवं उत्तिमट्ठपडिवण्णेवि समाहिनिमित्तंपानगादिदायव्वं ।तत्थ “उभयमि"त्ति जतिआगंतुगो मिगो तोअन्नवसहीए ठविज्जति। अह वत्थव्वगपरिसा मिगातोउत्तिमट्ठपडिवन्ने अन्नवसहीए ठविज्जति ॥अव्वोच्छित्तिविभासा इमा[भा.५९४७] छेदसुतणिसीहादी, अत्यो य गतोय छेदसुत्तादी। मंतनिमित्तोसहिपाहुडे, य गाहेतिअन्नत्थ ।। चू-णिसीहमादियस्स छेदसुत्तस्सजो अत्थोआगतो सुत्तंवा मोक्कलाणि वा पच्छित्तविहाणाणि मंताणिवा जोणिपाहुडंवा गाहंतोअन्नत्थवा गाहेतिअन्नत्थ वाते मिगाठविजंति, जत्थ वसहीए वा दिज्जति तत्थ मिगाण ओवासो न दिज्जति । एव ता निक्कारणे पारंचियादियाण ओवासो न दिज्जते ।। इमो अववादे अववादो - पुणो इमं कारणमविक्खिऊण असिवादिके पारंचियादीण वि ओवासो दिज्जति मू. (१२३१)जा निग्गंधी निग्गंथीए सरिसियाए अंते ओवासे संते ओवासे- न देइ न देंतं वा सातिजति॥ [भा.५९४८] एसेव गमो नियमा, निग्गंथीणं पि होइ नायव्यो। पुव्वे अवरे य पदे, एगं पारंचियं मोत्तुं ॥ धू-नवरं-अववादपदे संजतीण पारंचियं नस्थि । मू. (१२३२)जे भिक्खू मालोहडं असनं वा पानं वा खाइमंवा साइमंवा देज्जमाणं पडिग्गाहेइ पडिग्गाहेंतं वा सातिजति॥ 17] 187 Page #277 -------------------------------------------------------------------------- ________________ २७४ निशीथ-छेदसूत्रम् -३-१७/१२३२ [भा.५९४९] मालोहडं पि तिविहं, उड्डमहो उभयओ य नायव्वं । एक्ककं पि य दुविहं जहन्नमुक्कोसयं चेव ।। चू- उड्डमालोहडं बिभूमादिसु, अहोमालोहडं भूमिधरादिसु, उभयमालोहडं मंचादिसु, समश्रेणिस्थितः, अहवा - कुडिमादिसु भूमिट्टितो अधोसिरो जं कड्डति । अग्गतलेहि ठाउं जं उत्तारेइ तं जहन्नं । पीढगादिसुजं आरोढुं उत्तारेइ तं सव्वं उक्कोसं ॥ [भा.५९५०] भिक्खू जहन्नयम्मी, गेरुत उक्कोसयम्मि नायव्यो । अहिदसण मालपडणे, एवमादी तहिं दोसा ।। चू-सिक्वताओ उआरिउकामा साहुणा पडिसिद्धा तच्चनियट्ठा गिण्हइ अहिणा डक्का मया। मालाओ उआरिउकामा साहुणा पडिसिद्धा परिव्वायगट्ठा उत्तारेंती पडिया, जंतखीलेण पोर्ट फाडियं मया । इमे उक्कोसे उदाहरणा[भा.५९५१] आसंद पीढ मंचग, जंतोदुक्खलपडंत उभयवहो । वोच्छेय-पदोसादी, उड्डाहमणा निवातोय॥ धू-सेसं पिंडनिनुत्ति-अनुसारेण भाणियव्वं । इमा सोही[भा.५९५२] सुत्तनिवातो उक्कोसयम्मितं खंधमादिसु हवेज्जा । - एतेसामन्नतरं, तं सेवंतम्मि आणादी॥ चू-उक्कोसे चउलहुं, जहन्ने मासलहुं, सेसं कंठं । इमं बितियपदं[भा.५९५३] असिवे ओमोयरिए, रायदुढे भए व गेलण्णे । अद्धाणरोहए वा, जयणागहणं तु गीयत्थे । चू-अनेगसो गतत्था । नवरं-गीयत्थोपनगपरिहाणीएजयंणाए गेण्हइ॥ मू. (१२३३) जे भिक्खू कोट्टियाउत्तं असनं वा पानं वा खाइमं वा साइमं वा उकुजिय निकुञ्जिय देजमाणं पडिग्गाहेइ पडिग्गाहेंतं वा सातिजति॥ चू-पुरिसप्पमाणा हीनाधिया वा चिक्खल्लमती कोहिआ भवति, कलिजो नाम वंसमयो कडवल्लो सट्टतो विभन्नति ।अन्नेभन्नंति-उट्ठियाउवरि हत्तिकरणंउकृज्जियं, उड्डाए तिरियहत्तकरणं अवकुज्जियं, अहरिय त्ति - पेढियमादिसु आरुभिउं ओआरेति । अधवा - कायं उच्चं करेजा उक्कज्जियडंडायतं तद्धद् गृण्हाति, कायं उद्धं कृत्वा गृहाति - उन्नमिय इत्यर्थः । [भा.५९५४] कोट्ठियमादीएस, उभओ मालोहडंत नायव्वं । तेचेव तत्थ दोसा, तंचेव य होति बितियपयं॥ चू-एवं उभयमालोहडं दंसियंङ्क । ते चेव दोसा बितियपयं च । मू. (१२३४) जे भिक्खू मट्टिओलित्तं असनं वा पानं वा खाइमं वा साइमं वा उभिदिय निभिदिय देजमाणं पडिग्गाहेइ पडिग्गाहेंतं वा सातिजति ॥ चू-घयफाणियादिभायणे छूढतंपिहितंसरावणादिणामट्टियाएउल्लित्तंतंउभिदियंदेंतस्सजो गेण्हइ तस्स चउलहुँ। [भा.५९५५] पिहितुब्भिन्नकवाडे, फासुग अप्फासुगे य बोधव्वे । अप्फासु पुडविमादी, फासुगछगणादिदद्दरे ।। Page #278 -------------------------------------------------------------------------- ________________ उद्देशक : १७, मूलं-१२३४, [भा. ५९५५] २७५ ___ चू-उब्मिन्नं दुविधं- पिहुभिन्नं वा कवाडुभिन्नं च । पिहुभिन्नं दुविधं-पासुयं अफासुयं च । जंतं फासुयं तं अचित्तं वा मीसं वा । अफासुयं पुढविमादि छसुकाएसु जहासंभवं भाणियव्वं । जंफासुअंछगणेणअहवा-वत्थेण चम्मेण वा दद्दरियं दद्दरपिहिउब्भिन्नेमासलहुं, सेसपिहुभिन्नेसु चउलहुं, अनंतेसु चउगुरुं, परित्तमीसेसुमासलहुं, अनंतमीसेसु मासगुरुं, साहुनिमित्तं उब्भिन्ने कयविक्कतेसु अधिकरणं कवाडपिहितुब्भिण्णे कुंचियवेधे तालए वा आवत्तणपेढियाए वा तसमादिविराधना । सेसं जहा पिंडनिजुत्तीए ।। [भा.५९५६] एतेसामण्णतरं, पिहितुब्मिन्नं तु गेण्हती जो तु । सो आणा अणवत्थं, मिच्छत्त-विराधनं पावे ॥ [भा.५९५७] असिवे ओमोयरिए, रायदुढे भए व गेलण्णे । अद्धाण रोहए वा, जयणा गहणं तु गीयत्थो । मू. (१२३५) जे भिक्खू असनं वा पानं वा खाइमं वा साइमंवा पुढविपतिट्ठियं पडुग्गाहेति पडिग्गाहेंतं वा सातिजति ॥ मू. (१२३६) जे भिक्खू असनं वा पानं वा खाइमंवा साइमं वा आउपतिट्ठियं पडिग्गाहेति पडिग्गाहेंतं वा सातिजति ॥ मू. (१२३७) जे भिक्खू असनं वा पानं वा खाइमं वा साइमं वा तेउपतिट्ठियं पडिग्गाहेति पडिग्गाहेंतं वा सातिजति ॥ मू. (१२३८) जे भिक्खू असनं वा पानं वा खाइमं वा साइमं वा वणस्सतिकायपतिट्ठियं पडिग्गाहंति पडिग्गाहेंतं वा सातिज्जति ।। [भा.५९५८] सच्चित्तमीसएसुं, काएसु य होति दुविहनिक्खित्तं । अनंतर-परंपरे वि य, विभासियव्वं जहा सुत्त ।। चू-पुढवादी काया ते दुविधा-सच्चित्ता मीसा वा। सचित्तेसुअनंतरनिक्खित्तं परंपरनिक्खित्तं वा । मीसेसु वि अनंतरनिक्खित्तंपरंपरनिक्खित्तं वा । पिंडनिज्जुत्तिगाहासुत्ते जहा तहा सवित्थरं माणियव्वं । आयारबितियसुयखंधे वा जहा सत्तमे पिंडेसणासुत्ते तहा भाणियव्वं ।। [भा.५९५९] सुत्तनिवातो सच्चित्तऽनंतरे तं तु गेण्हती जो उ। सो आणा अणवत्थं, मिच्छत्त-विराधनं पावे ।। चू-परित्तसचित्तेसुअनंतरनिक्खित्ते चउलहुं, एत्थ सुत्तं निवयति । सचित्तपरंपरे मासलहुं, मीसअनंतरे मासलहुं, परंपरे पनगं, अनंते एते चेव गुरुगा पच्छित्ता ।।चोदगाह[भा.५९६०] तत्थ भवे णणु एवं, उक्खिप्पंतम्मि तेसि आसासो। संजतिनिमित्ते घट्टण, थेरुवमाए न तं जुत्तं ।। घू-पुढवादिकायाण उवरि ठियंजंतम्मि उक्खिप्पंते ननुतेसिंआसासो भवति? आचार्याह • तम्मि उक्खिप्पंते जा संघट्टणा सा संजयनिमित्तं, तान य अप्पसंघयणाण संघट्ठणाए महंती वेदना भवति ।। एत्थ थेरुवमा[भा.५९६१] जरजज्जरो उ थेरो, तरुणेणं जमलपाणिमुद्धहतो। जारिसवेदण देहे, एगिदियघट्टिते तह उ॥ Page #279 -------------------------------------------------------------------------- ________________ २७६ निशीथ-छेदसूत्रम् -३- १७/१२३८ चू-जहा जराजुण्णदेहो थेरो बलवता तरुणेण जमलपाणिणा मुद्धे आहते जारिसं वेयणं वेयति, ततो अधिकतरं ते संघट्टिता वेयणं अनुहवंति, तम्हा न जुत्तं जं तुमं भणसि ।। इमं बितियपदं[भा.५९६२] असिवे ओमोयरिए, रायदुढे भए व गेलण्णे। अद्धाण रोहए वा, जयणा गहणं तु गीयत्थे ।। चू-पूर्ववत् । गीयत्थो इमाए जयणाए गहणं करेति - पुव्वं मीसे परंपरहितो गेण्हति, ततो गीसे अनंतरो, ततो सन्नित्ते परंपरे, ततो सचित्ते अनंतरे, एवं अनंतकाए वि, एस परित्तानंतेसु कमो दरिसिओ॥गहणे पुण इमा जयणा[भा.५९६३] पुव्वं मीसपरंपर, मीसे तत्तो अनंतरे गहणं। सच्चित्त परंपरऽनंतरे य एमेव य अनंते ॥ चू-पुव्वं परित्ते मीसे परंपरहितो गेण्हति, ततो मीसअनंतपरंपरं, ततो सचित्तपरित्तपरंपरं, ततो अनंतमीसअनंतरं, ततो अनंतसचित्तपरंपरं, ततो परित्तसचित्तअनंतरं, ततो अनंतसचित्तअनंतरं आहारे भणियं ॥ [भा.५९६४] आहारे जो उ गमो, नियमा सो चेव होइ उवहिम्मि । नायव्वो तु मतिमता, पुव्वे अवरम्मिय पदम्मि॥ मू. (१२३९)जे भिक्खू अचुसिणं असनं वा पानं वा खाइमंवा साइमंवा सुप्पेण वा विहुणेण वा तालियंटेण वा पत्तेण वा पत्तभंगेण वा साहाए वा साहाभंगेण वा पेहुणेण वा हेपुणहत्थेण वा चेलेण वा चेलकण्णेण वा हत्येण वा मुहेण वा फुमित्ता वीइत्ता आहट्ट देज्जमाणं पडिग्गाहेइ पडिग्गाहेंतं वा सातिजति ॥ [जे भिक्खू असनं वा पानं वा खाइमं वा साइमं वा उसिणुसिणं पडिग्गाहेइ पडिग्गाहेंतं वा सातिजति ।।] [भा.५९६५] जे भिक्खू असनादी, उसिणं निव्ववियसंजयट्ठाए। विहुवणमाईएहिं, पडिच्छए आणमादीणि ।। घू- “निव्वाविय" त्ति उल्लवेऊण, सेसं कंठयं । उसिणे घेप्पंते इमे दोसा[भा.५९६६] दायग-गाहगडाहो, परिसडणे काय-लेव-नासो य । डज्झति करोति पादस्स छड्डणे हाणि उड्डाहो॥ चू-परिसडते वा भूमीते छक्कायवहो, अचुसिणेण वा भाणस्स लेवोडज्झति, उसिणे दिज्जमाणे वा करे डज्झमाणो पायं तं छड्डेज, तम्मि भग्गे असति भायणस्स अप्पणो हानी, बहु असनादि परिट्ठवियं दटु “बहि फोड"त्ति उड्डाहो । जनो वा पुच्छत- “कहं ड्डो" ? त्ति संजयस्स भिक्खं देज्जमाणो जणे फुसंते उड्डाहो त्ति । इमो अववादो[भा.५९६७] असिवे ओमोयरिए, रायदुढे भए व गेलण्णे । ___ अद्धाण रोहए वा, काले वा अतिच्छमाणम्मि॥ चू-काले अतिच्छमाणे त्ति जाव तंपरिक्कमेण सीतीभवति ताव आइच्चो उवत्थमं गच्छति। अतो सूपादीहिं तुरियं सीयलिज्जति, न, दोसो ।। उसिणे पुण कारणे घेप्पंते इमा जयणा[भा.५९६८] गिण्हति मिसीतितुंवा, सज्झाए महीय वा ठवेऊणं । पत्ताबंधगते वा, धोलणगहिते व जतणाए॥ Page #280 -------------------------------------------------------------------------- ________________ उद्देशक : १७, मूलं-१२३९, [भा. ५९६८] २७७ चू-उववसिता पदसंधियं जहा न डज्झति तहा गेण्हति । अहवा - मंचगे मंचिकाए वा मज्झे भूमीए वा पादं ठवेत्ता गेण्हति।पत्तगबंधगतो वा गेण्हति। अचुसिणंच पादद्वितंघोलेइ, मालेवो डज्झिहिति । एयाए जयणाए कारणे गेण्हंतो अदोसो॥ मू. (१२४०) जे भिक्खू उस्सेइमं वा संसेइमं वा चाउलोदगं वा वालोदगंवा तिलोदगं वा तुसोदगंवा जवोदगंवा आयामंवा सोवीरंवा अंबकंजियंवा सुद्धवियउंवा आहुणा धोयंअनंबिलं अपरिणयं अवकंतजीवं अविद्धत्थं पडिग्गाहेइ पडिग्गाहेंतं वा सातिज्जति ।। [भा.५९६९] उस्सेतिममादीया, पाणा वुत्ता उ जत्तिया सुत्ते। तेसिं अन्नतरायं, गेण्हंति आणमादीणि ॥ चू-उसिणं सीतोदगे छुब्भति तं उस्सेइमपाणयं । जंपुण उसिणं चेव उवरि सीतोदगेण चेव सिंचियं तं संसेइमं । अहवा-संसेतिमं, तिला उण्हपाणिएण सिण्णा जति सीतोदगा धोवंति तो संसेतिमं भण्णति।चाउलाणधोवणं चाउलोदगं ।अधुनाघोतंअचिरकालधोतं।रसतोअणंबीभूयं। जंजीवेणं विप्पमुक्कं तं वक्कतं, न वकंतं अवकंतं, सचेतनं मिश्रं वा इत्यर्थः: । जमवण्णसंजातं तं परिणयं, न परिणयं अपरिणयस्वभाववर्णस्थमित्यर्थः: । जं वण्णगंधरसफासेहिं सव्वेहिं ध्वस्तं तं विध्वस्तं, अनेगधा वा ध्वस्तं विध्वस्तं, न विद्धत्थं अविद्धत्थं, सर्वथा स्वभावस्थमित्यर्थः । अहवा- एए एगहिया । अपरिणयं गेण्हंतस्स चउलहु, आणाइया य दोसा ।। उस्सेइमस्स इमं वक्खाणं[भा.५९७०] सीतोदगम्मि छुब्भति, दीवगमादी उसेइमं पिढें । संसेइमं पुण तिला, सिण्णा छुब्भंति जत्थुदए। चू- मरहट्ठविसए उस्सइया दीवगा सीओदगे । छुब्भंति । उस्सेइमे उदाहरणं, जहा-पिढें । अहवा- पिट्ठस्स उस्सेजमाणस्स हेट्ठजं पाणियं तं उस्सेइमं । पच्छद्धं गतार्थम् ।। [भा.५९७१] पढमुस्सेतिममुदयं, अकप्पकप्पं च होति केसिंचि । तंतुन जुज्जति जम्हा, उसिणं मीसं ति जा दंडो॥ चू-ते दीवगादी उस्सेतिमा, एकम्मि पाणिए दोसुतिसु वा निच्चलिजंति तत्थ बितियततिजा य सव्वेसिं चेव अकप्पा, पढम पाणियं तं पि अकप्पं चेव । केसि चि आयरियाणं कप्पं, तं न घडति। कम्हा? जम्हा उसिणोदगमविअनुव्वत्तेडंडे मीसं भवति, तंपुण कहिं उस्सेतिमेसु छूढेसु अचित्तं भविष्यतीत्यर्थः ? ।। इमो चाउलोदे विही [भा.५९७२] पढमं बितियं ततियं, चाउलउदगंतु होति सम्मिस्सं । तेन परंतु चउत्थे, सुत्तनिवातो इहं भणितो॥ चू- पढम-बितिय-ततिय-चाउलोदगा एते नियमा मिस्सा भवंति, तेन परं चउत्थादि सचित्ता । एत्त सुत्तणिवातो चउलहुगमित्यर्थः । आदिल्लेसु तिसु वि मासलहुं । अन्ने पुण-ततिए वा चाउलसोधणे सुत्तणिवायमिच्छति, जेण तत्थ बहुं अपरिणयं, थोवं परिणयमिति ।। जं उस्सेतिमादि मिस्सं तस्सिमो गहणविही[भा.५९७३] कालेणं पुण कप्पति, अंबरसं वण्णगंधपरिनामं । वण्णातिविगतलिंगं, नज्जति वुक्कंतजीवं ति॥ Page #281 -------------------------------------------------------------------------- ________________ २७८ निशीथ-छेदसूत्रम् -३- १७/१२४० चू-तं उस्सेतिमं चिरकालं अच्छंतं जया रसतो अंबरसं, वण्णतो विवण्णं, गंधओअन्नगंध, फासतो चिक्खिल्लं, एवंतं उदगंवण्णादिविगतलिंगंदटुं नजतिजहा विगयजीवं तितहा घेप्पति। चोदगाह - “जेसिं फुडं गमणादिकं जीवलिंगं ते णजंति, जहा विगयजीवा त्ति । पुढवादी पुण अव्वत्तजीवलिंगे कहं नाता, जहा विगतजीवं ?" ति ॥ आचार्याह[भा.५९७४] कामं खलु चेतण्णं, सव्वेसेगिंदियाण अव्वत्तं । परिनामो पुण तेसिं, वण्णादिइंधणासज्ज ॥ चू- पुव्वद्धं कंठं । पच्छद्धे इमो अत्थो-बहुमज्झत्थो चिंधणेण जहासंखं अप्पमज्झ चिरकालोवलक्खिता जहा वण्णादी तहा तेसिं अव्वभिचारी अजीवत्ते परिनामो लक्खिज्जति॥ [भा.५९७५] एमेव चाउलोदे, पढमे बिति-ततिय तिन्नि आएसा । तेन परं चिरधोतं, जहि सुत्तं मीसयं सेसं ॥ चू-चाउलोदगे विजे पढमबितिता चाउलोदगा ते अहुणा धोता मीसा । “तेन परं चिर धोयं जहिं सुत्तं" तितेन परंचउत्थादि चाउलोदगंतंचिरधोयंपिसचित्तं, जहिंसुत्तं निवयति तस्याग्रहणमेव । जं पुण “मीसयं सेसं" तितम्मि इमे तिन्नि अनागमिया आदेसा- तत्थेगो भणति- चाउला धोवित्ता जत्थ तं चाउलोदगं छुब्भति तत्थ जातो कण्णे फुसिताओ लग्गाओ ताओ न जाव सुक्कंति तावतं मीसं, “तेन परं" ति - तासु सुक्कासुतं अचित्तं भवतीत्यर्थः ।। अवरो भणति - चाउला जाव सिझंति ताव तमीसं, तेन परं अचित्तं पूर्ववत् ॥ अवरोभणति-तम्मि चाउलोदगे जे बुब्बुआ ते जाव अच्छति ताव मीसं, तेन परं अचित्तं पूर्ववत् ॥ ___आचार्याह-“तेन परं चिरधोयं" त्ति एते अक्खरा पुणो चारिजंति, जेण फुसिताओ सि(सी)याकाले चिरं पि अच्छंति । गिम्हकाले लहुं सुसंति, चाउला विलहुं चिरेण वा सिझंति, बुब्बुआ वि चिरं नीवाए अच्छंति, पवाए लहुं विणस्संति, “तेणं" ति तेन कारणेण एते अनादेसा। “परं" ति एतेसिं आएसाणं इमं वरं प्रधानं आगमित्तं आदेसंतरं- “जंजापेज चिराधोतं" सिलोगो । बहुप्पसन् च मतीए दंसणेण य अचित्तं जाणेत्ता गेण्हति । जत्थ “वालधोवणं" ति आलावगो-चमरिवाला धोव्वंति तक्कादीहिं, पच्छा ते चमरा सुद्दोदगेण धोवंति । तत्थऽवि पढमबितियततिया मीसा, जं च पच्छिमं तं सचित्तं, तत्थ सुत्तनिवातो । अहवा वालधोवणं सुरा गालिज्जति जाए कंबलीए सा पच्छा उदएण धोवइ, तत्थ वि पढमाति धोवणा मीसा, पच्छिमा सचित्ता, तम्मि सुत्तनिवातो।अहवा-वालधोवणंरलयोरेकत्वात् वारागागदुगो, सो तक्कवियडादिभावितो धोव्वइ, तत्थ वि पढमादी मीसा, पच्छित्ता सचित्ता, तम्मि सुत्तनिवातो । सव्वेसु मीसं कालेण परिणयं गेज्मं ।। इमं बितियपदं[भा.५९७६] असिवे ओमोयरिएष रायदुढे भएव गेलण्णे। अद्धआण रोहए वा, जयणा गहणं तु गीयत्थे ॥ मू. (१२४१]जे भिक्खूअप्पणो आयरियत्ताए लक्खणाई वागरेइ वागरेंतं वा सातिज्जति।। चू- जहा मे करपादेसु लेहा निव्वत्तिता, चंदचक्कंकुसादी दीसंति सुसंठाणे, सुपमाणता य देहस्स, तहा मे अवस्सं आयरिएण भवियव्वं, जो एवं वागरेइ तस्स चउलहुं आणादिया य । ते लक्खणा इमे Page #282 -------------------------------------------------------------------------- ________________ उद्देशक : १७, मूलं-१२४१, [भा. ५९७७] २७९ [भा.५९७७] मानुम्मानपमाणं लेहसत्तवपुअंगमंगाई। जे भिक्खू वागरेति, आयरियत्तादि आणादी। चू-मानस्स उम्मानस्स य इमा विभासा[भा.५९७८] छड्डेति तो य दोणं, छूढो दोणीए जो तु पुण्णाए। सो माणजुतो पुरिसो, ओमाणे अद्धभारगुरू ।। चू-मानं नाम पुरिसप्पमाणातो ईसिअतिरित्ता उट्टिया कीरइ सा पाणियस्स समनिबद्धा भरिजति, पच्छा तत्थ पुरिसो पक्खिप्पति, जति द्रोणो पाणियस्स छड्डेति तो मानजुत्तो पुरिसो, अहवा - पुरिसं छोढूण पच्छा पाणियस्स भरिजति तम्मि पुरिसे ओसित्ते जइ सा कुंडी द्रोणं पाणियस्स पडिच्छइ तो मानजुत्तो । उम्माणे त्ति जति तुलाए आरोविओ अद्धभारं तुलति तो उम्मानजुत्तो भवति॥ [भा.५९७९] अट्ठसतमंगुलुच्चो, समुहाई वा समुस्सितो नवओ। सो होति पमाणजुतो, संपुण्णंगो व जो होति ।। लेह त्ति अस्य व्याख्याभा.(५९८०] मणिबंधाओ पवत्ता, अंगुढे जस्स परिगता लेहा । ___ सा कुणति धनसमिद्धं, लोगपहाणं च आयरियं ।। सत्तवपुअंगमगाणं इमा विभासा[भा.५९८१] सत्तं अदीनता खलु, वपुतेओ जस्स ऊ भवइ देहे । अंगा वा सुपइट्टा, लक्खण सिरिवच्छमा इतरे।। चू-सत्वं प्रधानं महंतीए वि आवदीए जो अदीणो भवति सो सत्वमंतों। वपू नाम तेयो, सो जस्स अस्थि देहो सो वपुमंतो । अट्ठअंगा ताणि जस्स सुपतिठ्ठसुसंठाणाणि, अगातिंति उवंगाणि तानि वि जस्स सुपइट्ठसुसंठियाणि, अन्नाणि य सिरिवच्छमादीणि लक्खणाणि, “इयरे'त्ति वंजणा ते य मसतिलगादी । अहवा - सह जायं लक्खणं, पच्छा जायं वंजणं ।। अहवा भणेज्ज[भा.५९८२] अमुगायरियसरिच्छाई लक्खणाइंन पासह महं ति। एरिसलक्खणजुत्तो, य होति अचिरेण आयरिओ॥ चू- अमुगस्स आयरियस्स जारिसा हत्थपादादिसु लक्खणा, जारिसं पि वा देहं, ममं पि तारिसंचेव । पच्छद्धं कंठं । इमे दोसा[भा.५९८३] गारवकारणखेत्ताइणो य सच्चमलियं च होज्जा हि । विवरीयं एंति जदो, केति निमित्ता न सव्वे उ ॥ चू-अहं आयरिओ भविस्सामि त्ति गारवकारणे खित्तादिचित्तो भवेज्जा, सायवाहणो इव । अहवा - छउमत्थोलखिया लक्खणा सच्चा वा हवेज्जा अलिता व होज । पच्छद्धं कंठं । अहवा - इमो आयरिओ होहिइत्ति कोइ पडिनीओ जीविताओ ववरोविज ॥ एयस्स इमो अववातो[भा.५९८४] बितियपदमणप्पज्झे, वागरे अविकोविते य अप्पज्झे । कज्जे अन्नपभावण, वियाणणट्ठा य जाणमवि॥ Page #283 -------------------------------------------------------------------------- ________________ २८० निशीथ - छेदसूत्रम् -३-१७/ १२४१ [ भा. ५९८५ ] पडिनीयपुच्छणे को, गुरु मे किं सो हं ति पेच्छ मे अंगं । गिहि-अन्नतित्थिपुट्ठे, व जुंगिते जो अनोतप्पे ।। - चू- खित्तादिगो अणप्पज्झो सेहो अजाणतो अप्पणो लक्खणो पगासेज्ज । अप्पज्झोवा “कजे” त्ति कोइ पडिनीतो पुच्छेज्जा - कतमो भे गुरू ? ताहे जो आरोहपरिणाहजुत्तो सो भणति - किं तेन ? अहं सो । पडिनीओ भणति कहं नायं ? साहू भणति - पिच्छ मे अंगं लक्खणजुत्तं । ‘“अन्नप्पभावणं’”ति अस्य व्याख्या - गिहिअन्नतित्थिएण वा पुच्छियं को भे गुरु ? त्ति । आयरिओ जति सरीरजुंगितो ताहे जो अन्नो साहू अनुत्तरदेहो अलज्जणिज्जो, आगमेसु य कयागमो, एवं सो अन्नो पभाविज्जति अप्पणा वा पभावेति । वियाणणट्ठाए त्ति अस्य व्याख्या[भा. ५९८६ ] अट्ठवितगणहरे वा, कालगते गुरुम्मि भणतऽहं जोग्गो । देहस्स संपदं मे, आरोहादी पलोएह ।। चू- अट्ठविते गणधरे आयरिया कालगया । तत्थ जे वसभा अन्नं अलक्खणजुत्तं ठविउंकामा, ताहे सो लक्खणत्तो अन्नेहिं भणावेति- अप्पणो वा भणति - आयरियपदजोगो देहसंपदं मे पेच्छह । अह आयरियो वि अलक्खणजुत्तं ठवेउकामो, तत्थ वि एयं चेव अप्पानं पगासेतिखमासमणो जारिसो जुत्ते भणिओ तारिस ठवेह सरीरसंपदाते आरोहादिजुत्तो ठवेयव्वो । एवं जाणंति विभज्जा | मू. (१२४२) जे भिक्खू गाएज वा हसेज्ज वा वाएज वा नच्चेज्ज वा अभिनवेज्ज वा हयहेसियं हत्थगुलगुलाइयं उक्कुट्ठसीहनायं वा करेइ करेंतं वा सातिज्ञ्जति ।। चू-सरकरणं सरसंचारो वा गेयं, मुहं विष्फालिय सविकारकहक्कहं हसणं, संखमादि आओजं वा वाएज्ज, पाद-जंघा ऊरु- कडि - उदर-बाहु - अंगुलि - वदन- नयण-भमुहादिविकारकरणं नृत्यं, पुक्कारकरणं, उक्किट्ठसंघयणसत्तिसंपन्नो रुट्ठो तुट्ठो वा भूमी अप्फालेत्ता सीहस्सेव नायं करेति, हयस्स सरिसं नायं करेइ हयहेसियं । वानरस्स सरिसं किलिकिलतं करेति, अन्नं वा गयगज्जिआदिजीवरुतं करेंतस्स चउलहुं आणादिया य दोसा । [भा. ५९८७ ] जे भिक्खू गाएजा, नचे वाएज अभिणवेज्जा वा । उक्कट्ठसियं वा, कुज्जा वग्गेज वीणादी ।। - अहिनओ परस्स सिक्खावणा, नृत्यविकार एव वल्गितं डिंडिकवत्, जावतिया मुहं विप्फालेत्ता गीयउक्कुडिमादिया करेंति । तेसु इमे दोसा [ भा. ५९८८ ] पुव्वामयप्पकोवो, अभिनवसूलं व अन्नगहणं वा । अस्संडणं च भवे, गायणउक्विट्ठिमादीसु ।। चू- आमयो त्ति रोगो सो उवसंतो पकुप्पति, अहिनवं वा सूलं उप्पज्जइ, “अन्नगहण "त्ति गलगस्स उभओ कण्णबंधेसु सरणीतो मतातो तासु वातसेंभगहितासु य अणायतं मुहजंतं हवेज, अहवा - अन्नगहणं गंधव्विउ त्ति काउं रायादिणा घेप्पेज्जा, मुहं वा अस्संपुढं वातसिंभदोसेण अच्छेजा ॥ [भा. ५९८९ ] ते चेव य दोसा, अस्संपुडणं मुइत्तु सेसेसु । अन्नतरइंदियस्स व, विराधना कायमुड्डाहो ॥ Page #284 -------------------------------------------------------------------------- ________________ उद्देशक ः १७, मूलं-१२४२, [भा. ५९८९] २८१ चू-सेसा जे नच्चणादिता पदा तेसु वि एते चेवदोसा । मुहस्सविअसंपुडणं एक मोत्तुंअन्नतरं वा हत्थपादादि सोतादि वा उप्फिडेंते लुसेज्जा, एवमादिया आयविराधना । गायणादिसु वा पानजातिमुहप्पवेसे मविराधना । नच्चणादिसु उप्फिडंतो पानविराहणं करेज्ज अभिहणेज्ज वा । एवं कायविराधना । एयासु आयसंजमविराधनासु सट्ठाणपच्छित्तं, गेयणच्चणादिसु सविगारो अनिहुतो वा संजतो त्ति जनो भणेज्जा, उड्डाहं वा करेज्जा ।। भा. (५९९०] बितियपदमणप्पज्झे, पसत्थजोगे य अतिसयप्पमत्ते । अद्धाण वसन अभियोग बोहिए तेनमादिसु वा ॥ चू-खित्तादिअणप्पज्झो सेहो वा अजाणतो गीतादि करेज्ज ।। “पसत्थजोए"त्ति अस्य व्याख्या[भा.५९९१] एस पसत्थो जोगो, सद्दप्पडिबद्धे वाए गाए वा। अन्नो वि य आएसो, धम्मकहं पवत्तयंतो उ ।। चू-कारणट्ठिया सद्दपडिबद्धाए वसहीए तत्थ गेयं करेंति, आओज्जं वा वाएंति, मा अप्पणो अन्नेसिं मोहब्भवेण विसोत्ति हवेज्ज ।। अहवा - समोसरणादिसु पुच्छगवायणं करेंतो गंधव्वेण कजंति ।। “अतिसय पत्ते'"त्ति अस्य व्याख्या[भा.५९९२] केवलवज्जेसुतु अतिसएसु हरिसेण सीहनायादी। उक्किट्ठ मेलण विहे, पुव्वव्वसणं व गीतादि ।।। चू- वीतरागत्वात् न करोति, तेन केवलातिसउप्पत्तिं वजेत्ता सेसेसु अवधिलंभादिएसुं अतिसएसु उप्पन्नेसु हरिसिउं सीहनायं करेज । अन्नत्थ वा पडिणियत्तेण स वेइयासु आरूढो सीहनाय करिज्जा ।अद्धाणपडिवण्णा महल्लसत्थेण परोप्परं फिडित्ता मिलणट्ठा उक्किट्ठसदं संकरिज्जा। “वसण"त्ति कस्स ति पुव्वं गिहिकाले गीतादिगं आसि, तं स पव्वतितोवि वसणाओ करेज्जा, रायादिअभिओगेण वा ।। अहवा[भा.५९९३] अभिओगे कविलज्जो, उज्जेनीए उ रोधसीसो तु। बोहियतेणे महुरा, खमएणं सीहनादादी ।। चू-सगारअभिओगओजहा कविलेणकयंतहा करिज्न । अहवा-जहा रोहसीसेण उज्जैनीए रायपुरोहियसुयाभिओगतो कयं । बोहिगतेनेसुजहा महुराए खमएण सीहनादो कओतहा करेज।। मू. (१२४३) जे भिक्खू भेरि-सद्दाणि वा पडह-सदाणि वा मुरव-सद्दाणि वा मुइंग-सद्दाणि वा नंदि-सदाणि वा झल्लरि-सद्दाणि वा वल्लरि-सद्दाणि वा डमरुग-सद्दाणि वा मड्डय-सदाणि वा सदय-सहाणि वा पएस-सदाणि वा गोलुइ-सद्दणि वा अन्नयराणि वा तहप्पगाराणि वितयाणि सदाणि कण्णसोयपडियाए अभिसंधारेइ अभसंधारेतं वा सातिज्जति ।। ..मू. (१२४४) जे भिक्खू वीणा-सहाणि वा विवंचि-सहाणि वा तुण-सदाणि वा बव्वीसगसदाणि वा वीणाइय-सदाणि वा तुंबवीणा-सहाणि वा झोडय-सहाणि वा ढंकण-सहाणि वा अन्नयराणि वा तहप्पगाराणि वा तयाणि सद्दाणि कण्णसोयपडियाए अभिसंधारेइ अभिसंधारेंतं वा सातिन्ति ॥ मू. (१२४५) जे भिक्खू ताल-सद्दाणि वा फंसताल-सद्दाणि वा लित्तिय-सदाणि वा गोहिय Page #285 -------------------------------------------------------------------------- ________________ २८२ निशीथ-छेदसूत्रम् -३- १७/१२४५ सद्दाणि वा मकरिय-सद्दाणि वा कच्छभि-सद्दाणि वा महइ-सहाणि वा सणालिया-सहाणि वा वलिया-सदाणि वा अन्नयराणि वा तहप्पगाराणि वा झुसिराणि कण्णसोयपडियाए अभिसंधारेइ, अभिसंधारेतं वा सातिजति॥ मू. (१२४६) जे भिक्खू संख-सदाणि वा दंस-सदाणि वा वेणु-सद्दाणि वा खरमुहि-सदाणि वा परिलिस-सदाणि वा वेवा-सहाणि वा अन्नयराणि वा तहप्पगाराणि वा झुसिराणि कण्णसयपडियाए अभिसंधारेइ, अभिसंधारेतं वा सातिञ्जति ।। चू-शंखं शृंगं, वृत्तः शंखः, दीर्घाकृति स्वल्पाच संखिगा।खरमुखी काहला, तस्स मुहत्याणे खरमुहाकारं कट्ठमयं मुहं कजति । पिरिपिरित्ता तततोणसलागातो सु (झु) सिराओ जमलाओ संपा (वा) तिजंति । मुहमूले एगमुहा सा संखागारेण वाइजमाणी जुगवं तिन्नि सद्दे पिरिपिरिती करेति ।अन्ने भणंति-गुंजापणवो मंठाण भवति । भंभा मायंगाण भवति । भेरिआगारसंकुडमुही दुर्दुभी । महप्रमाणो मुरजो । सेसा पसिद्धा। [भा.५९९४] ततवितते घनझुसिरे, तव्विवरीते य बहुविहे सद्दे । सद्दपडियाइ पदमवि, अभिधारे आणमादीणि ॥ चू-आलविनीयमादिततं, वीणातिसरिसंबहुतंतीहिंविततं।अहवा-तंतीहिं ततं, मुहमउदा विततं । घन उज्जलललकुडा, झुसिरं वंसादिया। तव्विवरीया कंसिग-कंसालग-भल-तालजलवादित्रा, जीवरुतादयश्च बहवो तविवरीय ॥ . [भा.५९९५] बितियपदमणप्पज्झे, अभिधारऽविकोविते व अप्पज्झे। जाणते वा वि पुणो, कज्जेसु बहुप्पगारेसु॥ चू-कज्जेसु बहुप्पगारेसु त्ति जहा जे असिवोवसमणपयुत्ता संखसद्दातिया तेसिं सवणट्ठाते अभिसंघारेज्जा गमणाए वारवतीए, जहा भेरिसद्दस्स ॥ मू. (१२४७) जे भिक्खू वप्पाणि वा फलिहाणि वा उप्फलाणि वा पल्ललाणि वा उज्झराणि वानिज्झराणि वा वावीणि वा पोखराणि वा दीहियाणि वासराणिवासरपंतियाणिसरसरपंतियाणि वा कण्णसोयपडियाए अभिसंधारेइ, अभिसंधारेतं वा सातिजति ।। मू. (१२४८) जे भिक्खू कच्छाणि वा गहणाणि वा नूमाणि वा वणाणि वा वणविदुग्गाणि वापव्वयाणि वापव्ययविदुग्गाणि वा कण्णसोयपडियाएअभिसंधारेइ,अभिसंधारेतवा सातिज्जति।। मू. (१२४९) जे भिक्खू गामाणि वा नगराणि वा खेडाणि वा कव्वडाणि वा मडंबाणि वा दोणुहाणि वा पट्टणाणि वा आगराणि वा संबाहाणि वा सन्निवेसाणि वा कण्णसोयपडियाए अभिसंधारेइ, अभिसंधारेंतं वा सातिजति ।। मू. (१२५०) जे भिक्खू गाम-महाणि वा नगर-महाणि वा खेड-महाणि वा कव्वड-महाणि वा मडंब-महाणि वा दोणमुह-महाणि वा पट्टण-महाणि वा आगार-महाणि वा संबाह-महणि वा सन्निवेस-महाणि वा कण्णसोयपडियाए अभिसंघारेइ, अभिसंघारेंतं वा सातिजति ॥ मू. (१२५१)जे भिक्खू गाम-वहाणि वा नगर-वहाणि वा खेड-वहाणि वा कव्वड-वहाणि वा मडंब-वहाणि वा दोणमुह-वहाणि वा पट्टण-वहाणि वा आगार-वहाणि वा संबाह-वहाणि वा सन्निवेस-वहाणि वा कण्णसोयपडियाए अभिसंघारेइ, अभिसंघारेंतं वा सातिजति ॥ Page #286 -------------------------------------------------------------------------- ________________ उद्देशक : १७, मूलं-१२५२, [भा. ५९९५] २८३ मू. (१२५२) जे भिक्खू गाम-पहाणि वा नगर-पहाणि वा खेड-पहाणि वा कव्वड-पहाणि वा मडंब-पहाणि वा दोणमुह-पहाणि वा पट्टण-पहाणि वा आगार-पहाणि वा संबाह-पहाणि वा सन्निवेस-पहाणि वा कण्णसोयपडियाए अभिसंघारेइ, अभिसंघारेंतं वा सातिजति ।। मू. (१२५३) जे भिक्खू आस-करणाणि वा हत्थि-करणाणि वा उट्ट-करणाणि वा गोणकरणाणि वा महिस-करणाणि वा सूयर-करणाणि वा कण्णसोयपडियाए अभिसंधारेइ, अभिसंधारेतं वा सातिजति ॥ मू. (१२५४) जे भिक्खू आस-जुद्वाणि वा हस्थि-जुद्वाणि वा उट्ट-जुद्धाणि वा गोण-जुद्धाणि वा महिस-जुद्धाणि वा कण्णसोयपडियाए अभिसंधारेइ, अभिसंधारेतं वा सातिजति ।। मू. (१२५५) जे भिक्खू उज्जूहियट्ठाणाणि वा हय-जूहियट्ठाणाणि वा गय-जूहियट्ठाणाणि वा कण्णसोयपडियाए अभिसंधारेइ, अभिसंधारेंतं वा सातिजति ॥ मू. (१२५६) जे भिक्खू अभिसेय-ट्ठाणाणि वा अक्खाइय-ट्ठाणाणि वा मानुम्मान-ट्ठाणाणि वा महया हय-नट्ट-गीय-वाइय-तंती-तल-ताल-तुडिय-पडुप्पवाइय-हाणाणि वाकण्णसोयपडियाए अभिसंधारेइ, अभिसंधारेतं वा सातिञ्जति ।। मू. (१२५७) जे भिक्खू डिंबराणि वा डमराणि वा खाराणि वा वेराणि वा महाजुद्धाणि वा महासंगामाणि वा लहाणि वा बोलाणि वा कण्णसोयपडियाए अभिसंधारेइ, अभिसंधारेतं वा सातिजति।। मू. (१२५८) जे भिक्खू विरूवरूवेसुमहुस्सवेसुइत्थीणि वा पुरिसाणि वा थेराणिं वा मज्झिमाणि वाडहराणि वा अलंकियाणि वा सुअलंकियाणि वा कायंताणि वा वायंताणि वा नचंताणि वा हसंताणि वा रमंताणि वा मोहंताणि वा विउलं असनं वा पानं वा खाइमं वा साइमं वा परिभायंताणि वा परिभुंजंताणि वा कण्णसोयपडियाए अभिसंधारेइ, अभिसंधारेतं वा सातिज्जति।। मू. (१२५९) जे भिकखू इहलोइएसुवा रूवेसु, परलोइएसु वा रूवेसु, दिढेसु वा रूपेसु, अदिढेसु वा रूवेसु, सुएसु वा रूवेसु, असुएसु वा रूवेसु, विनाएसु वा रूवेसु, अविनाएसु वा रूवेसु सज्जइ रज्जइ गिज्झइ अज्झोववजइ सज्जंतं रज्जतं गिझंतं अज्झोववजंतं वा सातिजति ।। ॥तं सेवमाणे आवजइ चाउम्मासियं परिहारट्ठाणं उग्धाइयं॥ चू-एते चोद्दसुत्ता जहा बारसमे उद्देसगे भणिता तहा इहं पि सत्तरसमे उद्देसगे भाणियव्वा । [भा.५९९६] वप्पादी जा विह लोइयादि सद्दादि जो तु अभिधारे। तं चैव तत्थ दोसा, तं चेव य होति बितियपदं ।। चू-विसेसो तत्थ चक्खुदंसणप्रतिज्ञया, इहं पुण कण्णसवणपडियाए गच्छति, वप्पादिएसु ठाणेसु जे सद्दा ते अभिधारेउं गच्छति ॥ उद्देशकः-१७ समाप्तः मुनि दीपरत्नसागरेण संशोधिता सम्पादिता निशीथ सूत्रे सप्तदशउद्देशकस्य [भद्रबाहुस्वामि रचिता नियुक्ति युक्तं] संघदासगणि विरचितं भाष्यं एवं जिनदस महत्तर विरचिता चूर्णिः परिसमाप्ता Page #287 -------------------------------------------------------------------------- ________________ २८४ उद्देशकः- १८ चू- भणिओ सत्तरसमो । इदानिं अट्ठारसमो इमो भण्णति । तस्सिमो संबंधो[भा. ५९९७ ] सद्दे पुण धारेउ, गच्छति तं पुण जलेण य थलेणं । जलपगतं अट्ठारे तं च अणट्ठा निवारेति ॥ चू-संखादिसद्दे अभधारेंतो गच्छंतो जलेण वा गच्छति थलेन वा गच्छति । इह जलगमणेण अधिगारो, अधवा - जलेण गमणं अणाट्ठए न गंतव्वं । एयं अट्ठारसमे निवारेति । एस संबंधी ॥ अनेनं संबंधेनागयस्स इमं पढमसुतं मू. (१२६०) जे भिक्खू अणट्ठाए नावं दुरुहइ दुरुहंतं वा सातिज्ञ्जति ॥ चू- नो अट्ठाए, अणट्ठाए । दुरुहइ त्ति विलग्गइ त्ति आरुभति त्ति एगद्वं । आणादिया दोसा चउलहुँ । [भा. ५९९८ ] अनट्ठे दंसेति निशीथ - छेदसूत्रम् -३-१८/१२५९ [भा. ५९९९ ] अंतो मणे किरिसिया, नावारूढेहिं वच्चइ कहं वा । अहवा नाणातिजढं, दुरूहण होतऽनट्ठाए । चू-केरिसि अब्भंतर त्ति चक्खुदंसणपडियाए आरुभति, गमणकुतूहलेण दा दुरुहति, अहवा - नाणादिजढं दुरुहंतस्स सेसं सव्वं अणट्ठा || अववादेण आगाढे कारणे दुरुहेज्जा । थलपहेण संघट्टादिजलेण वा जइ इमे दोसा हवेज [भा. ६००० ] बितियपद तेन सावय, भिक्खे वा कारणे वा आगाढे । कजुवहिमगरवुज्झण, नावोदग तं पि जयणाए । चू- एस बारसमुद्देसगे जहा, तहा भाणियव्वा । सुत्तं दिट्टं, कारणेण विलग्गियव्वं । केरिसं पुण नावं विलग्गति ? केरिसं वा न विलग्गति ? अतो सुत्तं भण्णति मू. (१२६१) जे भिक्खू नावं किणइ किणावेइ, कीयं आहट्टु देज्ज्रमाणं दुरुहइ दुरुंतं वा सातिज्जति ॥ बारसमे उद्देसे, नावासंतारिमम्मि जे दोसा । ते चेव अणट्ठाए, अट्ठारसमे निरवसेसा ।। मू. (१२६२) जे भिक्खू नावं पामिच्चेइ पामिच्चावेइ, पामिच्चं आहड्ड देज्जमाणं दुरुहइ दुरुहंतं वा सातिज्जति ॥ मू. (१२६३) जे भिक्खू नावं परियट्टेइ परियट्टावेइ, परियट्टं आहद्दु देज्ज्रमाणं दुरुहेइ दुरुहेंतं वा सातिज्जति ॥ मू. (१२६४) जे भिक्खू नावं अच्छेज्जं अनिसिट्टं अभिहं आहट्टु देज्रमाणं दुरुहेइ दुरुर्हतं वा सातिज्ञ्जति ॥ चू- जे अप्पणा कीणइ, अन्नेन वा कीणावेइ, किणतं अनुमोदति वाङ्क । पामिच्चेति पामिच्चावेति पामिच्चंतं अनुमोदेति ङ्क । पामिच्चं नाम उच्छिन्नं । जे नावं परियट्टेति ङ्क । डहरियणावाए महल्लं नावं परिणावेति- परिवर्तयतीत्यर्थः । महल्लाए वा डहरं परावर्तयति । अन्नस्स वा बला अच्छेत्तुं Page #288 -------------------------------------------------------------------------- ________________ २८५ उद्देशक : १८, मूलं-१२६४, [भा. ६०००] साहूण नेतिङ्क । अनिसट्टा पडिहारिया गहिता अप्पणो कए कज्जे तं साधूण समप्पेति साधूण वा नेतिङ्क । एतेहिं सुत्तपदेहिं सव्वे उग्गम-उप्पादन-एसणादोसा य सूचिता । तेन नावनिज्जुत्तिं भण्णइ[भा.६००१] नावा उग्गमउप्पायणेसणा संजोयणा पमाणे य । इंगालधूमकारण, अट्ठविहा नावनिजुत्ती ।। चू-उग्गमदोसेसु जे चउलहू ते जहा संभवं, नावं पडुच्च वा। [भा.६००२] उच्चत्तभत्तिए वा, दुविहा किणणा उ होति नावाए। हीनाहियणावाए, भंडगुरुए य पामिच्चे ।। चू-साधुअट्ठाए उच्चताए नावं किणाति सर्वथा आत्मीकरोतीत्यर्थः । भत्तीए त्ति-भाडएणं गेण्हति । अप्पणा से नावा हीणप्पमाणा अहियप्पमाणा वा । अहवा - भंडगुरु त्ति - जं तत्थ भंडभारो विजति तं गुरुंसाहूय नो खमिहितित्ति, ता एवमादिकज्जेहिं नावं पामिचेति । अहवा - सा नावा स्वयमेव गुरुत्वान्न शीघ्रगामिनीत्यर्थः ।। [भा.६००३] दोण्ह वि उवट्ठियाए, जत्ताए हीन अहिय सिग्घट्ठा । नावापरिनामं पुण, परियट्टियमाहु आयरिया॥ चू-दो वणिया जत्ताए णावाहिं उवट्टिता, तत्थ य एगस्स हीना, एगस्स अहिया, तो परोप्परं नावापरिनामंकरेति- नावानावंपरावर्तयतीत्यर्थः । अहवा-मंदगामिनी शीघ्रगामिन्या परावर्तयति। एवं साध्वर्थमपि ॥ [भा.६००४] एमेव सेसएसुवि, उप्पायण-एसणाए दोसेसुं। जं जं जुञ्जति सुतते, विभासियव्वं दुचत्ताए। चू-कीयगडादीणावासुत्तेसुजंजं जुज्जति तंतं पिंडनिनुत्तिए भाणियव्वं-दुच्चत्ता बायालीसा, सोलस उग्गमदोसा, सोलस उप्पायणदोसा, दस एसणदोसा, एते मिलिया बाताला उग्गमउप्पायणेसमा तिन्नि दारा गता। संजोगादियाण चउण्हं इमा विभासा। [भा.६००५] संजोए रणमादी, जले य नावाए होति मानं तु । सुहगमनित्तिंगालं, छड्डीखोभादिसुंधूमो॥ चू- साधुअट्ठाए रणमादि किं चि कहूं संजोएति, आसन्नमज्झदूरगमणा जलप्पमाणं साधुप्पमाणाओ य हीनं जुत्तमधियप्पमामेण वा होज्ज । सुहगमणि त्ति रागेणं इंगालसरिसंचरणं करेति, नावागमणे छड्डी हवइ, दुट्ठा वाहया वा नावाभएणं सरीरसंखोहो भवति । कंपो, मुच्छा, सिरत्ती य । एवमादी दोसा चरणं धूमिंधणेण समं करेति ।। [भा.६००६] कारणे विलग्गियव्वं, अकारणे चउलहू मुनेयव् । किं पुण कारण होज्जा, असिवादि थलासती दुरुहे। चू-आणाइकारणेण य दुरुहियव्वं, निक्कारमे चउलहुं, असिवाइकारणे वा गच्छंतस्स ॥ तं नावातारिमं चउब्विहं[भा.६००७] नावासंतारपहो, चउव्विहो वण्णितो उ जो पुट्विं । निज्जुत्तीए सुविहिय, सो चेव इहं पि नायव्यो ।। Page #289 -------------------------------------------------------------------------- ________________ २८६ निशीथ-छेदसूत्रम् -३-१८/१२६४ चू-निजुत्तीपेढं इमस्सेव जहा पेढया आउक्कायाधिगारेण भाणिया तहा भाणियव्वा ।। [भा.६००८] तिरिओ याणुज्जाणे, समुद्दगामी य चेव नावाए । चउलहुगा अंतगुरू, जोया मद्धद्ध जा सपदं॥ तत्र इव ॥ [भा.६००९] बीयपथ तेन सावय, भिक्खे वा कारणे व आगाढे । कज्जुवहिमगर वुझण, नावोदग तं पि जयणाए। मू. (१२६५) जे भिक्खू थलाओ नावं जले ओकसावेइ ओकसावेंतं वा सातिजति ॥ चू-थलस्थं जले करेति। मू. (१२६६) जे भिक्खू जलाओ नावं थले उक्कसावेइ उक्कसावेंतं वा सातिजति ॥ चू-जलस्थं थले करेति। मू. (१२६७) जे भिक्खू पुण्णं नावं उस्सिंचइ उस्सिंचंतं वा सातिजति ॥ मू. (१२६८) जे भिक्खू सन्नं नावं उप्पिलावेइ उप्पिलावेंतं वा सातिजति॥ चू-“सन्न"त्ति - कद्दमे खुत्ता, उप्पिलावेइ त्ति - ततो उक्खणति । [भा.६०१०] गाहेइ जलाओ थलवं, जो वथलाओ जलं समोगाढे। सन्नं व उप्पिलावे, दोसा ते तं च बितियपदं ॥ चू-दोसाजे बारसमे भणिता ते भवंति, बितियपदं च जंतत्थेव भणियंतंचेव भाणियव्वं॥ मू. [जे भिक्खूउबद्धियं नावं उत्तिंगंवा उदगंवा आसिंचमाणिं वा उवरुवरि वा कज्जलायेमाणिं पेहाए हत्थेण वा पाएण वा असिपत्तेण वा कुसपत्तेण वा मट्टियाए वा चेलेण वा पडिपिहेइ पडिपिहंतं वा साइजति ।। मू. (१२६९) जे भिक्खू पडिनावियं कह नावाए दुरुहइ दुरुहंतं वा सातिजति ।। मू. (१२७०) जे भिक्खू उष्वगामिणिं वा नावं अहो गामिणं वा नावं दुरुहइ दुरुहंतं वा सातिजति॥ मू. (१२७१) जे भिक्खू जोयणवेलागामिणिं वा अद्धजोयणवेलागामिणिं वा नावं दुरुहइ दुरुहंतं वा सातिजति ॥ चू-जलनावा वलाए हीरति, दीहरज्जुए तडंसिरुक्खे वा कीलगे वा बद्धं वा मुत्तित्ता वाहेज, छुब्भमाणिं वा बंधेज, उत्तिंगेण वा भरितं भरज्जमाणीं वा जो उवसिंचति, सबलपाणियस्स वा भरेति रित्तं वा, धिमिती गच्छउ त्ति पाणियस्स भरेति । तस्स चउलहुं । [भा.६०११] उब्बद्धपवाहेती, बंधइ वुज्झइ य भरिय उस्सिंचे। रित्तं वा पूरेति, ते दोसा तं च बितियपदं ॥ मू. (१२७२) जे भिक्खू नावं आकसइ आकसावेइ आकसावेंतं वा सातिजति ॥ खेवेइ खेवावेइ खेवावंतं वा सातिजति ।। रज्जुणा वा कट्टेण वा कड्डइ, कहृतं वा सातिजति ॥ मू. (१२७३) जे भिक्खू नावं अलित्तएण वा पप्फिडएण वा वंसेण वा पलेण वा वाहेइ, वाहेंतं वा सातिजति ॥ मू. (१२७४) जे भिक्खू नावाओ उदगं भायणेण वा पडिग्गहणेण वा मत्तेण वा Page #290 -------------------------------------------------------------------------- ________________ उद्देशक : १८, मूलं-१२७४, [भा. ६०११] २८७ नावाउसिंचणेण वा उस्सिंचइ उस्सिंचंतं वा सातिजति ।। चू-गावाएं उत्तिगंजाव पिहितं सातिजति । एतेसिं सुत्ताणं पदा सुत्तसिद्धा चेव तहावि केइ पदे सुत्तफासिया फुसंति[भा.६०१२] नावाए खिवण वाहण, उस्सिंचण पिहण साहणं वा वि । जे भिक्खू कुजा ही, सो पावति आणमादीणि ।। घू- अन्ननावट्ठितो जलहितो तडट्ठितो वा नावं पराहुत्तं खिवति, नावण्णतरणयणप्पगारेण, नयणं वाहणं भण्णति । उत्तिंगादिणावाए चिट्ठमुदगं अन्नयरेण कव्वादिणा उसिंचणएण उस्सिंचइ। उत्तिंगादिणा उदगंपविसमाणं हत्यादिणा पिहेति । एवमप्पणा करेति, अन्नस्स वा कहेति, आणादि चउलहुंच ।। एतेसु अन्नेसु य सुत्तपदेसु इमं बितियपदं[भा.६०१३] बितियपद तेन सावय, भिक्खे वा कारणे व आगाढे । कज्जोवहिमगरवुझण, नावोदगतं पि जयणाए ।। [भा.६०१४] आकड्डणमाकसणं, उक्कसमं पेलणं जओ उदगं। उड्डमहतिरियकवण, रज्जू कट्ठम्मि वा घेत्तुं।। चू-अप्पणो तेन आकडणमागमणं उदगं तेन प्रेरणं उक्कसणं, “उटुं' ति नदीए समुद्दे वा वेला पाणियस्स प्रतिकूलं उडं, “अह" त्ति तस्सेव उदगस्स श्रोतोऽनुकूलं अहो भण्णति, नो प्रतिकूलं नो अनुकूलं वितिरिच्छं तिरियं भण्णति, एयं उर्व्ह अह तिरियं वा रज्जुए कट्ठम्मि वा घेत्तुं कटुंति ॥ [भा.६०१५] तणुयमलित्तं आसत्थपत्तसरिसो पिहो हवति रुंदो। वंसेण थाहि गम्मति, चलएण वलिज्जती नावा॥ चू-तनुतरं दीहं अलितागिती अलित्तं, आसत्थो पिप्पलो पत्तस्स सरिसो रुंदो पिहो भवति, वंसो वेणू तस्स अवटुंभेण पादेहिं पेरताणावा गच्छति, जेन वामं दक्खिणं वा लिज्जति सो चलगो रन्नं पि भण्णति॥ [भा.६०१६] मूले रुंद अकण्णा, अंते तनुगा हवंति नायव्वा । दव्वी तनुगी लहुगी, दोनी वाहिज्जती तीए ।। चू-पुव्वद्धं कंठं । लहुगीजा दोनी सा तीए दब्बीए वाहिज्जति, नावाउस्सिंचणगंच दुगं (उसं चलगं) दव्वगादि वा भवति, उत्तिंगं नाम छिद्रं तं हत्थमादीहिं पिहेति ॥ [भा.६०१७] सरतिसिगा वा विप्पिय, होति उ उसुमत्तिया य तम्मिस्सा। मोयतिमाइ दुमामं, वातो छल्ली कुविंदो उ॥ चू-अहवा - सरस्स छल्ली ईसिगि त्ति तस्सेव उवरिं तस्स छल्ली सो य मुंजो दब्भो वा, एते वि विप्पित त्ति कुट्टिया पुणोमट्टियाए सह कुट्टिजंति एस उसुमट्ठिया, कुसुमट्ठियावा, मोदती गुलवंजणी, आदिसद्दाओ वड-पिप्पल-आसत्थयमादियाण वक्को मट्टियाए सह कुट्टिजंतिसो कुट्टविंदो भण्णति, अहवा-चेलेण सह मट्टिया कुट्टिया चेलमट्टिया भण्णति । एवमाईएहिं तं उत्तिंगं पिहेति जो, तस्स चउलहुं आणादिया य दोसा ।। मू. (१२७५) जे भिक्खू नावं उत्तिंगेण उदगं आसवमाणं उवरुवरि कज्जलमाणं पलोय Page #291 -------------------------------------------------------------------------- ________________ २८८ निशीथ-छेदसूत्रम् -३- १८/१२७५ हत्थेण वा पाएण वा आसत्थपत्तेण वा कुसपत्तेण वा मट्टियाए वा चेलकण्णेण वापडिपेहेइ पडिपेहेंतं वा सातिजति॥ चू- उत्तिंगेण नावाए उदगं आसवति पेहे त्ति प्रेक्ष्य उवरुवरि कज्जलमाणिं ति भरिजमाणं पेक्खित्ता परस्स दाएंति आणादिया चउलहुं च । [भा.६०१८] उत्तिंगो पुण छिटुं, तेनासव उवरिएण कजलणं। बितियपदेण दुरूढो, नावाए भंडभूतो वा ॥ चू- पुव्वद्धं गतार्थं । असिवादिनाणादिकारणेहिं दुरूढो नावं जहा भंडं निव्वावारं तहा निव्वावारभूतेण भवियव्वं । सव्वसुत्तेसुजाणिवा पडिसिद्धाणि तानि कारणारूढो सव्वाणि सयं करेज वा कारवेज्ज वा, ते तत्थ साधुणो निव्वावारं दद्रु कोइ पडिनीओ जले पक्खिवेज्ज ।। अहवा[भा.६०१९] नावादोसे सव्वे, तारेयव्वा गुणेहि वा अधिओ। पवयणपभावओ वा, एगे पुण बेंति निग्गंथी। चू-एवं वच्चंतस्स णावाए संभवो हवेज जहा तेसिं माकंदियदाणं नावाए दोसो त्ति, भिन्ना सा नावा। इयदुद्धराति गाढे, आवइवत्तो सबालवुड्डो उ । सहसा निब्बुडमाणो, उद्धरियव्वो समत्थेणं ।। एस जिणाणं आणा, एसुवदेसो उ गणधराणं च । एस पइण्णा तस्स वि, जं उद्दरते दुविहगच्छं। जो अतिसेसविसेससंपण्नो तेन सव्वो नित्थारेयव्वो, अतिसेसअभावे सारीरंबलसमत्थेण वा ते सव्वे नित्थारेयव्वा । अह सव्वे न सकेति ताहे एकेकं हावंतेण, जो पवयणप्पभावगो सो पुव् तारेयव्वो । अन्ने पुण भणंति जहा - निग्गंथी पुव्वं तारेयव्वा ।। इमा पुरिसेसु केवलेसु जयणा[भा.६०२०] आयरिए अभिसेगे, भिक्खू खुड्डे तहेव थेरे य। गहणं तेसिं इणमो, संजोगकमंतु वोच्छामि ।। चू-जइ समत्थो एते चेव सव्वे वि तारेउं तो सव्वे तारेति । अह न सक्केति ताहे थेरवजा चउरो । अह न तरति ताहे थेरखुड्डगवज्जा तिन्नि। अह न तरति ताहे आयरिय अभिसेगा दोन्नि। अहन तरति ताहे आयरियं ।। दो आयरिया होज्ज, दो वि नित्थारेतु। अहनतरेइताहे इमं भण्णति[भा.६०२१] तरुणे निप्फण्ण परिवारे, सलद्धिए जे य होति अब्भासे । अभिसेगम्मि चउरो, सेसाणं पंचचेव गमा॥ चू-आयरिओ एगो तरुणो, एगो थेरो । जो तरुणो सो नित्थारेयव्यो । दोवि तरुण थेरा वा एक्को सुत्तत्थे निप्फण्नो, एक्को अनिप्फण्नो । जो निष्फण्नो सो नित्यारिज्जति । दोवि निष्फन्ना अनिफन्ना वा । एक्को सपरिवारो, एक्को अपरिवारो । जो सपरिवारो सो नित्थारिजति । दोवि सपरिवारा तो उक्कोसलद्धीतोजो भत्तवत्थसिस्सादिएहिं सहितोसो णित्वारिज्जति।दोविसलद्धिया वा तत्थ जो अब्भासतरो सो नित्थारिज्जति, मा दूरत्थं । समीवंजंतंजाव जाहिति ताव सो हो। Page #292 -------------------------------------------------------------------------- ________________ २८९ उद्देशक ः १८, मूलं-१२७५, [भा. ६०२१] इयरो विजाव पव्वेहिति ताव हो । दोण्ह विचुक्को तम्हा जो आसन्नो सो तारेयव्यो। ____ अभिसेगे पुण चउरोगमा भंति - तरुणो सपरिवारो सलद्धी आसण्नो य, जम्हा सो नियमा निष्फण्नो तम्हा तस्स निप्फण्णानिष्फण्णंइति न कर्तव्यं । सेसाणि भिक्खूथेरवुड्डाणंजहाआयरियस्स तरुणदिया पंच गमा तहा कायव्वा । अन्ने पंच गमा एवं करेंति - तरुणे निप्फण्ण परिवारे सलद्धिए अब्भासे । अहवा पंच गमा- तरुणे निप्पण्णि परिवारे सलद्धीए अब्भासे थलवासी। जो थलविसयवासी तुं नित्थारेति; सो अतारगो । जलिसयवासी पुण तारगो भवति, न सहसा जलस्स बीहेति ।।इदानिं निग्गंथीण पत्तेयं भण्णति[भा.६०२२] सव्वत्थवि आयरिओ, आयरियाओ पवत्तिनी होति । तो अभिसेगप्पत्तो, सेसेसू इत्थिया पढमं ।। चू-दोसु वि वग्गेसु जुगवं आवइपत्तेसु इमा जयमा - जति समत्थो सव्वाणि वि तारेउं तो सव्वे तारेति । अह असमत्थो ताहे एगदुगातिपरिहाणीए, जाहे दोण्ह वि असमत्तो ताहे सव्वे अच्छंतु आयरियं पढमं नित्थारेइ, ततो पवित्तिणी, ततो अभिसेगं, सेसेसु इत्थिया पढमं, ति भिक्खुणिं पढमं ततो भि, खुडिं ततो खुटुं, थेरिं ततो थेरं । एत्थऽप्पबहूचिंता कायव्वासुनिपुणो होऊणं लंघेऊणुत्तविहिं बहुगुणवेढें (वडं] करेज्जा । भणियंच “बहुवित्थरमुस्सग्गं, बहुतरमववायवित्थरं नाउं । जह जह संजमवुड्डी, तह जयसू निजरा जह य" ॥ आयरियवज्जाणं को परिवारो ? भण्णति - माया पिया पुत्तो भाया भागेनी सुण्हा धूया, अन्नो य संबंधिणो मित्ता तदुवसमनिक्खंता य । मू. (१२७६) जे भिक्खू नावाओ नावागयस्स असनं वा पानं वा खाइमं वा साइमं वा पडिग्गाहेति, पडिग्गाहेंतं वा सातिज्जति । मू. (१२७७)जेभिक्खूनावाओजलगयस्सअसनंवा पानंवाखाइमंवासाइमंवा पडिग्गाहेइ, पडिग्गाहेंतं वा सातिजति ॥ मू. (१२७८)जे भिक्खूनावाओ पंकगयस्सअसनंवा पानंवा खाइमंवा साइमंवापडिग्गाहेइ, पडिग्गाहेत वा सातिजति॥ मू. (१२७९) जे भिक्खूनावाओ थलगयस्सअसनंवापानंवा खाइमंवा साइमंवा पडिग्गाहेइ, पडिग्गाहेंतं वा सातिजति ॥ मू. (१२८०) जे भिक्खू जलगओ नावागयस्स असनं०। मू. (१२८१) जे भिक्खू जलगमो जलगयस्स असनं० । मू. (१२८२) जे भिक्खू जलगओ पंकगयस्स असनं० । मू. (१२८३) जे भिक्खू जलगओ थलगयस्स असनं० । मू. (१२८४) जे भिक्खू पंकगओ नावागयस्स असनं०। मू. (१२८५) जे भिक्खू पंकगओ जलगयस्स असनं०। . मू. (१२८६) जे भिक्खू पंकगओ पंकगयस्स असनं०। 17| 19] Page #293 -------------------------------------------------------------------------- ________________ निशीथ - छेदसूत्रम् -३-१८ / १२८७ मू. (१२८७) जे भिक्खू पंकगओ थलगयस्स असनं० । मू. (१२८८-१२९१) एवं “थलगओ”वि चत्तारि आलावगाचू-नावागयस्सेव दायगस्स हत्थातो पडिग्गाहेति तस्स चउलहुं । अन्नेसु तिसु भंगेसु भिक्खू नावागतो चेव, दायगो जल-पंक-थलगतो। एतेसु चउरो भंगा । अन्नेसु चउभंगेसु भिकखू जलगतो, दायगो नावा- जल पंक-थलगतो । अन्नेसु चउसु भिक्खू पंकगओ, दायगो नावा-जलपंक-थलगओ । अन्नेसु चउसु भिक्खू थलगतो, दायगो नावा- जल-पंक-थलगतो। एते सव्वे सोलससु वि पत्तेयं चउलहुं । नावागते दायगे पडिसेहो, जेणं सो सचित्तआउकायपरंपरपतिट्टो जलपंकथला सचित्ता मीसा वा, तो पडिसेहो । तत्थ कमं दरिसेइ [ भा. ६०२४] २९० नावजले पंकथले, संजोगा एत्थ होति नायव्वा । तत्थ गएणं एक्को गमणागमणेण बितिओ उ ।। चू- एतेसु णाव -जल-पंक-थलपदेसु ठितो भिक्खू दायगस्स सट्ठाण-परट्ठाणसंजोगेण ठियस्स हत्थाओ गेहंतस्स दुगसंजोगाभिलावं अमुचंतेण सोलस भंगा कायव्वा पूर्ववत् । “तत्थ गएणं एक्को'' त्ति नावारूढो नावागयस्स हत्यातो गेण्हति एस पढमभंगो, नावागतो जलगयस्स हत्थदागस्स अच्छमाणस्स जलट्ठियस्स हत्थातो गेण्हति, एवं पंकथलेसु वि गमनागमनेन ततियचउत्थ भंगा, एवं सभंगा वि बारस उवउज्ज भाणियव्वा ।। [भा. ६०२५] एत्तो एगतरेणं, संजोगेणं तु जो उ पडिगाहे । सो आणा अणवत्थं, मिच्छत्त विराधनं पावे || चू-कंठया । सोलसमो भंगो थलगओ, थलगतस्स समुद्दस्स अंतरदीवे संभवति, सा पुढवी सचित्ता मीसा वा ससणिद्धा वा तेन पडिसिज्झति ।। [भा. ६०२६] असिवे ओमोयरिए, रायदुट्टे भए व गेलण्णे । अद्धाण रोह वा, जयणा गहणं तु गीयत्थे ॥ चू- जयणा पनगपरिहाणी, मीसपरंपरठितादि वा जयणा भाणिव्वा । मू. (१२९२) जे भिक्खू वत्थं किणइ किणावेइ कीयं आहट्टु देज्जमाणं पडिग्गाहेइ, पडिग्गाहेंतं वा सातिजति ॥ मू. (१२९३) जे भिक्खू वत्थं पामिचेति, पामिद्यावेति पामिच्चमाहडु दिजमाणं पडिग्गाहेति, पडिग्गाहेतं वा सातिज्जति ।। मू. (१२९४) जे भिक्खू वत्थं परियट्टेइ, परियट्टावेइ, परियट्टियमाहड दिज्ज्रमाणं पडिग्गाहेति, पडग्गातं वा सातिज्जति ।। मू. (१२९५) जे भिक्खू वत्थं अच्छेज्जं अनिसिद्धं अभिहडमाहट्टु देज्रमाणं पडिग्गाहेइ, पडिग्गाहेतं वा सातिज्जति ।। मू. (१२९६) जे भिक्यू अतिरेग-वत्थं गणिं उद्दिसिय गणिं समुद्दिसिय तं गणिं अनापुच्छिय अनामंतिय अन्नमन्नस्स वियरइ, वियरंतं वा सातिज्जति ।। मू. (१२९७) जे भिक्खू अइरेगं वत्थं खुड्डगस्स वा खुड्डियाए वा थेरगस्स वा थेरियाए वा अहत्थच्छिन्नस्स अपायच्छिन्नस्स अनासच्छिन्नस्स अकण्णच्छिन्नस्स अनोट्ठच्छिन्नस्ससत्तस्स Page #294 -------------------------------------------------------------------------- ________________ उद्देशक : १८, मूलं-१२९७, [भा. ६०२६] देइ, देंतं वा सातिजति॥ मू. (१२९८) जे भिक्खू अइरेगं वत्थं, खुड्डगस्स वा खुड्डियाए वा थेरगस्स वा थेरियाए वा हत्थच्छिन्नस्स पायच्छिन्नस्स नासच्छिन्नस्स कण्णच्छिन्नस्स ओट्ठच्छिन्नस्स असक्कस्स न देइ, न देंतं वा सातिजति॥ मू. (१२९९) जेभिक्खू वत्थं अनलं अथिरं अधुवं अधारणिज्जंधरेइ, धरेतंवा सातिजति।। मू. (१३००) जे भिक्खू वत्थं अलं धिरंधुवं धारणिजं न धरेइ, न धरतं वा सातिजति ॥ मू. (१३०१) जे भिक्खू वण्णमंतं वत्थं विवण्णं करेइ, करेंतं वा सातिजति ॥ मू. (१३०२) जे भिक्खू विवण्णं वत्थं वण्णमंतं करेइ, करेंतं वा सातिजति ॥ मू. (१३०३) जे भिक्खू “नो नवए मे वत्थे लद्धे"त्ति कटु सीओदगवियडेण वा उसिणोदगवियडेण वा उच्छोल्लेज वा पधोएज वा, उच्छोल्लेतं वा पधोएंतं वा सातिजति॥ मू. (१३०४)जे भिक्खू “नो नवए मे वत्थे लद्धे" तिकट्ठ बहुदेवसिएण सीओदगवियडेण वा उसिणोदगवियडेण वा उच्छोलेज वा पधोएज वा उच्छोलेंतं वा पधोएंतं वा सातिजति ॥ मू. (१३०५) जे भिक्खू “नो नवए मेवत्थे लद्धे" तिकट्ठ कक्केण वा लोद्धेण वा चुण्णेण वा वण्णेण वा उल्लोलेज वा उव्वलेज वा उल्लोलेंतं वा उव्वलेंतं वा सातिज्जति ॥ मू. (१३०६) जे भिक्खू “नो नवए मे वत्थे लद्धे" त्ति कटु बहुदेवसिएण कक्केण वा लोद्धेण वा चुण्णेण वा वण्णेण वा उल्लोलेज वा उव्वलेज वा उल्लोलेंतं वा उव्वलेंतं वा सातिज्जति ॥ मू. (१३०७) जे भिक्खू "दुब्भिगंधे मे वत्थे लद्धे" त्ति कटु सीओदगवियडेण वा उसिणोदगवियडेण वा उच्छोलेज वा पधोएज वा उच्छोलेंतं वा पधोएंतं वा सातिजति ॥ मू. (१३०८)जेभिक्खू "दुभिगंधे मेवत्थं लद्धे"त्ति कट्ठबहुदेवसिएण सीओदगवियडेण वा उसिणोदगवियडेण वा उच्चोलेज वा पधोएज वा उच्छोलेंतं वा पधोएंतं वा सातिजति॥ मू. (१३०९) जे भिक्खू "दुभिगंधे मे वत्थे लद्धे"ति कट्ठ कक्केण वा लोद्धेण वा चुण्णेण वा वण्णेण वा उल्लोलज्जवा उव्वलेज वा उल्लोलेंतं वा उव्वलेंतं वा सातिञ्जति ॥ मू. (१३१०)जेभिक्खू “दुभिगंधे मे वत्थं लद्धे" तिकड बहुदेवसिएण कक्केण वालोद्धण वा चुण्णेण वा वण्णेण वा उल्लोलेज वा उव्वलेज वा उल्लोलेंतं वा उव्वलेंतं वा सातिजति ॥ मू. (१३११)जे भिक्खू अनंतरहियाए पुढवीए दुब्बद्धे दुन्निखित्ते अनिकंपे चलाचले वत्थं आयावेज वा पयावेज वा, आयातं वा पयावेंतं वा सातिजति ॥ । मू. (१३१२) जे भिक्खू ससणिद्धाए पुढवीए दुब्बद्धे दुन्निखित्ते अनिकंपे चलाचले वत्थं आयावेज वा पयावेज वा, आयातं वा पयावेतं वा सातिजति ।। मू. (१३१३) जे भिक्खू ससरक्खाए पुढवीए दुब्बंधे दुनिखित्ते अनिकंपे चलाचले वत्थं आयावेज वा पयावेज वा, आयातं वा पयावेतं वा सातिजति ॥ मू. (१३१४) जे भिक्खू मट्टियाकडाए पुढवीए दुब्बंधे दुनिखित्ते अनिकंपे चलाचले वत्थं आयावेज वा पयावेज वा, आयावएतं वा पयावेतं वा सातिजति ॥ मू. (१३१५) जे भिक्खू चित्तमंताए पुढवीए दुब्बंधे दुन्निखित्ते अनिकंपे चलाचले वत्थं आयावेज वा पयावेज वा, आयातं वा पयावेंतं वा सातिजति ॥ Page #295 -------------------------------------------------------------------------- ________________ २९२ निशीथ-छेदसूत्रम् -३- १८/१३१६ मू. (१३१६) जे भिक्खू चित्तमंताए सिलाए दुब्बंधे दुन्निखित्ते अनिकंपे चलाचले वत्थं आयावेज वा पयावेज वा, आयावेंतं वा पयावेतं वा सातिज्जति ॥ मू. (१३१७) जेभिक्खू चित्तमंताए लेलूए दुब्बंधेदुनिखित्ते अनिकंपेचलाचले वत् आयावेज वा पयावेज वा, आयावेंतं वा पयावेतं वा सातिजति ॥ ___ मू. (१३१८) जे भिक्खू कोलावासंसि वा दारुए जीवपइट्ठिए सअंडे सपाणे सबीए सहरिए सओस्सेसउदए सउत्तिंग-पणग-दग-मट्टिय-मवकडासंताणगंसि दुब्बंधेदुनिखित्तेअनिकंपेचलाचले वत्थं आयावेज वा पयावेज वा आयातं वा पयावेंतं वा सातिजति॥ मू. (१३१९) जे भिक्खू थूणसि वा गिहेलुयंसि वा उसुयालंसि वा झामवलंसि वा दुब्बंधे दुनिखित्ते अनिकंपे चलाचले वत्थं आयावेज वा पयावेज वा आया-तं वा पयावेंतं वा साति०॥ मू. (१३२०)जे भिक्खू कुलियंसि वा भित्तिसिवा सिलसि वा लेलुसि वा अंतलिक्खजायंसि वा दुब्बद्धे दुन्निखित्ते अनिकंपे चलाचले वत्थं आयावेज वा पयावेज वा आयातं वा पयावेतं वा सातिजति ।। मू. (१३२१) जे भिक्खूखंधंसि वा फलहंसिवा मंचंसिवा मंडवंसिवा मालंसि वा पासायंसि वा दुब्बंधे दुन्निखित्ते अनिकंपे चलाचले वत्थं आयावेज वा पयावेज वा आया-तं वा पयावेत वा सातिजति ॥ मू. (१३२२) जे भिक्खू वत्थातो पुढविकायं नीहरइ, नीहरावेइ, नीहरियं आहट देजमाणं पडिग्गाहेइ, पडिग्गाहेंतं वा सातिज्जति ॥ मू. (१३२३) जे भिक्खू वत्थाओ आउक्कायं नीहरइ, नीहरावेइ, नीहरियं आह१ देजमाणं पडिग्गाहेइ, पडिग्गाहेंतं वा सातिज्जति ॥ मू. (१३२४) जे भिक्खू वत्थातो तेउकायं नीहरइ, नीहरावेइ, नीहरियं आह१ देजमाणं पडिग्गाहेइ, पडिग्गाहेंतं वा सातिजति ॥ मू. (१३२५) जे भिक्खू वत्थातो कंदाणि वा मूलाणि वा पत्ताणि वा पुष्पाणि वा फलाणि वा नीहरइ, नीहरावेइ, नीहरियं आहट देज्जमाणं पडिग्गाहेइ, पडिग्गाहेंतं वा सातिजति ॥ मू. (१३२६) जे भिक्खू वत्थातो ओसहि-बीयाणि नीहरइ, नीहरावेइ, नीहरियं आहटु देजमाणं पडिग्गाहेइ, पडिग्गाहेंतं वा सातिज्जति ॥ मू. (१३२७) जे भिक्खू वत्थातो तसपाणजाईनीहरइ, नीहरावेइ, नीहरियं आहटुदेजमाणं पडिग्गाहेइ, पडिग्गाहेंतं वा सातिज्जति ॥ मू. (१३२८) जेभिक्खूवत्थंकोरेइ, कोरावेइ, कोरियंआहटुदेजमाणंपडिग्गाहेइ, पडिग्गाहें वा सातिजति ॥ मू. (१३२९) जे भिक्खू नायगं वा अनायगं वा उवासगं वा अनुवासगंवा गामंतरंसि वा गामपहंतरंसि वा वत्थं ओभासिय ओभासिय जायइ जायंतं वा सातिजति ॥ मू. (१३३०) जे भिक्खू नायगंवा अनायगंवा उवासगंवा अनुवासगंवा परिसामज्झाओ उहवेत्ता वत्थं ओभासिय ओभासिय जायइ जायंतं वा सातिजति ॥ मू. (१३३१) जे भिक्खू वत्थनीसाए उडुबद्धं वसइ, वसंतं वा सातिज्जति ॥ Page #296 -------------------------------------------------------------------------- ________________ २९३ उद्देशक ः १८, मूलं-१३३२, [भा. ६०२६] मू. (१३३२) जे भिक्खू वत्थनीसाए वासावासं वसइ, वसंतं वा सातिज्जति ।। -तं सेवमाणे आवज्जइ चाउम्मासियं परिहारट्ठाणं उग्घाइयं॥ [भा.६०२७] चोद्दसमे उद्देसे, पातम्मि उ जो गमो समक्खाओ। सो चेव निरवसेसो, वत्थम्मि विहोति अट्ठारे ।। चू- एतानि सुत्ताणि उच्चारेयव्वाणि जाव समत्तो उद्देसगो । एतेसिं अत्थो चोद्दसमे, जहा चोद्दसमे पादं भणितंतहा अट्ठारसमे वत्थं भाणियव्वं । उद्देशकः-१८ समाप्तः मुनि दीपरत्नसागरेण संशोधिता सम्पादिता निशीथ सूत्रे अष्टादश उद्देशकस्य [भद्रबाहुस्वामि रचिता नियुक्ति युक्तं] संघदासगणि विरचितं भाष्यं एवं जिनदास महत्तर विरचिता चूर्णिः परिसमाप्त। (उद्देशकः-१९) चू-भणिओ अट्ठारसमो । इदानि एक्कोनवीसइमो भण्णति । तस्सिमो संबंधो[भा.६०२८] वत्थत्था वसमाणो, जयणाजुत्तो वि होति तु पमत्तो। अन्नो वि जो पमाओ, पडिसिद्धो एस एकूणे॥ घू- जो उदुबद्धे वासावासे वा वत्थट्ठा वसति, सो जति जयणाजुत्तो तहावि सो पमत्तो लब्मति । एवं अट्ठारसमस्स अंतसुत्ते पमातो दिट्ठो । इहावि एगूनवीसईमस्स आदिसुत्ते पमाओ चेव पडिसिज्झति । एस अट्ठारसमाओ एगूनवीसइमस्ससंबंधो॥ [भा.६०३९] अहवा चिरं वसंतो, संथवणेहेहि किणति तं वत्थं । अक्कीतं पि न कप्पति, वियडं किमु कीयसंबंधो । चू-चिरं ति वारिसितो चउरो मासे, सेसं कंठं । इमं पढमसुत्तं मू. (१३३३) जे भिक्खूवियडंकिइ, किणावेइ, कीयं आहट्टदेज्जमाणंपडिग्गाहेइ पडिग्गाहेंतं वा सातिजति॥ [भा.६०३०] कीय किणाविय अनुमोदितं च वियर्ड जमाहियं सुत्ते । एक्केकं तं दुविहं, दव्वे भावे य नायव्वं ॥ चू- अप्पणा किणति, अन्नेन वा किणावेइ, साहुअठ्ठावा कीयं परिभोगओ अनुजाणति, अन्नंवा अनुमोएइ, आणादिया दोसा चउलहुंच । सो कीओ दुविधो-अप्पणा परेण च । एक्केको पुणो दुविहो - दव्वे भावे य । शेषं पूर्ववत् । परभावकीए मासलहुं । जं अप्पणा किणति, एस उप्पायणा । जं परेण किणावेइ, एस उग्गमो॥ [भा.६०३१] एएसामन्नतरं, वियड कीतं तु जो पडिग्गाहे । सो आणा अणवत्थं, मिच्छत्तविराधनं पावे ॥ चू-कंठा । वियडग्गहणे परिभोगो वा अकप्पग्गहणं अकप्पपडिसेवा य संजमविराधना य। जतो भण्णति[भा.६०३२] इहरह वि ता न कप्पइ, किमु वियर्ड कीतमादि अविसुद्धं । असमितिऽगुत्ति गेही, उड्डाह महव्वया आता॥ Page #297 -------------------------------------------------------------------------- ________________ २९४ निशीथ-छेदसूत्रम् -३- १९/१३३३ चू-इहरहा अकीतं । किं पुण कीयं?, उग्गमदोसजुत्तं सुटुतरं न कप्पइ। वियडत्ते पंचसुवि समितीसुअसमितो भवति, गुत्तीसु वि अगुत्तो, तम्मिलद्धसायस्सअपरिच्चागो गेही, जनेन नाते उड्डाहो, पराधीनो वा महव्वए भंजेज ।। कहं ? उच्यते[भा.६०३३] वियडत्तो छक्काए, विराहए भासती तु सावजं । अगडागणिउदएसु अ, पडणं वा तेसु वा घेप्पे॥ चू-पराहीनत्तणओ छक्काए विराहेज, मोसंवा भासेज, अदत्तं वा गेण्हेज, मेहुणं वा सेवेज, हिरन्नादिपरिग्गरं वा करेज । आयविराधना इमा - अगडे त्ति कूवे पडेज, पलिते वा डल्झिज, उदगेण वा पेरेज्ज, तेणे वा कसाएण वा निकासति तो वा तेहिं घेप्पइ ।। अहवा - कारणे पत्ते गेण्हेजा[भा.६०३४] बितियपदं गेलण्णे, विजुवदेसे तहेव सिक्खाए। एतेहिं कारणेहिं, जयणाए कप्पती घेत्तुं॥ चू-वेजोवएसेण गिलाणट्ठा घेप्पेज, कस्सति कोति वाही तेनेव उवसमति त्ति न दोसो। गिलाणट्ठा वा वेज्जो आनितो, तस्सट्टा वा घिप्पेज, पकप्पं वा सिक्खंतो गहणं करेज्ज ।। कहं ? उच्यते[भा.६०३५] संभोइयमण्णसंभोइयाण असतीते लिंगमादीणं । पकप्पं अहिज्जमाणो, सुद्धासति कीयमादीणि ।। चू-पकप्पो सिक्खियब्बो सुत्ततो अत्थतो वि सगुरुस्स पासे, असति सगुरुस्स ताहे सगणं, सगणस्स विअसतिताहे संभोतिताणसगासे सिक्खति।असतिसंभोतिताणताहेअन्नसंभोतियाण सगासे, तेसिं पिअसतीए लिंगत्थादियाण पासे पकप्पंअविज्जति । तस्स य लिंगस्सतं वियडवसणं हवेज्जा, सो अप्पणा चेव उप्पाएउ । अह सो उप्पाएउं सुत्तत्थे न तरति दाउं ताहे स साधू उप्पाएइ सुद्धं, जति सद्धं न लब्भइ ताहे कीयमादि गेण्हेजा ॥ मू. (१३३४) जे भिक्खू वियडं पामिच्छेइ पामिच्चावेइ पामिचं आहट्ट देजमाणं पडिग्गाहेइ, पडिग्गाहेंतं वा सातिज्जति ॥ मू.(१३३५) जेभिक्खूवियडंपरियट्रेति परियट्टावेइ परियट्टियं आहटुदेजमाणं पडिग्गाहेति, पडिग्गाहेंतं वा सातिजति॥ मू. (१३३६) जे भिक्खू वियडं अच्छेज्जं अनिसिटुं अभिहडं आह१ देजमाणं पडिग्गाहेइ, पडिग्गाहेंतं वा सातिजति ॥ चू-एतेसिं सरूवंपूर्ववत्जहा पिंडनिज्जुत्तीए, एतेसुपच्छित्तंचउलहू,जंच दुगुंछियपडिग्गहणे पच्छित्तं भवति, ङ्क। [भा.६०३६] एमेव तिविहकरणं, पामिच्चे तह य परियट्टे । अच्छिज्जे अनिसिट्टे, तिविहं करणं नवरि नत्थि ॥ चू-तिविहं करणं कृतं कारितंअनुमोदितंच, अच्छेज्जऽनिसिढेसु तिविहं करणंभवति, सेसं पव्वं बितियपदं च पूर्ववत् ॥ मू. (१३३७) जे भिक्खू गिलाणस्सऽट्ठाए परं तिण्हं वियडदत्तीणं पडिग्गाहेइ, पडिग्गाहेंतं Page #298 -------------------------------------------------------------------------- ________________ २ उद्देशक ः १९, मूलं-१३३७, [भा. ६०३६] वा सातिजति ॥ चू- दत्तीए पमाणं पसती, तिण्हं पसतीणं परेण चउत्था पसती गिलाणकज्जे वि न घेत्तव्यो, जो गेण्हति तस्स चउलहुँ। [भा.६०३७] जे भिक्खू गिलाणस्सा, परेणतिण्हं तु वियडदत्तीणं । गिण्हेज आदिएज्ज व, सो पावति आणमादीणि ॥ चू-तिण्हं दत्तीणं परतो गहणे विचउलहुं । “आदिएज्ज"त्ति पिबंतस्स वि चउलहुं॥ तिण्हं दत्तीणं परतो गहणे आदियणे वा इमे दोसा[भा.६०३८] अप्पच्चओ य गरहा, मददोसा गेहिवड्डणं खिंसा। तिण्ह परं गेण्हते, परेण तिण्हाइयंते य॥ चू-अपच्चओ त्ति जहा एस पव्वइओ होउं वियडं गिण्हति आदियति वा तहा एस अन्नं पि करेति मेहुणादियं । “गरह"त्ति एस नूनं नियकुलजातितो त्ति । मददोसा-पीते पलवति वग्गइ वा। पुणो पुणो गहणे वा वियडे गेही वड्डति । खिंसा-धिरत्थु ते एरिसपव्वज्जाए त्ति ॥ [भा.६०३९] दिलै कारणगहणं, तस्स पमाणं तु तिन्नि दत्तीओ। पातुं व असागरिए, सेहादि असंलवंतो य॥ चू-तिन्नि दत्तीओ तिन्नि वसतीओ सकारणिओताओ पाउं असागरिगे अच्छति, निहतो त्ति नग्गायते पलवति नच्चइ वा । अभावियसेह अपरिण पगेहिं सद्धिं उल्लावणं न करेति गिहीहिं वा॥ [भा.६०४०] वियडत्तस्स उ वाहिं, निगंतु न देंति अह बला नीति । जयणाए पत्तवासे, गायणे व लवंतें आसमवि॥ चू-जइजुत्तमेत्तपीएणअतिरित्तेणवामत्तोवियडत्तगोजतिमत्तोपराधीनओबाहिंनिग्गच्छेन्ज तोन देंति से निग्गंतं. बला निंतो "जयण"त्ति जहान पीडिजति तहा “पत्तवासे"त्ति-बज्झइ। अह पत्तवासितो मोक्कलो वा गाएजा पलवेज वा तो “आसमवि"त्तिआसं मुहं तं पिसिविज्जति॥ अववादतो तिण्हं दत्तीणं अतिरित्तमवि गिण्हेज[भा.६०४१] बितियपदं गेलण्णे, विजुवदेसे तहेव सिक्खाते । ___गहणं अतिरित्तस्सा, वेज्जुवदेसे य आइयणं । घू-गेलण्णट्ठा वेज्जुवदेसेण सिक्खाए वा एतेहिं कारणेहिं गहणं अतिरित्तस्स आतियणं पि, अतिरित्तस्स गेलण्णसिक्खाहिं विसेसतो वेज्जुवदेसेण । तं पुण इमेसु ठाणेसु कमेण गेण्हेजा “गहणं पुराणसावग, सम्म अहाभद्द दानसढे य । भावियकुलेसु ततो, जयणाए तत्तु परलिंगे"। मू. (१३३८) जे भिक्खू वियडं गहाय गामाणुगामं दूइज्जइ, दूइजंतं वा सातिजति ॥ चू-वियडेण हत्थगतेण जो गामाणुगामं दूइज्जइ गच्छइ, तस्स आणादी चउलहुं च । [भा.६०४२] कारणओ सग्गामे, सइलाभे गंतु जो परग्गामे । आनिञ्जा ही वियर्ड, निजा वा आणमादीणि॥ चू-कारणओ वियडं घेत्तव्वं, तं पि सग्गामे “सति"त्ति लब्भमाणे जो परगामतो आनति, Page #299 -------------------------------------------------------------------------- ________________ २९६ निशीथ-छेदसूत्रम् -३-१९/१३३८ सग्गामाओ वा परगामं नेजा, तस्स आणादिया दोसा । इमे य[भा.६०४३] परिगलण पवडणे वा, अनुपंथियगंधमादि उड्डाहो । आहारेतरतेणा, किं लद्ध कुतूहले चेव ।। चू-परिगलंते पुढवातिछक्काया विराहिज्जंति, पडियस वा भायणभग्गे य छक्कायविराधना, अहवा - परिगलंते पडियस्स वा छड्डिते अनुपंथिओ वा पडिपंथिओ वा गंधमाघाएन, सो य उड्डाह करेज, अंतरा वा आहारतेणा भायणं उग्घाडेजति, दटुं आदिएज उड्डाहं वा करेज्ज । इयरे त्ति उवकरणतेणा ते वा कुतूलहेण भायणं उग्घाडेजा, किं लद्धं ति? ते वा उड्डाहं करेज ॥ जम्हा एवमादिया दोसा[भा.६०४४] तम्हा खलु सग्गाम, घेत्तूणं बंधनं घनं कुजा । एत्तो चिय उवउत्तो, गिहीण दूरेण संवरितो॥ चू-खलुसद्दो सग्गामावधारणे, स्वग्राम एवगृहीतव्यं, सग्गामासति परगामातो आनियव्वं, कारणेवा परगामं नेयव्वं इमेण विहिणा-संकुडमुहभायणे ओमंथियं सरावंघनचीरबंधणं कुजा, पंथं उवउत्तो गच्छति, जहा नो परिगलति पक्खलति वा । गिहीण य एयंतजंताण हेट्ठो वारण दूरतो गच्छति, तं पि भायणं वास कप्पादिणा सुसंवृतं करेति ॥ अवदादकारणेण परगामे नेति, आणवेति वा[भा.६०४५] बितियपदं गेलण्णे, वेज्जुवएसे तहेव सिक्खाए। एतेहि कारणेहिं, जयण इमा तत्थ कायव्वा ॥ चू-एवमादिकारणेहिं गेण्हंतस्स इमा जयणा[भा.६०४६] पुराणेसु सावतेसु, व सन्नि-अहाभद्द-दानसडेसु । मज्झत्थकुलीणेसुं, किरियावादीसु गहणं तु ।। चू. पुव्वं पुराणस्स हत्तातो घेप्पइ, तस्स असति गहितानुव्वतसावगस्स, ततो अविरयसम्मद्दिहिस्स, ततो अहभद्दगस्स, ततोदानसड्डस्स । मज्झत्थाजंनोअम्हंसासणंपडिवण्णा नो अन्नेसिं, ते य जातिकुलीणा । एत्थ कुलीणो सभावट्टितो दिढे य सध्शेत्यर्थः । क्रियां वदति क्रियावादीति वेज्जेत्यर्थः ॥ खेत्ततो पुण इमेसु गहणं[भा.६०४७] गिहि-कुल-पानागारे, गहणं पुण तस्स दोहि ठाणेहिं । सागारियमादीहि उ, आगाढे अन्नलिंगेणं॥ खू-दोहिं ठाणेहिंगहणं, गिहेत्तिपुराणादियाणगिहेसु, “पानागार"त्तिकल्लालावणे, गिहासइ पच्छा कल्लालावणे । “गिहे"त्तिपुव्वं सेज्जातरगिहातोआनिजतिजे दूरानयणे दोसा ते परिहरिया भवंति सेञातरगिहासतिपच्छा निवेसणतो वाडग-साहि-सग्गाम-परगामातो योजत्थ सलिंगेण उड्डाहो तत्थ परलिंगेण गहणं करेति॥ [भा.६०४८] अद्दिट्ठमस्सुतेसु, परलिंगेनेतरे सलिंगेणं । आसज्ज वा विदेसं, अदिट्ठपुव्वे वि लिंगेणं ॥ चू-जत्थ नगरे गामे वा सो साधून केणइ दिट्ठो वण्णागारेहिं वा सुतो तत्थ परलिंगेण ठितो गेण्हइ । “इतरे" त्ति - जत्त पुण सो परलिंगट्टितो विपञ्चभिन्नज्जति तत्थ सलिंगेण वा गेण्हति । Page #300 -------------------------------------------------------------------------- ________________ उद्देशक : १९, मूलं - १३३८, [भा. ६०४८ ] २९७ अहवा " आसज्ज वा वि देसं" - ति जत्थ देसे न नज्जति किं एतेसिं वियडं कप्पं अकप्पं ति, न वा लोगो गरहति, तत्थ सलिंगेण गेण्हति । “अदिट्ठपुव्वे" ति - जत्थ गाम-नगरादिसु न दिट्ठपुव्वो तत्थ वा सलिंगेण गेण्हति ॥ मू. (१३३९) जे भिक्खू वियडं गालेइ, गालावेइ, गालियं आह देखमाणं पडिग्गाहेति पडिग्गाहेतं वा सातिज्जति ।। चू- परिपूणगादीहिं गालेति तस्स चउलहुं आणादीया य दोसा । [भा. ६०४९ ] जे भिक्खू विडं तू, गालिज्जा तिविहकरणजोगेणं । सो आणा अणवत्थं, मिच्छत्त विराधनं पावे || चू- अप्पणी गालेइ, अन्नेन वा गालावेइ, गालेंतमणुमोदेति एव तिविहकरणं, सेसं कंठं । इमे दोसा [भा. ६०५० ] इहरह वि ताव गंधो, किमु गालेतम्मि जं उज्झिमिया । खोलेसु पक्कसम्मिय-पानादिविराधना चेव ॥ चू- "इहरह'' त्ति अगालिज्अंतस्स वि गंधो, गालिज्यंते पुण सुट्टुतरं गंधो खोलपक्कसेसु उज्झिज्झमाणेसु उज्झिमिता भवति, मज्जस्स हेट्ठा धोयगिमादिकिट्ठिसंखेलो सुराए किण्णिमादिकिट्ठिसंपक्कसं अन्नं च खोलपक्केसु छडिजमाणेसु मक्खिगपिपीलिगा विराधना, मधुबिंदोवक्खामओ य प्राणिविराधना ॥ [भा. ६०५१] बितियपदं गेलणे, वेज्जुवएसे तहेव सिक्खाए । एतेहिं कारणेहिं, जयण इमा तत्थ कातव्वा ।। कार इमाए जाए गेण्हेजा[भा. ६०५२ ] पुव्वपरिगालियस्स उ, गवेसणा पढमताए कायव्वा । पुव्व परिगालियस्स व, असतीते अप्पणा गाले । चू- रिजु पुव्वपरित्ति कंठ्या ॥ सव्वे वियडसत्ता जहा निद्दोस-सदोसा भवंति तहा आह[भा. ६०५३] कारणगहणे जयणा, दत्ती दूतिज्ञ्जगालणं चेव । कीतादी पुण दप्पे, कजेवा जोगमकरेत्ता ॥ चू-दत्तीसुत्तं दूइजणासुत्तंगालणासुत्तं च एते सुत्ता कारणिया, एतेसु कारणेसु वियडं घेप्पइ, गणे निद्दोसो जयणं करेंतोऽजयणं करेंतस्स दोसा भवंति । कीयगड- पामिच्च परियट्ठि-अच्छेज्जादिया पुण सुत्ता दप्पतो पडिसिद्ध, दप्पतो गेण्हंतो सदोसो, कज्जे अववादतो गेहंतो जति तिन्नि वारा सुद्धस्स जोगं न पउंजति पनगपरिहाणी वा न पउंजति तो सदोसो ॥ मू. (१३४०) जे भिक्खू चउहिं संझाहिं सझायं करेइ करेंतं वा साइज्जइ, तं जहा पुव्वाए संझाए, पच्छिमार संज्झाए, अवरण्हे, अड्ढरत्ते ॥ चू- तासु जो सज्झायं करेइ तस्स चउलहुं आणादिया य दोसा । [भा. ६०५४ ]. पुव्वावरसंझाए, मज्झण्हे तह य अद्धरत्तम्मि । चतुसंझासज्झायं, जो कुणती आणमादीणि ।। चू- संझासु अपाढे इमं कारणं Page #301 -------------------------------------------------------------------------- ________________ २९८ निशीथ - छेदसूत्रम् - ३-१९/१३४० [भा. ६०५५] चू- लोइयवेइसाभादियाणा य संझासु पाढो गरहियो, अन्न संझासु गुज्झग त्ति देवा ते विचरंति ते पमत्तं छलेज, संझाए सज्झायविनियट्ठचित्तो आवासगो उवउत्तो भवति, सज्झायखिन्नस्सय तं वेलं आसासो भवति, आनायारो य विराहितो, नाणविराधनं करेंतेण संजमो विराहितो, जम्हा एत्तिया दोसा तम्हा नोकरेज्जा ।। कारणे वा करेज्ज [भा. ६०५६ ] बितियाऽऽगाढे सागारियादि कालगत असति वोच्छेदे । एतेहि कारणेहिं, जयणाए कप्पती कातुं ॥ चू- आगाढजोगो महाकप्पसुयाइउद्दिट्टं पडिसुणावणानिमित्तं संझासु कढिज्जेज्जा, आगाढकारण सागारिगादि ।। तेसिं इमा विभासा लोए वि होति गरहा, संझासु तु गुज्झगा पवियरंति । आवासग उवओगो, आसासो चेव खिन्नाणं ॥ [भा. ६०५७ ] सजियं सागारियम्मि निसिमरणे जेण जग्गंति । अहिनवगहितम्मि मते, पडिपुच्छं नत्थि उभयस्स ।। - चू- "सागारिग' त्ति - सद्दपडिबद्धाए वसधीए ठिता तत्थ जस्स जं सुयं कालिगं उक्कालिगं वाएइति सो तं संझाए परियट्टेति । "कालगतो" त्ति कोइ साधू निसीए मओ तदट्ठा राओ जग्गियव्वं, तत्थ जेण सुत्तेण रसिएण नायमादिणा कढिज्जतेण जग्गति तं संझासु वि कढिज्जति, गिलाणो वा ओसही पीओ जेण जग्गति तं कढिज्जति । "असति "त्ति किंचि अज्झयणं कस्सइ गुरुणी समीवाओ गहितं सो गुरू कालगतो, तस्स व अहिनवगहियस्स सुत्तत्थस्स अन्नतो पडिपुच्छं पि नत्थि अतो तं संझासु वि परियट्टेति । “वोच्छेदि"त्ति अस्य व्याख्यावोच्छेदे तस्सेव उ, तदत्थि सेसेसु तं समुछिन्ने । [भा. ६०५८ ] अनुपेहाए अबलिओ, घोससु यं वा वि सद्देणं ॥ चू- कस्स इ आयरियस्स किंचि अज्झयणं अत्थि, अन्नेसु तं वोच्छिण्णं, सो संझासु असंझाकाले वा परियट्टेति, मा ममं पि वोच्छिज्जिहिति । अहवा - तस्स समीवातो पढंतो लहुं पढामित्ति संझासु वि पढति, मा वोच्छिज्जिहिति त्ति । संझासु कारणे अनुप्पेहियव्वं । जो पुण अनुपेहाए न सक्केति सो सद्देण वि पढेज्जा | अहवा - तं घोससद्देण घोसेयव्वं, तं पि जयणाए, जहा अन्नो अपरिनामगो न जाणति ॥ अहवा मू. (१३४१ ) जे भिक्खू कालियसुयस्स परं तिण्हं पुच्छाणं पुच्छइ पुच्छंतं वा सातिज्जति । मू. (१३४२) जे भिक्खू दिट्ठिवायस्स परं सत्तण्हं पुच्छाणं पुच्छइ पुच्छंतं वा सातिज्जति ॥ चू-कालियसुयस्स उक्काले संझासु वा असज्झाए वा तिण्हं पुच्छाणं परेण पुच्छइ तस्स चउलहुँ । दिट्ठिवायस्स संझासु असज्झाए वा सत्तण्हं परेणं पुच्छंतस्स ङ्क । [भा. ६०५९] तिण्डुवरि कालियस्सा, सत्तण्ह परेण दिट्ठिवायस्स । जे भिक्खू पुच्छाणं, छउसंझं पुच्छ आणादी ।। चू- चउसु संझासु अन्नयरीए वा तस्स आणादी ॥ पुच्छाते पुण किं पमाणं ?, अतो भण्णति[भा. ६०६० ] पुच्छाणं परिमाणं, जावतियं पुच्छति अपुनरुत्तं । पुच्छेज्जा ही भिक्खू, पुच्छ निसज्झाए चउभंगो ॥ Page #302 -------------------------------------------------------------------------- ________________ २९९ उद्देशक : १९, मूलं-१३४२, [भा. ६०६०] चू-अपुनरुत्तंजावतियं कड्डिउ पुच्छंति सा एगापुच्छा । एत्थ चउभंगो - एक्का निसेज्जा एक्क पुच्छा, एत्थ सुद्धो । एक्का निसेज्जा अनेगाओपुच्छाओ, एत्थतिण्हं वा सत्तण्हं वा परेण चउलहुगा। अनेगा निसिजा एका पुच्छ एत्थविसुद्धो । अनेगा निसिज्जा अनेगा पुच्छा, एत्थ वितिण्हं सत्तण्हं वा परेणं पुच्छंतस्स चउलहुगा॥ [भा.६०६१] अहवा तिन्नि सिलोगा, ते तिसु नव कालिएतरे तिगा सत्त। जत्थ य पगयसमत्ती, जावतियं वाचिओ गिण्हे ।। चू-तिहिं सिलोगेहिं एगापुच्छा, तिहिं पुच्छाहिं नव सिलोगा भवंति, एवं कालियसुयस्स एगतरं । दिट्ठिवाए सत्तसु पुच्छासु एगवीसं सिलोगा भवंति । अहवा - जत्थ पगतं समप्पति थोवं बहुं वा सा एगा पुच्छा। अहवा-जत्तियं आयरिएण तरइ उच्चारितं घेत्तंसा एगा पुच्छा। [भा.६०६२] बितियागाढे सागारियादि कालगत असति वोच्छेदे । एतेहिं कारणेहिं. तिण्हं सत्तण्ह व परेणं॥ चू-कम्हा दिट्ठिवाए सत्त पुच्छातो?, अतो भण्णतिभा.(६०६३] नयवातसुहुमयाए, गणिते भंगसुहमे निमित्ते य । गंथस्स य बाहुल्ला, सत्त कया दिट्ठिवातम्मि॥ चू-नेगमादि सत्तनया, एक्केको यसयविहो, तेहिं सभेदा जावदव्वपरूवणा दिट्ठिवाए कज्जंति सा नयवादसुहुमया भण्णति । तह परिकम्मसुत्तेसु गणियसुहुमया, तहा परमाणुमादीसु वन्नगंधरसफासेसु एगगुणकालगादिपज्जवभंगसुहुमता ।तहा अटुंगमादिनिमित्तं, बहुवित्थरत्तणतो दिट्ठिवायगंथस्स य बहुअत्तणतो सत्त पुच्छाओ कताओ। .. मू. (१३४३) जे भिक्खू चउसुमहामहेसु सज्झायं करेइ करेंतं वा साइजइ, तंजहा इंदमहे खंदमहे जक्खमहे भूयमहे ॥ चू-रंधण-पयण-खाण-पाण-नृत्य-गेय-प्रमोदे च महता महामहा तेसु जो सज्झायं करेइ तस्स चउलहुँ। मू. (१३४४] जे भिक्खूचउसु महापडिवएसु सज्झायं करेइ करेंतं वा साइजइ, तं जहा - सुगिम्हयपाडिवए आसाढीपाडिवए आसोयपाडिवए कत्तियपाडिवए वा॥ चू-एतेसिं चेव महामहाणं जे चउरो पडिवयदिवसा, एतेसु वि करेंतस्स चउलहुँ । [भा.६०६४] चतुसुं महामहेसुं, चतुपाडिवदे तहेव तेसिं च । __ जो कुजा सज्झायं, सो पावति आणमादीणि ।। - के पुण ते महामहा?, उच्यते[भा.६०६५] आसाढी इंदमहो, कत्तिय-सुगिम्हओ य वोधव्वो। एते महामहा खलु, एतेसिं चेव पाडिवया ॥ चू- आसाढी - आसाढपोण्णिमाए, इह लाडेसु सावणपोण्णिमाए भवति इंदमहो, आसोयपुण्णिमाए कत्तियपुण्णिमाए चेव, सुगिम्हातो चेत्तपुण्णिमाए। एतेअंतदिवसा गहिया। आदितोपुणजत्थविसए जतो दिवसातो महामहोपवत्ततिततो दिवसातोआरमजावअंतदिवसो तावसज्झातो नकायब्वो। एएसिंचेव पुण्णिमाणंअनंतरंजेबहुलपडिवगाचउरो तेविवज्जेयव्वा।। ___ पडिसिद्धकाले करेंतस्स इमे दोसा Page #303 -------------------------------------------------------------------------- ________________ ३०० निशीथ-छेदसूत्रम् -३- १९/१३४४ [भा.६०६६] अन्नतरपमादजुत्तं, छलेज अप्पिड्डिओ न पुण जुत्तं । अद्धोदहिहिती पुण, छलेज्ज जयणोवउत्तं पि।। चू-सरागसंजतोसरागत्तणतोइंदियविसयादिअन्नतरेपमादजुत्तोहवेज, विसेसतोमहामहेसु तंपमायजुत्तं पडिनीयदेवताअप्पिड्डिया खित्तादिछलणं करेज्ज । जयमाजुत्तंपुण साहुंजो अप्पिड्डितो देवो अद्धोदधीओ ऊणट्टिइत्ति सोन सक्केति छलेउं - अद्धसागरोवमठितितो पुण जयणाजुत्तं पि छलेति, अस्थि से सामत्थं, तं पि पुव्ववेरसंबंधसरणतो कोति छलेज्ज । चोदगाह- "बारसविहम्मिवितवे, सभितर बाहिरे कुसलदिढे । न वि अस्थि न विय होही, सज्झायसमो तवोकम्मं ॥" किं महेसुसंझासु वा पडिसिज्झति?, आचार्याह[भा.६०६७] कामं सुओवओगो, तवोवहाणं अनुत्तरं भणितं । पडिसेहितम्मि काले, तहावि खलु कम्मबंधाय ॥ . चू-दिटुं महेसु सज्झायस्स पडिसेहकारणं । पाडिवएसु किं पडिसिज्झइ?, उच्यते[भा.६०६८] छणियाऽवसेसएणं, पाडिवएसु वि छणाऽणुसज्जंति । महवाउलत्तणेणं, असारितामंच सम्माणो॥ चू-छनस्स उवसाहियं जं मज्जपाणादिगंतं सव्वं णोवभुत्तं, तं पडिवयासु उवभुंजंति, अतो पडिवतासु वि छनो अनुसज्जति । अन्नं च महदिनेसु वाउलत्तणतो जे य मित्तादि न सारिता ते पडिवयासु संभारिज्जंति त्ति छणो वट्टति, तेसु वि ते चेव दोसा, तम्हा तेसु वि नो करेजा ।। [भा.६०६९] बितियागाढे सागारियादि कालगत असति वोच्छेदे । एतेहि कारणेहिं, जयणाए कप्पती कातुं॥ चू-जे भिक्खू चउकालं सज्झायं न करेइन करेंत वा सातिज्जति ।। चू-कालियसुत्तस्स चउरो सज्झायकाला, ते य चउपोरिसिनिष्फण्णा, ते उवातिणावेति त्ति - जो तेसु सज्झायं न करेइ तस्स चउलहुं आणादिणो य दोसा। [भा.६०७०] अंतो अहोरत्तस्स उ, चउरो सज्झायपोरिसीओ उ । जे भिक्खू उवायणति, सो पावति आणमादीणि ।। चू-अहोरत्तस्स अंतो अभंतरे, सेसं कंठ्यं ।। चाउक्कालं सज्झायं अकरेंतस्स इमे दोसा । [भा.६०७१] पुव्वगहितंच नासति, अपुव्वगहणं कओ सि विकहाहिं । दिवस-निसि-आदि-चरिमासु चतुसु सेसासु भइयव्वं ॥ चू-सुत्तत्थे मोत्तुंदेस-भत्त-राय-इस्थिकहादिसुपमत्तोगच्छति अगुणेतस्स पुव्वगहितं नासति, विकहापमत्तस्स य अपुव्वं गहणं नत्थि, तम्हा नो विकहासु रमेज्जा । दिवसस्स पढमचरिमासु निसीए य पढमचरिमासु य-एयासु चउसु वि कालियसुयस्स गहणं गुणणंच करेज । सेसासुत्ति दिवसस्स बितियाए उक्कालियसुयस्स गहणं करेति अत्थं वा सुणेति, एसा चेव भयणा । ततियाए वा भिक्खं हिंडइ, अह न हिंडति तो उक्कालियं पढति, पुव्वगहियमुक्कालियं वा गुणेति, अत्थं वा सुणेइ । निसिस्स बिइयाए एसा चेव भयणा सुवइ वा । निसिस्स ततियाए निद्दाविभोक्खं करेइ, उक्कालियं गेण्हति गुणेति वा, कालियंवा सुत्तमत्थवा करेति । एवं सेसासु भयणा भावेयव्वा ।। चाउक्कालियसज्झायस्स वा अकरणे इमे कारणा Page #304 -------------------------------------------------------------------------- ________________ उद्देशक : १९, मूलं - १३४४, [भा. ६०७२ ] [भा. ६०७२] असिवे ओमोयरिए, रायदुट्ठे भए व गेलण्णे । अद्धाण रोहए वा, कालं च पडुच्च नो कुज्जा ।। सज्झायवज्जमसिवे, रायदुट्ठे भय रोहग असुद्धे । इतरमवि रोहमसिवे, भइतं इतरे अलं भयसु ॥ [भा. ६०७३] चू- “सज्झायवज्जमसिवे” त्ति - लोगे असिवं वा साधू अप्पणा वा गहितो तत्थ सज्झायं न पदुवेंति आवस्सगादि उक्कालियं करेंति । रायदुट्टे बोहिगभए य तुण्डिक्का अच्छंति, मा नज्जिहामो, तत्थ कालिगमुक्कालिगं वा न करेंति । अहवा - “रायदुट्ठे भय" त्ति-निव्विसया भत्तपाने पडिसेहे य न करेंति सज्झायं । उवकरण (सरीर) हरे दुविधभेरवे य न करेंति, मा नज्जीहामो त्ति । रोधगे असुद्धे काले वा न करेंति । इयरमवि आवस्सगादि उक्कालियं, जत्थ रोधगे अचियत्तं असिवेण य गहिया तत्थ तं पि न करेंति । इयरे त्ति - ओमोदरिया तत्थ भयणा - जइ बितियजामादिसु वेलासु न करेंति सज्झायं, अह न फव्वंति पच्चूसियवेलातो आदिच्चोदयाओ आरद्धा ताव हिंडंति जाव अवरण्हो त्ति । गेलभ्णट्ठाणेसु “अलं भयसु” त्ति जइ गिलाणो सत्तो अद्धाणिगेण वा न खिन्नो तो करेंति, अह असत्ता तो न करेंति । अहवा - गिलाणपडियरगा वा न करेंति, कालं वा पडुच्च नो कुज्जति । असुद्धे वा काले न करेंति । अनुपेहा सव्वत्थ अविरुद्धा ।। मू. (१३४६) जे भिक्खू असज्झाइए सज्झायं करेइ, करेंतं वा सातिज्जति ॥ चू- जम्मि जम्मि कारणे सज्झाओ न कीरति तं सव्वं असज्झाइयं, तं च बहुविहं वक्खमाणं, तत्थ जो करेइ तस्स चउलहुं आणाभंगो अणवत्था मिच्छत्तं आयसंजमविराधनाय । तस्सिमेभेदाअसज्झायं च दुविहं, आतसमुत्थं च परसमुत्थं च । [भा. ६०७४ ] जं तत्थ परसमुत्थं, तं पंचविहं तु नायव्वं ॥ चू- आयसमुत्थं चिट्ठउ ताव उवरिं भणिहिति अनंतरसुत्ते, जं परसमुत्थं तं इमं पंचविहं ॥ [भा. ६०७५] संजमाउप्पाते, सा दिव्वे वुग्गहे य सारीरे । घोसणयमेच्छरन्नो, कोइ छलिओ पमाएणं ।। चू- एयम्मि पंचविहे असज्झाइए जो सज्झायं करेति तस्सिमा आयसंजमविराहमा । दिट्ठतोघोसणय मेच्छरन्नो त्ति ॥ [भा. ६०७६ ] मेच्छभयघोसणणिवे, हियसेसा ते तु डंडिया रन्ना । एवं दुहओ डंडो, सुरपच्छित्ते इह परे य ॥ चू- खिइपतिट्ठितं नगरं, जियसत्तू राया। तेन सविसए घोसावितं जहा मेच्छो राया आगच्छति, तं गामणगराणि मोत्तुं समासण्णे दुग्गेसु ठायह, मा विनस्सिहिह । जे ठिया रन्नो वयणेण दुग्गादिसु तेन विट्ठा। जे पुणन ठिता ते मेच्छेसु विलुत्ता, ते पुण रन्ना आणाभंगो मम कओ त्ति जं किंचि हियसेसं पि तं पि डंडिता एवं असज्झाइए सज्झायं करेंतस्स दुहतो डंडो इह भवे “सुर" त्ति देवताए छलिज्जति, परभवं पडुच्च नाणादिविराधना पच्छित्तं च ॥ इमोदितोवणओ [भा. ६०७७] राया इव तित्थकरो, जाणवता साधु घोसणं सुत्तं । मेच्छो य असज्झाओ, रतणधणाइं च नाणादी ॥ ३०१ Page #305 -------------------------------------------------------------------------- ________________ ३०२ निशीथ-छेदसूत्रम् -३-१९/१३४६ चू-जह राय तहा तित्थकरो, जहा जनपदजणा तहा साधू, जहा आघोसणं तहा सुत्तपोरिसिकरणं, जारिसामेच्छा तारिसाअसज्झाया, जहारयणधणावहारोतहानाणदंसणचरणविनासो। तं पिसव्वं उवसंघारेयव्वं ।। “कोति छलिओ, पमादेणं"ति अस्य विभासा[भा.६०७८] थोवाऽवसेसपोरिसि, अज्झयणं वा वि जो कुणति सोचा। नाणादिसारहीनस्स तस्स छलणा तु संसारे ॥ चू-सज्झातं करेंतस्स थोवावसेसगो उद्देसगो अज्झयणं वा, तो पोरिसी आगय त्ति सुता, अहवा-असज्झाइयं कालवेला वासोच्चा विजोआउट्टियाए सज्झायंकरोति सोनाणादिसारहीणो भवति । अनायारत्थो य देवयाए छलिज्जति, संसारे यदीहकालं परियट्टेति, पमादेण वि कारेंतो छलिज्जति चेव, दुक्खं संसारे अनुभवति ॥ जंतं समजमोवघाति तं इमं तिविहं[भा.६०७९] महिया य भिन्नवासे, सचित्तरजो य संजमे तिविहे । दब्वे खेत्ते काले, जहियं वा जच्चिरं भव्वं ।। चू-पंचविहसज्झायस्स किं कह परिहरियव्वमिति तप्पसाहगो इमो दिटुंतो[भा.६०८०] दुग्गादि तोसियणिवो, पंचण्हं देति इच्छियपयारं। गहिए य देति मोल्लं, जनस्स आहारवत्थादी॥ धू- एगस्स रन्नो पंच पुरिसा, ते बहुसमरलद्धविजया । अन्नया तेहिं अचंतविसमं दुग्गं गहितं । तेसिं तुट्ठो राया ।इच्छियं नगरे पयारं देति, जंते किं चि असनादिगंवत्थादिगंवा जनस्स गेण्हंति तस्स वेणइयं (वेयणिय) सव्वं राया पयच्छति॥ [भा.६०८१] एगेण तोसिततरो, गिहमगिहे तस्स सव्वहिं पयारो। रत्थादीसुचउण्हं, एवं पढमंतु सव्वत्थ ॥ चू-तेसिंपंचण्हंपुरिसाणंएक्कणंरायातोसिततरो, तस्सगिहाणरत्थासु सव्वत्थ इच्छियपयारं पयच्छति । चउण्हं रच्छासु चेव इच्छियपयारं पयच्छइ । जो एत दिन्नप्पयारे आसाएज तस्स राया डंडं करेति । एस दिटुंतो । इमो उवसंघारो-जहा पंच पुरिसा तहा पंचविहमसज्झायं, जहा सो एगो अब्भरहिततरो पुरिसो एवं पढमं समजमोवघातित सव्वहा नासतिजति, तम्मि वट्टमाणे न सज्झाओ न पडिलेहणादिका काइ चिट्ठा कीरइ, इतरेसु चउसु असल्झाइएसु जहा ते चउरो पुरिसा रच्छासु चेव अनासायणिज्जा तहा तेसु सज्झाओ चेव न कीरइ, सेसा सव्वा चिट्ठा कीरइ, आवस्सगादिउक्कालियं पढिजति ॥ महियादितिविहस्स संजमोवघातिस्स इमं वक्खाणं[भा.६०८२] महिया तु गब्भमासे, सच्चित्तरयो तुईसिआयंबो। वासे तिन्नि पगारा, बुब्बुय तव्वज फुसिता य॥ चू-महियत्तिधूमिया, सायकत्तियमग्गसिरादिसुगब्भमासेसु भवति, साय पडणसमकालं चेव सुहुमत्तणओ सव्वं आउक्कायभावितं करेति, तत्थ तत्कालसमयं चेव सव्वचेट्ठा निरुज्झति। ववहारसचित्तो पुढविकाओ आरन्नो वा उद्धओ आगतो सचित्तरओ भन्नति, तस्स लक्खणंवण्णतो ईसिं आयंबो दिसंतरेसु दीसति, सोवि निरंतरपाएण तिण्हं दिनानं परतो सव्वं पुढविकायभावितं करेति, तत्पाताशंकासं भवश्च । भिन्नवासंतिविहं-बुब्बुयाइ, जत्थ वासे पडमाणे उदगबुब्बुया भवंति तं बुब्बुयवरिसं, तेहिं वज्जितं तव्वज्जियं । सुहुमफुसारेहिं पडमाणेहिं फुसियं Page #306 -------------------------------------------------------------------------- ________________ ३०३ उद्देशक : १९, मूलं-१३४६, [भा. ६०८२] वरिसं, एतेसुजहासंखं तिन्नि-पंच-सत्तदिनपरओसव्वंआउक्कायभावियं भवइ॥संजमघायस्स सव्वभेदाणं इमो चउब्बिहो परिहारो- “दव्वे खेत्ते" पच्छद्धं अस्य व्याख्या[भा.६०८३] दव्वे तं चिय दव्वं, खेत्ते जहि पडति जच्चिरं कालं । ठाणभासादिभावे, मोत्तुं उस्सास उम्मेसं ।। चू-दव्वतोतं चेव दव्वं ति महिया सचित्तरयो भिन्नवासं च परिहरिजति । "जहियं वत्ति जहिं खेत्ते महियादी पडंति तेहिं चेव परिहरिज्जति । “जच्चिरं" ति - पडणकालातो आरब्भ जच्चिरं कालं पडति तच्चिरं परिहारो । “भव्वं" ति - भावतो “ठाणभासादि" त्ति-काउस्सग्गं न करेंति, न य भासंति । आदिसद्दाओ गमनागमनं पडिलेहणसज्झायादि न करेंति । “मोत्तुं उस्सासउम्मेस" मोत्तुंति नो पडिसिझंति उस्सासादिया अशक्यत्वात् जीवितव्याधातकत्वाच्च, दोषा क्रिया सर्वा निषिद्धयते । एस उस्सग्गपरिहारो।आतिनं पुण सच्चित्तरए तिन्नि भिन्नवासे तन्ने पंच सत्त, अतो परं सजायादि न करेंति । अन्ने भणंति - बुब्बुयावरिसे अहोरत्तं, तव्वजे दो अहोरत्ता, फुसियवरिसे सत्त, अतो परं आउक्कायभाविते सव्वचेट्ठा निरुज्झति॥ [भा.६०८४] वासत्ताणाऽऽवरिया, निक्कारणे ठंति कज्जे जतणाए। हत्थऽच्छिंगुलिसण्णा, पोत्तोवरिया व भासंति ॥ चू-निक्कारणे वा सकप्पकंबलीए पाउया निहुया सव्वब्मंतरे चिटुंति, अवस्सकायव्वे वा कज्जे वत्तव्वे वा इमा जतणा हत्थेण भूमादिअच्छिदिकारणे वा अंगुलीए वा सण्णेति- “इमं करेहि, मा वा करेहि"त्ति । अहवा-एवं नावगच्छति मुहपोत्तिय अंतरिया जयणा भासंति गिलाणादिकज्जेसु वा सकप्पपाउआ गच्छंति।संजमघाति त्ति गत्तं । इदानिं- “उप्पाए"त्ति दारं -अब्भादिविकारवत् विश्रसा परिनामतो उत्पातो पांसुमादी भवति। [भा.६०८५] पंसूय मंस रुहिरे, केस-सिल-बुट्टितह रयुग्घाए। मंसरुहिरऽहोरत्तं, अवसेसे जचिरं सुत्तं ।। धू- पंसुवरिसं मंसवरिसं रुधिरवरिसं, केसत्ति-वालवरिसं,करगादि वा सिलावरिसं, रयुग्घायपयडणंच ।तेसिंइमो परिहारो-मंसरुहिर अहोरत्तं सज्झाओनकीरइ, अवसेसापंसुमादिया जच्चिरं-कालें पडंति तत्तियं कालं सुत्तं नंदिमादियं न पढंति ॥ पंसुरउग्धातणे इमं वक्खाणं[भा.६०८६] पंसू अचित्तरयो रयुग्घातो धूलिपडणसव्वत्तो। तत्थ सवाए निव्वायए य सुत्तं परिहरंति ॥ चू- घूमागारो आपंडुरो रयो अचित्तो य पंसू भण्णइ, महास्कंधावारगमनसमुद्धता इव विश्रसापरिनामतो समंता रेणुपतनं रयुग्घातो भण्णइ, अहवा- एस रओ, उग्घातो पुण पंसुरता भण्णति, एतेसु बातसहितेसु असहितेसु वा सुत्तपोरिसिं न करेंति ॥ किं चान्यत्[भा.६०८७] साभाचिते तिन्नि दिना, सुगिम्हते निक्खिवंतेजति जोग्गं। तो तम्मि पडते वी, कुणंति संवच्छरज्झायं ॥ चू- एते पंसुरयुग्घाता साभाविगा हवेज, असाभाविका वा । तत्थ असाभाविगां जे निग्घायभूमिकंपं चंदोपरागादिदिव्वसहिता, एरिसेसु असाभाविगेसुकते वि उस्सग्गे न करेंति सल्झायं । “सुगिम्हए"त्ति-जइ पुण चेत्तसुद्धपक्खदसमीए अवरण्हे जोगं निक्खिवंति दसमीओ Page #307 -------------------------------------------------------------------------- ________________ ३०४ निशीथ-छेदसूत्रम् -३-१९/१३४६ परेण जाव पुण्णिमाए एत्थंतरे तिन्नि दिना उवरुवरि अचित्तरउग्घाडावणं काउस्सग करेति, तेरसिमादिसु वा तिसु दिनेसु तो साभाविके पडते वि सज्झायं संवत्सरं करेंति, अह तं उस्सग्गं न करेंति तो साभाविगे वि पडते सज्झायं न करेंति ।। उप्पाय त्ति गय । इदानि “सादेव्वे' त्ति-स दिव्वेण सादिव्वं दिव्वकृतमित्यर्थः । [भा.६०८८] गंधव्व दिसा विजुग, गजिते जूव जक्ख आलिते। एक्वेक्कपोरिसी गज्जियं तु दो पोरिसी हनति ।। चू- गंधव्वनगरविउव्वणं दिसाडाहकरणं विजुब्भवमं उक्कापडणं गज्जियकरणं जूवगो वक्खमाणो जक्खालित्तं जक्खदित्तं आगासे भवति, तत्थ गंधवनगरंजक्खदित्तं च एते नियमा दिव्वकया, सेसा भयमिज्जा, जतो फुडंन नज्जति । तेन तेसिंपरिहारो। एते गंवव्वादिया सब्वे एवं पोरिसिं उवहणंति, गज्जियंतु पोरिसिं दुगं हणइ ॥ [भा.६०८९] दिसिदाहो छिन्नमूलो, उक्क सरेहा पगासजुत्ता वा । संझा छेदावरणो, तु जूवओ सुक्के दिन तिन्नि॥ चू-अन्यतमदिगंतरविभागे महानगरप्रदीप्तमिवोद्योतः किन्तु उवरि प्रकाशमधस्तादंधकार ईद्दा छिन्नमूला दिग्दाहाः । उक्कालक्खणं सदेहवण्णं रेहं करेंती जा पडइ सा उक्का, रेहविरहिता वा उज्जोयं करेंती पडति सा वि उक्का । “जूदगो" त्ति संज्झप्पभा य चंदप्पभा जेण जुगवं भवति तेन जूवगो, सा य संझप्पभा चंदप्पभावरिया फिटुंती न नज्जति सुक्कपक्खपडिवयादिसु दिनेसु, संझोच्छेदे ग अनजमाणे कालवेलं न मुणंति, अतो तिन्नि दिने पातोसियं कालं न गेण्हंति, तेसु सुवि दिनेसु पादोसियसुत्तपोरिसिं खरेंति ॥ [भा.६०९०] केसिं चि होतऽमोहा, उ जूयओ ताव होंति आंइण्णा ॥ जेसिंतु अनाइण्णा, तेसिं दो पोरिसी हणति॥ चू- जगस्स सुभासुभमत्थनिमित्तुप्पादो अवितधो आदिचकिरणविकारजणिओ आइच्चमुदयत्थमे आयंवो किण्ह सामो वा सगडुद्धिसंठितो डंडा अमोह त्ति एस जूवगो, सेसं कंठयं ।। किंचान्यत्[भा.६०९१] चंदिमसूरुवरागे, निग्घाए गुंजिते अहोरत्तं । संझाचतुपाडिवए, जंजहि सुगिम्हए नियमा॥ चू-चंदसूरुवरागो गहणं भण्णति, एवं वक्खमाणंसाभ्रे निरभ्रेवाव्यंतरकृतो महागजितसमो ध्वनिर्निर्धातः, तस्सेव विकारो गुंजमानो महाध्वनि, गुंजितं सामण्णतो, एतेसु चउसु विअहोरत्तं सज्झाओ नकीरइ।निग्घातगुंजितेसु विसेसो-बितियदिणेजावसा वेला विजति, नो अहोरत्तछेदेण छिज्जति, जहा अन्नेसु असल्झाईएसु॥ ___सब्भावओ त्ति अनुदिते सूरिए, मज्झण्हे, अस्थमाणे, अड्डरत्ते य - एयासुचउसुसज्झायन करेंति । दोसा पव्वुत्ता । चउण्हं महामहेसुचउसु पाडिवएसुसज्झायं न करेति पुव्वुत्तं, एवं अन्नं पि जत्तियं जाणंति “ज" ति महं जाणेज्जा । “जहिं"ति गामनगरादिसु तं पि तत्थ वजेज्ज । सुगिम्हगो पुण सव्वत्थ नियमा भवइ । एत्थ अनागाढजोगं नियमा निक्खिवंति । आगाढं न निक्खिवंति नपढंति पुन ॥ चंदिम-सूरिमग त्ति अस्य व्याख्या Page #308 -------------------------------------------------------------------------- ________________ ३०५ उद्देशक ः १९, मूलं-१३४६, [भा. ६०९२] [भा.६०९२] उक्कोसेण दुवालस, अट्ठ जहन्नेण पोरिसी चंदे। सूरो जहन्न बारस, पोरिस उक्कोस दो अट्ठा ॥ चू- चंदोदयकाले चेव गहिओ, संदूसियरातीए चउरो, अन्नं च अहोरत्तं एवं दुवालस। अहवा - उप्पायग्गहणे सव्वरातीयं गहणं सग्गहो चेव निव्वुडो, संदूसियरातीए चउरो, अन्नंच अहोरत्तं एवं बारस । अहवा - अजाणया अब्मच्छण्णे संकाते न नजति किं वेलं गहणं?, परिहरिता राती पभाए दिळं सग्गहो निव्वुडो, अन्नंच अहोरत्तं, एवंदुवालस। एवं चंदस्स सूरस्स अत्थमग्गहणे सग्गहनिव्वुडो उवहयरात्तीए चउरो, अन्नंच अहोरत्तंपरिहरति, एवं बारस । अह उदेंतो गहितो तो संदसियमहोरत्तस्स अट्ठ, अन्नं च अहोरत्तं परिहरंति एवं सोलस । अहवाउदयवेलागहिओ उप्पादियगहणे सव्वदिने गहणं होउं सग्गहो चेव निव्वुडो संदूसियअहोरत्तस्स अट्ठ, अन्नं च अहोरत्तं एवं सोलस । अहवा - अब्भच्छन्ने न नजति किं वेलं होहिति गहणं, दिवसतो संकाए न पढियं, अत्थमणवेलाए दिटुंगहणं सग्गहो निव्वुडो सदूसियस्स अट्ठ, अन्नंच अहोरत्तं, एवं सोलस॥ [भा.६०९३] सग्गहनिव्वुड एवं, सूरादी जेण होतऽहोरत्ता। आइण्णं दिनमुक्के, सोचिय दिवसो य रादी य॥ चू-सग्गहणिबुडेतंअहोरत्तंउवहतं। कहं? उच्यते "सूरादीजेनअहोरत्ता," सूरुदयकालाओ जेण अहोरत्तस्स आदी भवति तं परिहरितुं संदूसितं अन्नं पि अहोरत्तं परिहरियव्वं । इमं पुण आदिन्नं चंदो गहितो रातीए जेव मुक्को,तीसे चेव राईए सेसंचेवजणिज्जं, जम्हा आगामिसूरुदए अहोरत्तसमत्ती।सूरस्स विदिया गहितोदिया चेव मुक्को, तस्सेव दिवसस्ससेसंराती यवजणिजा। हवा-सग्गहनिब्बुडे विधी भणितो।ततो सीसो पुच्छति- “कहं चंदेंदुवालस, सूरे सोलसजामा?" आचार्याह- "सूरातीजेण होति अहोरत्ता",चंदस्स नियमा अहोरत्तद्धे गते गहणसंभवो अन्नंच अहोरत्तं एवं दुवालस, सूरस्स पुणो अहोरत्तातीए संदूसियअहोरतं परिहरियं, अन्नं पि अहोरत्तं परिहरिव्वं एवं सोलस ।। सादेव्वेत्ति गतं । इदानि वुग्गहे त्ति दारं[भा.६०९४] वुग्गहडंडियमादी, संखोभेडंडिए व कालगते। अनरायए व सभए, जन्चिर निद्दोच्चऽहोरत्तं ॥ "वुग्गहंडंडियमादि"त्ति अस्य व्याख्या- . [भा.६०९५] सेणाहिव भोइ महयर, पुंसित्थीणं च मल्लजुद्धे वा। लोट्ठादि-भंडणे वा, गुज्झमुड्डाहमचियत्तं॥ चू-डंडियस्स डंडियस्स य वुग्गहो, आदिसद्दातो सेनाहिवस्स सेनाहिवस्स य । एवं दोण्हं भोइयाणं, दोण्हं महत्तराणं, दोण्हंपुरिसाणं, दोण्हं इत्थीणं, मल्लाणवाजुद्धं पिट्टायगलोट्ठभंडणेण वा । आदिसद्दातो विसयपसिद्धासु संसुरुलासु । विग्गहा प्रायो व्यंतरबहुला, तत्थ पमत्तं देवया छलेज्ज । “उड्डाहो' हा निदुक्ख त्ति, जनो भणेज्ज- अम्हे आवइपत्ताणं इमे सज्झायं करेंति त्ति अचियत्तं हवेज । विसयसंखोभो परचकरागमे । डंडिए वा कालगए भवति । “अणराए"त्ति रन्नोकालगते निभएविजावअन्नोराया न ठविज्ञति। “सभए"तिजीवंतस्स वि रन्नोबोहिगेहिं [17/20/ Page #309 -------------------------------------------------------------------------- ________________ ३०६ निशीथ-छेदसूत्रम् -३-१९/१३४६ [भा. ६०९६] समंततो अभिददुयं जच्चिरं सभयं तत्तियं कालं सज्झायं न करेंति । जद्दिवसं सुअं निद्दोच्च तस्स पुरतो अहोरत्तं परिहरति । एस डंडिए कालगते विधी । सेसेसु इमा विधीतद्दिवसभोयगादी, अंतो सत्तण्ह जाव सज्झाओ । अनारस य हत्थसयं, दिट्ठविवित्तम्मि सुद्धं तु ॥ - गामभोइए कालगते तद्दिवसं ति अहोरत्तं परिहरति । आदिसद्दातो[भा. ६०९७] महतरपगते बहुपक्खिते, व सतधर अंतरमते वा । निद्दुक्ख त्तिय गरहा, न करेंति सनीयगं वा वि ।। चू- गामरट्ठमहत्तरे अधिकारनिजुत्तो बहुसम्मतो य पगतो “बहुपक्खिते "त्ति बहुसयमो वाडगसाधिअधिवो सेज्जातरोय अन्नम्मि वा अनंमरघरातो आरब्भ जाव सत्तमघरं, एतेसुमएसु अहोरत्तं सज्झाओ न कीरति । अह करेंति तो निदुक्खत्ति काउं जनो गरहति, अक्कोसेज वा निच्छुभेज वा । अप्पसद्देण वा सणियं सणियं करेंति अनुपेहंति वा । जो पुण अणाहो मतो तं जति उब्मिण्णं हत्थसयं वज्जेयव्वं, अनुब्मिण्णं असज्झायं न भवति, सतह वि कुच्छियं ति काउं आयरणओ य दिट्ठे हत्थसयं वज्जिज्जति ॥ जइ तस्स नत्थि कोइ परिट्ठवेंतो ताहेसागारियादिकहणं, अनिच्छे रत्तिं वसभा विगिंचंति । विक्खिणे व समंता, जं दिट्टं सढेतरे सुद्धा ॥ [ भा. ६०९८] चू- सागारियरस आदिसद्दातो पुराणस्स सङ्घस्स अहाभद्दस्स वा कहिज्जति- “इमं छड्डेह, अम्हं सज्झाओ न सुज्झइ ।” जति तेहिं छड्डियं तो सुद्धं । अह ते नेच्छंति ताहे अन्नं वसहिं गम्मति । अह अन्ना वसही न लब्भति ताहे वसभा अप्पसागारियं परिद्ववेंति । एस अभिन्ने विधी । अह भिन्नं काकसाणादिएहि समंताविक्खिण्मं तम्मि दिट्ठविवित्तम्मि सुद्धासुद्धं असढभावं गवेसंतेहिं ज दिट्टं तं सद्दं विवित्तं छड्डियं । “इयरं "ति अदिट्टं तम्मि तत्थत्थे विसुद्धा सज्झायं करेंताण विन पच्छित्तं । एत्थ एयं पसंगतोऽभिहितं । इदानिं सारीरं [भा. ६०९९] सारीरं पिय दुविहं, मानुस - तेरिच्छगं समासेणं । तेरिच्छं पिय तिविहं, जल-थल - खयरं चउद्धा तु ॥ - एत्थ मानुसं ताव चिट्ठउ, तेरिच्छं ताव भणामि तं तिविधं मच्छादियाण जलजं, गवादियाण थलजं, मयूरादियाण खहचरं । एतेसिं एक्केक्कं दव्वादि चउव्विहं ॥ एक्केक्स्स वा दव्वादिओ इमो चउहा परिहारो [भा. ६१०० ] पंचेंदियाण दव्वे, खेत्ते सट्ठिहत्य पोग्गलाइण्णं । तिकुरत्थ महंतेगा, नगरे बाहिं तु गामस्स ॥ चू- दव्वतो पंचेंदियाण रुहिरादि दव्वं असज्झाइयं । खेत्तओ सट्ठिहत्थऽ ब्यंतरे असज्झाइयं, परतो न भवति । अहवा - खेत्ततो पोग्गलाइण्णं पोग्गलं मंसं तेन सव्वं आकिण्णं व्याप्तं तस्सिमो परिहारो, तिहिं कुरत्थाहिं अंतरियं सुज्झति, आरतो न सुज्झति । महंतरत्थाए एक्काए वि अंतरियं सुज्झति, अनंतरयं दूरट्ठितं न सुज्झति । महंतरत्था रायमग्गो जेन राया बलसमग्गो गच्छति देवजाणरहो वा विविधा संवहणा गच्छंति, सेसा कुरत्था । एसा नगरविधी । गामस्स नियमा बाहिं, एत्थ गामो अविसुद्धनेगमनयदरिसणेण सीमापचंतो, रग्गामसीमाए सुज्झतीत्यर्थः ॥ Page #310 -------------------------------------------------------------------------- ________________ उद्देशक : १९, मूलं - १३४६, [भा. ६१०१] [भा. ६१०१] ३०७ काले तिपोरिसऽट्ठव, भावे सुत्तं तु नंदिमादीयं । सोणिय मंसं चम्मं, अट्ठीणि य होंति चत्तारि ।। चू- तिरियं च असज्झाइयं संभवकालातो जाव ततिय पोरिसी ताव असज्झाइयं, परतो सुज्झइ । अहवा अट्ठजामा असज्झाइयं, ते जत्थ घायणं तत्थ भवंति । भावतो पुण परिहरंति सुत्तं तं च नंदिमणुओगदारं तंदुलवेयालियं चंदगवेज्झगं पोरिसीमंडलमादी | अहवा - "चउद्धा उ" त्ति-असज्झाइतं चउव्विहं, मंसं सोणियं चम्मं अट्ठि च । मंस-सोणिउक्खित्तमंसे इमा विधी[भा. ६१०२] तो बहिं च धोतं, सट्टी हत्थाण पोरिसी तिन्नि । महकाये अहोरत्तं, रद्धे वूढे य सुद्धं तु ॥ साधुवसही सट्ठीहत्थाणं अंतो बहिं च धोवति । भंगदर्शनमेतत्-अंतो धोतं अंतो पक्कं, तं बाहिं पक्कं बाहिं धोतं वा अंतो पक्कं । अंतग्गहणाओ पढमबितिया भंगा, बहिग्गहणातो ततियभंगो, एतेसु तिसु वि असज्झायं । जम्मि पदेसे धोतं आनेउं वा रद्धं सो पदेसो सट्ठीए हत्थे हिं परिहरियव्वो । कालतो तिन्नि पोरिसीओ ॥ [भा. ६१०३] बहिधोतरद्ध सुद्धो, अंतो धोयम्मि अवयवा होंति । महाकाए बिरालादी, अविभिन्नं के इ नेच्छंति ।। चू. एस चउत्थोभंगो । एरिसं जति सट्ठीए हत्थाणं अब्यंतरे आणियं तहावि तं असज्झायं न भवति, पढम-बितियभंगेसु अंतो धोवित्तु नीए रद्धे वा तम्मि धोतट्ठाणे अवयवा पडंति तेन असज्झायं । ततियभंगे बहिं धोवित्तु अंतो व नीए मंसमेव असज्झाइयं ति । तं च उक्खित्तमंसं आइण्णपोग्गलं न भवइ । जं काकसाणादीहिं अनिवारियविप्पकिण्णं निज्जति तं आतिन्नपोग्गलं भाणियव्वं । महाकातो पंचिंदिओ जत्थ हतो तं आधायणं वज्रेयव्वं । खेत्तओ सट्ठि हत्था, कालतो अहोरत्तं एत्थ अहोरत्तच्छेदो । सूरुदए रद्धं पक्कंमंसं असज्झाइयं न भवति, जत्थ असज्झाइयं पडितं तेन पदेसेण उदगवाहो वूढो, तम्मि पोरिसिकाले अपुण्णे विसुद्धं आघायणं न सुज्झति । "महाकाए "त्ति अस्य व्याख्या - महकाए पच्छद्धं, मूसगादी महाकायो स बिरालादिणा हतो, जति तं अभिन्नं चेव गिलिउं घेत्तुं वा सट्ठीए हत्थाणं बाहिं गच्छति तो के इ आयरियाऽ सज्झायं च्छति, थितपक्खो पुण असज्झाइयं चेव ।। ठियपक्खो पलाए सुज्झति, अस्य व्याख्या[भा. ६१०४] मूसादि महाकायं, मज्जारादी हताऽऽघयण केती । अविभिन्ने गेण्हेतुं, पढंति एगे जति पलाति ॥ तिरियं च असज्झायाधिकार एवं इमं भण्णति[ भा. ६१०५ ] तो बहिं च भिन्नं, अंडय बिंदू तहा विआता य । रायपह वूढ सुद्धे, परवयणं साणमादीणि ॥ अंतो बहिं च भिन्नं अंडयं ति अस्य व्याख्या [भा. ६१०६ ] अंडयमुज्झिय कप्पे, न य भूमि खणंति इहरहा तिन्नि । असज्झाइयप्पमाणं, मच्छियपादो जहिं वुड्डे ॥ चू-साधुवसधीतो सट्ठीहत्थाणं अंतो भिन्ने अंडए असज्झायं, बाहिभिन्ने न भवति । अहवा - साहुवसहीए अंतो बाहिं वा अंडयं भिन्नंति वा उज्झियं ति वा एगट्टं, तं च कप्पे वा उज्झितं Page #311 -------------------------------------------------------------------------- ________________ ३०८ निशीथ - छेदसूत्रम् - ३- १९/१३४६ भूमी वा, जति कप्पे तो तं कप्पं सट्ठीए हत्थाणं बाहिं नेउं धोवति ततो सुद्धं । अह भूमीए भिन्नं तो भूमी खणित्तु न छडिज्जति, न सुज्झतीत्यर्थः । इहरह त्ति तत्थत्थे सट्ठि हत्था तिन्निय पोरिसीओ परिहरिज्जुंति । इदानिं ‘“बिंदु’” त्ति असज्झाइयस्स किं बिदुप्पमाणमेत्तेण हीनेन अधिकतरेण वा असज्झाओ भवति ? त्ति पुच्छा । उच्यते- मच्छिताए पादो जहिं वुड्डति तं असज्झाइयप्पमाणं ।। इदानं "वियाय" त्ति • [भा. ६१०७] अजरायु तिन्नि पोरिसि, जराउगाणं जरे चुते तिन्नि । यह बिंदु गलिते, कप्पति अन्नत्थ पुण वूढे ॥ चू- जरा जेसिं न भवति ताणं पसूताणं वग्गुलिमादियाणं तासिं पसूइकालाओ आरम्भ तिन्नि पोरिसीओ असज्झातो मोत्तुं अहोरत्तछेदं आसन्नपसूयाएवि अहोरत्तच्छेदेण सुज्झति । गोमादिजरायुजाणं पुण जाव जरं लंबति ताव असज्झाइयं, जरे चुते तिन्नि । जाहे जसं पडितं ततो पडणकालातो आरम्भ तिन्नि पहरा परिहरिज्जति । " रायपह वूढसुद्ध" त्ति अस्य व्याख्या"रायपह बिंदु" पच्छद्धं, साधूवसहीए आसन्नेण गच्छमाणस्स तिरियंचस्स जइ रुहिरबिंदू गलिता ते जइ रायपहंतरिता तो सुद्धो, अह रायपहे चेव बिंदू गलिता तहावि कप्पति सज्झाओ काउं । अह अन्नम्मि पहे अन्नत्थ वा पडितं तं जइ उदगवुड्डिवाहेण वाहरियं तो सुद्धं, पुण त्ति विशेषार्थप्रदर्श, पलीवणगेण वा दड्ढे सुज्झति ॥ "परवयणं" साणमादीमित्ति परोत्ति चोदगो, तस्स इमंवयणं, "जइ साणो पोग्गलं समुद्दिसित्ता जाव वसहिसमीवे चिट्ठइ ताव असज्झाइयं । आदिसद्दातो मज्जाराती” । आचार्याह[भा. ६१०८] जति फुसति तहिं तुंडं, जति वा लेच्छारिएण संचिक्खे | इहरा न होति चोदग !, वंतं वा परिणतं जम्हा ॥ धू- साणो भोत्तुं मंसं लेच्छारिएण तुंडेण वसहियासण्मेण गच्छंतो, तस्स गच्छंतस्स जइ तुंड रुहिरमादीलित्तं खोडादिसु फुसति, तो असज्झायं । अहवा लेच्छारियतुंडो वसहि-आसन्ने चिट्ठ तहवि असज्झाइयं । “इहरह "त्ति आहारिएण हे चोदग ! असज्झातियं न भवति, जम्हा तं आहारियं वतं अवंतं वा आहारपरिनामेन परिणयं, आहारपरिणयं च असज्झाइयं न भवति, अन्नं परिनामतो मुत्तपुरिसादिवा ।। तेरिच्छ गतं । इदानिं माणुस्सयं [भा. ६१०९] माणुस्सयं चतुद्धा, अट्ठि मोत्तूण सत्तमहोरत्तं । परियावण्णविवण्णे, सेसे तिग सत्त अट्ठेव ॥ चू-तं माणुस्सयं असज्झायं चउव्विहं चम्मं मंसं रुहिरं अट्ठिच । अट्ठि मोत्तुं सेसस्स तिविधस्स इमो परिहारो- खेत्ततो हत्थसतं, कालतो अहोरत्तं, जं पुण सरीरातो चेव वणादिसु आगच्छति परियावण्णं विवण्न्नंवा तं असज्झाइयं न भवइ । 'परियावन्नं' जहा रुहिरं चेव पूयपरिनामेन ठियं, विवन्नं खदिरकल्लसमाणं रसगादिगं च, सेसं असज्झाइयं भवति । अहवा सेसं अगारी रिउसंभवं तिन्नि दिणा, बीयायाणे वा- जो सावो सो सत्त वा अट्ठवा दिने असज्झाइयं भवति ॥ बयाणे कहं सत्तट्ठ वा ? उच्यते [भा. ६११०] रत्तुक्कडाओ इत्थी, अट्ठदिने तेन सुक्कऽ हिते । तिण्ह दिनान परेणं, अनोउतं तं महारतं ॥ Page #312 -------------------------------------------------------------------------- ________________ उद्देशक : १९, मूलं-१३४६, [भा. ६११०] ३०९ चू-निसेगकालेरत्तुकडयाएइस्थियंपसवेइतेन तस्स अट्ठदिनापरिहरियव्वा, सुक्काधिगत्तणतो पुरिसंपसवतितेन तस्स सत्तदिना ।जंपुणइत्थीएतिण्हंरिउदिनानंपरेण भवतितंसरोगजोणित्थीए महारत्तं भवति । तस्सुस्सग्गं काउंसज्झायं करेंति । एस रुहिरे विही ॥जं वुत्तं अहिं मोत्तूमं ति, तस्स इदानि विधी इमो भण्णति[भा.६१११] दंते दिढे विगिंचण, सेसट्ठी बारसेव वरिसाणि। झामितसुद्धे सीयाण पाणमादी य रुद्दघरे ॥ चू-जिदंतोपडितो सोय पयत्ततो गवेसियव्वो, जइ दिट्ठो तो हत्थसतातो परं विगिंचयव्यो। अह न दिट्ठो तो उग्घाडकाउस्सग्गं काउं सज्झायं करेंति । सेसट्टितेसु जीवमुक्कदिनारंभातो हत्थसतऽब्भंतरहितैसुबारस वरिसे असज्झातियं ॥ "झामितसुद्धे सीताण" त्ति अस्यव्याख्या[भा.६११२] सीताणे जं दटुं, न तं तु मोत्तुं अनाह निहताई। आडंबरे य रुद्दे, मादिसु हेट्ठिया वारा ॥ चू-पुव्वद्धं, “सियाणि" त्ति सुसाणे जानि चियगारोविय दड्वाणि नतंतु अहितं असल्झायं करेति, जानिपुण तत्थ अन्नत्थ वा अणाहकलेवराणि परिहवियाणि, सणाहाणि वा इंधणादिअ वे “निहय"त्ति निक्खिया ते असज्झातियं करेंति, “पान"त्ति - मातंगा तेसिं आडंबरो जक्खो हिरिमिक्को वि भण्णति तस्स हेट्ठा सज्जोमतअट्ठीणि ठविजंति, एवं रुद्दघरे, मातिघरे । कालतो बारस वरिसा । खेत्ततो हत्थसतं परिहरनिज्जा ॥ [भा.६११३] आवासितं व वूढं, सेसे दिट्टम्मि मग्गण विवेगो । सारीरगामपाडग, साहीउ न नीणियं जाव। एतीए पुव्वद्धस्स इमा विभासा[भा.६११४] असिवोमाघयणेसुं, बारस अविसोहितम्मि न करेति। झामियवूढे कीरति, आवासितमग्गिते चेव ॥ चू-जंसीयाणट्ठाणंजत्थ वा असिवओममताणि बहूणि छड्डियाणि।आघयणंति-जत्थ वा महासंगाममता बहू, एतेसुठाणेसुअविसोधीएकालतोबारस वरिसा, खेत्तओ हत्थसतंपरिहरंति सज्झायं न करेंतीत्यर्थः अह एते ठाणा दवग्गिमादिणा बुढा । उदगवाहो वा तेन वूढो, गामनयरे वा आवासंतेण अप्पणो घरट्ठाणा सोधिता । “सेसं' त्तिजं गिहीहिं न सोधितं पच्छा तत्थ साधू ठिता अप्पणो वसही समंतेण मग्गिता जं दिलं तं विगिचित्ता अदिढे वा तिन्नि दिने उग्घाड उस्सग्गं करेता असढभावा सज्झायं करेइ ।। “सारीरगाम" पच्छद्धं इमा विभासा. [भा.६११५] डहरगामम्मि मते, न करेंती जा न नीणियं होइ । पुरगामे व महंते, वाडगसाही परिहरंति॥ चू-“सारीरं" ति मयसरीरं तं जाव डहरमाणे न निप्फेडियं ताव सज्झायं न करेंति। अह नगरे महंते वा गामे तत्थ वाडगसाधीतो वा जावन निप्फेडितं ताव सज्झायं परिहरेंति ।मा लोगो निहुक्षेत्ति उड्डाहं करेजा ।। चोदगाह- “साहुवसहिसमीवेण मतसरीरस्स जइ पुफवत्थादि किंचि पडति तं असज्झायं?" आचार्य आह Page #313 -------------------------------------------------------------------------- ________________ ३१० निशीथ-छेदसूत्रम् -३-१९/१३४६ [भा.६११६] . निजंतं मोत्तूणं, परवयणे पुप्फमादिपडिसेहो। जम्हा चउप्पगारं, सारीरमओ न वजेति॥ चू-मतसरीरं उभओ वसधीए हत्यसयभंतरत्थं जाव निजइ ताव तं असज्झाइयं, सेसा पदवयणभणिया पुष्फाइं पडिसेहेयव्वातेअसज्झाइयंन भवंति।जम्हासारीरमसज्झाइयंचउब्विहं - सोणियं मंसं अट्ठियं चम्मंच । अओ तेसुसज्झाओ न वज्जनिज्जो ॥ [भा.६११७] एसो उ असज्झाओ, तव्वज्जियझातो तत्थिमा मेरा। कालपडिलेहणाए, गंडमरुएण दिटुंतो। चू-एसो संजमघातादितो पंचविहोअसज्झाओ भणितो, तेहिंचेव पंचहिं वज्जितो सज्झाओ भवति । तत्थ त्ति तम्मि सज्झायकाले इमा वक्खमाणा मेर त्ति समाचारी-पडिक्कमित्तुजाव वेला न भवति ताव कालपडिलेहणाए कयाए गहणकाले पत्ते गंडगदिटुंतो भविस्सति । गहिते सुद्धे काले पट्ठवणवेलाए मरुगदिलुतो भविस्सति ॥ स्याद्बुद्धि किमर्थ कालग्रहणं?, अत्रोच्यते[भा.६११८] पंचविहमसज्झायस्स जाणणट्ठाए पेहए कालं । चरिमा चउभागवसे, सियाइ भूमिं ततो पेहे ॥ घू- पंचवहं संजमघायाइगं जइ कालं अघेत्तु सज्झायं करेति तो चउलहुगा, तम्हा कालपडिलेहणाएइमा सामाचारी-दिवसचरिमपोरिसीए चउभागावसेसाते कालग्गहणभूमीओ ततो पडिलेहेयव्वा । अहवा-ततो उच्चारपासवणकालभूमी य॥ [भा.६११९] अहियासिया तुअंतो, आसन्ने मज्झ दूर तिन्नि भवे। तिन्नेव अनहियासिय, अंतो छच्छच्च बाहिरतो। घू- अंतो निवेसणस्स तिन्नि उच्चारअधियासियथंडिले आसन्न-मज्झ-दूरे पडिलेहेति, अनधियासियथंडिल्ले वि अंतो एवं चेव तिन्नि पडिलेहेति,एवं अतोथंडिल्ला । बाहिं पिनिवेपणस्स एवं चेव छ भवंति एत्थ अधियासियदूरत्तरे अनधियासिया आसन्नतरे कायव्वा ।। [भा.६१२०] एमेव य पासवणे, बारस चउवीसतिं तु पेहित्ता। कालस्सय तिन्नि भवे, अह सूरो अस्थमुवयाति॥ चू-पासवणे वि एतेणेव कमेणं बारस, एते सव्वे चउव्वीसं । अतुरियमसंभंत उवउत्तो पडिलेहित्ता पच्छा तिन्नि कालग्गहणथंडिले पडिलेहेति । जहन्नेणं हत्थंतरिते । “अह" त्ति अनंतरं थंडिलपडिलेहजोगाणंतरंमेव सूरो अस्थमेति, ततो आवस्सगं करेंति॥तस्सिमो विधी[भा.६१२१] अह पुण निव्वाघायं, आवासंतो करेंति सव्वे वि। सड्डादिकहणवाघाततो य पच्छा गुरू ठति ॥ चू-अहमित्यनंतरे सूरत्थमणानंतरमेव आवस्सगंकरेंति, पुनर्विशेषणेदुविधमावस्सगकरणं विसेसेतिनिव्वाधातिमं वाघातिमंच । जइ निव्वाघातं तो सव्वे गुरुसहिता आवस्सयं करेंति। अह गुरू सड्ढेसु धम्मं कहेंति तो आवस्सगस्स साहूहिं सह करनिजस्स वाघातो भवति, जम्मि वा काले तंकरनिजं आसितस्स वाघातो भवति, ततो गुरू निसज्जधरोयपच्छा चरित्ताइयारजाणट्ठा उस्सग्गं ठायंति॥ [भा.६१२२] सेसा उ जहासत्ती, आपुच्छित्ताण ठंति सट्ठाणे। सुत्तत्थसरणहेतुं, आयरिए ठितम्मि देवसियं ॥ Page #314 -------------------------------------------------------------------------- ________________ उद्देशक : १९, मूलं-१३४६, [भा. ६१२२] ३११ - सेसा साधू गुरुं आपुच्छित्ता गुरुट्ठाणस्स मग्गतो नासन्नदूरे अहारातिनिए जं जस्स ठाणं तत्थ पडिक्कमंताण इमा ठवणा । गुरू पच्छा ठायंतो मज्झेण गंतुं सट्ठाणे ठायति । जेवामतो ते अनंतर सव्वेण गंतुं सट्ठाणे ठायंति । जे दाहिणतो अनंतरं सव्वेण तं च अनागयं ठायंति । सुत्तत्थसरणहेउं तत्थ य पुव्वामेव ठायंता करेमि भंते सामातियमिति सुत्तं करेंति । जाहे गुरु पच्छा सामाइयं करेंता वोसिरामि त्ति भणेता ठिता उस्सग्गं ताहे पुव्वट्ठिया देवसियाइयारे चिंतेंति । अन्ने भांति - जाहे गुरू सामाइयं करेंति, ताहे पुव्वट्ठिता पि तं सामाइतं करेंति । सेसं कण्ठ्यं ॥ [भा. ६१२३] जो हो उ असमत्थो, बालो वुड्डो गिलाण परितंतो । सो विकाए विरहिओ, ठाएजा जा गुरू ठंति ॥ चू- परिसंतो पाहुणगादि सो वि सज्झायज्झाणपरो अच्छइ, जाहे गुरू ठंति ताहे ते वि बालादिया ति । एतेन विहिणा [भा. ६१२४] आवासग कातूणं, जिनोवदिट्टं गुरूवएसेणं । तिन्नि थुई पडिलेहा, कालस्स इमो विही तत्थ ॥ चू- जिनेहिं गणधराणं उवदिट्टं, ततो परंपरएण जाव अम्हं गुरूवएसेण आगतं, तं काउं आवस्सगं अंते तिन्नि श्रुतीतो करेंति । अहवा एगा एगसिलोइया, बितिया बिसिलोइया, ततिया तिसिलोइया, तेसिं समत्तीए कालपडिलेहणविधी इमा कायव्वा ॥ अच्छउ ताव विधी, इमो कालभेदो ताव वुच्चति [ भा. ६१२५ ] दुविहो य होति कालो, वाघातिम एतरो य नायव्वो । वाघाओ घंघसालाए घट्टणं सडकहणं वा ॥ चू-पुव्वद्धं कंठं । जो अतिरित्तंवसही बहुकप्पपडिसेविताय सा धंघसाला, एत्तो निंत अतिंताणं घट्टणे पडणादिवाघातदोसा सड्डकहणेण वेलातिक्कमदोसा ।। एवमादि [भा. ६१२६ ] वाघाते ततिओ सिं, दिज्जति तस्सेव ते निवेदेंति । निव्वाघाते दोन्नि उ, पुच्छंति उ काल घेच्छामो ॥ - तम्मि वाघाति दोन्नि जे कालपडिलेहगा निग्गच्छंति तेसिं ततिओ उवज्झायादि दिज्जति । ते कालगाहिणो आपुच्छण संदिसावण कालपवेयणं च सत्वं तस्सेव करेंति, एत्थ गंडगदिट्ठतो न भवति । इयरे उवउत्ता चिट्ठति । सुद्धे काले तत्थेव उवज्झायस्स पवेयंति, ताहे डंडधरे बाहिं कालपडियरगो चिट्ठइ, इयरे -दुयगावि अंतो पविसंति, ताहे उवज्झायस्स समीवे जुगवं पट्ठवेंति, पच्छा एगो डंडधरो अतीति, तेन पट्ठविते सज्झायं करेति ॥ निव्वाघातो पच्छद्धं अस्यार्थः [भा.६१२७] आपुच्छण कितिकम्मे, आवासित खलिय पडिय वाघाते । इंदिय दिसाए तारा, वासमसज्झाइयं चेव ॥ चू- निव्वाघाए दोन्नि जना गुरुं पुच्छंति - कालं घेच्छामो, गुरुणा अब्भणुन्ना, कितिकम्मं ति वंदनं दाउं डंडगं घेत्तुं उवउत्ता आवस्सियमासज्जं करेत्ता पमजंता य निग्गच्छंति । अंतरे य जइ पक्खलंति पडंति वा वत्थादि वा विलग्गति कितिकम्मादि किंचि वितहं करेति, गुरू वा किंचि पडिच्छंतो वितहं करेति तो कालवाघातो । इमा कालभूमीए पडियरणविधी - इंदिएहिं उवउत्ता Page #315 -------------------------------------------------------------------------- ________________ ३१२ निशीथ-छेदसूत्रम् -३-१९/१३४६ पडियरंता । “दिसं" ति जत्थ चउरोवि दिसाओ दिस्संति, उड्डम्मि तिन्नितारा जति दीसंति।जइ पुणअनुवउत्ता अनिट्टो वा इंदियविसयो । दिस त्ति दिसामोहो दिसाओ तारगाओ वा न दीसंति, वासंवा पडति असज्झाइयं च जातं, तो कालवधो ।। किंच[भा.६१२८] जति पुण गच्छंताणं, छीतं जोतिं च तो नियत्तेति । निव्वाघाते दोन्नि उ, अच्छंति दिसा निरिक्खंता ।। चू-तेसिं चेव गुरुसमिवातो कालभूमी गच्छंताणं जं अंतरे जति छीयं जोती वा फुसइ तो नियत्तंति, एवमादिकारणेहिं अव्वाहता ते निव्वाघातेण दो वि कालभूमीए गता संडासगादि विधीए पमज्जित्ता निसण्णा उवट्ठिया वा एक्केको दो दिसाओ निरिक्खंता अच्छंति॥ किं च तत्थ कालभूमीए ठिता[भा.६१२९] सज्झायमचिंतेता, कणगं दह्ण तो नियटृति । पत्तेयं डंडधारी, मा बोलं गंडए उवमा ।। चू-तत्थ सज्झायं अकरेंता अच्छंति, कारवेलंच पडियरंता । जइ गिम्हे तिन्नि, सिसिरे पंच, वासासु सत्त कणगा पिक्खेज्जा तहा वि नियत्तंति । अह निव्वाधाएण पत्ता कालग्गहणवेलाए ताहे जो डंडधारी सो अंतो पविसित्ता साहुसमीवे भणाति-बहुपडिपुण्णा कालवेला, मा बोलं करेह । तत्थ गंडगोवमा पुव्वभणिया कज्जति ।। [भा.६१३०] गंडघोसिते बहुएहि सुतम्मी सेसगाण दंडो उ । अह तं बहूहिं न सुयं, तो डंडो गंडए होति।। धू- जहा लोगे गोमादिगंडगेणाघोसिए बहूहिं सुए थेवेसु असुए गोमादि किञ्चं अकरेंतो सुदंडो भवति, बहूहिं असुए गंडगस्स डंडो भवति । तहा इहं पि उपसंहारेयव्वं ॥ ततो डंडधरे निग्गते कालग्गाही उढेइ, सो कालग्गाही इमेरिसो[भा.६१३१] पियधम्मो दढधम्मो, संविग्गो चेव वजभीरू य । खेयन्नो य अभीरू, कालं पडिलेहए साहू॥ चू-पियधम्मो दढधम्मोय। एत्थ चउभंगो, तत्थ इमोपढमो भंगो-निच्चं संसारभउव्विगचित्तो संविग्गो, वजं-पावं तस्स भीरू वजभीरू, जहा तं न भवति तहा जयति, एत्थ कालविहिजाणगो खेयन्नो, सत्तमंतो अभीरू एरिसो साधू कालं पडिलेहेइ, पडिजग्गति-गृहातीत्यर्थः । ते यतं वेलं पडियरेता इमेरिसं कालं त्ति[भा.६१३२] कालो संझा य तहा, दो वि समप्पेंति जह समंचेव। तह तं तुलेति कालं, चरिमदिसि वा असज्झायं ।। चू-संझाए धरतीए कालग्गहणमाढत्तं, तं कालग्गहणं संझाए जं सेसं एते दो वि जहा समं समति तहा तं कालवेलं तुलेंति, अहवा - तिसु उत्तरादियासु संझं गेहंति । “चरिम'' त्ति अवरा तीए ववगयसंझाते वि गिण्हंति न दोसो ।। सोकालग्गाही वेलं तुलेत्ता कालभूमीओ संदिसावणनिमित्तं गुरुपादमूलं गच्छति । तत्थ इमा विधी[भा.६१३३] आउत्तपुव्वभणिते, अनपुच्छा खलिय पडिय वाघाते। भासंतमूढसंकिय, इंदियविसए य अमणुन्ने ॥ Page #316 -------------------------------------------------------------------------- ________________ ३१३ उद्देशक : १९, मूलं-१३४६, [भा. ६१३३] घू-जहा निगच्छमाणो आउत्तो निग्गतो तहा पविसंतो वि आउत्तो पविसंति, पुव्वनिग्गतो चेव जइ अनापुच्छाए कालं गेण्हति पविसंतो वि जति खलति पडति वा एत्थ वि कालुवघातो । अहवा "वाघाए" तिकिरियासुवा मूढो अभिघातो लेटुइट्टालादिणा। भासंतमूढपच्छद्धं-सांन्यासिकं उवरि वक्ष्यमाणं, अहवा- एत्थ वि इमो अत्थो भाणियव्वो - वंदनं देंतो अन्नं भासंतो देति वंदनं दुओ न ददाति, किरियासु वा मूढो, आवत्तादिसु वा संका - "कया न कय" त्ति, वंदनं देंतस्स इंदियविसओ वा अमणुन्नमागओ। [भा.६१३४] निसीहिया नमोक्कारे, काउस्सग्गे य पंचमगलए। कितिकम्मं च करेत्ता, बितिओ कालं च पडियरती ॥ चू- पविसंतो तिन्नि निसीहियाओ करेति, नमो खमासमणाणं ति नमोक्कारं करेति, इरियावहियाएपंच उस्सासकालियं उस्सग्गंकरेति, उस्सारिए णमोअरहंताणं तिपंचमंगलंचेव कड्डति, ताहे कितिकम्मं बारसावत्तं वंदनं देति, भणति य-संदिसह पादोसियं कालं गेण्हामो, गुरुवयणं गेण्हह त्ति । एवं जाव कालग्गाही संदिसावेत्ता आगच्छति । ताव बितिउ त्ति डंडधरो सो कालं पडियरेति ॥ पुणो पुवुत्तेण विधिणा निग्गतो कालग्गाही[भा.६१३५] थोवावसेसियाए, संझाए टाति उत्तराहुत्तो। चउवीसग दुमपुष्फिय, पुब्विय एक्केक्क य दिसाए॥ चू-उत्तराहुत्तोउत्तराभिमुखोडंडधारीवि वामपासे रिजुतिरियंडंडधारीपुव्वाभिमुहो ठायति कालग्गहणनिमित्तंच अदुस्सास काउस्सग्गंकरेति, अन्ने पंचूसासियंकरेति, उस्सारिएचउवीसत्थ दुमपुष्फियं सामण्णपुव्वयं च, एए तिन्नि अक्खलिए अनुपेहेत्ता पच्छा पुव्वा एए चेव तिन्नि अनुपेहेइ, एवं दक्खिणाए॥अवराए य गेण्हंतस्स इमे उवघाया जाणियव्वा[भा.६१३६] बिंदू य छीय परिनय, सगणे वा संकिए भवे तिण्हं । भासंत मूढ संकिय, इंदियविसए य अमणुन्ने ॥ चू-गेण्हंतस्स जइ अंगे उदग बिंदू पडेज्ज, अप्पणा परेण वा जति छीतं, अज्झयणं कडंतस्स जति अन्नओ भावो परिणतो अनुपयुक्तेत्यर्थः । सगणे सगच्छे तिण्हं साधूणं गज्जिए संका एवं विज्जतादिसु ॥भासंत पच्छद्धस्स पूर्वन्यस्तस्य इमस्य च विभासा[भा.६१३७] मूढो य दिसज्झयणे, भासंतो वा वि गेण्हति न सुज्झे। अन्नं च दिसज्झयणं, संकेतोऽनिट्ठविसए य॥ चू-दिसामोहो संजातो । अहवा - मूढो दिसं पडुच्च अज्झयणं दा । कहं ? उच्यते-पढमे उत्तराहुत्तेण ठायव्वं सो पुण पुव्वहुत्तो पढमं ठायति । अज्झयणेसु वि पढमं चउवीसत्थओ सो पुण मूढत्तणओ दुमपुष्फियं सामन्नपुब्विय वा कडति, फुडमेव जनाभिलावेण भासंतो कड्डइ, बुडुबुडेतो वा गेण्हइ, एवं म सुज्झइ । “संकेतो" त्ति पुव्वं उत्तराहुत्तेण ठाउं ततो पुव्वाहुत्तेण ठायव्वं, सो पुण उत्तराओ अवराहुत्तो ठायति, अज्झयणेसु वि चउवीसत्थयाओ अन्नं चेव खुड्डियायारकहादि अज्झयणं संकमति, अहवा - संकति किं अमुगीए दिसाए ठितो “ण व" त्ति?, अज्झयणे वि किं कड्डियं न व त्ति? "इंदियविसए य अमणुन्ने" त्ति अनिट्ठो पत्तो, जहा सोइंदिएणरुदितं वंत्तरेणवाअट्टहासंकृतं, स्वेविभीसगादिविकृतेरूवंदिटुं, गंधेकलेवरादिगंधो, Page #317 -------------------------------------------------------------------------- ________________ ३१४ निशीथ - छेदसूत्रम् - ३-१९/१३४६ रसस्तत्रैव, स्पर्शे अग्निज्वालादि, अहवा - इट्ठेसु रागं गच्छइ, अनिट्ठेसु इंदियविसएसु दोसं, एवमादि उवघायवज्जियं कालं घेत्तुं कालनिवेदणाए गुरुसमीवं गच्छंति ॥ तस्स इमं भण्णति [भा. ६१३८] जो वच्तम्मि विधी, आगच्छंतम्मि होति सो चेव । जं एत्थं नातं, तमहं वोच्छं समासेणं ॥ एसा गाहा भद्दबाहुकया। एईए अतिदेसे कए वि सिद्धसेनखमासमणो पुव्वद्धस्स भणियं अतिदेसं वक्खाणेति [भा. ६१३९] आवस्सिया णिसीहिय, अकरण आवडण पडणजोतिक्खे । अपमजिते य भीते, छीए छिन्ने व कालवहो । चू- जति नितो आवस्सियं न करेति पविसंतो वा निसीहियं, अहवा - अकरणमिति आसज्जं न करेति कालभूमीतो गुरुसमीवं पट्ठियस्स जति अतरेण साणमज्जारादी छिंदत, सेसा पदा पुव्वभणिता । एतेसु सव्वेसु कालवधो भवति ॥ [भा. ६१४० ] गणादिकाल भूमी व होज्ज संसप्पगा व उट्ठेज्जा । कविहसिय विज्जु गज्जिय, जक्खालित्ते य कालवहो । चू-पढमयाए गुरुं आपुच्छित्ता कालभूमिं गतो, जति कालभूमीए गोणं सिण्णं संसप्पगा वा उता पेक्खेज्ज तो नियत्तए, जइ कालं पडिलेहेंतस्स गेण्हंतस्स वा निवेदणाए वा गच्छंतस्स कविहसियादी, एएहिं कालवधो भवति, कविहसितं नाम आगासे विकृतरूपं मुखं वानरंसरिसं हासंकरेज, सेसा पदा गयत्था | कालग्गाही निव्वाघाएण गुरुसमीवमागओइरियावहिया हत्यंतरे वि मंगलनिवेदनं दारे । [भा. ६१४१] सव्वेहि वि पट्टविए, पच्छा करणं अकरणं वा ॥ चू- जइ वि गुरुस्स हतथंतरमित्ते कालो गहितो तहावि कालपवेदणाए इरियावहिया पडिक्कमियव्वा, पंचुस्सासमेत्तं कालं उस्सग्गं करेइ, उस्सारिए वि पंचमंगलं ठियाण कढई, ताहे वदनं दाउं कालं निवेदेति । सुद्धो पाउसिगकाले त्ति ताहे डंडघरं मोत्तुं सेसा सव्वे जुगवं पट्टवेंति ।। किं कारणं ?, उच्यते पुव्वं जम्मरुगदिट्ठतो त्ति[भा. ६१४२ ] सन्निहिताण वडारो, पट्ठवित पमादि नो दए कालं । बाहिट्ठितै पडिचरए, पविसति ताहे य दंडधरो ॥ - asो वंटग विभागो एगट्ठे । आरिओ आगारितो सारितो वा एगट्ठे | वडे आरितो वडारो, जहा सो वडारो सन्निहियाण मरुताण लब्भति न परोक्खस्स तहा देसकहादिपमादिस्स पच्छा कालं न देंति । "बाहिट्ठिते" पच्छद्धं कंठं । “सव्वेहि वि" पच्छद्धं, अस्य व्याख्या[भा. ६१४३] पट्टवित वंदिते ताहे पुच्छति केन किं सुतं भंते! । ते वि य कहंति सव्वं, जं जेण सुतं च दिट्टं वा ॥ चू-डंडधरेणं पट्ठविते वंदिए एवं सव्वेहिं वि पट्ठविते पुच्छा भवति- “अज्जो केण किं सुयं दिट्ठ वा ? दंडधरो पुच्छति - अन्नो वा । ते वि सव्वं कर्हेति, जति सव्वेहिं भणियं-"न किंचि दिट्ठ सुयं वा” तो सुद्धं, करेंति सज्झायं । अह एगेण वि फुडं ति विजमादि दिट्टं, गज्जितादि वा सुतं, ततो असुद्धे न करेति ॥ अह संकितो Page #318 -------------------------------------------------------------------------- ________________ ३१५ उद्देशक ः १९, मूलं-१३४६, [भा. ६१४४] [भा.६१४४] एक्कस्स दोण्ह वा संकितम्मि कीरइन कीरई तिण्हं । सगणम्मि संकिते पर-गणम्मि गंतुंन पुच्छंति॥ चू-जति एगेण संदिद्धं सुतं वा तो कीरति सज्झाओ, दोण्ह वि संदिद्धे कीरइ, तिण्हं विज्जुमादिसंदेहे न कीरइ सज्झातो तिण्हं अन्नोन्नसंदेहे कीरइ, सगणसंकिते परगणवयणतो सजाओ न कायव्यो । खेत्तविभागेण तेसि चेव असज्झाइयसंभवो । “जं एत्थ नाणतं तमहं वोच्छं समासेणं" ति अस्यार्थः[भा.६१४५] कालचउक्के नाणत्तगंतु पादोसियाए सव्वे वि। समयं पट्टवयंती, सेसेसु समंव विसमंवा ॥ धू-एयं सव्वंपादोसिकाले भणियं । इदानिं चउसु कालेसु किंचि सामण्णं, किं चि विसेसियं भणामिपादोसिए डंडधरं एवं मोत्तुं सेसा सव्वे जुगवं पट्ठति । सेसेसु तिसु अड्डरत्त वेरत्तिय पाभातिए य समंवा विसमंवा पट्टवेति ॥ किं चान्यत्[भा.६१४६] इंदियमाउत्ताणं, हणंति कणगा उ तिन्नि उक्कोसं । वासासु य तिन्नि दिसा, उदुबद्धे तारगा तिन्नि ॥ चू-सुटुइंदियउवत्तेहि सव्वकाले पडिजागियव्वा घेतव्वा । कणगेसु कालसंखाकओ विसेसओ? भण्णति-तिन्नि सिग्घमुवहणंति त्तितेन उक्कोसं भण्णति, चिरेण उवघातो तितेन सत्त जहन्ने, सेसं मज्झिमं ॥ अस्य व्याख्या[भा.६१४७] कणगा हणंति कालं, ति पंच सत्तेव धिंसिसिरवासे । उक्का उ सरेहगा, पगासजुत्ताव नायव्वा॥ चू-गणगा गिम्हेसिसिरपंच वासासुसत्तउवहणंति, उक्का एक्का चेव उवहनति कालं कणगो सण्हरेहो पगासविरहितोय, उक्का महंतरेहा पगासकारिणी य, अहवा-रेहविरहितोवि फुलिंगो पहासकारो उक्का चेव ॥ “वासासुय तिन्नि दिसा" अस्य व्याख्या[भा.६१४८] वासासु व तिन्नि दिसा, हर्वति पाभातियम्मि कालम्मि। सेसेसु तिसु वि चउरो, उडुम्मि चतुरो चतुदिसि पि । चू-जत्थठितो वासकाले तिन्नि विदिसा पेक्खइ, तत्थ ठितो पभातियंकालं गेण्हति, सेसेसु तिसु वि कालेसु वासासु चेव । जत्थ ठितो चउरो दिसाविभागे पेच्छति तत्थ ठितो गेण्हइ ।। “उदुबद्धे तारगा तिन्नि"ति अस्य व्याख्या[भा.६१४९] तिसु तिन्नि तारगाओ, उडुम्मि पाभाइए अदिढे वि। वासासु अतारागा, चउरो छन्ने निविट्ठो वि॥ धू-तिसु कालेसु पाउसिते अड्डरत्तिए य जहन्नेण जति तिन्नि तारगा पेक्खंति तो गेहंति, उडुबद्धे चेव अब्भादिसंथडे जति वि एकं पि तारं न पेक्खंति तहा वि पभातियं कालं गेण्हंति, वासाकाले पुण चउरो विकाला अब्भसंथडे तारासु अद्दीसंतीसु गिण्हंति ॥ “छन्ने निविट्ठो वि"त्ति अस्य व्याख्या[भा.६१५०] ठागासति बिंदूसुव, गेण्हति विठ्ठो वि पच्छिमं कालं । पडियरति बहिं एक्को, गेण्हति अंतठिओ एक्को ॥ Page #319 -------------------------------------------------------------------------- ________________ ३१६ निशीथ-छेदसूत्रम् -३-१९/१३४६ चू-जतिवसहिस्स बाहिं कालगाहिस्स ठागो नऽस्थिताहे अंतो छन्ने उद्घट्टितो गेण्हति, अह उद्धट्टियस्स वि अंतो ठाओ नत्थि, ताहे अंतो छन्ने चेव निविट्ठो गेण्हति । बाहिं ठितो य एक्को पडियरत्ति, वासबिंदूस पडतीस नियमा अंतो ठिओ गिण्हइ, तत्थ वि उद्धट्टिओ निसण्णो वा, नवरं - पडियरगो वि चेव टिओ पडियरइ । एस पाभाइए गच्छुवग्गहट्ठा अववायविही, सेसा काला ठागासति न घेत्तव्वा आइण्णओ वा जाणियव्वं ॥ कस्स कालस्स कं दिसं अभिमुहेहिं पुव्वं ठायव्वमिति भण्णति[भा.६१५१] पादोसिय अड्डरत्ते, उत्तरदिसि पुव्वपेहए कालं । वेरत्तियम्मि भयणा, पुवदिसा पच्छिमे काले ॥ चू-पादोसिए अद्धरत्तिए नियमा उत्तरमुहो ठाति, वेरत्तिए भयणि त्ति इच्छा, उत्तरमुहो पुब्वमुहो वा, पाभातिए पुव्वं-नियमा पुब्वमुहो ॥ इदानि कालग्गहणं पमाणं भण्णति[भा.६१५२] कालचउक्कं उक्कोसएण जहन्नेण तिगंतु बोधव्वं । बितियपदम्मि दुगंतु, मातिट्ठाणा विमुक्काणं ।। चू-उस्सग्गे उक्कोसेणचउरोकालाघेपंति, उस्सग्गेचेव-जहन्नेणतिगंभण्णति। "बितियपदं" ति- अववादो, तेन कालदुगंभवति, अमायाविनः कारणे अगृहानस्येत्यर्थः । अहवा-उक्कोसेण चउक्कं भण्णति । अहवा - जहन्ने हाणिपदे तिगं भवति, एक्कम्मि अगहिते इत्यर्थः । बितिए हानिपदे दुगं भवति, द्वयोरग्रहणादित्यर्थः । एवं अमायाविणो तिन्नि वा अगेण्हंतस्स एक्को भवति । अहवा - मायाविमुक्तस्य कारणे एकमपि कालं अ गृण्हतः न दोषः, प्रायश्चित्तं वा न भवति ।। कहं पुण कालचउक्कं? , उच्यते[भा.६१५३] फिडितम्मि अद्धरत्ते, कालं घेत्तुं सुवंति जागरिता। ताहे गुरू गुणंती, चउत्थो सब्वे गुरू सुवति ॥ चू-पादोसियं कालं घेत्तुं पोरिसिं काउं पुण्णपोरिसीए सुत्तपाढी सुवंति, अत्थचिंतगा उक्कालियपाढिणो य जागरंति जाव अड्डरत्तो । ततो फिडिए अड्डरत्ते कालं घेत्तुं ते जागरिता सुवंति, ताहे गुरू उद्वित्ता गुणंति जाव चरिमो जामो पत्तो। चरिमे जामे सव्वे उद्वित्ता वेरत्तियं घेत्तुं सज्झायं करेंति ताहे गुरू सुवंति। पत्ते पाभातिते काले जो पभातियकालं घेच्छिहिति सो कालस्स पडिक्कमिउ पाभाइयकालं गेण्हइ, सेसा कालवेलाए कालस्स पडिक्कमंति, तओ आवस्सयं करेंति। एवं चउरो काला भवंति ॥तिन्नि कहं ?, उच्यते-पाभातिते अगहिते सेसा तिन्नि भवे । अहवा[भा.६१५४] गहितम्मि अद्धरत्ते, वेरत्तिय अगहिते भवे तिन्नि। वेरत्तिय अद्धरत्ते, अतिउवओगा भवे दुन्नि । धू-वेरत्तिए अग्गहिए सेसेसु गहितेसु तिन्नि, अड्डरत्तिए वा अगहिते तिन्नि, पादोसिए वा अग्गहिते तिन्नि । दोन्नि कहं ?, उच्यते । पादोसियअड्डरत्तिएसु गहिएसु सेसेसु अगहिएसु दोन्नि भवे ।अहवा-पादोसिए वेरत्तिए य गहिते दोन्नि ।अहवा-पादोसितपभातितेसु गहिएसु सेसेसु अगहिएसु दोन्नि, एस कप्पो विकप्पे । पादोसिएण चेव अनुवहतेण उवओगतो सुपडिजग्गिएण सव्वकाले पढंति न दोसो।अहवा- अड्डरत्तियवरत्तियगहिते दोन्नि । अधवाअढरत्तियपभातिएसु गहितेसु दोन्नि । अहवा - वेरत्तियपभातिएसु दोन्नि । जया एक्को ततो ___ Page #320 -------------------------------------------------------------------------- ________________ ३१७ उद्देशक : १९, मूलं-१३४६, [भा. ६१५४] अन्नतरोगेण्हति । कालंचउक्ककारणा इमे - कालचउक्कगहणं उस्सगतो विही चेव । __ अहवा - पाओसिए गहिए उवहते अड्डरत्ते घेत्तुं सज्झायं करेंति, तम्मि वि उवहते वेरत्तियं घेत्तुं सज्झायं करेंति, पाभातितो दिवसट्ठा घेत्तव्बो चेव एवं कालचउक्कं दिटुं । अनुवहते पुण पाउसिते सुपडिजग्गिते सव्वरातिं पढंति, अड्डरत्तिएण विवेरत्तियं पढंति, वेरत्तिएण अनुवहते सुडिजग्गितेण पाभातियमसुद्धे दिढे दिवसतो वि पढंति । कालचउक्के अग्गहणकारणा इमे - पादोसियं न गेण्हति, असिवादिकारणतो नसुन्झतिवा, पादोसिएण वा सुप्पडिजग्गितेण पढंति त्ति न गेण्हइ, वेरत्तिय कारणतो न सुज्झति वा पादोसिय अड्डरत्तिएण वा पढति त्ति न गेण्हति, पाभातितं न गेण्हति, कारणतो न सुज्झति वा॥ इदानं पाभातिकालग्गहणे विधिपत्तेयं भणामि[भा.६१५५] पाभाइतम्मि काले, संचिक्खे तिन्निछीयरुण्णाई। परवयणे खरमदी, पावासिय एवमादीणि ॥ चू-पाभातियम्मि काले गहणविधी य । तत्थ गहणविधी इम[भा.६१५६] नवकालवेलसेसे, उवग्गहिय अट्ठया पडिक्कमते । न पडिक्कमते वेगो, नववारहते धुवमसज्झाओ। चू-दिवसतोसज्झायविरहियाणदेसादिकहासंभवेवजणट्ठा, मेहावीतराणयपलिभंगवजणट्ठा, एवंसव्वसिमणुग्गहट्ठा णवंकालग्गहणकालापआभातिए अब्मणुन्नाया, अतोनवकालग्गहवेलाहि पाभातियकालग्गाही कालस्स पडिक्कमति, सेसा वि तं वेलं उवउत्ता चिट्ठति कालस्स तं वेलं पडिक्कमंति वा न वा । एगो नियमा न पडिक्कमइ, जइ छीयरुयादीहिं न सुज्झिहिति तो सो चेव वेरत्तिओपडिग्गहिओहोहितित्ति, सो विपडिक्कतेसुंगुस कालं वेदित्ता अनुदिए सूरिए कालस्स पडिक्कमते, जति य घेप्पमाणो नववारा उवहओ कालो तो नज्जति जहा घुवमसज्झाइयमस्थि, न करेंति सज्झायं ।। नववारग्गहणविधी इमो। “संचिक्ख तिन्निछीयरुग्णाणि" त्ति अस्य व्याख्या[भा.६१५७] एकेको तिन्नि वारा, छीतादिहतम्मि गेण्हती कालं । चोदेति खरो बारस, अनिट्टविसए व कालवहो॥ चू-एकस्स गेण्हतोछीयरुयादिहते संचिक्खतित्तिगहणा विरमतीत्यर्थः, पुणो गेण्हइ, एवं तिन्नि वारा । ततो परं अन्नो अन्नम्मि थंडिले तिन्नि वारा । तस्स वि उवहते अन्नो अन्नम्मि थंडिले तिन्नि वारा । तिण्हं असतीते दोन्निजना नववाराओपूरेति।दोण्ह विअसतीए एक्को चेव नववाराओपूरेति।थंडिलेसुविअववातोतिसुदोसु वा एक्कम्मिवा गेण्हति। “परवयणेखरमादि" त्ति अस्य व्याख्या- “चोदेति खरो पच्छद्धं । चोदगाह - “जइ रुदितमणिढे कालवहो ततो खरेण रडिते बारस वरिसे उवहम्मउ । अन्नेसु वि अमिट्ठइंदियविसएसु एवं चेव कालवहो भवति ॥ आचार्याह[भा.६१५८] चोदग मानुसनिट्टे, कालवहो सेसगाण तु पहारे । . पावासियाए पुव्वं, पन्नवममनिच्छे उग्घाडे ।। चू-माणुससरे अनिढे कालवहो, सेसगतिरिया तेसिं जति अनिट्ठो पहारसद्दो सुनिज्जति तो कालवहो । “पावासिय" अस्य व्याख्या - पावासिया पच्छद्धं, जति पभातियकालग्गहणवेलाए Page #321 -------------------------------------------------------------------------- ________________ ३१८ निशीथ-छेदसूत्रम् -३-१९/१३४६ पवासियभज्जा पतिणो गुणे संभरंती दिने दिने रुवेजातोतीए रुवणवेलाए पुव्वतरोकालो घेत्तव्यो। अह सा पि पच्चूसे रुवेज ताहे दिवा गंतुंपन्नविज्जति, पन्नवणमनिच्छाए उग्घाडणकाउस्सग्गो कीरंति ।। एवमादीणि त्ति अस्य व्याख्या[भा.६१५९] वीसरसहरुवंते, अव्वत्तग-डिंभगम्मि मा गिण्हे । गोसे दरपवविते, तिगुण च्छीयऽण्णहिं पेहे। धू-अच्चायासेण रुवणं तं वीसरस्सरं भण्णति, तं उवहणते। जंपुण महुरसदं घोलमाणंच नोवहणइ।जाव अजंपिरंतावअव्वत्तं,तंअन्नेणविविस्सरसरेणंउवहणति, महंतउस्संगररोवणेण वि उवहणति । पाभातिगकालगहणविधी गया, इदानिं पाभातियट्ठवण विधी- “गोसे दर" पच्छद्धं, गोसि त्ति उदिते आदिच्चे दिसावलोयं करेत्ता पट्ठति । दरपट्टविति त्ति अद्ध पट्टविते जति छीयादिणा भग्गंपट्ठवणं अन्नो दिसावलोगं करेत्ता तत्थेवपट्टवेंति, एवं तित्तियवाराए वि॥ दिसावलोयकरणे इमं कारणं[भा.६१६०] आइन्नपिसित महिगा, पेहंता तिन्नि तिन्नि ठाणाई। नववार खुते कालो, हतो त्ति पढमाए न करेंति॥ चू-आइन्नपिसियं आतिन्नपोग्गलंतंकाकमादीहिंआनियं होज्ज,महियावापडिउमारद्धा, एवमादि एगट्ठाणे तयो वारा उवहते हत्थसयज्जाहिं अन्नं ठाणं गंतुं पेहंति पडिलेहंति पट्टवेति त्ति वुत्तं भवति, तत्थ वि पुवुत्तविहाणेण तिन्नि वारा पट्टति । एवं बितियट्ठाणे वि असुद्धे ततो वि हत्थसयं अन्नं ठाणं गंतुं तिन्नि वारा पुव्वुत्तविहाणेण पट्टति, जइ सुद्धं तो करेंति सज्झायं नववारा । खुत्तादिणा हते नियमा हतो कालो, पढमाए पोरिसीए न करेति सज्झायं ॥ [भा.६१६१] पट्टतिवम्मि सिलोगे, छीते पडिलेह तिन्नि अन्नत्थ । सोणित मुत्त पुरीसे, घाणालोगं परिहरिज्जा । चू-जाय पट्ठवणातो तिन्नि दु अज्झयणा सम्मत्ता तदा उवरिं एगो सिलोगो कड्डियब्वो, तम्मि समत्ते पट्ठवणे समप्पति ।। "तव्वजो झातो" बितियपादो गतत्थो । सोणिय त्ति अस्य व्याख्या [भा.६१६२] आलोगम्मि चिलिमिली, गंधे अन्नत्थ गंतुपकरेंति । __वाघातिम कालम्मी, गंडगमरुगा नवरि नत्थि ॥ धू-जत्थसज्झातियंकरेंतेहिं सोणियचिरिक्कादिस्संतितत्थन करेतिसज्झायं, कडगंचिलिमिली वा अंतरे दाउं करेंति । जत्थ पुण सज्झायं चेव करेंताण मुत्तपुरीसकलेवरादियाण य गंधो, अन्नम्मि वा असुभगंधे आगच्छंते तत्थ सज्झायं न करेंति, अन्नत्थ गंतुं करेंति । अन्नं पि बंधणसेहणादि आलोगं परिहरिजा । एयं सव्वं निव्वाघातकाले भणितं।वाघातिमकाले वि एवं चेव । नवरं - गडगमरअदिटुंता न भवंति ।। [भा.६१६३] एतेसामन्नतरे, असज्झाते जो करेइ सज्झायं । सो आणा अणवत्थं, मिच्छत्त विराधनं पाबे॥ [भा.६१६४] बितियागाढे सागारियादि कालगत अहव वोच्छेदे । एतेहि कारणेहिं, जयणाए कप्पती काउं॥ Page #322 -------------------------------------------------------------------------- ________________ उद्देशक ः १९, मूलं-१३४७, [भा. ६१६४] ३१९ मू. (१३४७) जे भिक्खू अप्पणो असज्झाइए सज्झायं करेइ, करेंतं वा सातिजति ॥ चू-अप्पणो सरीरसमुत्थे असज्झातितेसज्झाओ अप्पणानकायव्वो, परस्स पुण कायव्वो, परस्स पुण वायणा दायव्वा । महंतेसु गच्छेसुअव्वाउलत्तणओ समणीण य निच्चोउयसंभवो मा सज्झाओ न भविस्सति, तेन वायणसुत्ते विही भण्णति । आयसमुत्थमसज्झाइयस्स इमे भेदा[भा.६१६५] अब्बाउलाण निच्चोउयाण मा होज्ज निच्चऽसज्झाओ। __ अदिसा भगंदलादिसु, इति वायणसुत्तसंबंधो॥ [भा.६१६६] आतसमुत्थमसज्झाइयंतु एगविहं होति दुविहं वा । एगविह समणाणं, दुविहं पुण होति समणीणं ॥ चू-एगविहं समणाणं तं च व्रणे भवति, समणीणं दुविहं व्रणे उदुसंभवे च ॥ इमं व्रणे विहाणं[भा.६१६७] धोतम्मि य निप्पगले, बंधा तिन्नेव होंति उक्कोसा। परिगलमाणे जयणा, दुविहम्मिय होति कायव्वा ॥ चू-पढमं विय व्रणो हत्थसयस्स बाहिरतो धोविउं निप्पगलो कतो ततो परिगलंते तिन्नि बंधा उक्कोसेण करेंतो वाएति । दुविहं व्रणसंभवं उउयंच, दुविहे विएवं पट्टगजयणा कायव्वा॥ [भा.६१६८] समणो उ वणे व भगंदले व बंधेकका उ वाएति। तह विगलंते छारं, दाउं दो तिन्नि वा बंधे। चू-"व्रणे धोयणणिप्पगले हत्थसयबाहिरतो पट्टग दाउंवाएइ, परिगलमाणेण भिन्ने तम्मि पट्टगे तस्सेव उवरि छारं दाउं पुणो पट्टगं देति वातेति य, एवं ततियं पि पट्टगं बंधेजा वायणंच देज, ततो परंपरिगलंमाणे हत्थसयबाहिरं गंतुंव्रणं पट्टगेयधोविउंपुणो एतेणेव क्रमेण वाएति। अहवा-अन्नत्थ गंतुं पढंति॥ [भा.६१६९] एमेव य समणीणं, वणम्मिइतरम्मि सत्तबंधा उ । तह विय अठायममाणे,धोऊणं अहव अन्नत्थ ॥ चू-इयरंति उडुअंएवंचेव, नवरं-सत्तबंधा उक्कोसेणकायव्वा, तहवि अटुंते हत्थसयबाहिरतो धोविउं पुणो वाएति, अहवा - अन्नत्थ पढंति ॥ [भा.६१७०] एतेसामण्णतरे, असज्झाए अप्पणो व सज्झायं। जो कुणति अजयणाए, सो पावति आणमादीणि ॥ आणादिया य दोसा भवंति । इमे य[भा.६१७१] सुयनाणम्मि य भत्ती, लोगविरुद्धं पमत्तछलणा य। विजासाहण वइगुण्ण धम्मयाए यमा कुणसु।। घू-सुयणाणेअनुवचारतोअभत्तीभवति।अहवा-सुयणाणभत्तिरागेणअसज्जातितेसज्झायं मा कुणसु, उवदेसो एस-जं लोगधम्मविरुद्धं चतंनकायव्वं । अविहीएपमत्तो लब्भतितं देवया छलेज । जहा विज्ञासाहणवइगुण्णयाए विद्या न सिन्झति तहा इहं पि कम्मखओ न भवइ । वैगुण्यं वैधर्मता - विपरीतभावेत्यर्थः । “धम्मयाए य" सुयवम्मस्सएस धम्मो जं असज्झाइए सज्झायवज्जणं न करेंतो सुयणाणायारं विराहेइ, तम्हा मा कुणसु॥ चोदकाह - “जतिदंतअट्टि Page #323 -------------------------------------------------------------------------- ________________ ३२० निशीथ-छेदसूत्रम् -३-१९/१३४७ मंससोणियादी असज्झाया, ननु देहो एयमतो चेव, कहं तेन सज्झायं करेह ?" आचार्याह[भा.६१७२] कामं देहावयवा, दंतादी अवजुता तह विवज्जा । अनवजुता उन वज्जा, इति लोगे उत्तरे चेवं ।। चू-कामंचोदगाभिप्पायअनुमयत्थे सच्चं, तम्मयो देहोवि।सरीराओअवजुत त्ति पृथगभावा ते वजनिज्जा, जे पुण अनवजुया तत्थत्था ते न वजनिजा, इति उपप्रदर्शने । एवं लोके दृष्टं, लोकोत्तरेऽप्येवमित्यर्थः ॥ किं चान्यत्[भा.६१७३] अब्भंतमललित्तो, वि कुणति देवाण अच्चणं लोए। बाहिरमललित्तो पुण, न कुणइ अवनेइ य ततो णं॥ धू-अब्अंतरा मूत्रपुरीषादी, तेहिंचेवबाहिरे उवलित्तो कुणइतोअवण्णं करेइ॥किंचान्यत्[भा.६१७४] आउट्टियावराह, सन्निहिता न खमए जहा पडिमा। इय परलोए दंडो, पमत्तछलणा य इति आणा॥ चू-जाय पडिमा सन्निहिय त्ति-देवयाअधिहिता, सा जति कोइ अनाढिएण आउट्टित त्ति जाणंतो बाहिरमललित्तोतं पडिम छिवति, अच्चणं वा से कुणइ तो न खमइ, खेत्तादि करेइ, रोगं च जणेइ, मारेइ वा । इय त्ति - एवं जो असज्झाइए सज्झायं करेति तस्स नाणायारविराहणाए कम्मबंधो, एस से परलोइओ दंडो, इह लोए पमत्तं देवता छलेज स्यात् । आणादिविराधना वा धुवा चेव ॥कोइ इमेहिं अप्पसत्थकारणेहिं असज्झाइए सज्झायं करेज्ज[भा.६१७५] रागा दोसा मोहा, असज्झाए जो करेज सज्झायं। आसायणा तु का से, को वा भणितो अनायारो॥ धू-रागेण दोसेण वा करेन्ज । अहवा- दरिसणमोहमोहितो भणेज्ज -का अमुत्तस्स णाणस्स आसायणा? को वा तस्स अनायारो? - नास्तीत्यर्थः । एतेसिं इमा विभासा[भा.६१७६] गणिसद्दमाइमहितो, रागे दोसेण न सहती सदं । सव्वमसज्झायमयं, एमादी होति मोहाओ। चू-महिओत्तिहष्टतुष्टनंदितो, परेणगणिवायगोवाहरिजंतोभवति, तदभिलासी असल्झातिए एवं सज्झायं करेइ, एवं रागे । दोसेण - किं वा गणी वाहरिज्जति वायगो? अहं पि अधिज्जामि जेण एयस्स पडिसवत्तिभूतो भवामि, जम्हाजीवसरीरावयवो-असज्झायमयंन श्रद्दधातीत्यर्थः।। इमे दोसा[भा.६१७७] उम्मायं च लभेजा, रोगायकं च पाउणे दीहं। तित्थकरभासियाओ, खिप्पंधम्माओ भंसेज्जा ।। चू-कित्तादिगो उम्मातो, चिरकालिगोरोगो, आसुघाती आयंको- एस वा पावेज, धम्माओ भंसो, मिच्छादिट्ठी वा भवति, चरित्ताओ वा परिवडति॥ [भा.६१७८] इह लोए फलमेयं, परलोए फलं न देंति विज्जाओ। __ आसायमा सुयस्स य, कुव्वति दीहं तु संसारं ।। धू-सुयनाणायारविवरीयकारी जो सोनाणावरनिजं कम्मं बंधति, तदुदयाओ य विजाओ कयोवचाराओ वि फलं न देंति-ण सिद्धयंतीत्यर्थः, विधीए अकरणं परिभवो एवं सुतासादणा, Page #324 -------------------------------------------------------------------------- ________________ उद्देशक : १९, मूलं-१३४७, [भा. ६१७८] ३२१ अविधीएवढ्तो नियमाअट्ठकम्मपगतीओबंधइ, हस्सद्वितियाओदीहठिईओ करेइ, मंदानुभावा यतिव्वानुभावाओ करेइ, अप्पपदेसाओय बहुपदेसाओ करेति, एवंकारी य नियमा दीहं संसारं निव्वत्तेति । अहवा - नाणायारविराहणाए दंसणविराहणा, नाणदंसणविराहणाहिं नियमा चरणविराधना । एवं तिण्हं विराधनाए अमोक्खो, अमोक्खे नियमा संसारो॥ [भा.६१७९] बितियागाढे सागारियादि कालगत असति वोच्छेदे । एएहिं कारणेहि, कप्पति जयणाए काउंजे । चू-सव्वत्थ अनुप्पेहा, अप्रतिसिद्धादित्यर्थः। मू. (१३४८) जे भिक्खू हेडिल्लाइं समोसरणाइं अवाएत्ता उवरिल्लाइं समोसरणाइंवाएइ, वाएंतं वासातिजति ॥ [भा.६१८०] आवासगमादीयं, सुयणाणं जाव बिंदुसाराओ। उक्कमओ वादेतो, पावति आणाइणो दोसा ।। धू- जं जस्स आदीए तं तस्स हिडिलं, जं जस्स उवरिलं तं तस्स उवरिल्लं, जहा दसवेयालिस्सावस्सगं हेडिलं, उत्तरज्झयणाण दसवेयालियं हेडिल्लं, एवं नेयं जाव बिंदुसारेति॥ [भा.६१८१] सुत्तत्थ तदुभयाणं, ओसरणं अहव भावमादीणं । तंपुण नियमा अंगं, सुयखंधो अहव अज्झयणं । चू-समोसरणं नाम मेलओ, सोय सुत्तत्थाणं, अहवा- जीवादि नवपदत्थभावाणं । अहवा - दव्यखेत्तकालभावा, एए जत्थ समोसढा सव्वे अस्थित्तिदुत्तं भवति, तं समासरणं भण्णति।तं पुण किं होज्ज ? उच्यते-अंगं, सुयक्खंधो, अज्झयणं, उद्देसगो। अंगंजहा आयारोतं अवाएत्ता सुयगडंगं वाएति । सुयक्खंधो-जहा आवस्सयं तं अवाएत्ता दसंवेयालियसुयखंधं वाएति । अज्झयणं जहा सामातितं अवाएथ्ता चउवीसत्थयं वाएति, अहवा - सत्थपरिण्णं अवाएत्ता लोगविजयंवाएति।उद्देसगेसुजहा सत्थपरिण्णाएपढमंसामन्नउद्देसिपअवाएत्ता पुढविक्काउद्देसियं बितियं वाएथइ । एं सुत्तेसु वि दट्ठव्वं । अहवा - दोसु सुअखंधेसु जहा बंभचेरे अवाएत्ता आयारग्गे वाएति । सव्वत्थ उक्कमतो । एवं तस्स आणादिया दोसा चउलहुगा य, अत्थे चउगुरू भण्णति, पभत्तं देवया छलेज्ज । इमो य दोसो[भा.६१८२] उवरिसुयमसद्दहणं, हेडिल्लेहि य अभावितमतिस्स। नयतं भुजो गेण्हति, हानी अन्नेसु वि अवण्णो॥ चू-हेछिल्ला उस्सग्गसुता तेहिं अभाविस्स उवरिल्लाअववादसुया तेन सद्दहति अतिपरिणामगो भवति, पच्छा वा उस्सग्गंन रोचेइ अतिक्कामेय ति काउं तं न गेण्हति । अन्नं उवरिंगेण्हति एवं आदिसुत्तस्स हानी नासमित्यर्थः । आदिसुत्तवजितो उवरिसु अट्ठाणेण य पयत्तेण बहुस्सुतो भण्णति, पुच्छिज्जमाणो य पुच्छं न निव्वहति, जारिसो एस अनायगो तारिसा अन्नो वि एवं अन्नेसि पि अवण्णो भवति, जम्हा एवमादी दोसा तम्हा परिवाडीए दायव्वं ॥ इमो अववातो[भा.६१८३] नाऊण य वोच्छेदं, पुव्वगते कालियानुजोगे य। सुत्तत्थ तदुभए वा, उक्कमओ वा विवाएज्जा ॥ [17] 21 Page #325 -------------------------------------------------------------------------- ________________ ३२२ निशीथ-छेदसूत्रम् -३-१९/१३४८ धू- पियधम्म-दढधम्मस्स, निस्सग्गतो परिणामगस्स, संविग्गसभावस्स, विनीयस्स परममेहाविनोएरिसस्स कालियसुत्ते पुव्वगए च मा वोच्छिज्जउत्ति उक्कमेण वि देन्ज ।। मू. (१३४९) जे भिक्खू नवबंभचेराइं अवाएत्ता उवरियसुयंवाएइ वाएंतं वा सातिजति॥ धू-नवबंभचेरग्गहणेणं सव्वो आयारो गहितो, अहवा-सव्वो चरणानुओगोतं अवाएत्ता उत्तमसुतं वाएति, तस्स आणादिया दोसा चउलहुं च ।। किं पुणतं उत्तमसुतं? उच्यते[भा.६१८४] छेयसुयमुत्तमसुयं, अहवा वी दिट्ठिवाओ भण्णइ उ । जंतहि सुत्ते सुत्ते, वण्णिज्जइ चउह अनुओगो॥ घू-पुव्वद्ध कंठं। अहवा-बंभचेरादी आयारं अवाएत्ता धम्माणुओगंइसिभासियादिवाएति, अहवा- सूरपन्नत्तियाइगणियाणुओगंवाएति, अहवा-दिडिवातंदवियानुओगंवाएति, अहवा - जदा चरणानुओगो वातितो तदा धम्मानुयोगं अवाएत्ता गणियानुयोगं वाएति, एवं उक्कमो चारणियाए सव्वो विभासियव्वो, एवं सुत्ते।अत्थेवि चरणानुओगस्सअत्थं अवहेत्ताधम्मादियाण अत्थंकहेति।आदेसओवाचउगुरु।छेदसुयंकम्हा उत्तमसुत्तं?, भण्णति-जम्हा एत्थसपायच्छित्तो विधी भण्णति, जम्हा य तेन चरणविसुद्धी करेति, तम्हा तं उत्तमसुतं । दिट्ठिवाओ कम्हा?, उच्यते-जम्हातत्थ सुत्तेचउरोअनुओगावण्णिजंति, सव्वाहिंनयविहीहिंदव्वा दंसिजंति, विविधा य इड्डीओ अतिसता य उप्पजंति, तम्हा तं उत्तमसुतं । एवं सुत्तस्स उक्कमवायणा वज्जिया॥ अत्थस्स कहं भाणियव्वं?, उच्यते[भा.६१८५] अपुहुत्ते अनुओगो, चत्तारि दुवार भासई एगो। पुहुत्ताणुओगकरणे, ते अत्थ तओ उ वुच्छिन्ना ॥ घू-अहवा - सुत्तवायणं पडुच्च कमों भण्णति, नो अटुं पट्ठवणं । कम्हा? जम्हा सुत्ते सुत्ते चउरो अनुओगा दंसिर्जति । उक्तं च[भा.६१८६] अपुहुत्ते व कहेंते, पुहुत्ते वुक्कमेण वाययंतम्मि । पुव्वभणिता उ दोसा, वोच्छेदादी मुणेयव्वा । धू-नवरं-वोच्छिजंतिएगसुत्तेचउण्हमनुओगाणंजा कहणविधीसापुहुत्तकरणेणवोच्छिण्णा, न संपयं पवत्तइ नाइ वा, अहवा - तेसिं अत्थाण कहणसरूवेण एगसुत्ते ववत्थाणं वोच्छिण्णं पृथक् स्थापितमित्यर्थः ।। केन पुहत्तीकयं ?, उच्यते- बलवुड्डिमैहाधारणाहाणी नाउं विज्झं दुब्बलियपूसमित्तं च पडुच्च[भा.६१८७] देविंदवदिएहिं, महानुभागेहि रक्खि अजेहिं । जुगमासज्ज विभत्तो, अनुओगो तो कओ चउहा॥ के पुण ते चउरो अनुओगा?, उच्यते[भा.६१८८] कालियसुयं च इसिभासियाणि तइयाए सूरपन्नत्ती। . जुगमासज विभत्तो, अनुओगो तो कओ चउहा।। चू-अहवा - किं कारणं नयवज्जितो चरणानुओगो पढमंदारठवियं ?, उच्यते[भा.६१८९] नयवजिओ विहु अलं, दुक्खक्खयकारओ सुविहियाणं । चरणकरणानुओगो, तेन कयमिणं पढमदारं ॥ Page #326 -------------------------------------------------------------------------- ________________ उद्देशक ः १९, मूलं-१३४९, [भा. ६१८९] ३२३ चू-शिष्याह - “कालियसुयं आयारादि एक्कारस अंगा, तत्थ पकप्पो आयारगतो । जे पुन अंगबाहिरा छेयसुयज्झयणमा ते कत्थ अनुओगे वत्तव्वा ? उच्यते[भा.६१९०] जंच महाकप्पसुयं, जानि य सेसाइं छेदसुत्ताई। चरणकरणानुयोगो, त्ति कालियछेओवगयाणि य॥ चू-आवस्सयं देसवेयालियंचरणधम्मगणियदवियाणपुहत्ताणुओगे। कमठवे कारण इमं[भा.६१९१] अपुहत्ते विहुचरणं, पढमं वणिज्जते ततो धम्मो । गणित दवियाणि वि ततो, सो चेव गमो पुहत्ते वी॥ तेसु पण जुगवं वण्णिजमाणेसुइमा विधी[भा.६१९२] एक्केक्कम्मिउ सुत्ते, चउण्ह दाराण आसि तु विभासा । दारे दारे य नया, गाहगगेण्हंतए पप्प ॥ चू-सुत्ते सुत्ते चउरोदार त्ति अनुओगा, पुणो एकेको अनुओगो नएहिं चिंतिजंति, ते य नया गाहगंपडुच्च गिण्हंतगंवा संखेववित्थरेहिं दट्ठव्वा-जइ गाहगो नातुंसमत्थो गिण्हतगो विसमत्थो तो सव्वणएहिं वित्थरेणवि भासियव्वं, बितियभंगे गेण्हंतगवेसेण वत्तव्यं, ततियभंगे जत्तियं वुत्तं तस्स धारणसमत्थो तत्तियं भासति, चरिमे दोन्नि विजं सुत्तानुरूवं अपुहत्ते पुहत्ते वा । ते चउरो अनुओगा कहं विभासिज्जंति? उच्यते[भा.६१९३] समत त्तिहोति चरणं, समभावम्मि य ठितस्स धम्मो उ । काले तिकालविसयं, दविए वि गुणो णु दव्वन्नू॥ चू-तुलाधरणंवसमभावकरणं। चरणसमभावट्टियस्स नियमाविसुद्धिसरूवोधम्मो भवति। काले नियमा तिकालविसयं चरणं, जम्हा समयखेत्ते कालविरहितं न किंचिमस्थि । अहवा - तिकालविसयंतिपंचत्थिकाया जहा धुवे नितियया सासती तहाचरणं भुविच भवित भविस्सति य । दव्वानुओगे चरणचिंता । किं दव्वो गुणो त्ति ? दव्वहिताभिप्पाएण चरणं दव्वं, पज्जवट्टिताभिप्पाएण चरणं गुणे, अहवा - पढमतो सामाइयगुणे पडिवत्तीतो पुव्वमेव चरणं लब्भति, चरणट्टितस्स धम्मानुओगो लभति, चरणधम्मट्ठियस्स गणियानुओगो दिज्जति, ततो तिअनुओगभावितथिरमतिस्स दव्वाणुओगो य नयविधीहिं दंसिज्जति ।। इदं च वर्ण्यते[भा.६१९४] एत्थं पुण एक्कक्के, दारम्मि गुणा य होतऽवाया य । गुणदोसदिट्ठसारो, नियत्तत्ति सुहं पवत्तत्ति य॥ चू-एत्थ त्ति एतेसिं अनुओगाण अत्थकहणे, पुण विसेसणे। किं विसेसेति?, एक्कक्के अनुओगे गुणणा दरिसिज्जंति । आवाय त्ति - दोसा य कहं ?, उच्यत - पडिसिद्धं आयरंतस्स विहिं अकरेतस्स य इहपरलोइयदोसा, पिसिद्धवजेंतस्स विहिं करेंतस्स इहपरलोइया गुणा। चरणानुवचयभवणं गुणसारो, चरणविघातो कम्मुवचयभवणंच दोससारो, एवं गुणदोसदिट्ठसारो दोसट्ठाणेसु सुहं निवत्तति, गुणठाणेसु य सुहं पवत्तते । अहवा • नयवादेसु एगंतग्गाहे दिठ्ठदोसो सुहं निवत्तेति, अनेगंतगाहे य दिगुणो सुहं पवत्तति ।। अतो भण्णइ[भा.६१९५] अपुहुत्ते य कहेंते, पुहुत्ते वुक्कमेण वाययंतम्मि। पुवभणिता उ दोसा, वोच्छेदादी मुनेयव्वा ।। Page #327 -------------------------------------------------------------------------- ________________ ३२४ । निशीथ-छेदसूत्रम् -३- १९/१३४९ चू-अनुओगाणं अपुहत्तकाले पुहत्तं विणा कारणेन कायव्वं, पुहत्ते नाकारणेण उक्कमकरणं कायव्वं । अहवा- करेति पडिसिद्ध तो इमातो आदिसुत्ते जे वोच्छेदादिया दोसा वुत्ता ते भवंति।। [भा.६१९६] आयारे अनहीए, चउण्ह दाराण अन्नतरगंतु। जे भिक्खू वाएती, सो पावति आणमादीणि ।। चू-सुयकडादी चरणानुओगे दट्ठव्वो, सेसं कंठं। [भा.६१९७] नाऊण य वोच्छेयं, पुव्वगए कालियानुओगे य । सुत्तत्थजाणएणं, अप्पा बहुयं तुणायव्वं ॥ मू. (१३५०) जे भिक्खू अपत्तं वाएइ वाएतं वा सातिजति ॥ मू. (१३५१) जे भिक्खू पत्तंन वाएइ वाएंतं न वा सातिजति ॥ चू-अपात्रं आयोग्यं अभाजनमित्यर्थः, तप्पडिपक्खो पत्तं । मू. (१३५२) जे भिक्खू अपत्तं वाएइ वाएंतं वा सातिजति ॥ मू. (१३५३) जे भिक्खू पत्तं न वाएति न वाएतं वा सातिजति ।। घू-अप्राप्तकंक्रमानधीतश्रुतमित्यर्थः, पडिपक्खो पत्तं, आणादी चउलहुं वा । एते चउरोवि सुत्ता एगट्ठा वक्खानिजंति । केरिसं अपात्रं? उच्यते[भा.६१८८] तितिणिए चलचित्ते, गाणंगणिए य दुब्बलचरित्ते। आयरिय पारिभासी, वामावट्टे य पिसुणे य॥ चू-तिंतिनीइ त्ति अस्य व्याख्या - दुविधो तिंतिणो दव्वे भावे य । [भा.६१८९] तेंदुरुयदारुयं पिव, अग्गिहितं तिडितिडेति दिवसं पि। अह दव्वतिंतिणो भावतोय आहारुवहिसेज्जासु॥ चू-जं अग्गीए छउढं तिडीतिडेति तंदव्वतिंतिणं । भावतिंतिणोदुविहो वयणे रसे य, वयणे तिंतिणो कयाकएसु किंचि भणितो चोदितो वा दिवसं पि तिडितिडेतो अच्छति । रसतिंतिणो तिविहो -आहार उवहि सेज्जासु ॥ तत्थ आहारे इमो[भा.६२००] अंतोवहिसंजोयण, आहारे बाहि खीरदहिमादी। अंतो तु होति तिविहा, भायण हत्थे मुहे चेव ॥ चू-आहारो दुविधो - बाहिं अंतो य । तत्थ बाहिं खीरं दधिं वा लंभित्ता हिंडतो चेव तं खीर कलमसालिओदनं उप्पाएंतो खंडमादि वा संजोएंतो बाहिं संजोयणं करेति । अंतो त्ति वसहीए, सा तिविधा-भायणे हत्थे मुहे त्ति वा । तत्थ भायणे-जत्थ कलमसालिओदणो तत्थ खीरं दधिं वा पक्खिवति, हत्थे तलाहणादिणा पिंडविगतिमादियं हत्थट्ठियं वेढेत्ता मुहे पक्खिवति, पुव्वं मुहे तलाहणादि पक्खिवित्ता पच्छा पिंडविगति पक्खिवति ॥ [भा.६२०१] एमेव उवहिसेजा, गुणोवगारी य जस्स जो होति । सो तेन जो अतंतो, तदभावे तिंतिणो नाम ॥ चू-उक्कोसंअंतरकप्पं लटुंउक्कोसंचेव चोलपट्टकं उप्पाएत्ता तेन सह परिभोगेण संजोएति। एवं सेसोवहिं पि, एवं सेज्जं अकवाडं लद्धं कवाडेण सह संजोएति । जं जस्स आहारादि तस्स गुणोवकारी अलभंतो तिंतिणो भवति ॥ इदानि चलचित्तेत्ति अस्य व्याख्या Page #328 -------------------------------------------------------------------------- ________________ उद्देशक : १९, मूलं-१३५३, [भा. ६२०२] ३२५ [भा.६२०२] गति ठाण भास भावे, लहुओ मासो य होति एक्कक्के । आणाइणो य दोसा विराहणा संजमायाए। चू-चपलो गतिमादितो चउविहो, चउसु वि पत्तेयं मासलहुं पच्छित्तं॥ तत्थ गतिट्ठाणचवलाण इमा विभासा[भा.६२०३] दावद्दविओ गतिचवलो उ थाणचवलो इमो तिविहो । कुड्डादसई फुसती, भमति व पादे व निच्छुभति ॥ चू- गतिचवलो दुयं गच्छति - तुरितगामीत्यर्थः । निसण्णो पट्टिबाहुऊरूकरचरणादिएहिं कुड्डथंभादिएहिं नेगसो फुसइ, निसण्णो य हत्थो आसनं अमुंचतो समंता भ्रमति । हत्थपादाण पुणो पुणो य संकोयणं विक्खेवं व करेति, गायस्स वा कंपं ॥ भासाचवलो इमो[भा.६२०४] भासचवलो चउद्धा, असत्ति अलियं असोहणं वा वि। असभाजोग्गमसब्भं, अनूहितं तु असमिक्खं ॥ चू-असमप्पलावी असमिक्खियप्पलावी अदेसकालप्पलावी । असत्ति, अलियं जहा गो अश्वं ब्रवीति, अधवा - असत्ति असोभणंच असभावत्थं, जहा श्यामाकतंदुलमात्रोऽयमात्मा। अपंडिता जे ते असब्मा तेसिं जं जं जोग्गं तं तं असब्भं । अहवा - जा विदुसभा न भवति सा असब्मा, तीए जं जोग्गं तं असब्भ, तं च ग्राम्यवचनं कर्कशं कटुकं निष्ठरं जकारादिकं वा। बुद्धीए अनूहियं पुव्वावरं इहपरलोयगुणदोसं वा जो सहसा भणइ, सो असमिक्खियप्पलावी। अदेसकालप्पलावी इमो[भा.६२०५] कजविवत्तिं दद्रूण भणति पुव्वं मते तु विन्नातं । एवमिणं ति भविस्सति, अदेसकालप्पलावी तु॥ चू- अदेसकालप्पलावी-जहा भायणं पडिक्कमियं अट्ठकरणं पि से कयं लेवितं रूढं, ततो पमाएण तं भग्गं ताहे सो अदेसकालप्पलावी - “मए पुव्वं चेव नायं, जहा एयं भजिहिति" ॥ इमो भावचवलो[भा.६२०६] जंजं सुयमत्थो वा, उद्दिढं तस्स पारमप्पत्तो । अनोन्नसुतदुमाणं, पल्लवगाही उ भावचलो। - इदानिं गाणंगणितो[भा.६२०७] छम्मासे अपूरेत्ता, गुरुगा बारससमा तु चतुलहुगा। तेन परं मासो उ, गाणंगणि कारणे भइतो।। चू-निक्कारणे गणातो अन्नं गणं संकमंतो गाणंगणिओ, सोय उवसंपन्नो छम्मासे अपूरित्ता गच्छति तो चउगुरुं, बारसवरिसे अपूरित्ता गच्छइ तो चउलहुगा, वारसण्हं वरिसाणं परतो गच्छंतस्स मासलहुं । एवं निक्कारणे गाणंगणितो।कारणेभतितो, अत्र भयणा सेवाए गाणंगणियत्तं कारणिज्जं । दारं ।। इदानिं दुब्बलचरणो[भा.६२०८] मूलगुण उत्तरगुणे, पडिसेवति पणगमादि जा चरिमं । धितिबलपरिहीणो खलु, दुब्बलचरणो अणट्ठाए । चू-सव्वजहन्नो चरणावराहो जहन्न पणगं भवति, तदादी जाव चरिमं ति पारंचितावराह Page #329 -------------------------------------------------------------------------- ________________ ३२६ निशीथ-छेदसूत्रम् -३-१९/१३५३ पडिसेवितो अणट्ठा चरणदुब्बले ।। किं च[भा.६२०९] पंचमहब्वयभेदो, छक्कायवहो तु तेनऽनुन्नातो। सुहसीलवियत्ताणं, कहेति जो पवयणरहस्सं ॥ चू-सुहे सीलं व्यक्तं येषां ते सुहसीलवियत्ता, ते पासत्थादी मंदधम्मा । अहवा - मोक्खसुहे सीलं जं तम्मि विगतो आया जेसिं ते सुहसीलवियत्ता ॥ आयरिय परिमासी इमो[भा.६२१०] डहरो अकुलीणो त्ति य, दुम्मेहो दमग मंदबुद्धी य । अवि यऽप्पलाभलद्धी, सीसो परिभवति आयरियं ।। घू-इमे डहरादिपदभावेसु जुत्तं आयरियं कोइ आयबद्दो सूयाए असूयाए वा भणति। तत्थ सूया परभावं अत्तववदेसेण भणंति-जहाअज्ज वडहराअम्हे, के आयरियत्तस्स जोग्गा? असूया परंहीनभावजुत्तंफुडमेव भणति ।जहा को विवयपरिणतो तिपक्कबुद्धीडहरं गुरुंभणाति-अज्ज वितुंम थणदुद्धगंधियमुहोरुवंतोभत्तंमग्गसि, केरिसमायरियत्तंते? एवंउत्तमकुलो हीनाहियकुलं, मेहावी मंदमेहं, ईसरो पव्वतिओ दरिद्दपव्वतियं, बुद्धिसंपन्नो मंदबुद्धि, लद्धिंपन्नो मंदलद्धिं । दारं । इदानं वामावट्टो[भा.६२११] एहि भणितो त्ति वञ्चति, वच्चसु भणिओत्ति तो समुल्लियति । जंजह भणितो तं तह, अकरेंतो वामवट्टो उ॥ चू-वामं विवट्टति त्ति वामवट्टो, विवरीयकारीत्यर्थः । दारं । इदानि पिसुणो[भा.६२१२] पीतीसुण्णो पिसुणो, गुरुगादि चउण्ह जाव लहुओ य । अहवा संतासंते, लहुओ लहुगा गिहं गुरुगा॥ चू-अलिएतराणि अखंते पीतिसुण्णं करेति त्ति पिसुणो, प्रीतिविच्छेदं करेतीत्यर्थः । तत्थ जइ आयरिओ पिसुणत्तं करेइ तो चउगुरुं, उवज्झायस्स चउलहुँ, भिक्खुस्स मासगुरुं, खुडुस्स मासलहुं। अहवा-सामण्णतोजति संजतो संजएसुपिसुणतं करेइतत्थ संतेणकरेंतस्स मासलहुं, असंतेण चउलहुगा ।अह संजतो गिहत्थेसु पिसुणत्तं करेइ एते चेवपच्छित्ता गुरुगा भाणियव्वा, मासगुरुंसंते, असंते॥अहवा-इमे अपात्रा अप्राप्ताश्च इहं भण्णंति, किंचिअव्वत्तस्स विएत्थेव भण्णति[भा.६२१३] आदीअदिट्ठभावे, अकडसमायारिए तरुणधम्मे । गवित पइण्ण निण्हयि, छेदसुते वजिते अत्थं ।। “आदीअदिट्ठभाव" त्ति अस्य व्याख्या[भा.६२१४] आवासगमादीया, सूयकडा जाव आदिमा भावा। तेजेण होतऽदिट्ठा, अदिट्ठभावो भवति एसो॥ “अकडसामायारि"त्ति अस्य व्याख्या[भा.६२१५] दुविहा सामायारी, उवसंपद मंडली य वोधव्वा । अनलोइतम्मि गुरुगा, मंडलिसामायारिंअओ वोच्छं। चू- उपसंपदाए तिविधा - नाणोधसंपवा सणे य चरणे य । तं अन्नगणातो आगयं अनालोयावेत्ता अनुवसंपन्नं वा जंपरिभुंजंति वाएइ वा तस्स चउगुरुं। मंडलिसामायारी दुविधा Page #330 -------------------------------------------------------------------------- ________________ उद्देशक : १९, मूलं-१३५३, [भा. ६२१५] ३२७ - सुत्तमंडली अत्थमंडली य॥ तेसु इमा विधी[भा.६२१६] सुत्तम्मि होति भयणा, पमाणतो या वि होइ भयणाओ। अत्यम्मि तु जावतिया, सुणेति थोवेसु अन्ने वि ।। [भा.६२१७] दो चेव निसिज्जाओ, अक्खाणेक्का बितिजिया गुरुणो । दो चेव मत्तया खलु, गुरुणो खेले य पासवणे ॥ [भा.६२१८] निसेज अक्खा, कितिकम्मुस्सग्गवंदणं जेट्टे । परियागजातिसु य सुणण समत्ते भासती जो तु॥ चू-सुत्तमंडलीए निसेज्जा कज्जति वा न वा, वसभाणुगो एगकप्पे चिट्ठितो वाएय त्ति । अहवा - भयणा सद्दे कंबलाओ देंति वान वा । अधवा-पमाणतो भयणा, जाहे गुरू णिसण्णोताहे तस्स विहिणा कितिकम्मं बारसावत्तं देंति, पच्छा अनुओगस्स पाठवण उस्सग्गं करेंति, तं उस्सग्गं पारेत्ता ततो गुरुं दिट्टविहिं अरक्खेसुकरेत्ता पच्छा जेट्ठस्स वंदनयं देति, जहाजेट्ठो परियागजाईसु न घेत्तव्बो । सुणेत्ताण जो गहणधारणाजुत्तो समत्ते वक्खाणे जो भासती - पडिभणतीत्यर्थः सो जेट्ठो, ततो सुणेत्ता कालवेलाए अनुओगं विसज्जेत्ता गुरुस्स वंदनं देंति, पुणो वंदित्ता कालस्स पडिक्कमंति॥ [भा.६२१९] अवितहकरणे सुद्धा, वितहकरेंताण मासियं लहुगं। अक्खनिसिज्जा लहुगा, सेसेसु वि मासियं लहुगं॥ चू-जंसदोसंतंवितहकरणं, तत्थ मासलहुं, अक्खणिसिज्जाए विना अत्थं कहेंतस्स सुणेताण चउलहुं, सेसेसु वि पमज्जणादि अकरणे मासलहुंचेव, एवं सव्वं अवितहं सामायारिंजो न करइ सो अकडसामायारी । इदानि “तरुणधम्मे'त्ति[भा.६२२०] तिहारेण समाणं, होति पकप्पम्मि तरुणधम्मो तु। पंचण्ह दसाकप्पे, जस्स व जो जत्तिओ कालो॥ चू- “सम"त्ति वरिसा, पकप्पो निसीहज्झयणं । तरुणो अविपक्वः, जस्स वा सुत्तस्स जो कालो भणितोतं अपूरेतो तरुणधम्मो भवति । दारं । इदानि “गब्विय"त्ति, अविनीतो नियमा गवितो त्ति । अतो भण्णति[भा.६२२१] पुरिसम्मि दुविणीए, विनयविहाणं न किंचि आइक्खे। न वि दिज्जति आभरणं, पलियत्तियकण्णहत्थस्स ॥ चू-विनयविहाणं सुअं, पलियत्ति तं छिन्नं । सेसं कंठ्यं ।। [भा.६२२२] मद्दवकरणं नाणं, तेणेव य जे मदं समुचियंति। ऊणगभायणसरिसा, अगदो वि विसायते तेसिं । चू-इदानि “पइण्णो त्ति, सो दुविहो-पइण्णपण्हो पइण्मविनो य[भा.६२२३] सोतुं अनभिगयाणं, कहेति अमुगं कहिज्जए अत्थं । एस तु पइण्णपण्हो, पइण्णविज्जो उ सव्वं पि॥ चू- गुरुसमीवे सुणेत्ता अनभिगताणं कहेति । अनधीयसुओ अगीतो अपरिणामगो य - एतेसिं उद्देसुद्देसं कधितो पइण्णपन्नो भणइ । जो पुण आदिरंतेण सव्वं कहेति सो पइण्णविजो।। Page #331 -------------------------------------------------------------------------- ________________ ३२८ तेसिं कहंतस्स इमे दोसा[भा. ६२२४] निशीथ - छेदसूत्रम् -३-१९/१३५३ अप्पचओ अकित्ती, जिणाण ओवातमइलणा चेव । दुल्लभबोहीयत्तं, पावंति पइण्णवागरणा ।। चू- सो अपात्रः अप्राप्तः, अव्यक्तानां च काले अविधीए छेदसुतादि अनरुहस्स तं कहिजंतं अप्पच्चयं करेति । कहं ? उच्यते - एतेच्चिय पुव्वं उस्सग्गे पडिसेहे कधिता इह अववादे अनुन्नं कहेंति, एवं अप्पच्चओ अविस्सासो भवति, एते वि धम्मकारिणो न भवंतीत्यर्थः । पडिसिद्धसमायरेण व्रतभंगो व्रतभंगकारिणो त्ति अकित्ती । जिणाण आणा ओवातो भण्णति, तस्स मतिलणा पडिसिद्धस्स अन्नं कहंतेण पुव्वावरविरुद्धं उम्मत्तवयणंच दंसियं । सुयधम्मंच विराहेंतो दुल्लभबोधिं निव्वत्तेइ पइण्णपण्हो पइण्णविज्जो वा ।। दारं ।। इदानिं निण्हयि त्तिसुत्तत्थतदुभयाइं, जो घेत्तुं निण्हवे तमायरियं । [भा. ६२२५] लहु गुरुग सुत्त अत्थे, गेरुयनायं अबोही य ॥ - सुत्तस्स वायणायरियं निण्हवति । अत्थस्स वायणायरियं निण्हवति । “गेरुय”त्ति परिव्राजको, जहा तेन सो हाविओ निण्हविओ पडिओ य असण्णातो। एवं इह निण्हवेंतस्स छलणा, परलोगे अबोधिलाभो । एते सव्वे तिंतिणिगादिगा अदिट्ठभावादिगा य अप्पत्तभूता काउं अवायनिज्जा ।। किं अकजं ?, उच्यते [भा. ६२२६] उवहम्मति विन्नाणे, न कहेयव्वं सुतं च अत्थं वा । न मणी सतसाहस्सो, आवज्जति कोच्छुभासस्स ।। चू- उवहयं त्ति - सदोसं स्वसमुत्था मति, गुरूवदेसेण जा मती तं विन्नाणं । अहवा - मतो चेव विन्नाणं । भासो त्ति - संकुंतो । कोच्छुभो मणी सतसाहस्सो कोच्छुभासस्स अयोग्यत्वात् नो विजइ ॥ एवं जम्हा तिंतिणिगादि अजोग्गा [भा. ६२२७] तम्हा न कहेयव्वं, आयरिएणं तु पवयणरहस्सं । खेत्तं कालं पुरिसं, नाऊण पगासए गुज्झं ॥ चू-पवयणरहस्सं अववादपदं सव्वं वा छेदसुत्तं । अववायतो खेत्तकालपुरिसभावं च नाउं अपात्रं पिवाएज । खेत्तओ अद्धाणे लद्धिसंपन्नो समत्थो गच्छुवग्गहकरोत्ति काउं अपात्रं तं पि वाएजति । एवं काले वि ओमादिसु परिणामपुरिसो वा वाइज्जति । भावे गिलाणादियाण उवग्गहकरो गुरुस्स वाऽसहायरस सहाओ । वोच्छेते वा असइ पत्ते अपत्ते वि वाएजा । एवमादिकारणेसु अरत्तदुट्ठो पवयणरहस्सं पवाएज ॥ [भा. ६२२८] एते होंति अपत्ता, तव्विवरीता हवंति पत्ता उ । वाएंते य अपत्तं, पत्तमवाएंते आणादी ।। चू- जे एते तिंतिणिगादी अपत्ता, एतेसि पडिपक्खभूता सव्वे पात्राणि भवंति । जम्हा अपात्रे बहू दोसा तम्हा न वायव्वं, पात्र वाएयव्वं, अन्नहा करणे आणाइया दोसा ।। तेसु विसतेसु इमं पच्छित्तं [भा. ६२२९] अव्वत्ते य अपत्ते, लहुगा लहुगा य होंति अप्पत्ते । लहुगा य दव्वतिंतिणे, रसतिंतिणे होतऽनुग्घाया ॥ Page #332 -------------------------------------------------------------------------- ________________ । उद्देशक : १९, मूलं-१३५३, [भा. ६२२९] ३२९ चू-वयसा अव्वत्तं अपात्तं अप्राप्तं उवकरणं तितिणि च एते वाएंतस्स चउलहुगा । रसत्ति आहारतिंतिणे वउगुरुगा भवति, मा उस्सग्गनिच्छिउं॥ [भा.६२३०] मरेज्ज सह विजाए, कालेणं आगते विदू। अप्पत्तं च न वातेज्जा, पत्तं च न विमाणए ।। चू-कालेणआगएत्तिआधानकालादारभ्यप्रतिसमयंकालेनागतःयावन्मरणसमयः,अत्रान्तरे अपात्रं न वाचयेत्, पात्र च न विमानयेदिति ॥ अपात्रस्य इमो अववातो[भा.६२३१] बितियपदं गेलण्णे, अद्धाणसहाय असति वोच्छेदे । एतेहि कारणेहिं, वाएज्ज विदू अपत्तं पि ।। जहा पूर्वं तहा वक्तव्यं । अहवा - अपात्रे अन्नं इमं अववादकरणं[भा.६२३२] वाएंतस्स परिजितं, अन्नं पडिपुच्छगं च मे नस्थि । - मा वोच्छिज्जतु सव्वं, वोच्छेदे पदीवदिटुंतो।। चू- जस्स समीवातो गहियं सो मतो, अन्नओ तस्स पडिपुच्छगं पि त्थि, अतो परिजयट्ठा अपात्रं पि वाएजा । सयं वा मरंतो वत्तस्स अभावे मा सव्व सव्वहा वोच्छिज्जउत्ति, वोच्छिन्ने पदीवदिलुतो न भवति, तम्हा अपत्तं वाएन ।अपत्ताओ पत्तेसु संचरिस्संति पदीवदिटुंतेण-जह दीवा दीवसयं० कंठ्या ।। जो पात्रं न वाएति तस्सिमे दोसा[भा.६२३३] अयसो पवयणहाणी, सुत्तत्थाणं तहेव वोच्छेदो। पत्तंतु अवाएंते, मच्छरिवाते सपक्खे वा।। चू-अवाएंतस्स अयसो त्ति-एसदुद्धादीईहति वा किंचि, मुहावा सव्वं कितिकम्मंकारवेत्ति, भावसंगहेणंवा अकजं तेणं गच्छो से सयहा फुट्टो, एवमादि अयसो ।पवयणं वा उव्वण्णो, तस्स हानी । कहं ?, आगमसुन्ने तित्थे न पव्वयति कोति । कारणेन पात्रमपि न वाचयेत्[भा.६२३४] दव्वं खेत्तं कालं, भावं पुरिसं तहा समासज्ज । एतेहिं कारणेहिं, पत्तमवि विदून वाएज्जा ।। “दव्वे खेत्ते य"त्ति अस्य व्याख्या[भा.६२३५] आहारादीनऽसती, अहवा आयंबिलस्स तिविहस्स। खेत्ते अद्धाणादी, जत्त सज्झाओ न सुज्झेज्जा ।। चू-आयंबिलवारए आयंबिलस्स असति न वाएति, तिविहं - ओदनकुम्माससत्तुगा वा। खेत्तओ अद्धाणपडिवन्नो न वाएति, जत्थ वा खेत्ते सज्झाओ न सुज्झति, जहा वइदोसभगवती न सुज्झति॥ कालभावपुरिसे य इमा विभासा[भा.६२३६] असिवोमाईकाले, असुद्धकाले व भावगेलण्णे। आतगत परगतं वा पुरिसो पुण जोगमसमत्थो। चू-असिवकाले ओमकाले यसुद्धे वा काले असज्झाइए नवाएज्जा । भावेअप्पणा गिलाणो “परगयं व" त्ति वाइजमाणे वा गेलण्णं नाउं, अहवा - परगिलाणवेयाचवावडे पुरिसो वा जोग्गस्स असमत्तो न वाइजइ, एवमादिकारणेहिं पत्तो वि न वाइज्जइ॥ मू. (१३५४) जे भिक्खू अव्वत्तं वाएइ, वाएंतं वा सातिज्जइ ।। Page #333 -------------------------------------------------------------------------- ________________ ३३० निशीथ-छेदसूत्रम् -३- १९/१३५५ मू. (१३५५) जे भिक्खू वत्तं न वाएइ, न वाएंतं वा सातिजइ ।। [भा.६२३७] अब्बंजणजातो खलु, अव्वत्तो सोलसण्ह वरिसेणं । तव्विवरीतो वत्तो, वातेतियरेण आणादी। चू-जाव कक्खादिसु रोमसंभवी न भवति ताव अव्वत्तो, तस्संभवे वत्तो । अहवा - जाव सोलसवरिसो ताव अव्वत्तो, परतो वत्तो । जइ अव्वत्तं वाएति, इयरं ति वत्तं न वाएति । तो आणादिया दोसा चउलहुँच ॥अव्वत्ते इमो अववादो[भा.६२३८] नाऊण यवोच्छेदं, पुव्वगते कालियानुयोगेय। ___ सुत्तत्थ जाणएणं, अप्पाबहुयं मुणेयव्वं ॥ चू-अववादे वत्तो इमेहिं कारणेहिं न वाएज्जा[भा.६२३९] दव्वं खेत्तं कालं, भावं पुरिसंतहा समासज्ज । एतेहिं कारणेहिं, वत्तमवि विदून वाएजा ॥ [जे भिक्खू अपत्तं वाएइ, वाएंतं वा सातिज्जति ।। जे भिक्खू पत्तं न वाएइ न वाएंतं वा सातिजइ ।।] चू-अप्राप्तं एयस्स अत्थो अपात्रसूत्रे गत एव, “दिट्ठ भावे"त्ति । तहा वि इह असुण्णत्यं भण्णति अव्वत्तसुत्तस । अप्राप्तसूत्रे चउभंगो पाणियव्वो[भा.६२४०] परियाएण सुतेण य, वत्तमवत्ते चउक्क भयणा उ। अव्वत्तं वाएंते, वत्तमवाएंति आणादी। चू-परियाओ दुविहो - जम्मणओ पवजाए य । जम्मणओ सोलसण्हं वरिसाणं आरतो अव्वत्तो, पववजाए तिण्हं वरिसाणं पकप्पस्स अव्वत्तो । जो वा जस्सं सुत्तस्स कालो वुत्तोतं अपावेतो अव्वतो, सुएण आवस्सग्गे अनधीए दसवेयालीए अव्वत्तो, दसवेयालीए अनधीए उत्तरज्झयणाणं अव्वत्तो, एवं सर्वत्र । एत्थ परियायसुत्तेचउभंगो कायव्यो । पढमभगो दोसुवि वत्तो, बितिओ सुएण अव्वत्तो, ततिओ वएण अव्वत्तो, चरिमो दोहिं वि । अव्वत्ते वाएंतस्स पढमभंगिल्लं अवाएंतस्स आणादिया य दोसा चउलहुंच॥ अप्राप्तो पि वाएयव्वो इमेहिं कारणेहिं[भा.६२४१] नाऊण य वोच्छेदं, पुव्वगए कालियानुयोगे य। एएहिं कारणेहिं, अव्वत्तमवि पवाएज्जा ।। घू-प्राप्तं पिन वाएइ, इमेहिं कारणेहिं[भा.६२४२] दव्वं खेत्तं कालं, भावं पुरिसंतहा समासज्ज । एएहि कारणेहिं, पत्तमवि विदू न वाएजा ॥ चू-अव्वत्ते अप्राप्तछेदसुतं वाएजमाणे इदं दोसदंसगं उदाहरणं[भा.६२४३] आमे घडे निहित्तं, जहा जलं तं घडं विनासेति। इय सिद्धं तरहस्सं, अप्पाहारं विनासेइ॥ चू- निहितं पक्खित्तं, सिटुं कहियं । अप्पा आहारता जत्थ तं अप्पाहारं अप्पधारणसामर्थ्यमित्यर्थः। Page #334 -------------------------------------------------------------------------- ________________ उद्देशक : १९, मूलं- १३५६, [भा. ६२४३] ३३१ मू. (१३५६) जे भिक्खू दोण्हं सरिसगाणं एकं संचिक्खावेइ, एक्कं न संचिक्खावेइ, एक्क वाएइ, एक्कं न वाएइ, तं करंतं वा सातिज्जति ॥ चू- सरिस त्तितुल्ला, तेसिं उ तुल्लत्तणं वक्खमाणं । तं सरिसं एक्कं वाएइ, एक्कं न संचिक्खावेति, तस्स आणादिया दोसा चउलहुं च । [भा. ६२४४ ] - सादृश्यं इमेहिं[ भा. ६२४५ ] एवं संचिक्खाए, एगं तु तहिं पवायए जो उ । दाहं तु सरिसयाणं, सो पावति आणमादीणि ।। संविगगा समणुण्णा, परिणामग दुविह भूमिपत्ता य । सरिस अदाने रागो, बाहिरयं निजरा लाभो ॥ चू-दो वि संविग्गा सति संविग्गते समणुण्णत्ति, दो वि संभोइता सति संविग्गसमणुण्णाते, दोवि परिणामगा सति संविग्गसमणुण्णापरिणामगत्ते । दो वि दुविधभूमीपत्ता । दुविधभूमीवएण सुएणय । वएण वंजणजातका, सुएण जस्स सुत्तस्स जावइए परियाए वायणा वृत्ता तं दो वि पत्ता, जहा आयारस्स तिन्नि संवच्छराणि, सूयगडदसाण पंचसंवत्सराणि, एवमादिसरिसाणं एक्कं संचिक्खावेइ, एक्कं वाएइ सुत्ते । अत्थे । सरिसाण चेव एक्कस्स अदाणे दोसो लब्भति, बितियस्स दाने रागो लब्भति । जस्स न दिजति सो बाहिरभावं गच्छइ, तप्पच्छयं च निज्जरं न लब्भति, अन्नं च सो पदोसं गच्छति, पदुट्ठो वा जं काहिति तन्निष्फण्णं ॥ भवे कारणं जेण एक्क संचिक्खावेज[भा. ६२४६ ] दव्वं खेत्तं कालं, भावं पुरिसं तहा समासज्ज । एहि कारणेहिं, संचिक्खाए पवाएं वा ॥ - दव्वखेत्तकालभावाण इमा विभासा [भा. ६२४७ ] आयंबिलनिव्वितियं, एगस्स सिया न होऊ बितियस्स । एमेव खेत्तकाले, भावेण न तिन्न हट्ठेक्को ॥ चू- दव्वं आयंबिलं निव्वितियं वा असणादि दोण्ह वि न पहुप्पति, एवं कक्खडखेत्ते वि असनादिगं न पहुप्पति, ओमकाले वि दोण्हं न लब्भति भावे एक्को न तिन्नो त्ति गिलाणो, हट्ठे त्ति अगलाणो, तं वादेति गिलाणं सचिक्खावेइ ॥ [भा. ६२४८] अहवा सयं गिलाणो, असमत्यो दोण्ह वायणं दाउं । संविग्गादिगुणजुओ, असहु पुरिसो य रायादी ॥ चू- पुव्वद्धं कंठं । अहवा - भावतो संविग्गादिगुणजुत्ताण वि तत्थेक्को असहू । असहु त्ति सभावतो चेव जोग्गस्स असमत्थो राया च रायमंती, एवमादी पुरिसो कुस्सुयभावितो जाव भाविज्जति ताव संचिक्खाविज्जति ॥ जो धरिज्जति, सो इमं वृत्तं धारिजति [भा. ६२४९] अन्नत्थ वा वि निज्जति, भण्णति समत्ते वि तुज्झवि दलिस्सं । अन्ने न वि वाइज्जति, परिकम्म सहं तु कारेंति ।। चू- जइ वा असहू तो तं परिकम्मणेण सहू करेंति जाव, ताव धरेंति । इयरं पुण वाएइ । मू. (१३५७) जे भिक्खू आयरिय-उवज्झाएहिं अविदिन्नं गिरं आइयइ, आइयंतं वा साति० ॥ Page #335 -------------------------------------------------------------------------- ________________ ३३२ निशीथ-छेदसूत्रम् -३-१९/१३५७ चू-गिरि त्ति वाणी वयणं, तं पुण सुत्ते चरणे वा । जो तं आयरिय-उवज्झाएहिं अदत्तं गेण्हति तत्थ सुत्ते । अत्थे का । चरणे मूलुत्तरगुणेसु अणेगविहं पच्छित्तं ॥ [भा.६२५०] दुविहमदत्ता उ गिरा, सुत्त पडुच्चा तहेव य चरित्तम्मि । सुत्तत्थेसु सुतम्मि, भासादोसे चरित्तम्मि ।। चू-जा सुत्ते गिरा सा दुविधा - सुत्ते अत्थे वा । चरणे सावज्जदोसजुत्ता भासा ॥ कहं पुण सो अदिण्णं आइयत्ति?, उच्यते[भा.६२५१] रातिनियगारवेणं, बहुस्सुतमतेण अन्नतो वा वि। गंतुंअपुच्छमाणो, उभयं पऽन्नावदेसेणं ।। घू-तस्स किंचि सुयत्थसंदिटुं, सो सव्वरातिनिओ हं ति गारवेणओमे नपुच्छति, सीसत्तं वा न करेइ, सव्वबहुसुओवा हं भणामि, कहमण्णं पुच्छिस्सं एवमादिगारवट्ठितो अन्नतो विन गच्छति, गतो वा न पुच्छति, ताह जत्थ सुत्तत्थाणि वाइजंति तत्थ चिलिमिलिकुडकडंतरिओ वा ठिओ अन्नावदेसेण वा गतागतं करेंतो सुणेति, उभयं पि अन्नावदेसेणं ॥ [भा.६२५२] एसा सुत्त अदत्ता, होति चरित्ते तुजा ससावजा । गारत्थियभासावा, ढड्डर पलिकुंचिता वा वि॥ चू- चरित्ते ढड्डरसरं करेति, आलोयणकाले पलिउंचेति, कताकते वा अत्थे पलिकुंचति । सेसं कंठं॥ [भा.६२५३] बितिओ वि य आएसो, तवतेणादीणि पंच तु पदाणि । जे भिक्खू आतियती, सो पावति आणमादीणि ।। तवतेणे वतितेणे, रूवतेणे यजे नरे । आयारभावतेणे य, कुव्वई देवकिव्विसं ।। -एतेसिंइमा विभासा[भा.६२५४] खमओ सि? आम मोनं, करेति को वा विपुच्छति जतीणं । धम्मकहि-वादि-वयणे, रूवे नीयल्लपडिमा वा ॥ घू-सभावदुब्बलो भिक्खागओ अन्नथवा पुच्छिओ “तुमं सो खमओ त्ति भते?" ताहे सो भणतिआमं, मोनेन वा अच्छति।अहवा भणति-कोजतीसुखमणं पुच्छ। वइतेणे त्ति “तुमं सो धम्मकही वादी नेमित्तिओ गणी वायगो वा?" एत्थ विभणति-आम, तुण्हिक्को वा अच्छतित्ति। भणाति रूवे- “तुमं अम्हं सयणो सि?" अहवा - "तुमं सो पडिमं पडिवन्नमासी?" एत्थेव तहेव तुण्हिक्कादी अच्छति॥ [भा.६२५५] बाहिरठवणावलिओ, परपच्चयकारणाओ आयारे। महुराहरणं तु तहिं, भावे गोविंदपव्वज्जा ।। खू-आयारतेनेणथुरा कोंडयइल्ला उदाहरणंते भावसुण्णा।परप्पईतिनिमित्तंबाहिरकिरियासु सुटु उज्जता जे ते आयारतेणा । भावतेणो जहा गोविंदवायगो वादे निजिओ सिद्धं तहरणट्टयाए पव्वजमब्भुवगतो, पच्छा सम्मत्तं पडिवण्णो । एवमादि गिराणं अदित्ताणं नो गहणं कायव् । एक्कं ताव नियभंसो कतो भवति । मुसावादादिया च चरणब्भसदोसा॥ [भा.६२५६] एतेसामण्णतरं, गिरं अदत्तंतु आतिए जो तु। सो आणा अणवत्थं, मिच्छत्त विराधनं पावे।। Page #336 -------------------------------------------------------------------------- ________________ ३३३ उद्देशक ः १९, मूलं-१३५७, [भा. ६२५६] चू-आवण्णसड्डाण पच्चित्तं च ॥ भवे कारणं ते अदत्तं पि आदिएजा[भा.६२५७] बितियपदमणप्पज्झे, आतिए अविकोविते व अप्पज्झे। दुद्दाइ संजमट्ठा, दुल्लभदव्वे य जाणमवी ।। चू-खित्तादिचितो वा आइएज्ज, सेहो वा सजाणतो, “दुद्दाइ' त्ति उवसंपन्नाण न देइ तस्स, उवसंपन्नो अनुवसंपन्नो वा जत्थ गुणेइ वक्खाणेइ वा कस्सति तत्थ कुटुंतरिओ सुणति गयागयं व करेंतो । “संजमहेउं व"त्ति अच्छितो कइ मिया दिट्ठत्ति पुच्छिओ, दिट्ठा वि न दिट्ठत्ति भणेज्ज। जत्थ वा संजयभासाते भासिज्जमाणा सागारिका संजयभासाओ गेण्हेज्जा तत्थ अविदिन्नाते गारस्थिगभासाए भासेज्जा ।आयरियस्स गिलाणस्स वासयपागेण वा सहस्सपागेण वा दुल्लभदव्वेणं कजं तदट्ठा निमित्तं पउंजेज्ज, अन्नं वा किंचि संथववयणं भणेज, तदट्ठा चेव तेणादि वा पंचपदे भणेज ॥ मू. (१३५८) जे भिक्खू अन्नउत्थियंवा गारस्थियं वा वाएइ, वाएंतं वा सातिजति ॥ मू. (१३५९) जे भिक्खू अन्नउत्थियं वा गारस्थियं वा पडिच्छइ पडिच्छतं वा सातिजइ । मू. (१३६०) जे भिक्खू पासत्थं वाएइ, वाएंतं वा सातिज्जइ॥ मू. (१३६१) जे भिक्खू पासत्थं पडिच्छइ, पडिच्छंतं वा सातिजति॥ मू. (१३६२) जे भिक्खू ओसन्नं वाएइ, वाएंतं वा सातिजति ॥ म. (१३६३) जे भिक्खू ओसन्नं पडिच्छइ, पडिच्छंतं वा सातिजइ॥ मू. (१३६४) जे भिक्खू कूसीलं वाएइ, वाएंतं वा सातिजइ । मू. (१३६५) जे भिक्खू कुसीलं पडिच्छइ पडिच्छंतं वा सातिजति ।। मू. (१३६६) जे भिक्खू नितियं वाएइ, वाएंतं वा सातिज्जति ॥ मू. (१३६७) जे भिक्खू नितियं पडिच्छइ, पडिचछंतं वा सातिजइ ।। मू. (१३६८) जे भिक्खू संसत्तं वाएइ, वाएंतं वा सातिज्जइ ।। मू. (१३६९) जे भिक्खू संसत्तं पडिच्छइ, पडिच्छंतं वा साइज्जइ ।। तं सेवमाणे आवज्जति चाउम्मासियं परिहारहाणं उग्घातियं । चू-एतेसिं वायणंदेति पडिच्छति।भावतेणो वा सव्वेसुअहाच्छंदवज्जिएसुचउलहुं, अहवा - अत्थे त । अहाच्छंदे चउगुरुं सुत्ते अत्थे फ। [भा.६२५८] अन्नपासंडी य गिही, सुहसीलं वा वि जो पवाएज्जा । अहव पडिच्छति तेसिं, चाउम्मासाओ पोरिसिं ।। चू-पोरिसि त्ति सुत्तपोरिसिं अत्थपोरिसिं वादेंतस्स, तेसिं वा समीवातो पोरिसिं करेंतस्स, अहवा- एक्को पोरिसिं वाएंतस्स । अनोगासु इमं[भा.६२५९] सत्तरत्तं तवो होति, ततो छेदो पहावती। छेदेण छिन्नपरियाए, ततो मूलं ततो दुगं॥ चू- सत्तदिवसे चउलहुं तवो, ततो एक दिवसं चउलहुच्छेदो, ततो एक्केक्कदिवसं मूलणवट्ठवारंचिया। अहवा - तवो तहेव चउलहुंछेदो सत्तदिवसे । सेसा एक्केक्कदिवसं । अहवातवो तहेव छगुरुछेदो सत्तदिवसे, सेसा एक्केकं । अहवा- चउलहु तवो सत्तदिवसे, ततो चउगुरू Page #337 -------------------------------------------------------------------------- ________________ ३३४ निशीथ - छेदसूत्रम् -३-१९/१३६९ तवो सत्तदिवसे ?, छल्लहू तवो सत्तदिवसे, ततो छग्गुरू तवो सत्तदिवसे, ततो एते चेव छेदो सत्त सत्त दिवसे, ततो मूलऽ णवट्ठपारंचिया एक्केक्कदिनं । अहवा - ते च्चेव चउलहुगादि वा सत्त दिवसिगा, ततो छेदा लहुपणगादिगा सत्त सत्त दिवसिगा सत्त दिवसे नेयव्वा जाव छग्गुरू, ततो मूलऽणवट्ठपारिंचिया एक्केक्कदिवसं । गिहिअन्नतित्थिएसुं इमे दोसामिच्छत्तथिरीकरणं, तित्थस्सोभावणा य गेण्हंते । देते पवंचकरणं, तेनेवक्खेवकरणं च ॥ [भा. ६२६०] चू-कहं मिच्छत्तं थिरतरं ? उच्यते-ते तं दद्धुं तेसिं समीवे गच्छंतं मिच्छद्द्द्दिट्ठी चिंतेति-इमे चेव पहाणतरा जाता, एते वि एतेसिं समीवे सिक्खति । लोगो दठ्ठे भणाति - एतेसिं अप्पणो आगमो नत्थि, परसंतिताणि सिक्खंति । निस्सारं पवयणंति ओभावणा । अह तेसिं देति तो ते सद्दसत्यादिभाविता महाजनमध्ये वट्टं चोरं खुज्जाविलियासणए करीसए पिलुअए त्ति एवमादिपवंचणं करेंति उड्डाहं च । अहवा - तेमेव सिक्खिएण अक्खेवे त्ति चोयणं करेज दूसेज वा ॥ गिहि अन्नतित्थियाणं, एए दोसा उदेंत गेण्हंते । [भा. ६२६१] गहण-पडिच्छणदोसा, पासत्थादीण पुव्वत्ता ॥ चू- कंठ्या । नवरं - पासत्थादिसु गहणपडिच्छणदोसा जे ते पन्नरसमे उद्देसगे वृत्ता ते दट्ठव्वा । वंदन - पसंसणादिया तेरसमे । जम्हा एते दोसा तम्हा गिहिअन्नतित्थिया वा न वाएयव्वा ॥ परपासंडिलक्खणं - जो अन्नाणं मिच्छत्तं कुव्वंतो कुतित्थिए वाएति, जिनवयणं च नाभिगच्छति सो परपासंडी । जो पुण गिहि-अन्नतित्थिओ वा इमेरिसो [भा. ६२६२ ] णाणे चरणे परूवणं, कुणति गिही अहव अन्नपासंडी । एएहि संपत्तो, जिनवयणं सो सपाखंडी ॥ चू- नाणदंसणचरित्ताणि परूवेति, जिनवयणं च रोएति सो सपाखंडी चेव, सो वाइज्जइ जं तस्स जोग्गं । [ भा. ६२६३] एएहि संपत्ती, जिनवयणमएण सोग्गतिं जाति । एएहि विप्पमुक्को, गच्छति गति अन्नतित्थीणं ॥ चू- जो अन्नतित्थियाणुरूवागिती तं गच्छति । सेसं कंठ्यं । भवे कारणं वाएज्जा वि[भा. ६२६४ ] पव्वज्जाए अभिमुहं, वाएति गिही अहव अन्नपासंडी । अववायविहारं वा ओसन्नुवगंतुकामं वा ॥ चू- गिहिं अन्नपासंडिं वा पव्वज्जाभिमुहं सावगं वा छज्जीवणिय त्ति जाव सुत्ततो, अत्थतो जाव पिंडेसणा, एस गिहत्थादिसु अववादो । इमो पासत्थादिसु अववादो त्ति उवसपदा उज्जयविहारीणं उवसंपन्नो जो पासत्थादी सो अववादविहारठितो तं वा वाएज । अहवा - पासत्यादिगाम जो संविग्गविहारं उवगंतुकमो - अब्भुट्टिउकाम इत्यर्थः । तं वा पासत्यादिभावरहितं चैव वाएज्जा, जाव अट्ठेति ॥ एवं वायणा दिट्ठा, तेसिं समीवातो गहणं कहं हो ?, उच्यतेबितियपद समुच्छेदे, देसाहीते तहा पकप्पम्मि । अन्नस्स व असतीए, पडिक्कमंते व जयणाए । [भा. ६२६५ ] चू- जस्स भिक्खुस्स निरुद्धपरियाओ वट्टति, निरुद्धपरियागो नाम जस्स तिन्नि वरिसाणि Page #338 -------------------------------------------------------------------------- ________________ उद्देशक : १९, मूलं-१३६९, [भा. ६२६५] ३३५ परियायस्स संपुण्णाणि,तस्स यआयारपकप्पोअधिज्जियव्वो।आयरियाय कालगता,एसेव समु छेदो, अहवा-कस्सइसाहुस्स आयारपकप्पस्सदेसेण समुच्छेदोयजातो, एतेसिंसब्बोआयारपक्को पढमस्स बितियस्स देसो अवस्सं अहिज्जियव्यो । सो कस्स पासे अहिज्जियव्वो? उच्यते[भा.६२६६] संविग्गमसंविग्गे, पच्छाकड सिद्धपुत्त सावी। पडिकते अब्भुठिते, असती अन्नत्थ तत्थेव ॥ चू-सगच्छे चेव जे गीयत्था, तेसिं असति परगच्छे संविग्गमणुन्नसगासे, तस्स असति ताहे अन्नस्स, “अन्नस्स विअसतीए"त्ति अन्नसंभोइयस्स विअसति निआदिउक्कमेणं असंविग्गेसु। तेसुविनितियादिट्ठाणाओआवकहाए पडिक्कमावितो, अनिच्छिजावअहिज्जइ तावपडिक्कमावित्ता तहावि अनिच्छे तस्स व सगासे अहिजइ । सव्वत्थ वंदनादीनि न हावेइ । एसेव जयणा । तेसिं असतीए पच्छाकडो त्ति जेण चारित्तं पच्छाकडं उन्निक्खंतो भिक्खं हिंडइ वा न वा । सारूविगो पुण सुक्किल्लवस्थपरिहिओ मुंडमसिहं धरेइ अभज्जगो अपत्तादिसु भिक्खं हिंडइ । अन्ने भण्णंतिपच्छाकडा सिद्धपुत्ता चेव, जे असिहा ते सारूविगा । एएसिं सगासे सारूविगाइ पच्छानुलोमेण अधिज्जति, तेसु सास्तविगादिसु पडिक्कंते अब्मुट्ठिए त्ति सामातियकडो व्रतारोपिता अब्भुडिओ, अहवा - पच्छाकडादिएसु पडिक्कतेसु । एते सव्वे पासत्थादिया पपच्छाकडादिया य अन्नं खेत्तं नेउं पडिक्कमाविज्जति, अनिच्छेसु तत्थेव त्ति ।। “देसाहीते"त्ति अस्य व्याख्या[भा.६२६७] देसो सुत्तमहीयं, न तु अत्थतो व असमत्ती । असति मणुन्नमणुन्ने, इतरेतरपक्खियमपक्खी ।। चू-पुव्वद्धं कंठं । “असति मणुन्नमणुन्ने” त्ति पयं गयत्थं ति । “इतरेतर"त्ति असति नितियाण इतरे संसत्ता, तेसिं असति इतरे कुसीला एवं नेयव्वं, एसो विअत्यो गतीचेव । तेसुवि जे पुव्वं संविग्गपक्खिता पच्छा संविग्गपक्खिएसु इमेरिसा जे पच्छाकडादिया मुंडगा ते । पच्छा कडादिया जावज्जीवाए पडिक्कमाविज्जति, जावजीवमनिच्छेसु जाव अहिज्जति ॥ तहवि अनिच्छेसु[भा.६२६८] मुंडं च धरेमाणे, सिहं च फेडंत निच्छ ससिहे वी। लिंगेण असागरिए, न वंदनादीणि हावेति ।। चू-जति मुंडं धरेति तो रयोहरणादी दवलिंगं दिज्जति जाव उद्देसाती करेइ, ससिहस्स वि सिहं फेडेतुं एमेव दव्वलिंगं दिज्जति, सिहं वा नो इच्छति फेडेउं तो ससिहस्सेव पासे अधिज्जति, सलिंगे ठिओ चेव असागारिए पदेसे सुयपूय त्ति काउंवंदनाइ सव्वं न हावेइ, तेन विचारेयव्वं ।। पच्छाकडयस्स पासत्थादियस्स वा जस्स पासे अधिजति । तत्थ वेयावच्चकरणे इमो विही[भा.६२६९] आहार उवहि सेज्जा, एसणमादीसु होति जतियव्वं । अनुमोयण करावण, सिक्खति पदम्मि सो सुद्धो॥ चू-जति तस्स आहारादिया अस्थि तो पहाणं । अह नत्थि ताहे सव्वं अप्पणा एसनिज्जं आहाराति उप्पाएव्वं । अप्पणा असमत्थो[भा.६२७०] चोदेति से परिवार, अकरेमाणे भणाति वा सड्ढे । अब्बोच्छित्तिकरस्स उ, सुयभत्तीए कुणह पूयं ॥ Page #339 -------------------------------------------------------------------------- ________________ ३३६ निशीथ-छेदसूत्रम् -३-१९/१३६९ [भा.६२७१] दुविहासती य तेसिं, आहारादी करेंति सव्वं तो। पणहाणी यजयंतो, अत्तट्ठाए वि एमेव ।। चू-जो तस्स परिवारो, पासत्यादियाण वा सीसपरिवारो, सड्डा विसंता न करेंति, असंतावा नत्थि सड्डा, एवं असतीए सो सिक्खगो आहारादी सव्वं पणगपरिहाणीते जयणाते तस्स विसोहिकोडीहिं सयं करेंतो सुज्झति । अप्पणो वि एमेव पुव्वं सुद्धं गेण्हति, असति सुद्धसस पच्छा विसोहिकोडीहिं गेण्हंतो सिक्खइ । अववादपदेण विसुज्झइ । उद्देशकः-१९ समाप्तः मुनि दीपरत्नसागरेण संशोधिना सम्पादिता निशीयसूत्रे एकोनविंशतितमोद्देशकस्य [भद्रबाहुस्वामि रचिता नियुक्ति युक्तं] संघदास गणि विरचितं भाष्यं एवं जिनदासमहत्तर विरचिता चूर्णिः परि समाप्ता। (उद्देशकः-२० चू-भणिओ एगूणवीसइमो उद्देसओ । इदानि वीसइमो भण्णइ । तस्सिमो संबंधो[भा.६२७२] हत्यादि-वायणंति, पडिसेहे वितहमायरंतस्स । वीसे दानाऽऽरोवण, मासादी जाव छम्मासा॥ चू-पगप्पस्स हत्थकम्मसुत्तंजाव वायणंतंसुत्तं, एत्थ वितहमायरंतस्स दिट्ठमेयंएगूणविसाए वि उद्देसेसु आवजंणपछित्तं, तेसिं आवण्णाणं वीसतिमउद्देसे दानपच्छित्तेणं ववहारो भण्णति - दाणतेण पच्छित्तस्स आरोवणा दानारोवणा। आरोवणत्ति - चडावणा, अहवा-जंदव्वादिपुरिसविभागेण दानंसा आरोवणा।तंच कस्स? कह? आयरियमुवज्झायाणंकताकतकरणाणं, भिक्खूण विगीतमगीताण, थिरकयकरणसंघयणसंपन्नानेयराणय गच्छगताणंच सव्वेसिंतेसिं इह दाणपच्छित्तं भण्णइ, तंच इह सुत्ततोमासादीजावलम्मासा, नोपणगादिभिन्नमासंता, तेवि अत्थतो भाणियव्वा॥ एतेण संबधेनागयस्स इमं पढमसुत्तं मू. (१३७०) जे भिक्खू मासियं परिहारट्ठाणं पडिसेवित्ता आलोएजाअपलिउंचिय आलोएमाणस्स मासियं, पलिउंचिय आलोएमाणस्स दोमासियं ।। धू-जे निद्देसे, भिदिर विदारे, क्षुध इति कर्मणः आख्या, तं भिनत्तीति भिक्षु, भिक्षणशीलो वा भिक्षुः, भिक्षाभोगी वा भिक्खू।मासन्निष्फन्त्रंमासिक यथा-कौशिकं, द्रौणिक अहवा-मानेसणातो वा मासो, जम्हा समयादिकालमाणाई असति तम्हा मासे समयावलियमुहुत्ता माणा तत्रान्तर्गतादित्यर्थः । अहवा दव्वखेत्तकालभावमाणा असतीति मासो। दव्वतो जत्तिया दव्वा मासेणं असति, खेत्तओ जावत्तियं खेत्तं मासेण असति । कालतो तीसं दिवसा, भावतो जावतिया सुत्तत्थादिया भावा मासेणं गेण्हति । परिहरणं - परिहारो वज्जणं ति वुत्तं भवति । अहवा • परिहारो वहणं त्ति वुत्तं भवति, तं प्रायश्चित्तं । ष्ठा गतिनिवृत्तौ, तिष्ठन्त्यस्मिन्निति स्थानं, इह प्रायश्चित्तमेव ठाणं, तंप्रायश्चित्तठाणं अनेगप्पगारंमूलुत्तरदप्पकप्पजयाजय भेदप्रभेदभिन्नं भवति) आङ्-मर्यादा वचने, लोकृ-दर्शने, आलोयणा नाम जहा अप्पणो जाणति तहा परस्स पागडं करेइ । परि सव्वतो भावे कुच-कौटिल्ये, तस्स पलिकुंचणे त्ति रूवं भवति, रलयोरैक्यम् इति Page #340 -------------------------------------------------------------------------- ________________ उद्देशक ः २०, मूलं-१३७०, [भा. ६२७२] ३३७ कृत्या, नपलिकुंचणाअपलिकुंचणा, तस्सेवं अपलिकुंचियं आलोएमाणस्स मासियं लहुगंगुरूगं वापडिसेवणानिप्फणं दिजति।जो पुणपलिकुंचियं आलोएइतस्स जं दिज्जतिपलिउंचणमासो य मायानिप्फण्णो गुरुगो दिज्जति ॥ एस सुत्तत्थो । इदानि एसेवत्थो सुत्तफासियनिज्जुत्तीए वित्थरेणं भण्णति[भा.६२७३] जे त्ति व से त्ति व के त्ति व, निद्देसा होंति एवमादीया। भिक्खुस्स परूवणया, जे त्ति कओ होति निद्देसो॥ चू-जेत्ति वा, सेत्तिवा, केति वा एवमादी । निद्देसवायगाभवंति।जे-कारस्स निद्देसदरिसणं“जे असंतएणं अभक्खाणेणं अभक्खाइ" इत्यादि । से-गारो जहा- “से गामंसि वा" इत्यादि । के-कारोजहा - "कयरे आगच्छति दित्ते रूवे' इत्यादि । चोदगाह - किं कारणं सेसनिद्देसे भोत्तुं जेकारेणं निद्देसं करेइ ? आचार्याह-एत्थ कारणं भण्णइ-सेगारस्स निद्देसो पुव्वपगतापेक्खी जहा-“भिक्खू वा" इत्यादि । ककारोसंसयपुछाए वा भवति, जहा- “किं कस्स केन व कहं केवचिर कइविहे" इत्यादि । जेगारो पुण अनिद्दिट्टवायगुद्देसे जहा- “जेणेवजं पडुच्च" इत्यादि, अहवा - जहा इमो चेव जेगारो उस्सग्गववायट्ठिएण पडिसेवियं व तिं न निद्दिष्टं गुरुं लहुं वा जयणाजयणाहिंवातेनजेगारेण निद्देसो कृतेत्यर्थः अहवा-जेकारेणअनिद्दिभिक्खुस्सट्ठा निद्देसो॥ सो भिक्खू चउनिहो इमो[भा.६२७४] नामं ठवणा भिक्खू, दव्वभिक्खूय भावभिक्खू य । दव्वे सरीरभविओ, भावेण उ संजतो भिक्खू॥ धू-नास भिक्खू, जस्स भिक्खूत्ति नामंकयं । ठवणा भिक्खूचित्रकर्मलिहितो। दव्व भिक्खू दुविधो, आगमतो नोआगमतोय।आगमतोजाणए अनुवओगोदव्वमितिवचनात्। नोआगमओ जाणगादितिविधो, दोन्नि विभासित्ता तव्वतिरित्तो एगभवियादितिविधो, एगभविओ नामजो नेरइयतिरिए य - मनुयदेवेसुवा अनंतरं उव्वहिता जत्थ भिक्खू भविस्सति तत्थ उव्वजिहिति, बद्धाउओ नाम जत्थ भिक्खू भविस्सइ तत्थ आउयंबद्धं, अभिमुहनामगोत्तो नाम जत्थ भिक्खू भविस्सति जत्थ उववजिउकामो समोहतो पदेसा निच्छूढा । अहवा-सयणधणादिपरिचिइयं पव्वज्जाभिमुहो गच्छमाणो । गओ दव्वभिक्खू । इदानिं भावभिक्खू । सो दुविधो-आगमतो नो आगमतोय। आगमतोजाणए भिक्खुसद्दोपयुत्ते, नोआगमतोइहलोगणिप्पिवासोसंवेगभावितमती संजमकरणुज्जतो भावभिक्खू ॥ चोदगाह-त्वयोक्तम्[भा.६२७५] भिक्खणसीलो भिक्खू, अन्ने विन ते अणऽन्नवित्तित्ता। निपिसिएणं णातं, पिसितालंभेण सेसाउ। धू-"भिक्खाहारोवा भिक्खू", एवमन्ये रक्तपटदयोऽपि-भिक्षवो भवन्ति" |आचार्याहनते भिक्षवः कुतः?, येन तेषां भिक्षावृत्तिनिरुपधान भवति । आहूतमपिआधाकर्मदोषयुक्ता च तेषां वृत्ति प्रलंबादि, अन्यान्यवृत्यश्च तेन ते भिक्षवो न भवन्ति । तस्मात् साधव एव भिक्षवो भवन्ति, येन साधूनामाधाकर्मादिदोषवर्जिता निरुपधा वृत्ति। “अणन्नविवित्ता"-अणन्नवृत्तश्च, भिक्षां मुक्त्वा नास्त्यन्या साधूनांवृत्ति। एत्थ आयरिओ निप्पिसिएण दिद्वंतं करेति, सपिसियंजो 117122 Page #341 -------------------------------------------------------------------------- ________________ ३३८ निशीथ - छेदसूत्रम् -३-२०/१३७० भुंजति सो सपिसिओ, जो न भुंजति सो णिप्पिसिओ । “पिसियालंभेण सेया य" त्ति - जे पुण भांति - "निव्वि (प्पि) सा वयं जाव पिसियस्स अलाभो” त्ति, एं भणंता सेसा न निप्पिसिया भवंतीत्यर्थः ॥ इमे वि एयस्सेव अत्थस्स पसाहगा दिट्टंता [भा. ६२७६ ] अविहिंस बंभचारी, पोसहिय अमज्जमंसियाऽचोरा । सति लंभ परिचाती, होंति तदक्खा न पुण सेसा ।। चू- अहवा कोइ भणेज्जा- अहिंसगोऽहं जाव मिए न पस्सामि । अन्नो कोति भणेज्ज-बंभचारी अहं जाव मे इत्थी न पडुप्पज्जति । अहवा एवं भणेज्ज आहारपोसही हं जाव मे आहारो न पडुप्पज्जइ । अहवा कोति भणेज्ज-अमज्जमसवृत्ती हंजाव मज्जमंसे न लहामि । अहवा कोति भणेज्ज-अमज्जमसवृत्ती हं जाव मज्जमंसे न लहामि । अहवा कोति भणेज्ज- अचोरक्कवृत्ती हं जाव परच्छिद्रं न लभामि । एते असतिलंभपरिच्चागिणोवि नो तदक्खा भवंति, तेन अत्थेण अक्खा जेसिं भवति ते तदक्खा अहिंसगा इत्यर्थः, सेसा अनिवृत्तचित्तास्तदाख्यान भवंति, ते उ रक्तपटादयो न भवंति भिक्षवः, सावद्यभिक्षामतिलंभपरित्यागिनः साधव एव भिक्षवो भवन्ति । “सेसे "त्ति भिक्खग्गहणे वा साधूण चरगादियाण इमो विसेसो ॥ भण्णति [भा. ६२७७ ] अहवा एसणासुद्धं, जहा गेण्हंति भिक्खुणो । भिक्खं वं कुलिंगत्था, भिक्खजीवी वि ते जती ॥ चू-‘“एसणासुद्धं’” ति - उग्गमादिसुद्धं, पच्छाणुपुव्विग्गहणं वा एयं, सेसं कंठं । अहवा-ते चरगादिकुलिंगी न केवलं भिक्षुवृत्युपजीवी ॥ जाव इमाणि य भुंजतिएगमुद्देसियं चेव, कंदमूलफलाणि य । [भा. ६२७८] सयं गाहा परत्तो य, गेहंता कह भिक्खुणी ॥ • चू- “ दगं ति-उदगं, “उद्देसियं" ति तमुद्दिश्य कृतं, "कंद" इति मूल कंदादी, पद्मिन्यादि मूला, आम्रादि फला, एयाणि स्वयं गेण्हंता कहं भिक्खुणो भवंति ? इत्युक्तं भवति ॥ जो पुण सन्निच्छयभिक्खू इमेरिसी वृत्ती भवंति[भा. ६२७९] चित्ता सनिजाय, मिता काले परिक्खिता । जहालद्धविसुद्धा य, एसा वित्ती उ भिक्खुणो ॥ चू- अगरहिता अगरहियकुलेसु वा भत्तिबहुमाणपुव्वं वदिज्जमाणी अचित्ता बातालीसदोसविसुद्धा एसनिज्जा भत्तट्टप्पमाणजुत्ता मिता । “काले" त्ति दिवा । अहवा- गामनगरदेसकाले । अहवा ततियापोरिसीए दायगादिदोसविसुद्धा । परिक्खिता “जहालद्धा" नाम संजोयणादिदोसवजिता, एरिसवृत्तिणो भिक्खु भवंति ॥ “भिक्खणसीले" त्ति गतं । इदानिं "मिनत्ति" त्ति भिक्षु- " भिदिर" विदारणे, “ क्षुध" इति कर्मणा आख्यानं, तं भिनत्तीति भिक्षु, एष भेदको गृहीतः सो दुविहस्स भवति दव्वस्स य भावस्स य । भेदकग्रहणाच्च तज्जातीयद्वयं सूचितं - भेदणं भैत्तव्वं च । जतो भण्णति-"दव्वे य भाव" गाहा । तत्थ [मा. ६२८० ] दव्वे य भव भेग, भेदण भेत्तव्वगं च तिविहं तु । नाणात भाव-भेयण, कम्म खुहेगट्ठतं भेज्जं ॥ चू- दव्वे तिविहो- दव्वभेदको दव्वभेयणाणि दव्वभेयव्वं । दव्वभेदको रहकारादि, दव्वभेदनानि Page #342 -------------------------------------------------------------------------- ________________ उद्देशक ः २०, मूलं-१३७०, [भा. ६२८०] ३३९ परसुमादीनि, दव्वतो भेत्तव्वं कट्ठमादियं । भावे भावभेदको भिक्षु, भावभेदनानि नाणादीणि, भावभेत्तव्वं कम्मं तिवा, खुहं ति वा, वोणं ति वा, कलुसं ति वा, वजं ति वा, वेरं ति वा, पंको ति वा, मलो ति वा, एते एगट्टिता । एवं जाव भेज्जं भवति ॥ इमानि भिक्षोरेकार्थिकानि शक्रेन्द्रपुरन्दरवभिक्खुत्ति वा जति त्ति वाखमगत्ति वा तवस्सि त्ति वा भवंते त्ति वा । एतेसिं इमा व्याख्या[भा.६२८१] भिंदंतो वा वि खुधं, भिक्खू जयमाणओ जई होइ। तवसंजमे तवस्सी, भवं खवेंतो भवंतोत्ति ॥ खू-भिन्तति भिक्षुः। यती प्रयत्ने।तपः सन्तापे, तपअस्यास्तीतितपस्वी।अहवा-अधिकरणाभिधानादिदं सूचति-तपसि भवः तापसः । अहवा-तपः संयमासना तवस्सी नारकादिभवानमंतं करेंतो भवंतो। नारकादिभवेवा क्षपयतीति क्षपकः, एत्थ भावभिक्षुणा अधिकारो॥ भिक्खुत्ति गयं । इदानिं मासो तस्स नामादिछक्कओ निक्खेवो[भा.६२८२] नामं ठवणा दविए, खेत्ते काले तहेव भावे य। मासस्स परूवणया, पगतं पुण कालमासेणं ॥ चू-नामठवणाओगताओ, दव्वमासो दुविहो-आगमओ नोआगमओ।आगमओजाणओ अनुवउत्तो । नो आगमतो जाणगसरीयं भविगसरीरं. जाणगभवियअइरित्तो इमो[भा.६२८३] दव्वे भविओ निवित्तिओ य खेत्तम्मि जम्मिवण्णणया। काले जहि वण्णिज्जइ, नक्खत्तादी व पंचविहो। चू- भविओ त्ति एगभविओ बद्धाउ अभिमुहनामगोत्तो य । अहवा-ज्ञशरीर भव्यशरीर व्यतिरिक्तः । “निवित्तिओ" त्ति-मूलगुणनिवित्तितो उत्तरगुणनिवित्तिओ या तत्थ मूलगुणणिव्वित्ती जेहिं जीवेहिं तप्पढमताए नामगोत्तस्स कम्मस्स उदएण मासदव्वस्स उदएणं मासदव्वपाउग्गाइं दव्वाइं गहियाइं । उत्तरगुणनिव्वत्तणानिव्वत्तितो चित्रकर्मणि मासत्यं वा लिहितो । जम्मि खेते मासकप्पो कीरइ, जम्म वा खेत्ते ठविजइ जम्मि वा खेत्ते वण्णिजइ, सो खेत्तमासो। कालमासोजम्मि वा कालमासो ठाविज्जइ । अहवा - कालमासो सावणभद्दवयादी। अहवा- सलक्खणनिष्फण्णो नक्खत्तादीपंचविहोइमो-नक्खत्तो चंदो उडु आइच्चोअभिवडिओ य॥ तत्थ नखत्तचंदा इमे[भा.६२८४] अहोरत्ते सत्तवीसं, तिसत्तसत्तट्ठिभाग नक्खत्तो। चंदो अउनत्तीसं बिसट्ठिभागा य बत्तीसं॥ खू-नक्खत्तमासोसत्तावीसंअहोरत्तो, "तिसत्त"त्तिएकवीसंच सत्तसट्ठिभागा-एस लक्खणओ य परिमाणओय नक्खत्तमासो । चंदमासो अउनत्तीसं अहोरत्ते बत्तीसंच बिसट्ठिभागे ।। [भा.६२८५] उडुमासो तीसदिनोष आइच्चो तीस होइ अद्धं च । ___अभिवड़ितो य मासो, पगतं पुण कम्ममासेणं ॥ चू- उडुमासो तीसं चेव पुण्णा दिना । आदिच्चमासो तीसं दिणा दिनद्धं च । अभिवड्डितो अहिमासगो भण्णति । एतेसिंपंचण्हं पदाणं इह पगतंति अधिकारो कम्ममासेणं, कम्ममासोत्ति उडुमासो ॥ अभिवड्डियस्स इमं पमाणं Page #343 -------------------------------------------------------------------------- ________________ ३४० निशीथ-छेदसूत्रम् -३-२०/१३७० [भा.६२८६] एक्कत्तीसंच दिना, दिनभागसयं तहेक्कवीसंच। अभिवड्डिओ उ मासो, चउवीससतेण छेदेणं॥ घू- एगत्तीसं दिवसा, दिवसस्स चउवीससयखंडियस्स इगवीसुत्तरं च भागसतं एवं अधिमासगप्पमाणं ति । एतेसिं च नक्खत्तादीयाण मासाणं उप्पत्ती इमा भण्णति- अभीइमादी चंदो चारं चरमाणो जाव उत्तरासाढाण अंतंगओ ताव अट्ठारससता तीसुत्तरा सत्तसट्टी भागाणं भवंति, एतावता सव्वनक्खत्तमंडलं भति । एतेसिं सत्तसड्डीए चेव भागो, भागलद्धं सत्तावीसं अहोरत्ताअहो रत्तस्सयइगवीसं सत्तसड्डिभागाएसनक्खत्तमासो परिमाणलक्खणओ। अहवाएयंचेव फुडतरंभण्णति-अभियस्सचंदयोगोइगवीस सत्तसट्ठिभागा।अवरेछन्नक्खत्ता पन्नरस मुहुत्ता भोगाओ एतेसिं छण्हं सतभिसा भरणी अद्दा अस्सेसा साती जेवाय । एतेसिं छहं तिन्नि अहोरत्ता।अन्नेछन्नक्खत्तापणयालमुहुत्तभोगीतंजहा-तिन्निउत्तरा, पुनव्वसु, रोहिणी, विसाहा य। एते नव अहोरत्ता। तिण्हंमज्झेमेलित्ता बारस जाता ।अन्ने पन्नरस नक्खता तीसमुहुत्तभोगी, तं जहा-अस्सिणी, कित्तिया, मिगसिर, पुस्स, मघा तिन्नि पुव्वा, हत्थ, वित्ता, अनुराहा, मूल, सवण, धनिट्ठा, रेवती य, एते पन्नरस अहोरत्ता । बारस मिलिता जाया सत्तावीस सव्वे । रुखमंडलपरिभोगकालो नक्खत्तमासो भण्णति। इदानिं चंदमासो तस्स निदरसणं, तंजहा-सावण बहुलपडिवयातात. आरब्भ जाव सावणपोण्णिमा समत्तो-एस परिमाणतोचंदमासो।एवं भद्दवतादितो विसेसा दट्ठव्वा । लक्खणओ पुण आसाढपोण्णिमाए वतिक्कंताए सावणबहुलपडिवयाए रुद्दमुहत्तसमयपढमाओ अभितिस्स भोगो पवत्तति चंदेण सह । इमो नव मुहत्ते चउवीसं बिसट्ठिभागे छावहिँ सत्तसद्धिं चोण्णियाओ य। एते इमेण विहिणा भवति-जे अभीयस्स इगवीसं सत्तसट्ठीभागाते सह च्छेदेण बासठ्ठीए गुणि जाता तेरससया बिउत्तरा, अंसाणं छेदो इगतालीसं सत्ता चउप्पन्ना तेन भागे न देइ त्ति असा तीसगुणा कायव्वा । १३०२४ ३० = ३९०६० तेहिं भागेहिंते लद्धं नव मुहुत्ता, ९ सेसंबासठ्ठीए गुणेयव्, एत्थ उ वट्टो (छेदो) कज्जतिबासट्ठिभागेण, एकतालीसताणंचउप्पन्नाण बासट्ठिभागेण सत्तसट्ठी भवंति, एक्केण गुणितं एत्तियं ९चेव सत्त सट्ठीए ६७भागे हिते लद्धं चउवीसंबासट्ठिभागा छावटुंच सेसचुण्णीया भागा। एत्य अभीति- भोगे सवणादिया सव्वे नक्खत्तभोगा छोढव्वा जाव उत्तरासाढाणं असंपत्तो, तत्थ इमा रासी जाताअट्ठसया एगूणविसुत्तरा मुहुत्ताणं, चउव्वीसंच बासट्ठिभागेछावट्ठिचुण्णीया भागा।। ६६ एत्थ पुणो अभितीभोगो य छओढव्वो, सवणभोगो य सम्मत्तो ३०, धणिट्ठाण य छव्वीसं २६ मुहुत्ता बायालीसं बावट्ठिभागा दोय चुण्णिया ४२,६२, २ भागा, ताहे इमो रासी, एयम्मि ८८४, ९०, ६२, १३२, ६७ भुत्तै । सावणपोण्णिमा सम्मत्ता।। ___ एत्थ चउतीसुत्तरसयस्स सत्तसट्ठीए भागो हायव्वो, दो लद्धा, ते उवरि पक्खित्ता, जाता बानउतीए बावट्ठिभाग त्ति काउं बावट्ठिए भातिता एक्को लद्धो सो उवरि पक्खित्तो, सेसा तीसं बावट्ठिभागा ठिता ८८५जेपंचासीयाअट्ठसया मुहत्ताणंतेसिं ३०तीसाए भागालद्धा एगूनतीस अहोरत्ता, जे सेसा पन्नरसा मुहुत्ता ते ६२ बासट्ठीए गुणित जाता नवसया तीसुत्तरा, एत्थ जे ते सेसा तीसं बावट्ठिभागा ते पक्खित्ता जाया नवसया सट्ठी ९६० । एयस्स भागो तीसाए, लछा, Page #344 -------------------------------------------------------------------------- ________________ उद्देशक : २०, मूलं-१३७०, [भा. ६२८६] ३४१ बत्तीसं, बिसट्ठिभागा एते अउनत्तीसाए अहोरत्ताण हेट्ठा ठविया विसट्टित्ताछेदसहिता । एवं एसो चंदमासो अउणत्तीसं दिवसा विसट्ठिभागा य बत्तीसं भवंति । इदानिं उडुमासो भण्णति - एक अहोरत्तं वुड्डीए बावडिं भागे छेत्ता तस्स एक्कसट्ठी भागा चंदगतीए तेहिं समत्ती भवति । कहं पुण?, उच्यते-जति अट्ठारसहिं अहोरत्तसएहिं सहेहिं अट्ठारसतीसुत्तरासया लब्भंति तो एक्कण अहोरत्तेण किंलब्मामो। एवं तेरासियकम्मे कते आगयं एगसहिं बावट्ठिभागा अहो रत्स्, एसा एक्सट्ठी तीसाए तिहीहिं मासो भवति त्ति तीसाए गुणेयव्वा, ताहे इमो रासी जातो १८३०। एयस्स एगसट्ठीएभागो हायव्वोलद्धातीसंतिही, एसोएवंउडुमासोनिष्फण्णो, एसचेवकम्ममासो, सहाणमासो य भण्णति । एस चेव रासी बावट्ठिहितो चंदमासो विलब्मति । इदानि आइच्चमासो भण्णइ । सो इमेण विहिणा आनेयव्यो - आदिचो पुस्सभागे चउसु अहोरत्तेसुअट्ठारससुय मुहुत्तेसुदक्षिणायणंपवत्तति, सोयअप्पणोचारेण सव्वणक्खत्तमंडलचारं चरित्ता जाव पुणो पुस्सस्स अट्ठ अहोरत्ता चउव्वीसं मुहुत्ता भुत्ता । एस सव्वो आइच्चस्स णक्खत्तभोगकालो पिंडेयव्वो, इमेण विहिणा सयभिसयभरणीओ, अद्दा अस्सेस साति जेट्ठा य। ___ वच्चंति मुहुत्ते एक्कवीसतिं छच्च अहोरत्ते॥ तिन्नुत्तरा विसाहा, पुनव्वसू रोहिणी य बोधव्वा। गच्छंति मुहुत्ते तिन्नि चेव वीसंच अहोरत्ते ॥ अवसेसा नक्खत्ता, पन्नरस वि सूरसहगया जंति । बारस चेव मुहुत्ते, तेरसय समे अहोरत्ते॥ अभिति छच्च मुहुत्ते, चत्तारि य केवले अहोरत्ते। सूरेण समं गच्छइ, एत्तो करणं च वोच्छामि ।। एयंसव्वं मेलियंइमो अहोरत्तरासी भवति ॥३६६॥एयंआदिचं वरिसं । एयस्स बारसहिं भागो भागलद्धं आदिच्चमासो । अहवा - पंचगुणस्स सट्टीए भागो भागलद्धं तीसं अहोरत्ता, अहोरत्तस्स य अद्धं, एस आदिच्चमासो पमाणओ लक्खणतोय । एत्थ विसव्वमासा अप्पपणो भागहारेहिं उप्पजंति । इदानि अभिवडिओ छच्चेव अतीरित्ता, हवंति चंदम्मि वासम्मि। वारसमासेणेते, अड्डाइजेहिं पूरितो मासो।। एवमभिवड्डितो खलु, तेरसमासो उ बोधव्यो ।। - वर्षमिति वाक्यशेषः। सट्ठीए अतीताए, होति तु अधिमासगो जुगद्धम्मि। बावीसे पक्खसते, होई बितिओ जुगंतम्मि । अहवा-नक्खत्तादीमासाण दिनान य णं इमातो पंचविहातो पमाणवरिसदिवसरासीतो अट्ठारससततीसुत्तराओआनिजति । तेसुपंचप्पमाणा वरिसाइमे-चंदं चंदं अभिवड्डियं पुणो चंदं अभिवड्डियं । तेसिमं करणं-चदमासो एगूणतीसं २९ दिवसे, दिवसस्स य बासट्ठिभागा बत्तीसं, एस चंद मासो ।बारमासवरिसं ति-एस बारसगुणो कज्जति, ताहे इमं भवतिअडयाला तिन्निसया ___ Page #345 -------------------------------------------------------------------------- ________________ ३४२ निशीथ-छेदसूत्रम् -३-२०/१३७० दिवसाणं, विसट्ठिभागाण य तिन्निसया चुलसीया, ते बावट्ठी भइया लद्धा छद्दिवसा, ते उवरिं पक्खित्ता जाता तिन्नि सता चउप्पन्ना, ३५४ सेसा बारस, ते छेयंसा अद्धेण उवट्ठिता जाया एगतीसंभागा, एयं चंदवरिसपमाणं । “तिन्नि चंदवरिस त्ति तो तिगुणं कज्जति, तिगुणकयं इमं भवति वासहियं दिनसहस्सं, एगतीसविभागा य अट्ठारस । एवं तिण्ह चंदवरिसाणं पमाणं । एत्तो अभिवड्डियकरणं भण्णति सो एक्कतीसं दिणाति एक्कवीससयं चउवीससयं भागाणं, एरिस "बारस मासा वरिस"त्ति काउं बारसहिं गुणेयव्वा, गुणिए इमो रासी, तिन्नि सया बोहत्तरा दिनानं चउवीससया भागा चोदससया बावन्ना, छेदेण भातिते लद्धा एक्कारस, ते उवरिं छूढा जाता तिन्निसया दिवसाणं तेसीया हिट्ठा अट्ठासीति सेसगा, ते सच्छेया चउहिं उवहिता जाया एक्कतीसभागा बावीसं, एवं अभिविड्डियवरिसप्पमाणं। "दो अभिवड्डियवरिस"त्ति एस रासी दोहिं गुणेयव्वो, दोहिं गुणिए इमो रासी सत्तसया छावट्ठा दिवसाण इगतीस भागा यच्चोयाला एएक्कतीसभातियालद्धो तत्थेक्को, सो उवरिंछूढो, जाया सत्तसयासत्तट्ठा एक्कतीसतिभागाय तेरसा। एसअभिवष्टियवरिसरासी पुव्वभणियचंदवरिसरासिस्स मेलितो । कहं ?, उच्यते - दिवसा दिवसेसु, भागा भागसु । ताहे पंचवरिसरासी "सरत्तविसुद्धो भवइउ" अट्ठारससया तीसुत्तरा ॥एसध्रुवरासी ठाविज्जति । एयाओधुवरासीओ सव्वमासा नक्खत्तादिया उप्पाइजंति अप्पप्पणो भागहारेहिं । जओ भणितं[भा.६२८७] भा-ससि-रितु-सूरमासा, सत्तट्टि वि एगसहि सट्ठी य। अभिवड्डियस्स तेरस, भागाणं सत्त चोयाला ।। सत्तहिँ नक्खत्ते, छेदे बावट्ठिमैव चंदम्मि । एगहिअ उडुम्मि सट्ठी पुण होइ आइच्चे ॥ [भा.६२८९] सत्तसया चोयाला, तेरसभागाण होति नायव्वा । अभिवडियस्स एसो, नियमा छेदो मुणेयव्वो ।। [भा.६२९०] अट्ठारसया तीसुत्तरा उ ते तेरसेसु संगुणिता। चोयाल सत्तभइया, छावट्टतिगिवट्टिया य फलं ।। भा इति नक्खत्तमासो, ससि त्ति चंदमासो, रिउ त्ति वा कम्ममासो वा एगहें, सूरमासो य, एतेसिंमासाणंजहासंखं भागहारा इमेरिसा-सत्तसही बिसट्ठिएगसट्ठी सट्ठीय अभिवडिय मासस्स भागहारो सत्तसया चोयाला तेरसभागेणं । एतेसिं इमा उप्पत्ती जइ तेसेहिं चंदमासेहिं बारस अभिवड्डियमासा लब्मंतितोबावट्ठीएचंदमासेहिं कति अभिवड्डियमासालभिस्सामो एवं तेरासिए कते आगतं सतावण्णमासो मासस्स य तिन्नि तेरसभागा, एते पुणो सवण्णिया जाता सत्तसया चोयाला तेरसभागाणं ति, एतेहिं अट्ठारसण्हं सयाणं तीसुत्तराणं तेरसगुणिताण २३७९० भागो हायव्यो, लद्धं एक्कतीसं दिना, सेसं सत्तसया छव्विसा ते छहिं उवट्ठिया जाया सयं एकवीसुत्तरं अंसाणं, छेदे वि सयं चउवीसुत्तरं, एस अभिवड्डियवरिसबारसभागो अधिमासगो । जो पुण ससिसूरगतिविसेसनिप्फण्णो अधिमासगो सो अउनत्तीसं दिना बिसट्ठिभागा य बत्तीसंभवंति। कहं ?, “ससिणो य जो विसेसो आइच्चस्स य हवेज्ज मासस्स तीसाए संगुणितो अधिमासओ चंदो । आइच्चमासो तीसं दिना तीसा य सट्ठिभागा, चंदमासो अउनत्तीसं दिना बि सट्ठिभागा य Page #346 -------------------------------------------------------------------------- ________________ उद्देशक : २०, मूलं-१३७०, [भा. ६२९०] ३४३ बत्तीसं । एतेसिं विसेसे कते सेसमुद्धरितं एक्कतीसं बासट्ठिभागा अन्ने तीसं चेव वासट्ठिभागा, एतेउवट्ठिया परोप्परंछेदगुणकाउंएगस्स सरिसच्छेदो नेढेअंसेसुपक्खित्ता तेसुविच्छेयं सवट्ठिएसु एगसट्ठिबासट्ठिभागाजायाअहोरत्तस्स, एसएक्को तिही सोमगतीए सोतीसगुणितो बिसट्ठिभातिओ चंदमासपरिमाणनिष्फण्णो अहिमासगो भवति। ___ अहवा-इमेण विहिणा कायव्वं-जइ एक्केणआइच्चमासेणएक्का सोमतिही लब्भति तो तीसाए आदिच्चमासेहिं कतितिही लब्मामो, आगतंतीसंसोमतिहीओ, एसआदिच्चचंदवरिसअभिवड्डियछम्मासे यप्रतिदिनप्रतिमासंच कला वड्डमाणीतीसाएमासेसुमासोपूरतिति, एसो अधिमासगो चंदमासप्पमाणो चंदो अधिमासगो भण्णति, एयंचेव अभिवहिं पडुच्च अभिवडिवरिसंभण्णति। ____ भणियं च सूरपन्नत्तीए- “तेरस य चंदमासो, एसो अभिवडिओ त्ति नायव्वो" वर्षमिति वाक्यशेषः । तस्स बारसभागो अधिमासगो अभिवड्डियर्षमासेत्यर्थः ।अथवा-अधिमासगप्पमाणं इमं एगतीसं दिणा अउनतीस मुहुत्ता बिसहि भागा एस सतरसा, एते कहं भवंति ? उच्यते-जं एगवीस उत्तरसयंअंसाणंतीसगुणंकायव्वंतस्स भागोसयेण चउवीसउत्तरेण भागलद्धं अउनतीसं मुहुत्ता, सेसस्स अद्धे ताव दो, तत्थ विसट्ठि भागा सत्तरस भवंति, एवं वा एखतीसदिणसहियं अधिकमासपमाणं । एसो पंचविहो कालमासो भण्णति॥ इदानिं भावमासो सो दुविहो आगमतो नो आगमतो य[भा.६२९१] मूलादिवेदओ खलु, भावे जो वा वियाणतो तस्स। न हि अग्गिनाणओऽग्गी-नाणं भावो ततोऽणन्नो। चू-जोजीवो घण्ण-मास-मूल-कंद-पत्त-पुप्फ-फलादि वेदेति सोभावमासो, जो वा आगमतो उवउत्तोमासइति पदस्थजाणओ।चोदगाह-“नहि अग्गिनाणओअग्गि"त्तिनत्वग्निज्ञानोपयोगतः आत्मा अगन्याख्यो भवति। एवमुक्ते चोदकेनाचार्याह- “नाणंभावी ततो णऽन्नो"त्ति नाणं ति ज्ञानं, भावः अधिगमः उपयोग इत्यनर्यान्तरमिति कृत्वा अग्निद्रव्योपयुक्त आत्मा तस्मादग्निभावादन्यो न भवति॥एत्थ छब्बिहो मासनिक्खेवो, कालमासेण अधिकारो तत्थ विउडुमासेण, सेसा सीसस्स विकोवणट्ठा भणिया, मासे त्तिगयं । इदानि “परिहारे"त्ति, तस्स इमो निक्खेवो[भा.६२९२] नामं ठवणा दविए, परिगम परिहरण वजणोग्गहे चेव । भावावण्णे सुद्धे, नव परिहारस्स नामाई॥ चू- भावपरिहारो दुविधो कजति (आवण्णपरिहारो सुद्धो य) आवण्णपरिहारितो एस चरित्ताइयारो।अहवा- भावपरिहारितोदुविधोपसत्थोअप्पसत्थोय।पसत्थे जो अन्नाणमिच्छादि परिहरति, अपसत्यो जो नाणदंसणचरित्ताणि परिहरति । एवं भावे तिविहे कञ्जमाणे दसविहो परिहारनिक्खेवो भवति ॥एतेसिं इमा व्याख्या-नामठवणातो गतातो, वतिरित्तो दव्वपरिहारो। [भा.६२९३] कंटगमादी दव्वे, गिरिनदिमादीसुपरिरओ होति । __ परिहरण धरण भोगे, लोउत्तर वज्ज इत्तरिए॥ [भा.६२९४] . लोगेजह माता ऊ, पुत्तं परिहरति एवमादी उ। लोउत्तरपरिहारो, दुविहो परिभोग धरणे य ।। जो कटगादीणि परिहरति आदिग्गहणेणं खाणू विससप्पादी । परिगमपरिहारो नाम जो Page #347 -------------------------------------------------------------------------- ________________ ३४४ निशीथ-छेदसूत्रम् -३-२०/१३७० गिरिं नदिं वा परिहरंतो जाति, आदिग्गहणातो समुद्दमडविं वा । परिगमोत्ति वा पजहारो त्ति वा परिरओ त्ति वा एगटुं । परिहरणं परिहारो दुविहो लोइओ लोउत्तरो य । तत्थ लोगे इमो- “लोगे जह" पुव्वद्धं कंठं। लोउत्तरपरिहारो दुविहो-परिभोगेधरणेय।परिभोगेपरि जति पाउनिज्जतीत्यर्थः । धारणपरिहारो नाम जं संगोविज्जति पडिलेहिज्जति य, न य परि जति। दुविहो-लोइओ लोउत्तरिओ य । लोइओ इत्तरितो आवकहिओ य । इत्तरिओ सूयगमतगादिदसदिवसवजणं, आवकहितोजहा नड-वरुड-छिनग्गए जुहति लोउतरिओदुविहो-इत्तरिओ आवकहितो य । तत्थ इत्तरिओ सेज्जायरदानअभिगमसड्ढादि, आवकहितो रायपिंडो । अहवा"अट्ठारस पुरिसेसुं।" अनुग्गहपरिहारो[भा.६२९५] खोडादिभंगऽनुग्गह, भावे आवण्णसुद्धपरिहारे । मासादी आवण्णो, तेन तु पगतं न अन्नेहिं ।। धू-“खोडभंगो"त्तिवा, “उक्कोडभंगो"त्तिवा, “अक्खोडभंगो"त्तिवा एगढ़,आङ्मर्यादायां। खोडं नाम जं रायकुलस्स हिरण्णादि दव्वं दायव्वं वेट्टिकरणं परं परिणयणं चोरभडादियाण य चोल्लगादिप्पदाणं तस्स भंगो खोडभंगो, तं रायणुग्गहेणं मजायाए भंजंतो एक्कं दो तिन्नि वा सेवति जावतिय अनुग्गहो से कजति तत्तियं कालं सो दव्वादिसु परिहरिज्जति तावत् कालं न दाप्यतेत्यर्थः । एस अनुग्गह परिहारो। भावपरिहारो दुविहो-आवण्णपरिहारो सुद्धपरिहारोय। तत्थ सुद्धपरिहारोजो वि सुच्चापंचयामंअनुत्तरंधम्मं परिहरइ-करोतीत्यर्थः। विसुद्धपरिहारकप्पो वा घेप्पइ ।आवण्णपरिहारो पुण जो मासियंवा जाव छम्मासियं वा पायच्छित्तं आवण्णो तेन सो सपच्छित्तीअसुद्धोअविसुद्धचरणेहिंसाहूहिंपरिहरिज्जति।इहतेन अहिकारोन सेसेहिं (अधिकारो) विकोवणट्ठा पुण परूविया ॥ इदानिं ठाणं, तस्सिमो चोद्दसविहो निक्खेवो[भा.६२९६] नामं ठवणा दविए, खेत्तद्धा उड्डओ विरति वसही। संजम पग्गह जोहो, अचल गणन संघणा भावे॥ चू-नामठवणातो गयाओ, जाणगसरीर भवियवइरित्तं दवट्ठाणं इमं[भा.६२९७] सच्चित्तादी दव्वे, खेत्ते गामादि अद्धदुविहा उ। __ तिरियनरे कायठिती, भवठिति चेवावसेसाण ॥ धू-सच्चितदव्वट्ठाणंअचित्तंमीसं। सचित्तदव्वट्ठाणंतिविधं-दुपयंचउप्पयंअपयं। दुपयट्ठाणं दिणे जत्थ मनूसा उवविसंति तत्य ठाणंजायति, चउप्पदाणंपिएवं चेव, अपदाणं पिजस्थ गरुयं फलं निक्खिप्पइ तत्थ ठाणं संजायति।अचित्तंजत्थ फलगाणिसाहजंतादि नो निक्खिप्पंति तत्थ ठाणं । एतेसिं चेव दुपदादियाण समलंकिताण पूर्ववत् घडस्स वा जलभरियस्स ठाणं (मीसं) खेत्तं गामणरादियं तेसिं ठाणं खेतट्ठाणं, अहवा-खेत्तो गामनगरादियाण ठाणं । अद्धा काल इत्यर्थः, सो दुविधो उवलक्खितो जीवेसु अजीवेसु य । अजीवेसु जा जस्स ठिई । संसारिजीवेसु दुविधा ठिई-कायठिईभवठितीय, तत्थ तिरियणरेसुअनेगभवग्गहणसंभवातो कायठिई, सेसाणं ति- देवनारगाणं एगमवसंचिट्ठणा भवठिई, अहवा-कालट्ठाणं समयावलियादि नेयं ॥ [भा.६२९८] ठाण निसीय तुअट्टण, उड्डाती विरति सव्व देसे य। संजमठाणमसंखा, पग्गह लोगीतर दो पणगा॥ Page #348 -------------------------------------------------------------------------- ________________ उद्देशक : २०, मूलं - १३७०, [भा. ६२९८ ] ३४५ चू- “उहुं”ति तज्जातीयग्गहणातो निसीयणतुयट्टणा वि गहिता, तेसिं उद्धट्ठाणं आदि तं पुण काउस्सग्गं निसीयणं उवविसणं तुअट्टणं संपिहणं उ । “विरति" ठाणं दुविधं देसे सव्वे य, तत्थ देसे सावयाणं अनुव्वया पंच, सव्वे साधूण महव्वया पंच । वसहिट्ठाणं उवस्सओ जस्स वा जं आवरसहट्ठाणं । " संजमठाणं "ति वा अज्झवसायठाणं तिवा परिणामठाणं ति वा एगट्ठे । एत्थ पढमसंजमट्ठाणे पज्जयपरिमाणं सव्वागासपदेसग्गं, सव्वागासपदेसेहिं अनंतभागाहिगा नेया, एवं लक्खणा सामण्णतो संजमठाणा असंखेज्जा । विभागतो सामातियछेदसंजमठाणा दो वि सरिसा असंखेज्जे ठाणे गच्छंति, ततो परिहारसहिता ते चेव असंखेज्जठाणे गच्छंति, ताहे परिहारितो वोच्छिज्जूंति । तदुपरि सामातियछेदोवट्ठावणिया अन्ने असंखेज्जठाणे गच्छंति, ताहे ते वोच्छिज्जूंति । तदुवरि सुहुमसंपरायसंजमठाणा केवलकालतो अंतोमुहुत्तिया असंखेज्जा भवंति, ततो अनंतगुणं एगं अहक्खायं संजमट्ठाणं भवति । इमा ठवणा । “पग्गहठाणं" दुविहं - लोइयं इतरं लोउत्तरं “दो पनग" त्ति लोइयं पंचविहं । तं जहा [भा. ६२९९] रायाऽमच्च पुरिहोय, सेट्ठी सेनावती य लोगम्मि । आयरियादी उत्तरे, पग्गहणं होइ उ निरोहो || -राया जुवराया अमच्चो सेट्ठी पुरोहितो। उत्तरे पग्गहे ठाणं पंचविहं- आयरिए उवज्झाए पवत्ति थेरो गणावच्छेइ । प्रकर्षेण ग्रहः, प्रकृष्टो वा ग्रहः, प्रधानस्य वा ग्रहणं प्रग्रह इत्यर्थः ॥ इदानं जोहद्वाणं पंचविहं इमं [भा. ६३०० ] आलीढ पच्चलीढे, वेसाहे मंडले समपदे य । अचले य निरेयकाले, गणणे एगादि जा कोडी ॥ चू-वामुरुअं अग्गओ काउं दाहिणं पिट्ठतो वामहत्थेण धणुं घेत्तूण दाहीणेण अपगच्छइ त्ति आलीढं । तं चियं विवरीयं पच्चालीढं । आलीढं अंतो पण्हितातो काउं अग्गतलेबाहि जं रहट्ठओ वा जुज्झइ तं वइसाहं । जानूरुजंधे य मंडले काउं जं जुज्झइ तं मंडलं । जं पुण तेसु चेव जाणूरुसु आयतेसु समपादट्ठितो जुज्झति तं समपादं । अन्ने भणंति-जं एतेसिं चेव ठाणाणं जहासंभवं चलियठितो पासतो पिट्ठतो वा जुज्झति तं छटुं चलियणाम ठाणं । “अचलट्ठाणं” नाम जहा - परमाणुपोग्गलेणं भंते! निरेए कालतो केवचिरं होति ?, जहन्नेणं एक्कं समयं, उक्कोसेणं असंखेज्ज कालं, असंखेज्जा उस्सप्पिणि ओसप्पिणीओ । निरेया निश्चल इत्यर्थः । एवं दुपदेसादियाण वि वत्तव्वं । “गणण "त्ति गणियं, तस्स ठाणा अनेगविहा, जहा एक दहं सतं सहस्सं दससहस्साई सयसहस्सं दहशतसहस्साइं कोडी । उवरिं पि जहासंभवं भाणियव्वं ॥ इदानिं ‘“संघणा’” सा दुविहा - दव्वे भावे य । पुणो एक्क्का दुविहा- छिन्नसंघाणा अछिन्नसंघाणा य । तत्थ दव्वे “छिन्नमछिन्नसंघणा" इमा [भा. ६३०१ ] रज्जूमादि अछिन्नं, कंचुगमादीण छिन्नसंघणया । सेढिदुगं अच्छिन्नं, अपुव्वगहणं तु भावम्मि ।। मीसाओ ओदइयं, गयस्स मीसगमणे पुणो छिन्नं । अपसत्थं पसत्थं वा भावे पगतं तु छिन्नेणं ॥ [भा. ६३०२ ] चू- जं सूत्रं वा मुंजं वा रज्जुं अच्छिन्नं संघेति सा अच्छिन्नसंघणा । अन्नोन्नखंडाणं इमा Page #349 -------------------------------------------------------------------------- ________________ निशीथ - छेदसूत्रम् -३-२० /१३७० छिन्नसंघणा जहा कंचुगादीणं । भावसंघणा दुविहा- छिन्ना अच्छिन्ना य, तत्थ अच्छिन्नसंघणाए सेढिदुगं उवसामगसेढी खवगसेढी य । उवसामगसेढीए पविट्ठो अनंतानुबंधिपभिइ आढतो उवसामेउंन थक्कइ ताव जाव सव्वं मोहनिज्जं उवसामितं । खवगसेढीए वि एवं चेव अपुव्वभावग्गहणं करेंतो न थक्कइ ताव जाव सव्वं मोहं खवियं। एसा अच्छिन्नसंघणा । एवं अपसत्थाओ वि पसत्यसम्मत्तभावं संकंतस्स जं पुणो अप्पसत्थमिच्छत्तादिभावं संकमति । एसा अपसत्थछिन्नभावसंघणा । अहवा-भावट्ठाणं ओदइय-उवसमिय-खइय-खओवसमिय-परिणामिय-सन्निवाइयाणं अप्पप्पणी भावसरूवठाणं भण्णइ । एत्थ अधिकारी भावट्ठाणेण, तत्थवि छिन्नभावसंघणाए । कहं ? उच्यतेजेण सोपसत्यभावाओ अपसत्यं भावं गओ, तत्थ य मासियाति आवण्णो, पुणो आलोयणापरिणओपसत्थं चेव भावं संघेति ॥ इदानिं पडिसेवणा, साइमा दुविहा[भा. ६३०३] ३४६ मूलुत्तर पडिसेवण, मूले पंचविह उत्तरे दसहा । एक्केक्का वि यदुविहा, दप्पे कप्पे य नायव्वा ॥ चू- मूलगुणातियारपडिसेवणा उत्तरगुणाइयारपडिसेवणाय। मूलगुणातियारे पाणातिवायादि पंचविहा। उत्तरगुणेसु दसविहा इमा-पिंडस्स जा विसोही, समितीतो ६, भावणाओ य ७, तवो दुविहो ८, पडिमा ९, अभिग्गहा १० | अहवा- अनागयमतिक्कंटं कोडिसहियं नियट्टियं व सागारमनागारं परिमाणकडं निरवसेसं संकेयं अद्धापच्चक्खाणं चेति । अहवा उत्तरगुणेसु अणेगविहा पडिसेवणा कोहातिया । मूलुत्तरेसु दुविहा पडिसेवणा । सा पुणो एक्क्का दुविहा - दप्पेण कप्पेण वा ।। दप्पकप्पा पुव्वभणिता । सीसो पुच्छति [भा. ६३०४] किह भिक्खू जयमाणो, आवज्जति मासियं तु परिहारं । कंटगपहे व छलणा, भिक्खू वि तहा विहरमाणो ॥ आयरियो भणति - कंटगपहे व पच्छद्धं कंठं । किं चान्यत्तिक्खम्मि उदगवेगे, विसमम्मि वि विज्जलम्मि वच्च॑तो । कुणमाणो विपयत्तं, अवसो जह पावती पडणं ॥ तह समणसुविहियाणं, सव्वपयत्तेण वी जयंताणं । कम्मोदयपच्चतिया, विराहणा कस्सइ हवेज्जा | चू- पुव्वद्धं कंठं [भा. ६३०५] [भा. ६३०६] [भा. ६३०७] अन्ना वि हु पडिसेवा, सा उण कम्मोदएण जा जतणा । साकम्मक्खयकरणी, दप्पाऽजय कम्मजणणी उ ॥ धू- पुनरप्याह चोदक- किमेकान्तेनैव कर्मोदयप्रत्यया प्रतिसेवना उतान्योऽपि कश्चित्प्रतिसेवनाया अस्ति भेदः ? उच्यते, अस्तीति ब्रुमः । यतमानस्य या कल्पिका प्रतिसेवना साकर्मोदयप्रत्यया न भवति, न य तत्थ कम्मबंधो, जतो तं पडिसेवंतस्स वि कम्मखओ भवति । जो पुण दप्पेण कप्पेण वा पत्ते अजयणाए पडिसेवणा कम्मं जणेति कर्मबंधं करोतीत्यर्थः । यतश्चैवं ततः इदं सिद्धं भवति [भा. ६३०८] पडिसेवणा वि कम्मोदएण कम्ममवि तं निमित्तागं । अन्नोन्नहेउसिद्धी, तेसिं बीयंकुराणं व ।। Page #350 -------------------------------------------------------------------------- ________________ उद्देशक : २०, मूलं-१३७०, [भा. ६३०८] ३४७ चू-कंठ्या । पडिसेवणाए हेऊ (कम्मोदयो कम्मोदयहेऊ) पडिसेवणा, एषमेवामन्योन्यहेतुत्वं, तस्यापिप्रसाधको दृष्टान्तः-यथा बीजांकुरयोः॥दिट्ठा पडिसेवणाकम्महेतूपमादमूला या, साय खेत्तओ कहं हुन्जा?, उवस्सये बहि वा वियारादिनिग्गयस्स कालतो दिया वा रातो वा । भावओ दप्पेण वा कप्पेण वा अजयणाएपडिसेवति ।मासातिअतिचारपत्तेणसंवेगमुवगएणआलोयणा पउंजियव्वा । इमं च चिंतंतेण नजति केवलं जीवितघातो भविस्सति ससल्लमरणेण दीहसंसारी भवति त्ति काउं भण्णति[भा.६३०९] तंन खमं खुपमादो, मुहुत्तमवि अच्छितुं ससल्लेणं । आयरियपादमूले, गंतूणं उद्धरे सल्लं॥ चू-आलोयणाविहाणेणपच्छित्तकरणेणय अतियारसलं उद्धरति विसोधयतीत्यर्थः ।।जम्हा ससल्लो न सिन्झति, उद्धरयसल्लो य सिज्झइ। तम्हा तेन इमं चिंतियव्वं[भा.६३१०] अहयं च सावराही, आसो इव पत्थिओ गुरुसगासं। वइतग्गामे संखडिपत्ते आलोयणा तिविहा ॥ चू-अप्पाणं अतियारसल्लसल्लियं नाउं तस्स विसोहणटुं गुरुसमीवे प्रस्थितो । कहं च?, उच्यतेअश्ववत्।तंच गुरुसमीवंगच्छंतोवइयाएखद्धादानियगामे वासंखडीए वा अपडिबज्झतो गच्छइ, गुरुसमीवं पत्तो आलोयणं देति, सा य आलोयणा तिविहा इमा - विहारालोयणा, उवसंपयालोयणा, अवराहालोयणाय।। आसे इव औपम्ये अस्य व्याख्या[भा.६३११] सिग्घुजुगती आसो, अनुवत्तति सारहिं न अत्ताणं । इय संजममणुवत्तति, वइयाइ अवंकिओ साहू ॥ चू-सिग्धं मंदं वा उज्जुक्कं वा वकं वा सारहिस्स छंदमणुवत्तमाणो गच्छति, नो य अप्पछंदेणं चारिं पाणियं वा अनुयत्तइ । एवं साधू विजहा जहा संजमो भवति तहातहा संजममणुवत्तमाणो गच्छइ, नो वइयादिसु सायासोक्खट्टया पडिबझंतो वइयादिसु वा न वक्रेण पहेण गच्छति । आलोयणपरिणओ जति वि अनालोतिए कालं करेति तहावि आराहगो विसुद्धत्वात्।। तत्थ विहारालोयणा इमा[भा.६३१२] आलोयणापरिणओ, सम्मं संपट्ठिओ गुरुसगासे । जइ अंतरा उ कालं, करेज्ज आराहओ तहऽवि ॥ [भा.६३१३] पक्खिय चउ संवच्छर, उक्कोसं बारसण्ह वरिसाणं। समणुण्णा आयरिया, फड्डगपतिया वि विगडेंति॥ धू-संभोतियाआयरिया पक्खिए आलोएति, रायनियस्स । राइनितो वि ओमरातिनियस्स आलोएति।जति पुण राइणिओओमो वाऽगीयत्थो चाउम्मासिए आलोएति। तत्थ विअसतीते संवच्छरिए आलोएति । तत्थ वि असतीते जत्थ मिलति गीयत्थस्स उक्कोसेणं वारसहिं वरिसेहिं दूरातो विगीयत्थसमीवं गंतुंआलोएयव्वं । फड्डगवतिया वि आगंतुंपक्खियादिसुमूलायरियस्स आलोएंति॥ [भा.६३१४] तंपुन ओहविभागे, दरभुत्ते ओह जाव भिन्नो उ । तेन परेण विभाओ, संभमसत्थादिसुं भइतं ॥ Page #351 -------------------------------------------------------------------------- ________________ ३४८ निशीथ-छेदसूत्रम् -३-२०/१३७० धू-तंविहारालोयणंओहेण विभागेणवादेति।तत्थ आहेणजे साधूसमणुण्णा “दरभुत्ते"त्ति भोत्तुं आढत्ताणं पाहुणता आगता ते आगंतुगा ओहेण आलोएति, जइय अतियारो पणगं दस पन्नरस वीस भिन्नमासो य तो ओहालोयणं दाउं भुंजति । अह भिन्नमासातो परेण अइयारो मासादितो भवति तो वीसुं समुद्दिसित्ता विभागेण आलोएंति । “संभमसत्यादिसु भतियं"ति संभमो अग्गिसंभमादि सत्थेण वा समं गताणं अंतरा सत्थसन्निवेसे पाहुणया आगया होज, सत्थोय चलिउकामो,ते य मासादिआपन्ना, भायणाणि य नत्थि जेसु वीसुंसमुद्दिसिस्संति, ताहे ओहेणं आलोएता एक्कटुं समुद्दिसित्ता पच्छा विभागेणं आलोयव्वं विस्तारेणेत्यर्थः॥ इदानि आलोयणाए कालनियमो भण्णति[भा.६३१५] ओहे एगदिवसिया, विभागतो एगऽनेगदिवसा तु । रत्तिं पि दिवसओ वा, विभागओ ओहओ दिवसे ।। चू-ओहालोयणा नियमाएक्कदिवसता, अप्पावराहत्तणओ आसन्नभोयणकालत्तणओय। विभागालोयणा एगदिवसिया वा होज, अणेगदिवसिया वा होज्ज । कहपुणअनेगदिवसियावाहोज? बहुअवराहत्तणओ।बहुंआलोएयव्वं आयरिया वावडा होजा, न बहुं वेलं पडिच्छंति।आलावगोवा वावडोहोज्ज । एवंअनेगदिवसिता भवति। विभागालोयणा नियमा दिवसतो रत्तिं वा भवति । ओहालोयणा नियमा दिवसतो, जेन रातो न भुंजति।। ओहालोयणाए इमं विहाणं[भा.६३१६] अप्पा मूलगुणेसुं, विराहणा अप्पउत्तरगुणेसुं। ___अप्पा पासत्थाइसु, दानग्गह संपओगोहा।। चू-कंठया, एवं आलोएत्ता मंडलीए एक्कटुं समुद्दिसंति ॥ विहारविभागालोयणाए इमं कालविहाणं[भा.६३१७] भिक्खाति-निग्गएसुं, रहिते विगडेति फड्डगवती उ। सव्वसमक्खं केती, ते वीसरियं तु कहयंति॥ धू-आदिग्गहणेणं वियारभूमिं विहारभूमिं वाजाहे सीसपडिच्छया निग्गया ताहे फड्डगपती एगानियस्स आयरियस्स आलोएति । केइ आयरिया भणंति - जह फड्डगपती सेहादियाणं सव्वसमिक्खं आलोएंति । किं कारणं?, उच्यते- जं किंचि विस्सरियं पदं होज्जतं ते सारेहिंतिकहयंतीत्यर्थः । तं पुण केरिस आलोएति? काए वा परिवाडीए ? अत उच्यते[भा.६३१८] मूलगुण पढमकाया, तेसु विफडमंतु पंथमादीसु। पादप्पमज्जणादी, बितियं उल्लादि पंथे वा॥ चू-दुविहो अवराहो-मूलगुणावराहो उत्तरगुणावराहोय। एत्थ पढममूलगुणा आलोएयव्वा, तेसु वि मूलगुणेसु पढमं पाणातिवातो, तत्थ वि पढमं पुढविक्कायविराधणे जा पंथे वच्चतेण विराधनाकया, थंडिल्लाओअथंडिलं अथंडिल्लाओवाथंडिल्लंसंकमंतेणपदानपमज्जिता, ससरखे मट्टियादिहत्थमत्तेहिं वाभिक्खग्गहणंकतं, एवमादि पुढविकायविराहणंआलोएंति।ततोआउक्काए उदउल्लेहिंहत्थेहिंमत्तेहिंभिक्खग्गहणकयं, पंथेवाअजयणाए उदगमुत्तिन्नो, एवमादिआउक्काए॥ [भा.६३१९] ततिए पतिट्ठियादी, अभिधारणवीयणादि वायुम्मि। बीतादिघट्ट पंचमे, इंदिय अनुवातिओ छठे ।। Page #352 -------------------------------------------------------------------------- ________________ ३४९ उद्देशक : २०, मूलं-१३७०, [भा. ६३१९] चू-ततिएत्तितेउक्काए परंपरादिपतिट्ठियगहियंसजोतिवसहीए वा ठितोएवमादि तेउक्काए। वाउकाए जं घम्मत्तेण बाहिं निग्गंतुं वातो अभिधारेउं भत्तादि सरीरं वा वीयणादिणा वीवियं, एवमादिवाउक्काए।पंचमे वणस्सतिकाए बीयादिसंघट्टणा कया, भिक्खादि वा गहिता, एवमादि वणस्सतिकाए । “छट्टे"त्ति तसकाए, तत्थ इंदियानुवाएण आलोए, पुव्वं बेइंदियाइयारं ततो तेइंदि-चउरिदि-पंचेंदियाइयारं । एवमादि पाणातिवाओ॥ [भा.६३२०] दुब्भासियहसितादी, बितिए ततिए अजाइतो गहणे । घट्टण-पुब्बरतादी, इंदिय आलोग मेहुण्णे ॥ चू-बितिए मुसावाए, तत्थ किंचि दुब्भासितं भणितं, हासेण मुसावाओ भासिओ, एवमादि मुसावाए।ततिएत्ति अदत्तादाने, तत्थ अयाचियंतणडगलादि गहियंहोजा, उग्गहंवाअणणुन्नवेत्ता कातियादि बोसिरितं होज, एवमादि अदिन्नादाने । मेहुणे, चेतिते महिमादिसु जनसम्मद्दे इत्थिसंघट्टणफासो सातिज्जिओ होज्ज, पुव्वयकीलियादि वा अनुसरियं होन्ज, इत्थीण वा वयणाणि मनोहराणि इंदियाणि दटु ईसि त्ति रागं गतो होज्ज, एवमादि मेहुणे ॥ [भा.६३२१] मुच्छातिरित्त पंचमे, छठे लेवाड अगय सुंठादि। उत्तरभिक्खऽविसोही, असमितत्तं च समितीसु॥ चू-परिग्गहे उवकरणादिसु मुच्छा कया होज, अतरित्तोवही वा गहितो होज । “पंचमे"त्ति परिग्गहे एवमादि । “छठे"त्ति राईभोयणे, तत्थ लेवाडगपरिवासो कओ होज, अगतं किंचि सुंठमादिवासन्निहियं किंचि परिभुत्तं होज, एवमादि रातीभोयणे। एवमादिमूलगुणेसुआलोयणा। उत्तरगुणेसुअविसुद्धभिक्खग्गहणं कयं होज, समितीसुवाअसमितो होज्ज, गुत्तीसुवाअगुत्तो।। [भा.६३२२] संतम्मि य बलविरिए, तवोवहाणम्मि जं न उज्जमियं । एस विहारवियडणा, वोच्छं उवसंपनाणत्तं ।। चू-कंठया । गता विहारालोयणा । इदामि उवसंपदालोयणा भण्णति[भा.६३२३] एगमनेगा दिवसेसु होति ओहेण पदविभागोय। उवसंपयावराहे, नायमनायं परिच्छंति॥ चू-सा उवसंपदालोयणा समणुन्नाण वा, तत्थ समणुन्नाण सगासे समणुण्णो उवसंपजंतो दुगनिमित्तं उवसंपज्जति ॥जतो भण्णति[भा.६३२४] समणुन्नदुगनिमित्तं, उवसंपजंते होइ एमेव । अमणुन्नेणं णवरिं, विभागतो कारणे भइतं ।। चू-सुत्तहादसणचरित्तट्ठा जेणते चरणंप्रति सरिसा चेव । “एमेव"त्ति जहा विहारालोयणा तहा उवसंपदालोयणं देंतो एगदिवसेण वा अनेगदिवसेसु वा ओहेण वा पदिविभागेण वा एवं समणुन्ने उवसंपदालोयणं देति । “अन्न" इति अन्नसंभोइओ अमणुन्नो वा असंविग्गो तेसु अन्नत्थ उवसंपज्जतेसुतिगनिमित्तं उवसंपदा नाणदंसणचरित्तट्ठा, विभागालोयणाय, न ओहतो। संभमसत्यादिसुवाकारणेसुओहेण विदेति एस भयणा।अवराहे विएवंजो विसेसो भण्णिहिति सो उवसंपज्जमाणो दुविहो-नाओ अनाओवा, जत्थ जोणज्जति सो न परिक्खिन्नति, जो न नजति सो आवस्सगाईहिं पएहिं परिक्खिज्जति । एवं उवरि वक्खमाणं ।। Page #353 -------------------------------------------------------------------------- ________________ ३५० [भा. ६३२५] दियरातो उवसंपय, अवराहो दिवसओ पसत्थम्मि । उव्वाते तद्दिवसं, तिण्हं तु वइक्कमे गुरुगा ॥ चू-उवसंपदालोयणा सा (ओहेण) विभागेण वा (ओहेण) सा दिवसतो, न राओ । जा पुण अवराहाSS लोयणा सा विभागेण दिवसतो, न रातो। दिवसतो वि विट्ठिवति वातादिदोसवजिते "पसत्थे" दव्वातिसु य पसत्थेसु, एयं पि वक्खमाणं, अवराहे वि ओहालोयणा अववादकारणे भतियव्वा ॥ "उव्वातो"त्ति पच्छद्धं अस्य व्याख्या निशीथ - छेदसूत्रम् -३-२०/१३७० [भा. ६३२५] पढमदिने म विफाले, लहुओ बितिय गुरु ततियए लहुगा । तस्स विकहणे ते च्चिय, सुद्धमसुद्धो इमेहिं तु ॥ चू- अमणुन्नो जो उवसंपजणट्टयाए आगओ आयरिओ तं जति पढमदिवसे न विफालेति न पृच्छतीत्यर्थः । कुतो आगतो ? कहिं वा गच्छति ? किं निमित्तं वा आगतो ?” एवं अपुच्छमाणस्स तद्दिवसं मासलहुं, बितियदिवसे जति न पुच्छति चउलहुं, “तिन्हं तु वइक्कमे गुरुगा" इति चउत्थदिवसे जति न पुच्छति ङ्क । सो वि पुच्छिओ भणति - "कहेहामि " मासलहुं, बितियदिवसे मासलहुं, ततियदिवसे ४ (ल), चउत्यदिवसे अकहेंतस्स चउगुरुगा । अहवा - “तद्दिवसे "त्ति पढमदिवसे “उव्वाते" श्रान्ता इति कृत्वा न पुच्छितो आयरिओ सुद्धो । अह बितियदिवसे न पुच्छति तो मासगुरुं । ततिए न पुच्छति चउलहुं, चउत्थे दिवसे चउगुरुं । एवंतेण पुच्छिएण वा अक्खायं जेण कज्ज्रेण आगओ । तस्स पुण आगंतुगस्स आगमो सुद्धो असुद्धो वा हवेज, एत्थ चत्तारि भंगा। इमेण विहणा भंगा कायव्वा - निग्गमणं पि आगमणं पि असुद्धं । एवं चउरो भंगा कायव्वा । तत्थ निग्गमो इमेहिं कारणेहिं असुद्धो भवति ॥ [भा. ६३२७] अहिकरण विगति जोए, पडिणीए थद्ध लुद्ध निद्धम्मे । अलसानुबद्धवेरो, सच्छंदमती परिहियव्वे ॥ 11 'अहिकरणे "त्ति अस्य व्याख्या [भा. ६३२८] गिहिसंजय अहिकरणे, लहुगा गुरुगा तस्स अप्पणो छेदो । विगती न देति घेत्तुं भोतुद्धरितं च गहिते वि ॥ जति गिहत्थेण समं अहिकरणं काउं आगओ तं आयरिओ संगिण्हेइ तो चउलहुगा । अह संजएण समं अहिकरणं काउं आगतं संगिण्हइ तो चउगुरुगा, तस्स पुण आगंतुगस्स पंचराइंदिओ छेदो | अहवा पुट्ठो अपुट्ठो वा इमं भणेज्ज - “विगति” त्ति “विगती ण" पच्छद्धं ।। किं चन य वज्रिया य देहो, पगतीए दुब्बलो अहं भंते ! । [भा. ६३२९] तब्भावितस्स एहि, न य गहणं धारणं कत्तो ॥ चू-सोयआयरिओ विगतिगिण्हणाए न देति जोगवाहीणं । “गहियं”ति अन्नेहिं भुत्तुद्धरियं तंपि नाणुजाण, किं वा भगवं अम्हे न पव्वजितवसभस्स तुल्ला, अन्नं च अम्ह सभावेणेव दुब्बला विगतीए बलामो अन्नं च अम्हे विगतिभावियदेहा इदानिं तस्स अभावे न बलामो, नय सुत्तत्थे घेत्तुं समत्था, पुव्वगहिए वि धरितुं समत्था न भवामो ॥ “जोगे पडिनीए" त्ति दो दारे जुगवं वक्खाणेति[भा. ६३३० ] एगंतरनिव्विगती, जोगो पञ्चत्थिको व तहि साहू । चुक्कखलितेसु गेण्हति, छिड्डाणि कहेति तं गुरुणं ।। Page #354 -------------------------------------------------------------------------- ________________ उद्देशक : २०, मूलं- १३७०, [भा. ६३३०] ३५१ चू- पुच्छिओ भणाति तस्स आयरियस्स एगंतरउवासेण जोगो वुज्झइ एगंतर आयंबिलेण वा, जोगवाहिस्स वा ते आयरिया विगतिं न विसज्जंति, एवमादि कक्खडो जोगो त्ति तेन आगओ । पुच्छिओ वा भणेज्ज - तम्मि गच्छेएगो साधूमम “पञ्च्चत्थिगो” त्ति - पडिनीओ। कहं चि सामायारिजोगे चुक्केति, वीसरिए खलिए वि दुप्पडिलेहादिके गेण्हति, अच्चत्थं खरंटेति, चुक्कखलिताणि वा अवराहपदच्छिद्दाणि गेण्हति, से य गुरूणं कहेति, पच्छा ते गुरुवो मे खरिंटेति । अहवा - अनाभोगा चुक्कखलिताणि भण्णंति, जं पुण आभोगओ असामायारिं करेइ तं छिद्दं भण्णति ।। इदानिं “थद्धलुद्ध" दो वि भण्णति [भा. ६३३१] चकमणादी उट्ठण, कडिगहणे झाओं नत्थि थद्धेवं । उक्कोस सयं भुंजति, देंतऽन्नेसिं तु लुद्धेवं ।। चू-आयरिया जइ विचकमणं करेंति तहावि अब्भुट्टेयव्वा आदिग्गहणातो जइ वि काइयभूमिं गच्छंति आगच्छंति वा, एवमादि तत्थ अब्भुट्टंताणं अम्हं कडीओ वाएण गहिताओ, अब्भुट्ठाण - पलिमंथेण य अम्ह सज्झाओ तत्थ न सरति । अह न अब्मुट्टेमो तो पच्छित्तं देंति खरंटेति वा, एवं थद्धो भणाति । जो लुद्धो सो भणाति - जं उक्कसयं किंचि वि सिहरिणिलडुगादि लब्भति तं अप्पणा भुंजंति, अन्नेसि वा बाल-वुड-दुब्बल - पाहुण्णगाण वा देति, अम्हेण लब्भामो, लुद्धो एवं भणाति ॥ "निद्धम्म अलसे" दो वि जुगवं भणाति [भा. ६३३२] आवासियमज्जणया, अकरण अति उग्गडंड निद्धम्मे । बालादट्ठा दीहा, भिक्काऽलसिओ य उभामं ॥ चू- जो निद्धमो सो पुच्छिओ भणति - जइ कहिं चि आवसिता निसीहिया वा न कज्जति न पमज्जति वा, निंतो पविसंतो वा । डंडगादि वा निक्खिवंतो न पमज्जति, तो आयरिया "उग्गो” - दुट्ठत्ति वृत्तं भवति, पच्छित्तं देंति, अहवा - उग्गं पच्छित्तडंडं देंति, निरनुकंपा इत्यर्थः । जो आलस्सिओ सो भणाति - अप्पणो प्जत्ते वि बालबुड्डाणं अट्ठाए दीहा भिक्खायरिया तम्मि गच्छे हिंडिजइ, खुडलकं कक्खडं वा तं खेत्तं दिणे दिणे “उब्मामं "ति भिक्खायरियं गम्मइ प्रतिदिनं ग्रामान्तरं गम्यत इत्यर्थः । अपज्जत्ते आगया गुरु भणंति- " किमिह वसहीए महाणसी जं अपजत्ते आगता ? वह पुणो, हिंडह खेत्तं, कालो भायणं च पहुप्पह, " एवमादि दीहभिक्खायरियाए मत्थितो आगतोमिति । अनुबद्धवेरो य सच्छंदो य दो वि जुगवं भणातिपानसुणगाय भुंजंति, एक्कउ असंखडेवमणुबद्धो । [भा. ६३३३] एक्कलस्स न लब्मा, चलितुं पेवं तु सच्छंदो ॥ - अनुबद्धवेरो भणाति - थेवं वा बहुं वा असंखडं काउं जहा सुणगा पाणा वा परोप्परं तक्खणादेव एक्कभायणे भुंजंति एवं तत्थ संजया वि, नवरं - मिच्छादुक्कडं दाविज्जति । अम्हे उन सक्केमो हियत्थेणं सल्लेणं तेहिं समं समुद्दिसिउं । एवं आगओ अनुबद्धवेरो भणाति । जो सच्छंदो सोभणाति -सणाभूमिं पिएगाणियस्स गंतुंन देति, नियमा संघाडसहिएहिं गंतव्वं । तं असहमाणो आगओ हं । एते अधिकरणादिए पदे आयरितो सोउं परिचयइ, न संगृण्हातीत्यर्थः ॥ अधिकरणादिएहिं पदेहिं आगयस्स इमं पच्छित्तं [भा. ६४३४ ] समणऽधिकरणे पडिनीय लुद्ध अनुबद्धवेरे छउगुरुगा । साण होंति लहुगा, एमेव पडिच्छमाणस्स ।। Page #355 -------------------------------------------------------------------------- ________________ निशीथ - छेदसूत्रम् - ३२० / १३७० चू- जो समणेहिं सममधिकरणं काउं आगतो, जो य भणाति तत्थ मे पडिणीतो साहू, जोय लुद्धो, जो अनुबद्धवेरो, एतेसु चउसु चउगुरुगा, सेसेसु छसु गिहिअहिकरणे य चउलहुगा । जो य आयरिओ एते पडिच्छति तस्स वि एवं चैव पच्छित्ता ॥ अहवा - जे एते दोसा वुत्ता एतेसिं एक्केण वि नागओ हो । इमेहिं दोसेहिं आगओ होज [भा. ६३३५ ] ३५२ अहवा एगेऽपरिणते, अप्पाहारे य थेरए । गिलाणे बहुरोगे य, मंदधम्मे य पाहुडे ।। एस सोलसमे व्याख्यातो, तथापि इहोच्यते[भा. ६३३६ ] एक्कल्लं मोत्तूणं वत्थादिअकप्पिएहि सहितं वा । सो उ परिसा व थेर, अहऽण्णसेहादि वट्टावे || चू- आयरियं एगागि मोत्तुं न गंतव्वं, असनवत्थादिअकप्पिया सेहसहियं च मोत्तुं न गंतव्वं । "अप्पाहारी' नाम जो आयरिओ संकियसुत्तत्था, तं चेव पुच्छिउं वायणं देति, तारिसं वि मोतुं न गंतव्वं । “थेरं’”ति अजंगमं गुरुं, परिसा वा से थेरा, तेसिं सेहाण थेराण य अहं चेव वट्टावगो आसि ॥ [भा. ६३३७] तत्थ गिलाणो एगो, जप्पसरीरो तु होति बहुरोगी । मिद्धम्मा गुरु- आणं, न करेंति ममं पमोत्तूणं ॥ चू- तत्थ वा गच्छे एगो जरादिणा गिलाणो, तसस अहं चेव वट्टावगो आसी । बहूहिं साहारणरोगेहिं जप्पसरीरो भणति तस्सवि अहं चेव वट्टावगो आसी । मंदधम्मा गुरु आणं न करेति मम पुण एगस्स करेंति । संजय गिहीहिं वा सह अधिकरणं काउं आगतो, गुरुस्स वा केणइ सह अहिकरणं वट्टति ॥ [भा. ६३३८] एतारिसं विउसज्ज, विप्पवासो न कप्पती । सीसपडिच्छायरिए, पायच्छित्तं विहिज्जती ॥ - पुव्वद्धं कंठं । एरिसं मोत्तुं जइ सीसो आगओ पडिच्छओ वा, जो य पडिच्छइ आयरिओ तेसिं इमं पच्छित्तं ॥ [ भा. ६३३९] एगो गिलाणपाहुड, तिण्ह वि गुरुगा उ सीसगादीणं । सेसे मीसे गुरुगा, लहुय पडिच्छे गुरू सरिसं । चू- जो गागिं गुरुं मोत्तुं आगओ, गिलाणं वा मोत्तुं, अधिकरणं वा काउं आगओ, एतेसु सीसस्स पडिच्छगस्स पडिच्छमाणस्स य आयरियस्स तिण्हवि चउगुरुगा । जेण अन्ने सेसा अपरिणय अप्पाहार थेर बहुरोग मंदधम्मा य एतेसु जइ सीसो आगओ चउगुरुगा, अह पिच्छतो तो चउलहुगा, गुरुस्स भयणा । “सरिसं व" त्ति जइ सीसं गेण्हति तो चउगुरुगा, पडिच्छगे चउलहुगा || अहवा पाहुडे इमं [भा. ६३४०] सीसपडिच्छे पाहुड, छेदो राइंदियाणि पंचेव । आयरियस्स उ गुरुगा, दो चेव पडिच्छमाणस्स ॥ चू-सीसस्स पडिच्छगस्स वा अहिकरणं काउं अन्नगच्छे संवसंतस्स पंवराइंदिअ छेदो भवति, पुरुस्स पडिच्छमाणस्स चउगुरुगा । एते पढमभंगे निग्गम-दोसा भणिता, आगमो वि से असुद्धो । Page #356 -------------------------------------------------------------------------- ________________ उद्देशक : २०, मूलं-१३७०, [भा. ६३४०] ३५३ भवति, वइयादिसुपडिवजंतोआगतोतत्थ विपच्छित्तं वत्तव्यं ॥एस पढमभंगो गतो, बितियभंगो वि एरिसो चेव, नवरं आगमो सुद्धो । इमे उक्कमेण ततिय-चउत्थभंगा[भा.६३४१] एतद्दोविमुक्कं, वतियादी अपडिबद्धमायायं । दाऊण व पच्छित्तं, पडिबद्धं वी पडिच्छेज्जा ॥ चू-इमो चउत्थो भंगो । एतेसुजे अधिकरणादी निग्गमदोसा तेसु वज्जितो आगमनदोसेसुव वइयादिसु अपडिबझंतमागओजो, एस चउत्थभंगिल्लो सुद्धो । ततियभंगे निग्गमदोसेसु सुद्धो आगमणदोसेसु वइयादिसु जो पडिबझंतो आगओ तं न पडिच्छति । अववादतो वा तस्स पच्छित्तं दाउं पडिच्छंति, न दोषेत्यर्थः॥ [भा.६३४२] सुद्धं पडिच्छिऊणं, अपरिछिन्ने लहुग तिन्नि दिवसाई। सीसे आयरिए वा, पारिच्छा तत्थिमा होति । चू-यथोक्तदोषरहितं सुद्धं पडिच्छित्ता तिन्नि दिवसाणि परिक्खियब्वो-किं धम्मसहितो न व त्ति, जइ न परिक्खंति तो चउलहुगा, अन्नायरियाभिप्रायेण वा मासलहुं । सा पुण परिक्खा उभयो पि भवति । एत्थ पढमंताव तस्स परिक्खा भण्णति[भा.६३४३] आवासग सज्झाए, पडिलेहण भुंजणे य भासाए। वीयारे गेलने, भिक्खग्गहणे परिच्छंति ॥ [भा.६३४४] केई पुवनिसिद्धा, केई सारेंति तं न सारेंति । संविग्गो सिक्ख मग्गति, मुत्तावलिमो अनाहोऽहं ।। चू-केइ ति साहू अवराहपदा वा संबज्झंति, तस्स उवसंपदकालाओ पुव्वणिसिद्धा "अजो! इमं इमंचन कायव्वं", जत्थ जइ पमादेति ते सारिजंति त्ति वुत्तं भवति, नो उवसंपज्जमाणं तेसु निसिद्धपदेसु वट्टमाणं सारेंति ॥ तत्थ आवस्सए ताव इमेण विहिणा परिक्खिज्जइ[भा.६३४५] हीनाहियविवरीए, सति च बले पुव्वगते चोदेति । _ अप्पणए चोदेती, न ममं ति इहुं सुहं वसितुं॥ चू-हीनं नाम काउस्सग्गसुत्ताणि दरकड्डिताणिकरेत्ताअन्नेहिं साधूहि चिरवोसट्टेहिं वोसिरइ, अधिकं नाम काउस्सग्गसुत्ताणि अतितुरितंकड्वेत्ता अनुपेहणट्ठाए पुव्वमेव वोसिरइ, उस्सारिए विरायणिएणंपच्छा उस्सारेति, विवरीएत्ति पाओसियकाउस्सग्गा पभातिए जहा करेति, पभाइए विपादोसिए जं करेति। ___ अहवा- सूरे अत्थमिते चेव निव्वाघाते सह आयरिएण सव्वसाहूहिं पडिक्कमियव्वं, अह आयरियाणं सड्ढातिधम्मकहा वाघातो होज्ज तो बालवुड्डगिलाणअसहु निसेजघरं च मोत्तुं सेसा सुत्तत्थज्झरणट्ठता काउस्सग्गेण ठायंति, जे पुण सति बले पुव्वं काउस्सग्गे नोटुंति थेरा तेसु अप्पणाए चोदेंति, जो पुणपरिक्खिज्जइ सोन चोइज्जइ पमादेतो। ताहे जइ सो एवं च सति “सुटु जं मेन पडिचोदेति, सुहं अच्छमि" सो पंजरभग्गो नायव्वो, न पड़िच्छियव्यो। __ अह पुण मंते न पचोदेति त्ति काउं “संविग्गो सिक्खं मग्गति" पच्छद्धं अस्य व्याख्या[17] 23 ww Page #357 -------------------------------------------------------------------------- ________________ ३५४ निशीथ - छेदसूत्रम् - ३- २०/१३७० [भा. ६३४६] जो चोतो, दण ततो नियत्तती ठाणा । भणति अहं भे चत्तो, चोदेह ममं पि सीदंतं । चू-जति पुण सो भणति जेसु ठाणेसु अहं पमादेमि तेसु चेव ठाणेसु अप्पणो सीसा पमादेमाणा पडिचोइज्जति, अहं तु न पडिचोइज्जामि “अनाहोऽहं” - परिचत्तो, ताहे संविग्गविहारं इच्छंतो आसेवणभिक्खं मग्गंतो अप्पणो चेव ततो ठाणाओ नियत्तति, अहवा - छिन्नमुत्तावलिपगासाणि अंसूणि विनिमुयमाणे आयरियाणं पादेसु पडिओ भणाति मा मं सरणमुवगयं पडिञ्चयह, ममं पि सीदंतं चोएह । एसा तेवा आवससयं पडुच्च, परिक्खा गता । इदानिं सज्झाय-पडिलेहणभुंजण-भासदारा पडुच्च परिक्खा भण्णति[भा. ६३४७] m पsिहणसज्झाए, एमेव य हीन अहिय विवरीए । दोसेहि वा विभुंजति, गारत्थियढड्डुरा भासा ॥ चू-पडिलेहणकालतो हीणं अहिय वा करेंति अहवा - खोडगादीहं हीणं अहियं वा करेति, विवरीयं नाम मुहपोत्तियादी पडिलेहेति, अहवा पए रयहरणं त्ति पच्छिमं पडिलेहेति, अवरण्हे पढमं अप्पणी- पडिलेहेत्ता सेहगिलाणपरिण्णि पच्छा आयरियस्स एवं वा विवरीयं । सज्झाए विहीणं - अनागताए कालवेलाए कालस्स पडिक्कमति, अहियं अतिच्छिताए कालवेलाए कालस्स पडिक्कमति, वंदनातिकिरियं हीनातिरित्तं करेइ, विवरीयं पोरिसिपाढं उग्वाडकालियपोरिसीए परियट्टेति, वा विवरीयं करेइ, सत्तविह आलोवगविहीते न भुंजति, कायसिगालक्खतियादिदोसेहिं वा भुंजति, सुरसरादिदोसेहिं वा भुंजति, सावज्जादि भासा वा भासति, एतेसु चोदना तहेव भाणियव्वा जहा आवस्सए भणिता ॥ सेसामि तिन्नि दाराणि एगगाहाए वक्खाणेतिथंडिल्लसमायारी, हावेति अतरंतगं न पडिजग्गे । अभणिओ भिक्ख न हिंडइ, अनेसणादी व पेल्लेति ॥ [भा. ६३४८ ] चू-थंडिल्लेपादपमज्जणा डगलगहणा दिसालोगादिसामायारिं परिहावेति, गिलाणंन पडिजग्गइ, गिलाणस्स वा खेलमल्लादि वेयावच्चं न करेति, भिक्खं न हिंडइ, दरहिंडतो वा सन्निट्टइ, कोंटलेण वा उपाएति, अनेसणाए वा गेण्हति । तस्स पुण इमाओ ठाणो आगमो होजजयमाणपरिहवेंते, आगमनं तस्स दोहि ठाणेहिं । [भा. ६३४९] पंजरभग्गअभिमुहे, आवासयमादि आयरिए । चू- सो जयमाणसाधूण मूलाओ आगमो होज, परिहवेंताण वा मूलाओ आगओ होज, परिहविता नाम पासत्थादी, तत्थ जो जयमाणगाणं मूलातो आगतो सो नाणदंसणट्ठाए वा आगतो, पंजरभग्गो वा आगतो । जो पुण परिहवेंताण मूलातो आगतो सो चरित्तट्ठाए उज्जमिउकामो । अहवा - अनुज्जमिउकामो वि नाणदंसणट्टाए। अहवा - जो जयमाणेहिंतो आगओ सो पंजरभग्गो, जो पुण परिहवेंतेहितो आगतो सो पंजराभिमुहो। एतेसु दोसु वि आगएसु आयरिएण आवस्सयादिपरिच्छा कायव्वा ।। आह पंजर इति कोऽर्थः ? अतः उच्यते [ भा. ६३५० ] पनगादि संगहो होति पंजरो जाय सारणऽण्णोण्णे । . पच्छित्तचमढणादी, निवारणा सउणिदिट्ठतो ।। चू-आयरिओ उवज्झातो पवत्ती थेरो गणावच्छेतितो एतेहिं पंचहिं परिग्गहितो गच्छो पंजरो Page #358 -------------------------------------------------------------------------- ________________ उद्देशक ः २०, मूलं-१३७०, [भा. ६३५०] ३५५ भण्णतिति, आदिग्गहणाओ भिक्खु-वसह-वुड्ड-खुड्डगा य घेप्पंति । अहवा - जं आयरियादी परोप्परंचोदेति मितंमधुरंसोवालंभं वाखरफरुसादीहिंवाचमढेत्तापच्छित्तदाणेणयअसामायारीओ नियत्ति त्ति एसो वा पंजरो । पंजरभग्गो पुण एवं चेव असहंतो गच्छओ णीति । “गच्छम्मि केई पुरिसा कारग गाहा कंठा । “जह सउण पंजरे दुक्खं अच्छति तहा" . एत्थ सउणदिलुतोकजति-जहापंजरत्थस्स सउणस्स सलागादीहंसच्छंदगमण निवारिज्जति एवं आयरियादि पुरिसगछपंजरे सारणसलागादियं सामायारिं उम्मग्गगमणं निवारिज्जति । एत्थ जे संविग्गाणं मूलाओ नाणदंसणट्ठाए आगता, जे य परिहवेंतेण मूलाओ आगया चरित्तट्ठा एतेसंगेण्हियव्वा ।जेपुणपंजरभग्गानाणदंसणट्टाए आगता, जेपरिहवेंताण मूलाओनाणदंसणट्ठाए आघया, एते न संगिण्हियव्वा ॥ एत्थ जे संगिव्हियव्वा ते एगो वा होज, अणेगा वा । जतो भणति[भा.६३५१] ते पुण एगमणेगाणेगाणं सारणं जहा कप्पे । उवसंपद आउट्टे, अविउट्टे अन्नहिं गच्छे ।। चू-तत्थ जे अनेगा तेसिं सीदंताणं सारणा जहा कप्पे भणिता “उवदेसो सारणाचेव ततिता पडिसारणा" इत्यादि, “घट्टिजंतं वत्थं अतिरुव्वणकुंकुमसिली जता" इत्यादि । जो पुण एगो सो असामायारिं करेंतोचोदित जइ आउट्टितो तस्स उवसंपदा भवति, “अविउट्टे"त्ति-जतिन आ उट्टितो, भण्णति “अन्नहि गच्छे" ति ॥ एसा आगयाणं परिच्छा गता। ____ अहवा- एयं पच्छद्धं-अन्नहा भण्णति-तेन विआगंतुणा गच्छो परिच्छियव्वो आवस्सगमादीहिंपुव्वभणियदारेहिं ।गच्छिल्लगाणंजति किंचिआवस्सगदारेहिंसीदंतंपस्सइतोआयरियातीणं कहेति, जति सो कहिए सम्म आउट्टति त्तितं साधुचोदेति पच्छित्तं च से देति तो तत्थ उवसंपदा। अह कहिते सो आयरिओ तुसिणीओ अच्छति भणित वा - किं तुझं, नो सम्मं आउट्टति? तो अविउट्टे आयरिए अन्नहिं गच्छति अन्यत्रोपसंन्नतेत्यर्थः॥ ततियभंगिल्ले इमा पडिच्छणविही[भा.६३५२] निग्गमणे परिसुद्धो, आगमने असुद्धे देंति पच्छित्तं । निग्गमण अपरिसुद्धे, इमा उ जयणा तहिं होति ॥ चू-ततियभंगिल्लस्स वइयादिसुपडिबद्धस्स सुद्धस्स जंआवण्णोतंपच्छित्तं दाउंपडिच्छंति। जति पुण पढमबितिज्जेण वा भंगेण अहिकरणादीहिं एगे अपरिणयादीहिं वा आगता, जे य पंजरभग्गा, जेपरिहावेंतेसु नाणदंसणट्ठाते आगतातेन संगिव्हियव्वा, नयफुडंपडिसेहिजंति।। तेसिं इमा पडिसेहणजयणा[भा.६३५३] नत्थि संकियसंघाडमंडली भिक्ख बाहिरानयणे। पच्छित्त विओसग्गे, निग्गयसुत्तस्स छण्णेणं । “नथि संकिय" अस्य व्याख्या[भा.६३५४] णत्थेयं मे जमिच्छह, सुत्तं मए आम संकियं तं तु । ___न य संकियं तु दिज्जइ, निस्संकसुते गवेसाहि॥ चू-जं एतं सुत्तत्थं तुब्भे इच्छह एयं सम नत्थि । अह सो भणाति -अन्नसमीवे सुतं मए जहा Page #359 -------------------------------------------------------------------------- ________________ ३५६ निशीथ - छेदसूत्रम् - ३- २० / १३७० तुब्भं एयं अत्थि, अहवा भणाति-मए चेव तुमं वायणं देता सुत्ता। आयरिओ भणाति - आमंति सच्चं, इदानिं तं मे संकितं जातं, न य दानजोग्गं, न य संकियसुत्तत्थं दिज्जति, आगमे पडिसिद्धं, गच्छ अन्नतो जत्थ निस्संकं सुतं । तं संघाडए त्कति जो संघाडयस्स उव्वयाति सो भण्णति[भा. ६३५५ ] एकल्लेण न लब्भा, वीयारादी वि जयण सच्छंदे | भोयणसुत्ते मंडलि, अपढंते वी निओअंति ॥ - अम्हं एरिसा सामायारी नो संघाडएणं विना लब्भति सण्णभूमिमादि निग्गंतुं, एसा सच्छंदेण यणा। ‘“मंडलि’”त्ति जो सो अनुबद्धवेरत्तणेण आगतो सो इमाए जयणाए पडिसेहिज्जति । जोय सुत्तमंडलीए उब्वियाति, “भोयण" पच्छद्धं, अम्हं सामायारी अवस्सं मंडलीते समुद्दिसियव्वं, सुत्तत्थमंडलीसु जति न पढति न सुणेति वा तहावि मंडलीए उवविट्ठो अच्छति, न सच्छंदेण अच्छिउं लब्भति ॥ [ भा. ६३५६ ] अलसं भांति बाहि, जित हिंडसि अम्ह एत्थ बालाती । पच्छित्तं हाडहडं, अवि उस्सग्गं तहा विगती ।। चू- "बाहिरायणयणे "त्ति जो आलस्सियत्तमेणं आगतो सो इमाए पडिसेहिज्जति, अलसितो भणति-अम्हं एत्थ सखेत्ते बाल-गिलाण - वुड्ढावि हिंडंति, जति दिने दिने भिक्खायरियं करेसि तो अत्थ पच्छित्तंति । जो निधम्मो “अइउग्गदंडो आयरिओत्ति" एतेहिं कारणहिं आगतो सो इमाए जयणाए पडिसेहिज्जति सो अम्हं सामायारी जइ दुप्पमज्जियादीणि करेति तो वि अम्हं हाडहडं पच्छित्तं दिजति, हाडहडं नाम तक्कालं चेव दिजति न कालहरणं कज्जति । अविउस्सग्गे "त्ति जो सो अविगती नानुजाणति त्ति आगओ, सो भण्णति- अम्हं सामायारी जोगवाहिणा विगतिकाउस्सग्गं अकरेंतेण पढियव्वं । “तह "त्ति - किं चान्यत् - अम्हं सामाचारी जोगव हिनाऽजोगवाहिंना वा विगती न गृहीतव्या इत्यर्थः । अहवा - "तह" त्ति जं सो कारणं दीवेति तस्स तहेव प्रतिलोमं उवन्नसिज्जति ।। एत्थ चोदग आह [भा. ६३५७] तत्थ भवे मायमोसो, एवं तु भवे अनज्जवजुतस्स । वृत्तं च उज्जुभूते, सोही तेलोक्कदंसीहिं ।। चू-तत्रेति या एषा निग्गमे असुद्धे उवाएणं पडिसेहणा भणिता । अत्र कस्यचिन्मति स्यात्एवं पडिसेहंतस्स माया भवति मुसावायं च भासति, जेण विज्जमाण सुतं नत्थि त्ति भणति संकियं वा, एवं संघाडगादिसु अनज्जवं अरिजुत्तं करेमाणो मायामुसावाएण य जुत्तो भवति अवज्जवयणजुत्तो वा, उवतं च “सोही उज्जुअभूतस्स य" कारग-सिलोकोऽयं, तंच अज्जवं अकरेम णस्स संजमसोही न भवति । आचार्याह - न मायामुसावाओ य, जतो कारणे मायामुसावातो य अनुन्नायो । इमं च कारणंनिगमण से असुद्धं, तेन उवायपडिसेहो कओ ॥ किं च [ भा. ६३५८ ] एसा उ अगीयत्थे, जयणा गीते वि जुज्जती जं तु । विद्देसकरं इहरा, मच्छरिवादो य फुडरुक्खे ॥ चू- एवं अगीयत्था पडिसेधिज्जंति, गीयत्था पुण फुडं चेव भण्णंति, ते सामायारी जाणंता किह अप्पतियं दोसं वा कहेंति, तेसु वि य जं मातामुसावादकारणं जुज्जति तं च कायव्वं । अगीयत्थाणं पुण ‘“इहर” त्ति फुडं भणंताणं विद्देसकरं भवति, चिंतंति य, एते मच्छरभावेण न Page #360 -------------------------------------------------------------------------- ________________ उद्देशक : २०, मूलं-१३७०, [भा. ६३५८] ३५७ देति सुत्तत्थे। सपक्खजणेयन एवंप्रदानेन मच्छरभावो भवति ।सब्भूयदोसुच्चरणंफुडं, नेहवज्जियं रुक्खं, अहवा-फुडमेव रुक्खंतंच अधिकरणादिरागादिणा वादोसेण आगतोत्तिन पडिच्छामो, एत्थ मच्छरभाव अयसो सपज्जति ।। एतेसिं पडिच्छाण इमो अववातो[भा.६३५९] निग्गमसुद्धमुवाए न वारितं गेण्हती समाउढें । अहिकरण पडिनिअऽनुबद्धे, एगागि जढं न संगिण्हे ॥ चू-अत्र अकारलोपो दृष्टव्यः, एवं निग्गमो असुद्धो जस्स सो उवाएण जयणाए वारिओन पडिच्छंत इत्यर्थः । अहवा-दोसा जहा वारणाओ न उप्पज्जंति तहा उवाएण वारितो प्रतिषिद्ध इत्यर्थः । पडिसिद्धो जइ सो भणइ "मिच्छामि दुक्कडं, न पुणो एव काहं, जंवा भणइ तं करेमि, मुक्को मे पावभावो दुग्गइवट्ठणो इहलोए वि गरहितो' एवं आउंट्टो गेण्हियव्यो । तत्थ वि इमो न गेण्हियव्वो-जो अधिकरणं काउमागतो, जो य पडिनीओ त्ति भणंतो, जो य अनुबंद्धरोसो जेण आयरिओ एगादि भावेण जढो ॥ पडिनीए इमो अववादो[भा.६३६०] पडिनीयम्मि वि भयणा, गिहम्मि आयरियमादिदुट्ठम्मि। संजयपडिनीए पुण, न होति तं खाम भयणा वा ॥ चू-इमा भयणा, कोति गीयत्थो आयरियस्स पदुट्ठो, आदिग्गहणेणं उवज्झाय-पवत्ति-थेरगणावच्छेदग-भिक्खूण, सो उवसामिजंते विणोवसमति, तस्स भएण आगतो संगिहियव्यो । जइ पुण संजतो मे पदुट्ठा पडिनीय त्ति भणेजा तो न होइ उवसंपदा,ण पडिच्छिज्जति त्ति वुत्तं भवति ।अहवा सोभणति गच्छ,तंखामेउंआगच्छ।जइ वुत्तो गतुंतनखामेति तोन पडिच्छिज्जति, गयस्स वा सो न खमति तो पच्छागतो पडिच्छिज्जति । अहवा सो भणेज - मए आगच्छमाणेण खामितो न खमति तो पडिच्छियव्वोचेव, एसा भयणा।इदानिंजे अविसुद्धनिग्गमा-उवाएण वारिता वि न गच्छंति, जे य विसुद्धनिग्गमा पडिच्छिता वि सीदंति, तेसिं वोसिरणविही इमो। “निग्गयसुत्तस्स छण्णेण" ति वयणा, जया भिक्खादिगतो होति तदा छड्डत्ता गच्छति । सुत्तस्स विआयरिया दिवसतो सोऊणंपव्वइए विरातोपढमपोरिसीएसोवेत्तातस्सपुणअक्खेवणा कहा कहिज्जति तावजाव निद्दावसंगतो जहे पासुत्तोताहे संजता उट्ठावेत्ता तं सुत्तं छड्डत्ता वच्चंति। छन्नेणं ति अप्पसागारियं मंतं मंतेति, नो अपरिणयाणं तप्पक्खियाणं । वच्चतो न य कहेंति जहा नस्सियव्वं, मा रहस्स भेदं काहिंति । जति सो चेव पच्छा समाउट्टो आगतो जो य सुद्धनिग्गमो य एते दंसणाइयाणं ति एगट्ठा आगता पडिच्छियव्वा । तत्थ दंसण-नाणेसुपुव्वद्धगहितो इमो विधी[भा.६३६१] वत्तणा संघणाचेव, गहणं सुत्तत्थ तदुभए। वेयावच्चे खमणे, काले आवकहादि य । चू-एते वत्तणादिपदा सगच्छे असतीए वक्खेवेण वा नत्थि परगच्छे पुण जत्थ वत्तणादिया नियमाअस्थि तत्थ उवसंपदा, पुव्वगहियस्स पुणो पुणोअब्भस्सणा वत्तणा, पुब्बगहियविसरियस्स मुक्कसारणा संघणा, अपुव्वस्स गहणं, एते तिन्नि विगप्पा सुत्ते, अत्थे वि तिन्नि उभए वि तिन्नि एएनवविगप्पा ।उत्तरचरणोवसंपदट्ठाउवसंपजतो वेयावच्चकरणखमगकरणट्ठया वा उपसंपज्जति, ते पुण वेयावच्चखमणे कालतो आवकहाते त्ति जावज्जीवं करेइ, आदिग्गहणाओ इत्तरियं वा Page #361 -------------------------------------------------------------------------- ________________ ३५८ कालं करेज ।। तत्थ दंसणनाणा इमे, इमा य तेसु विही[भा. ६३६२] निशीथ - छेदसूत्रम् - ३- २० /१३७० दंसणनाणे सुत्तत्थ तदुभए वत्तणादि एक्केक्के । उवसंपदा चरित्ते, वेयावच्चे य खमणे य ॥ - दंसणविसोहया जे सुत्ता सत्याणि वा तेसु सुत्तेसु वत्तणा संघणा गहणं, एवं अत्थे तिगं, तदुभए तिगं "एक्क्के "त्ति एवं दंसणे नविगप्पा, आयारादिए य नाणे एवं चेव विगप्पा ॥ चरित्तोवसंपया इमा दुविहा - वेयावच्चट्ठता खमणट्ठा वा ॥ सुद्धं पुण अपडिच्छंतस्स इमं पच्छित्तंसुद्धपडिच्छणे लहुगा, अकरेंते सारणा अनापुच्छा । ती विमासो लहुओ, वत्तणादीस ठाणेसु ॥ [भा. ६३६३] चू- जं गुरुसगासे सुत्तत्थं तं मे गहित गुरूहिं अनुन्नाओ, विहीए आपुच्छित्ता वइदादिसु अपडिज्झतो आगतो, परिच्छितो सुद्धो य, जो तं न पडिच्छति आयरिओ तस्स चउलहुं । जो विदू पन्नो वत्तणानिमित्तं सो जति वत्तणं न करेति तो से मासलहुं, एव संघणगहेसु वि । आयरिओ वि जइ तं उपसंपन्नं दूरादिसु अच्छंतं न सारेति, न चोदेति तस्स वि वत्तणादिसु ठाणेसु मासलहुँ। अत्थे पुण अकरेंत - असारेंताणं तिसु वि वत्तणादिसु ठाणेसु पत्तेयं मासगुरुं । उभए वि पच्छितं । जम्हा एते दोसा तम्हा गुरुणा सारेयव्वा - “अज्जो ! जदट्ठे आगतो तं वत्तणादिकं न करेसि" ।। " अणापुच्छ' त्ति अस्य व्याख्या[भा. ६३६४] अणणुन्नाऽणुन्नाते, देंत पडिच्छंत्त भंगचउरो तु । भंगतिए मासलहु, दुहतोऽणुन्नाते सुद्धो उ ॥ चू- अनुन्नाओ अणणुन्नातेण सह वत्तणं करेति, एवं चउभंगो कायव्वो, एवं संगणागहणेसु विचउभंगो, एत्थ आदिल्लेसु तिसु भंगेसु देते गेण्हंताणं सुत्ते मासलहुं । तवकाल विसेसितं अत्थे मासगुरुं । चउत्थभंगो पुण दुहतोऽणुन्नातत्तणओ सुद्धो ॥ नाणे त्ति गयं । इदानिं दंसणंएमेव दंसणे वी, ववमादी पदा उ जह नाणे । सगणामंतण-खमण, अनिच्छमाणं न उ निओए ॥ [भा. ६३६५ ] चू- इदानिं चरित्तोवसंपदा सा दुविधा - वेयावच्चे खमणे य । तत्थ वेयावच्चोवसंपदाए इमा कारावणविही [भा. ६३६६ ] तुल्लेसु जो सलद्धी, अन्नस्स व वारएण इच्छंते । तुल्लेसु य आवकही तस्साणुमते व इत्तरिए । चू- आयरियाणं एक्को गच्छे वेयावच्चकरो, अवरो अन्नगणातो पच्छा आगतो भणति - अहं भेवेयावच्चं करेमि, तत्थ कतरो कारविजति ?, “तुल्लेसु" तत्थ जति दो जो सलद्धी सो कारविज्जति । अह दो वि इत्तरिया दो वि सलद्धिया, एत्थ आगंतुगो उवज्झायदीण अन्नस्स वेयावच्चं कारविज्जति, भणियं च- “उवज्झायवेयावच्चं करेमाणे समणे निग्गंथे महानिज्जरे महापज्जवसाणे भवति ।" अहवा - जति वत्थव्वो वेयावच्चकरो इच्छति तो वारोवारेणं कारविज्जंति, आगंतुगो वा कालं पडिक्खाविज्जति जाव पुव्विल्लरस इत्तरकालो समप्पइ, आवकहीसु वि दोसु सलद्धिएसु एवंवारयं मोत्तुं । अहवा- एक्को इत्तरिओ एक्को आवकही “तुल्लेसु"त्ति लद्धीए एत्थ आवकही कारविजति, इत्तरिओ अन्नरस सन्निउज्जति, अहवा-सो वत्थव्वो आवकही भण्णति तुमं ताव वीसमाहि एवं Page #362 -------------------------------------------------------------------------- ________________ उद्देशक : २०, मूलं-१३७०, [भा. ६३६६] ३५९ वुत्तो जति इच्छति तो तस्सअनुमते आगंतु इत्तरिओकारविजइ, तम्मिअनिच्छे नो कारविज्जति, सो समत्ते गच्छिहिति, पच्छा इयरो न काहिति, तओ आयरिओ उभयभट्ठो भविस्सइ । अह इत्तरिओ आवकहितो य य दो वि अलद्धिसंपन्ना तत्थ आवकहिणा कारेयव्वं, इयरो अन्नस्स सन्निउज्जति विसज्जिज्जइ वा । अह इत्तरिओ सलद्धी, आवकही भण्णति- “वीसमाहि ता तुम एस इत्तरिओ सलद्धी करेतु, पच्छा तुमं चेव काहिसि ।" अनिच्छे एसो चेव काहिति, इत्तरिओ अन्नस्स वा कारविज्जति, दो वि वा संवृता करेंति ।अह इत्तरिओ अलद्धी आवकही सलद्धी एत्थ आवकहिणा कारवेयव्वं, इत्तरिओ अन्नस्स कारविज्जइ, अनिच्छे पडिसेहिज्जइ ।। अह वत्थव्ववेयावच्चकरेण अनुण्णाओ कारवेइ, तस्स अणापुच्छाए अन्नं वेयावत्रकरं ठवेति तो इमे दोसा[भा.६३६७] अणणुन्नाते लहुगा, अचियत्तमसाह जोग्गदाणादी। निज्जर महती हु भवे, तवस्सिमादीण उ करेंते॥ चू- वत्थव्व-आवकहि-वेयावच्चकरस्स अनापुच्छा आगंतु इत्तिरिया वेयावच्चकर ठावेंति,अणणुन्नातो वा वेयावच्चकरं ठवेइतो चउलहुगा।अन्ने भणंति-अनापुच्छाए वेयावच्चकरे ठविए मासलहुँ, अणणुन्नातो वेयावच्चकारवणे चरलहुँ । वत्थव्ववेयावच्चकरस्स वा अचियत्तं, अचियत्तेण वा असंखडं करेज्जा । “मसाह" त्ति-ण कहेति सो पुव्वयावच्चकरो उड्डकट्टो जेसु कुलेसुआयरियादीणं पाउग्गं लब्मति ते न कहेति, सड्डकुलाणि वान कहेज्ज, तम्हा सो इत्तरिओ भण्णति-खमगादितवस्सीणं तुमं करेहि, तेसि पि कञ्जमाणे महंती निज्जरा भवति॥ वेयावच्चे त्ति गयं । इदानि “खमण"त्ति - तस्थिमं गाहापच्छद्धं “सगणामंतण" इत्यादि, जो अन्नगणाओ खमणट्ठयाओ उवसंपज्जति सो दुविहो-अविगिट्ठो विगिट्ठो । अट्ठमादि विगिट्ठो, दोसु वि उवसंपजंतेसु सगणो आयरिएण आमंतेयव्वो आपुच्छियव्वो त्ति वुत्तं भवति- अजो! एस खमणकरणट्ठया आगतो कि पडिच्छिज्जति उअपडिसिज्झउत्ति, तेसि अनुमए पडिच्छिज्जइ अनिच्छेसुपडिसिज्झइ । न वा ते अणिच्छमाणे तस्स वेयावच्चे बला निओएति॥जो पडिच्छिओ सो पुच्छियव्वो - तुम किं अविगिटुं करेसि विगिट्टं वा? तेन एगतरे कहिते पुणो पुच्छिज्जइ-तुमं अविगिळं करेत्ता पारणदिने केरिसो भवसि ? सो भणइ - गिलाणोवमो, न य सज्झाय पडिलेहणादियाण जोगाण समत्थो भवामि । तस्सिमो उवदेसो[भा.६३६८] अविकिट्ठकिलामंतं, भणंति मा खम करेहि सज्झायं । सका किलामिउंजे, विकिट्टेणं तहिं वितरे।। चू- अविगिट्ठतवकरणकिलामंतं भणति - (मा) तुमं खमणं करेहि, न वट्टति तव खमणं काउं, सज्झायकरणे वेयावच्चे वा उज्जुत्तोभवाहि, सज्झायमनिज्जते विसज्जेयव्वो।अहगिलाणोवमो नभवति ततोपडिच्छियव्वो। जो पुण विकिट्ठखमओसोजइन किलिस्सति-सज्झायपडिलेहणादि जोगे यसव्वे सयमेव अहीणमतिरित्ते करेति-सो पडिच्छियव्यो । जो पुण विगिटेणं किलिस्सति तत्थिमंगाहापच्छद्धं- “सक्का किलाम्मिउं" सक्का इति युक्तं, जइ विविगिट्ठतवकरणे गिलाणोवमो भवति तहावि तत्थ वितरंति त्ति तवकरणे अनुजाणंतीत्यर्थः ।। __विगिट्ठतवकरणे जो गिलाणोवमो भवति तत्थिमा सामायारी Page #363 -------------------------------------------------------------------------- ________________ ३६० निशीथ-छेदसूत्रम् -३-२०/१३७० [भा.६३६९] अन्नपडिच्छणे लहुगा, गुरुग गिलाणोवमे अडते य। पडिलेहण संथारग, पानग तह मत्तगतिगम्मि । [भा.६३७०] दोन्नेकतरे खमणे, अन्नपडिच्छंतऽसंथरे आणा। ___ अप्पत्तिय परितावण, सुत्ते हाणऽण्णहिं वतिमो॥ चू- “दोण्हं" ति- तम्मि अविगिट्टविगिट्ठाणं अन्नतरो खमओ होज, अहवा-विगिट्ठो अगिलानीवमो होज्ज । एतेसिं खमगाणं अन्नयरे खमगे गच्छे विजमाणे जति आयरिओ अन्नं खमगंगच्छेअनापुच्छाएपडिच्छति तोचउलहुं। दोण्ह विखमगाणजुगवंपारणदिणेपज्जत्तपारणगस्स असंथरणं हवेज । दुगादिखमगवेयावच्चकरणे वावडाण वेलातिक्कमे वेयावच्चकरणे असंथरणं हवेज्ज । असंथरता यजं एसणादि पेलेज तन्निप्फण्णं पावति, आणादिणो य दोसा । असंथरे य अकज्जमाणे व परितावणादि दुक्खं हवेज्जा, सिस्सपडिच्छगा वि चितेज्जा - इह अन्नोन्नखमगवेयावच्चकरणेणअम्हंसुत्तत्थपरिहाणी, अतो अन्नंगणं “वइमो"त्ति-गच्छेज्ज ॥गणअनापुच्छाए खमगेपडिच्छिते गणेय अकरणेमाणेआयरियस्स य इमं पच्छित्तं दोसाय । “गुरुग गिलाणोक्मे अडते य" अस्य व्याख्या[भा.६३७१] गेलण्णतुल्ल गुरुगा, अडते परितावणादि सयं करणे। नेसण-गहणागहणे, दुगट्ठ हिंडंत मुच्छा य॥ धू-तेसुगच्छिल्लगेसु वेयावच्चं अकरतेसु जइ खमगो गिलाणोवगो जाओ तो आयरियस्स चउगुरुगा, “अडते" “सयं" "दुग?" त्ति भत्तपाणट्ठावासयमेव हिंडंतोखुहापिपासादि सीउण्हेण वा पडिलेहणा दिकिरियं वा सयमेव करेंतो परिस्समेण जं अनागाढादि परियाविज्जति, मुच्छादि वापावति, तत्थ चउलहुगादेि जाव चरिमं पावंति । परियाविजंतो अनेसनिजं गेण्हति, एत्थ वि गुरुस्स तन्निप्फन्नं, अह न गेण्हति तो बहुं अडंतस्स परियावणादि निप्फन्नं ॥ सीसोपुच्छति-किंतस्तचउविहाहारविसयस्सकायव्वं आचार्याह “पडिलेहण" पच्छद्धं, उवगरणं से पडिलेहियव्वं, संथारगो सो कायव्यो, पानगं से आणेउं दिनति, पारणदिणे भत्तं पि से आनेउ दिज्जति । उच्चारपासवणखेलमत्तगो य एते तिन्नि ढोइजंति परिविज्जंति य, जम्हा एवमादि दोसा गणिणो तम्हा गच्छं आपुच्छित्ता समणुन्नाते खमगं पडिच्छंति। ____ अह नस्थि गच्छे खमगो तो पडिच्छियव्वो चेव, पडिच्छियस्स य सव्वं सव्वपयत्तेण कायव्वं निज्जरहा।तं परिक्खासुद्धंजा तिन्नि दिवसे किमागतोत्तिअनापुच्छिताअनालोवेत्तावासंवसावेति तो इमं पच्छित्तं साववादं भण्णइ[भा.६३७२] पढमदिनानापुछे, लहुगो गुरुगा य हुंति बितियम्मि। ततियम्मि होंति लहुगा, तिण्हं तु वतिक्कमे गुरुगा। चू-पढमदिने मासलहुं ति, बितिए मासगुरुं, ततिए चउलहुं ति, परओ चउत्थादिदिन्नेसु चउगुरुगा ॥ अववातो-अतो कज्जे तिन्नि दिना बहुतरं च कालं तं संवसावेता वि अपच्छित्ती। जतो भण्णति[भा.६३७३] कज्जे भत्तपरिण्णा, गिलाण राया य धम्मकह वादी। छम्मासा उक्कोसा, तेसिंतुवतिक्कमे गुरुगा। Page #364 -------------------------------------------------------------------------- ________________ उद्देशकः २०, मूलं-१३७०, [भा. ६३७३] ३६१ चू-कुल गण संघकज्जेहिं वावडो आयरितो भत्तपच्चक्खातो वा साधूतस्स लोगो एति, तत्थ आयरिओ धम्मकहकहणेण वावडो गिलाणकज्जेण वावडो, राया वा धम्मट्ठी एइ, तस्स धम्मो कहेयव्वो, वादी वा निगिण्हियव्वो, एवमादिकारणेहिं वावडो आयरिओ होज्ज, एवंजाव छम्मासा न पुच्छेज्ज, आलोयणं वा न पडिच्छेज्ज । एवमादिकज्जवावडो वा इमं जयणं करेज[भा.६३७४] अन्नेण पडिच्छावे, तस्सऽसति सयं पडिच्छए रत्तिं। उत्तरवीमसाए, खिन्नो वा निसिं पिन पविसे ॥ चू-जइ अस्थि अन्नो गीयत्थो आलोयणारिहो सो संदिस्सिज्जति-तुमं पुच्छिज्जसि आलोयणं पडिच्छाहि । अह नत्थि गीयत्थो ताहे सयमेव रत्तिं आलोयणा पडिच्छियव्वा । अह परप्पवादिणिगिण्हट्ठा जहा सिरिगुत्तस्स छलुगस्स पराजयट्ठा उत्तरवीमंसं करेंतस्स राओ वि परिच्छणा नत्थि, दिवा परिस्समकिण्णोस वा रातो सुवति एवं रातो वि न पडिच्छतिजाव उक्कोसंछम्मासा। जति य छम्मासे पुण्णे न पुच्छति आलोयणं वा न पडिच्छति तो चउगुरुगा भवंति। अन्ने भणंति - छण्हं परतो पढमे दिणे मासलहुं, बितिए मासगुरुं, ततिए चउलहुं, परतो चउगुरु ति ॥ अधवा एत्थ वि अववाताववातो भण्णति[भा.६३७५] दोही तिहि वा दिनेहिं, जति छिज्जति तो न होति पच्छित्तं । तेन परमणुण्णवणा, कुलादि रन्नो व दीवंति॥ चू-जति छण्हं मासाणं परतो निरुत्तं दोहिं तीहिं वा दिनेहिं कजसमत्ती भवति तो तेसु वि पच्छित्तं न भवति, अह तेसु वि कज्जसमत्ती न भवति ताहे छम्मासासमत्तीए चेव कुलादिया अनुन्नविजेति रन्नो वा दीविजति त्ति “अंकल्ले इमेण कज्जेण अक्खणितो नो आगमिस्सं ति, विदितं भवतु तुझं, परप्पवाइणोधा"। जइ एवं न कहेति तोचउगुरुगा। सोवि सुद्धो आलोयगो विज्झंतो कहं आलोयणं करेति? उच्यते[भा.६२७६] आलोयण तह चेव तु, मूलुत्तर नवरि विगडिते इमं तु । __इत्थं सारण चोयण, निवेयणं ते वि एमेव ।। चू-“तह चेव"त्ति जहा संभोइयाणं विहारालोयणाए भणियंतहा भाणियव्वं । “मूलुत्तरे"त्ति पुव्वं मूलगुणातियारं, नवरं-इमो विसेसो, “विगडिए"त्ति आलोए एगतो ठिता विभिन्ने वा साहुणो वंदित्ता भणाति-आलोयणा भेदिन्ना, इच्छामि सारणं वारणं चोयणंच मे काउं। तेहिं वि पडिभाणियव्वं-तुमं पि अज्जो ! अम्हं सारेज्जासि चोएज्जासि य॥ उवसंपदालोयणा गया। इदानि अवराहालोयणा यत्र प्रकृतं[भा.६३७७] एमेव य अवराहे, किं ते न कया हिं चिय विसोही । अहिगरणादि कहयती, गीतत्थो वा तहिं नस्थि॥ चू- “एमेव' त्ति जहा विहारउवसंपदालोयणासु विही भणितो तहेव इमं पिजाव पुट्ठो वा भणति - अहं अवराहालोयगो आगतो। ताहे आयरिएहिं भाणियव्वं - किं ते न कया तेहिं चिय विसोधी ?, ततो कहेति-अधिकरणं मे कयं तत्थ आदिग्गहणेणं विगति संघाडगादी कधेति । अहवा भणति-तत्थ गीयत्थो नत्थि॥ एत्थ अहिकरणादिअविसुद्धकरणेसुआयरिएण भाणियव्वो[भा.६३७८] न वि य इहं परियरगा, खुल खेत्तं उग्गमवि य पच्छित्तं । संकितमादी व पदे, जहक्कम ते तह विभासे ॥ Page #365 -------------------------------------------------------------------------- ________________ ३६२ निशीथ-छेदसूत्रम् -३-२०/१३७० चू-पडियरगा नाम अवराहावण्णस्स पच्छित्ते दिन्ने गिलायमाणस्स नत्थि वेयावच्चगरा । खुलत्तेणं नाम मंदभिक्खं जत्थ वा घयादि उवग्गहदव्वं न लब्भति, एत्थ वा न धम्मसड्डी लोगो। अहवा भणाइ - अम्हे उग्गं पच्छित्तं देमो। “नत्थि संकिय" . “संकियमादी य पए"त्ति । हेट्ठा व्याख्याता एवं व्याख्येया इत्यर्थः । इह संकियस्स अत्थं न याणामि, किह पच्छित्तं दिज्जति? विस्सरियं वा पच्छित्तं, एवं संकियादिपदा जहक्कमेण पच्छित्ताभिलावेण भाणियव्वा । अहवा-ते संकितादिपदे “जहक्कम'त्ति-जहासंभवंतेविभासिज्जंति॥एवंअसुद्धं पडिसेहेत्ता सुद्धपडिच्छति। तस्स विही जंतंहेट्ठा भणियं-"अवराहे दिवसतोपसत्थम्मि' तंइदानि भण्णति- अवराहालोयणा नियमा विभागेण दिवसतो दव्वादिसु देति, जतो भण्णति[भा.६३७९] दव्वादि चतुरभिग्गह, पसत्थमपसत्थ ते दुहेक्केक्का । अपसत्थे वजेउं, आलोयणमो पसत्थेसुं॥ चू- दव्वखेत्तकालभावं च अभिगिज्झ देति, एते य दव्वादिया पसत्था वा अपसत्था वा होज्जा, अप्पसत्थादीणि वजेत्ता पसत्थेहिं आलोएयव्वं ।। एत्य पढमे अपसत्था[भा.६३८०] भग्गवरे कुड्डेसु य, रासीसुय जे दुमा य अमणुन्ना। तत्थ न आलोएज्जा, तप्पडिपक्खे दिसा तिन्नि । चू-जत्थखंभतुलाकुड्डादि किं चिपडितंतंभग्गधरं, कुड्डगहणातो वा भिन्नकुड्डुसेसं, पाठांतरेण वा रुद्दघरं ।। एयं अप्पसत्थखेत्तरगहणं, रासिदुमग्गहणे अप्पसत्थदव्वग्गहणं । अस्य व्याख्या[भा.६३८१] अमणुन्नधन्नरासी, अमणुन्नदुमा य होंति दव्वम्मि। भग्गघ रुद्द ऊसर-पवात दड्डादि खेत्तम्मि॥ अमणुन्नधन्ना तिलमासकोद्दवादी । अमणुन्नदुमा एते[भा.६३८२] निप्पत्त कंटइल्ले, विजुहते खार कडुय दड्डे य । अय तंब तउय कयवर, दव्वे धन्ना य अपसत्था॥ चू-सभावतो करीरपलासादिया वाअन्ने पत्तसाडकालोनिप्पत्ता, अग्घाडगवत्थुलमोक्खादिया खाररुक्खा, रोहिणिकुडगणिबादिया कडुरुक्खा, अयादि लोहदव्वा, अप्पस्सत्थ रासी सव्वेवजनिज्जा, अंगारतुसभुसचीवरादी अनेगदव्वणिगरोकयवरो, मासतिलकोद्दवादिया अपसत्था धन्ना, एते दव्वओ भणिता । खेत्तओ भग्गघरादि रुद्दघरं महादेवधरंदुग्गमादि घराय, जत्त वा भुसकुटुं हिरण्णाकुट्टो वा, ऊसरं ति ऊसरभूमी, छिन्नटंका तटी प्रपातं, दवादिदड्डा वा भूमी, जत्थ एयं खेत्तओ अप्पसत्थो । इमं कालतो[भा.६३८३] पडिकुटेल्लगदिवसे, वज्जेज्जा अट्ठमिं च नवमिंच। छढिंचउत्थिं बारसिं च दोण्हं पि पक्खाणं॥ - भावतो इमं अप्पसत्थं[भा.६३८४] संझागतं रविगतं, विड्डेरं सग्गहं विलंबिंच । राहुहतं गहभिण्णं, च वजए सत्त नक्खत्ते॥ चू-जम्मि उदिते सूरो उदेति तं संझागतं, जत्थ सूरो ठितो तं रविगतं, जं सूरस्स पिट्टतो अनंतरं तं विलंबी। अन्ने भणंति - जं सूरस्स पिट्ठतो अग्गतो वा अनंतरं तं संझागयं । जंपुण Page #366 -------------------------------------------------------------------------- ________________ उद्देशक : २०, मूलं- १३७०, [भा. ६३८४ ] ३६३ पिट्ठतो सूरगतातो तं ति तं (?) विलंबी । जं जत्थ गमणकम्मसमारंभादिसु अनभिहियं तं विड्डेरं विगतद्वारमित्यर्थः । जं क्रूरग्रहेणाक्रान्तं तं सग्गहं, जत्थ रविससीण गहणं आसी तं राहुहतं, मज्झेण जस्स गह गतो तं गहभिण्णं, एते सत्तवि नक्खत्ता चंदजोगजुत्ता आलोयणादिसु सव्वपयत्तेण वज्रनिज्जा ।। एतेसु इमं फलं[भा. ६३८५ ] संझागतम्मि कलहो, होति कुभत्तं विलंबिनक्खत्ते । विड्डेरे परविजयो, आइच्चगते अनेव्वाणी ॥ जं सग्गहम्मि कीरइ, नक्खत्ते तत्थ वुग्गहो होति । राहुहतम्मिय मरणं, गहभिण्णे सोणिउग्गालो || चू- एयातो दोवि कंठात । एते अप्पसत्थदव्वादिया । एतेसु नो आलोएज्जा ।। [भा. ६३८७ ] तप्पडिपक्खे दव्वे, खेत्ते उच्छुवण चेइयघरे वा । गंभीर साणुणादी, पयाहिणावत्तउदए उ । [भा. ६३८६ ] चू-तप्पडिपक्खं ति - अप्पसत्थाण दव्वादियाण प्रतिपक्षाः पसत्था दव्वादिया, तेसु आलोएज्ज । तत्थ दव्वे सालिमादिपसत्थाधन्नरासीसु, हिरण्ण-सुवण्ण-मणि- रयण- बितियर-विदुमरासिसमीवे वा, खेत्तओ उच्छुकरणसमीवे सालिकरणे चेंतियघरे पत्तपुष्फलोववेते वा आरामे गंभीरे, जत्थ वा खेत्ते पडिसद्दो भवति तं साणुनाती जत्थ वा नदीए पदाहिणावत्तं उदगं वहति पउमसरे वा ।। कालतो [भा. ६३८८ ] उत्तदिणसेसकाले, उद्धट्ठाणा गहा य भावम्मि । पुव्वदिस उत्तरा वा, चरंतिया जाव नवपुव्वी ॥ चू-उ -उक्तदिणा अट्ठमीमादीते वज्रेत्ता सेसा बितियादी दिवसा पसंत्था, तेसु वि व्यतिवातादि दोसवज्जितेसु पसत्थकरणमुहततेसु, भावतो उच्चट्ठाणगतेसु गहेसु - रविस्स मेसो उच्चो, सोमस्स वसभो, अगारस्स मगरो, बुहस्स कण्णा, विहस्सतिस्स कक्कडओ, मीनो सुक्कस्स, तुलो सनिच्छरस्स । सव्वेसिं गहाण अप्पणो उच्चट्ठाणातो जं सत्तमं तं नीयं । अहवा - भावतो पसत्थं बुहो सुक्को वहस्सती ससीय । एतेसिं रासिहोरा-ट्रेक्काण असतेसुवा उदिएसु सोम्मग्गहबलाइएसुय आलोएज्जा। सो पण आलोएंतो आलोयणारिहो वा तिण्हं दिसाणं अन्नयरीए अभिमुहो ठाति उत्तरा पुव्ववरंतियाय, साइमा जाए दिसा तित्थकरो केवली मनपजवणाणी ओहिनाणी चोद्दसपुव्वी जाव नवपुव्वी जो जम्मि वा जुगे पहाणो आयरिओ जत्तो विहरत्ति तत्तो हुत्तो पडिच्छति आलोएति वा ॥ -आलोएंतस्स इमा सामायारी [भा. ६३८९] निसेज्जाऽसति पडिहारिय कितिकम्मं काउ पंजलुक्कुडओ । बहुपडि सेवऽरिसेसु य, अनुन्नवेउं निसज्जगतो ॥ चू- अप्पनिसेज्जकप्पेहिं अपरिभुत्तेहिं परिभुत्तेहिं णिसेज्जं करेति असति अप्पनिसेज्जाणं अन्नस्स संतिया पडिहारकप्पा घेत्तुं करेति । तत्थ जति आयरिओ पुव्वहुत्तो निसीयति तो आलोयगो दाहिणओ, उत्तराहुत्तो निसीयति तो इयरो वामतो पुव्वहुत्तो ठाति चरंति य । दिसाभिमुहो ठावितो विहीए वारसावत्तं वंदनं दाउं कयंजली उस्सग्गउक्कुडुयठिओ आलोएइ । जइ पुण तस्स बहुपडि सेवणत्ताओ चिरेण आलोयणा समप्पिहिइ, न सक्केइ तच्चिरं उक्कुडुओ ठां, अरिसालुयस्स Page #367 -------------------------------------------------------------------------- ________________ ३६४ निशीथ-छेदसूत्रम् -३-२०/१३७० अरिसाओ खुभेजा, तो गुरुं अनुन्नवेत्ता निसिज्जाए उवग्गहिय पादपुंछणे वा जहारुहे ठाविओ आलोएति ॥ किं पुण तं आलोइज्जति?, उच्यते-चउब्विहं इदं दव्वादी[भा.६३९०] चेयणमचित्तदव्वे, जनवयमग्गे यहोति खेत्तम्मि । निसिदिण-सुभिक्ख-दुभिक्खकाल-भावम्मि हिट्ठितरे ।। चू-दव्वतो अचित्तं सचित्तं मीसंवा अकप्पियं किंचि पडिसेवियं होज्जा । खेत्तओजनवते वा अद्धाणे वा। कालतो दिया वा राओ वा सुभिक्खे वा दुब्भिक्खे वा । भावतो हटेण वा गिलाणेण वा, जयणाए अजयणाए वा, दप्पओ कप्पओ वा ।। आलोयणाए इमे गुणा[भा.६३९१] लहुताल्हादीजणयं, अप्पपरणियत्ति अज्जवं सोही। दुक्करकरणं विनओ, निस्सल्लत्तं च सोहिगुणा॥ चू-जहा भारवाहोओहरियभरोव्वआलोइएउद्धरियसल्लोलहूभवति, अतियारधम्मतवियस्स चित्तस्स आलोयणाए निस्सल्लो चित्तस्सप्रल्हादणंजनयतिपल्हादित्तिवुत्तं भवति,आलोयणकरणओ सयंदोसेहि नियत्ततितंपासित्ता अन्नेवि आलोयणाभिमुहा भवंति, अतियारपसंगतो विनियत्तिया भवंति, जं रहे परिसेवितं परस्स आलोएंतेण अज्जव त्ति अमायावित्तं कयं भवति, अतियारपंकमलिणस्स अप्पणो चरणस्स वा सोही कता भवति, दुक्करकरणंच । कहं ? उच्यते - न दुक्करं जं पडिसेवितं, तं दुक्करं जं आलोइयंति, अहवा - जंपडिसेवितं तं जीवस्स संसारसुहानुकूलं न दुक्कर, तओ जं चित्तनिवित्तिकरणं तं दुक्करकरणं ति अप्पतेण गुरुस्स विनओ कतो भवति, चरित्तविनओवा एसकओ भवति, ससल्लोय अप्पा निसल्लो कओ। आलोयण त्ति वा सेहित्तिवा एगट्ठ ॥ तेणं पुण आलोयंतेण मायामयविप्पमुक्केणं[भा.६३९२] जह बालो जंपतो, कज्जमकजं च उज्जुयं भणइ। तंतह आलोएज्जा, मायामयविप्पमुक्को उ ।। जो आलोयणारिहो सो इमो दुविहो[भा.६३९३] आगमसुयववहारी, आगमतो छव्विहो उ ववहारी। केवलि मनोहि चोद्दस, तस नव पुव्वी य नायव्वा ॥ आगमववहारी सुयववहारी य, तत्थ जो सो आगमववहारी सो छव्विहो इमो - केवलनाणी ओहिनाणी मणपज्जवनाणी चोद्दसपुब्बी अभिन्नदसपुवी नवपुव्वी य । एते आगमववहारी पच्चक्खणाणिणो जेण जहा अइयारो कतो तंतहा अतियारंजाणंति ॥ तंच आगमववहारिस्स आलोएन्जमाणे जति आलोयगो पडिकुंचति[भा.६३९४] पम्हुट्टे पडिसारण, अप्पडिवजंतगं न खलु सारे। जति पडिवज्जति सारे, दुविहऽतियारं वि पच्चक्खी॥ चू-“पम्हुट्टे" त्ति - बिस्सरिए तं पञ्चक्खणाणी नाउं “पडिसारिजई" त्ति- ताहे भणाति - अमुगं ते विस्सरितं तं आलोएहि । अह जाणइ-न पडिवज्जति तो न पडिसारेइ । दुविहो अइयारो मूलगुणाइयारो उत्तरगुणाइयारोय। एवं पञ्चक्खणाणी सम्मंआउट्टस्स देतिपच्छित्तं, अनाउस॒तस्स न देंति । एते पच्चक्खववहारी वुत्ता-सेसाजे ते इमे सुयववहारी[भा.६३९५] कप्प-पकप्पा तु सुते, आलोयाति ते उ तिक्खुत्तो। सरिसत्थेऽपलिउंची, विसरिस पडिकुंचितं जाणे॥ Page #368 -------------------------------------------------------------------------- ________________ उद्देश : २०, मूलं - १३७०, [भा. ६३९५] चू- "कप्पो' त्ति दसाकप्पववहारा, "पकप्पो” त्ति निसीहं, तुशब्दान्महाकप्पसुत्तं महानिसीहनिजुत्तीपेढियधरा य, एवमादि सव्वे सुयववहारिणो। ते य सुयववहारी एगवारालोइए पलिउंचिते आपलिउंचिए वा विसेसं न याणंति, तेन कारणेण "तिक्खुत्तो" त्ति नियमा तिन्नि वारे आलोयावेंति । एक्कवारा भणाति- "ण सुटु मए अवधारिय”, “निद्दावसंगओ” । ततियवाराए भणाति “अनुवउत्तेण किंचि नो अवधारियं, पुणो आलोएहि" । जति तिहं वाराहिं सरिसं चेव आलोतियं तो णायव्वं अपलिउंची । अह विसरिसं वुल्लुवंतो य आलोएति तो पलिउंचियं जाणियव्वं ॥ तत्थ जो पलिउंची सो इमेण अस्सदिट्टंतेण चोएयव्वो [भा. ६३९६] आसेण य दिट्ठतो, चउव्विहा तिन्नि दंडिएण जहा । सुद्धस्स होत मासो, पलिउंचिते तं चिमं चऽन्नं ॥ ३६५ चू- दव्वादिचउब्विहपडिसेवणापलिउंची आगमसुयववहारादीहिं भाणियव्वो । सुणेहि अज्जो! उदाहरणं, जहा - एक्कस्स रन्नो आसो सव्वलकखणजुत्तो धावण-पवणमत्थो, तस्स आसस्स गुण अजेय सोराया। सामंतराइणो य सव्वे अजो आणावेति । ताहे सामंतरायाणो अप्पप्पणो सभासु भर्णेति-अत्थि कोइ एरिसोपुरिसो, जो तं हरित्ता आमेति ? सव्वेहिं भणियं-सो पुरिसपंजरत्थो चिट्ठति, गच्छति वा, न सक्कति हाउं । एगस्स रन्नो एगेण पुरिसेण भणियं - जइ सो मारेयव्वो तो मारेमि त्ति । ताहे रन्ना भणियं - "मा अहं तस्स वा भवतु, वावादेहि" त्ति । तओ तत्थ गतो सो । तेन य छन्नपदेसट्ठितैण पडिक्रूव धनुहकंडस्स अंते क्षुद्रकीकंटकं लाएत्ता विद्धो आसो, तं इसिया कंडग आहनित्ता पडियं, क्षुद्रकीकंटकोवि आससरीरमनुपविट्ठो, सो पभूअजवजोगासणं चरंतो वि तेन अव्वत्तसल्लेण वाहिज्ज्रमाणो परिहाइउमाढत्तो ।ताहे वेज्जस्स अक्खातो, वेज्रेण दिट्ठो, भणियं च - नत्थि से कोति धाउबिसंवादरोगो, अस्थि से कोइ अववत्तसल्लो । ताहे वेज्ज्रेण जमगसमगं पुरिसेहिं कद्दमेण आलिंपाविओ सो आसो, सो सल्लपएसो अतिउण्हत्तणतो पढमं सुक्को, तं फाडेत्ता अवनीओ क्षुद्रकीकंटकसल्लो, सो य पन्नत्तो। बितिओ एवं अनुद्धरियसल्लो मतो । इदानिं उवसंहारो - जहा सो आसो अनुद्धरियसल्लो बलं न गेण्हइ, असमत्थो य जुद्धे मतो य एवं तुमं पि ससल्लो करेंतो किरियकलावं संजमवुद्धिं नो करेसि, न य कम्मणो जयं करेसि, अजय कम्मणो अनेगाणि जम्मणभरणाणि पाविहिसि, नो य मोक्खत्थं साहेहिसि, तम्हा सव्वं सम्मं आलोएहिति । अहवा चउव्विहा आलोवगा - अपलिउंचिए पलिउचियं एतेसिं चउन्हं भगाणं पढमततिये सुद्धभावस्स मासमावन्नस्स मासो चेव पच्छित्तं, बितियचउत्थेसु माइणो तं च आवन्नमासियं इमं च अन्नं मासगुरुं मायानिप्फण्णं मासियं ॥ स्यान्मति-‘“किं तिन्नं आलोयणाणं आरतो माई नोवलब्भति तो (जओ) तिन्निवारा आलोयाविज्जति? आचार्य आह- एग-दुवारा सुद्धिं स्पष्टां न उवलब्भति मायीति, तहावि फुडतर उवलद्धिनिमित्तं तिन्नि वारा आलोयाविज्जति पुव्वं च मायानिष्फण्णं मासगुरुं दिज्जति त्ति । एत्थ इमो दिट्ठतो “तिन्नि दंडिएण जहा " अस्य व्याख्या [भा. ६३९७] - अड्डप्पत्ती विसरिस निवेयणे दंड पच्छ ववहारो । इति लोउत्तरियम्मि वि, कुंचितभावं तु दंडेति ॥ चू- अर्थस्य उत्पत्तिरर्थो व्यवहारादुत्पद्यत इति अङ्कुप्पती ववहारो भण्णति-जहा कोइ पुरिसो Page #369 -------------------------------------------------------------------------- ________________ निशीथ-छेदसूत्रम् -३-२०/१३७० अन्नातितो रायकरणं उवहितो निवेदेति-अहं देवदत्तेण अन्नातितो, ताहे करण (पई] पुच्छतिकहंतुझं कलहो समुट्टितो? ताहे सो कहेति । कहिएकरणपतीभणति-पुणो कहेहि, कहिए पण ततियवारा कहाविजइ, जति तिसु वि सरिसं तो जाणति-सब्भावो कहिओ, अह विसरिसं तो जाणति करणपती एस पलिउंचियं कहेइ त्ति । कीस राजकुले मुसावायं भणति ? प्रतारेति त्ति पुव्वं डंडिज्जति, पच्छा जइ ववहारो जियति तो पुणो डंडिज्जइ । एवं सो मायावी वि डंडोवहतो कीरति । इय एवं लोउत्तरे वि अम्ह तिन्नि वारा आलोयावेत्ता जइ पलिउंची कीस मायं करेहि त्ति तो मायापच्चओ मासगुल से दिज्जति पुव्वं, पुणो विसे पच्छा जं आवण्णोतं दिज्जति, एवं चेव सो सुज्झति, नस्थि से अन्नोसोधणप्पगारोइति।अहआगमववहारीपञ्चक्खणाणपच्चयतोपलिउंचियं अपलिउंचियं वा जाणति।जेपुण सुतववहारी, तेकहंदुवलक्खं असुभ पलिउंचियभावं अंतोगत जाणंति? अत उच्यते[भा.६३९८] आगारेहि सरेहि य, पुव्वावरवाहयाहि य गिराहिं । नाउं कुंचितभावं, परोक्खणाणी ववहरंति॥ चू-आलोयगस्स आगारोन संविग्गभावोवदसगो, सरोवि से अव्वत्तमविट्ठो खूभियगग्गरो, पुव्वावरवाहताय गिरा। आलोयंतो भणाति-अकप्पियं मे जयणाएपडिसेवियं, नय तियपरियट्ट काउंतं गहियंति, एवमादिकारणेहिंकुंचियभावंनाउंपच्छाआतोयगेणय आलोतिते फुडीकए। एवं परोक्खणाणी ववहारं ववहरंति ॥ __मू. (१३७१) जे भिक्खू दोमासियं परिहारट्ठाणं पडिसेवित्ता आलोएज्जा अपलिउंचिय आलोएमाणस्स दोमासियं पलिउंचिय आलोएमाणस्स तेमासियं ।। अस्यं व्याख्या-द्वाभ्यांमासाभ्यां निष्पन्नंदोमासियं, सेसंजहा मासियसुत्ते। नवरं-इमो विसेसो, पलिउंचितेततिओ गुरुमासो दिजति । दोमासादिपलिउंचितेसु जहक्कम इमे दिटुंता[भा.६३९९] कुंचित सल्ले मालागारे मेहे पलिकुंचिते तिगट्ठाणा। पंचगमा नेयव्वा, वहूहि उक्खड्डमड्डाहिं ।। चू-दोमासिगपलिकुंचयस्स कुंचितो दिलुतो दिजति-कुंचितो तावसो, फलाणं अट्ठाए अडविं गओ । तेन नदीए सयं मओ मच्छो दिट्ठो । तेन सो अप्पसागारियं एइत्ता खाइतो । तस्स तेन अनुचियाहारेण अजीरंतेणागाढं गेलण्णं जातं। तेन वेज्जो तंपुच्छति-किंतेखाइयं? जओ रोगो उप्पन्नो । तावसो भणाति - फलाइं मोत्तुं अन्नं न किंचि खाइयं । वेजो भणइ - “कंदादीहिं निक्कसातियं ते सरीरं, घयं पिवाहि त्ति । तेन पीयं सुदुतरं गिलाणीभूतो । पुणो पुच्छिओ, वजेण भणियं- “सम्मंकहेहि' । कहितं तेन-मच्छो मे खाइतो वेज्जेण संसोहण-वमण-विरेयणकिरियाहिं निक्कसाएत्ता लद्धीओ कओ । इमो उवणओ-जो पलिउंचति तस्स पच्छित्तकिरिया नो सक्केति सुद्धं काउं, सम्मं पुण अतियाररोगं आलोए तो तस्स पच्छित्ते सुहकिरिया काउंसक्केति ।। मू. (१३७२) जे भिक्खू तेमासियं पडिहारट्ठाणं पडिसेवित्ता आलोएज्जा अपलिउंचिय आलोएमाणस्स तेमासियं पलिउंचिय आलोएमाणस्स चउमासियं॥ ___ चू-अत्रापि मासिकव्याख्या एव, नवरं-त्रिभिर्मासै निष्पन्नं त्रैमासिकं, पलिउंचिए चउत्थो मासो गुरुओ दिज्जति । पलिउंचगे यइमो सल्लदिटुंतो कज्जति । दोरायाणो संगाम संगामेंति। तस्स Page #370 -------------------------------------------------------------------------- ________________ उद्देशक : २०, मूलं-१३७२, [भा. ६३९९] ३६७ एकस्स रन्नो एक्को मणूसो सूरत्तणेणअतीववल्लभो । सो य बहूहिं सल्लेहिं सल्लिओ।ते तस्स सल्लाई वेजो अवणेति, अवनिजमाणेहिं अतीव दुक्खविजइ, एकम्मि से अंगे सल्लो विजमाणो तेन विगूहितो वेज्जस्सदुक्खाविजिहामित्ति । सोयतेन सल्लेण विवठ्ठमाणेण बलं नो गिण्हति, दुब्बलो भवित, पुणो तेन पुच्छिज्जमाणेण निबंधे कहितं नीणिओ सल्लो, पच्छा बलवं जातो । एत्थ वि उवणओ पूर्ववत् । मू. (१३७३) जे भिक्खू चाउम्मासियं परिहारट्ठाणं पडिसेवेत्ता आलोएजा अपलिउंचिय आलोएमाणस्स चाउमासियं पलिउंचिय आलोएमाणस्स पंचमासियं ।।। धू-अत्रापि तदेव व्याख्यानं, नवरं-पलिउंचणानिप्फण्णो पंचमो गुरुअमासो दिज्जति । इमो यमालाकारदिटुंतो-दो मालाकारा कोमुदिवारे पुप्फाणि बहूणि उवणित्ता गहेत्ता विहीए उवट्ठिता। तत्थेगेण कयगेसु उवहितैसुपागडा कया, तेहिं नाउं तेसिं मोल्लं दिन्नं, बहू य लाभो लद्धो। जेण पुण न कयाणि पागडाणि, तस्स न कोइ कयगो अल्लीणो, ते तत्थेव विणट्ठा, न य लाभो लखो। एवं जो मूलगुणउत्तरगुणावराहा न पागडेति सो पच्छित्तं, नेव्वाणलाभं च न लभति। मू. (१३७४) जे भिक्खू पंचमासियं परिहारट्ठाणं पडिसेवित्ता आलोएजा अपलिउंचिय आलोएमाणस्स पंचमासियं पलिउंचिय आलोएमाणस्स छम्मासियं ।। तेन परं पलिउंचिए वा अपलिउंचिए वा ते चेव छम्मासा॥ चूतथैव व्याख्यानं, नाणत्तं इमं - पलिउंचितिए छट्टो मासो गुरुओ दिज्जति । इमो य से मेहदिलुतो दिजति- चत्तारि मेह गाहा- गज्जित्ता नामेगे जो वासित्ता, चउभंगा कायव्वा, एवं तुम पिआलोएमित्तिगज्जित्ता निसज्जकरणंवंदनदानेन उज्जमित्ताआलोवेउमाढत्तो नोअवराहपाणियं मंचसि, जम्हापलिउंचणकरेसि, तम्हा मा विफलंगज्जितंकरेहि, सम्मआलोएहित्ति। “तिगट्ठाणे"त्ति अस्य व्याख्या - पलिउंचिए आउट्टे समाणे सुतववहारी पुणो तिन्नि वारा आलोयाविंति, जइ पुणो तिहिं वाराहिं सरिसंआलोतियं तो जाणति- “एस सम्मं आउट्ठो, जं से दायव्वं तं देति।" अह विसरिसंतो भणंति-अन्नत्य सोहिं करेहि, नाहं तव सक्केमि एरिसियाए अनिच्छियआलोयणाए सब्भावं अयाणंतो सोहिं काउं । अहवा सीसो पुच्छति- “एते मासादि छम्मासंता पायच्छित्तठाणा कुओपत्ता?" आचार्याह-"तिगट्ठाणे"त्ति, उग्गमुप्पादणेसणासुजंअकप्पपडिसेवणाए अनायारकरणं तेन एते मासादिछम्मासता पायच्छित्तट्ठाणा पत्ता इति । अहवा-नाणाइतिगाणायारेहिंतो। अहवा-आहारउवहिसेज्जा अकप्पिएहितो। इदानिंछम्मासियसुत्तस्स अतिदेसकरणं इम-जम्हा पंचमासिए पलिउंचिएछम्मासा दिट्ठा, तेसु आरोवणं विहाणंजं, तंचेवछम्मासपडिसेवणाए वि, तम्हा छम्मासियसुत्तं न पढंति, अतिदेसं करेति। ___ "तेनं" ति तस्सपंचमासियस्स पुरओछम्मासियं भवति, तम्मि पडिसेविए आलोयणाकाले जति अपलिउंचियं आलोएति तो छम्मासितं, पलिउंचियं आलोइए वि ते चेव छम्मासा, जहा मासादिसुपलिउंचिए यमायानिप्फण्णो गुरुओमासोआवत्तीओअहिगोदिज्जइतहाछम्मासावत्तीए भवतीत्यर्थः । कम्हा? उच्यते-जम्हा जियकप्पो इमो। जस्स तित्थकरस्स जं उक्कोस्सं तवकरणं तस्स तित्थे तमेव उक्कोसंपच्छित्तदानं सेससाधूणं भवति। सत्तिजुत्तेण विपरतो तवो न कायव्वो, आसायणभया, चरिमतित्थकरस्स य अम्हं सब्बुक्कोसा छम्मासिया तवभूमी सूत्रखंड गतं । Page #371 -------------------------------------------------------------------------- ________________ निशीथ - छेदसूत्रम् - ३- २०/१३७५ मू. (१३७५) जे भिक्खू बहुसो वि मासियं परिहारट्ठाणं पडिसेवित्ता आलोएज्जा अपलिउंचियं आलोएमाणस्स मासियं पलिउंचिय आलोएमाणस्स दोमासियं ॥ मू. (१३७६) जे भिक्खू बहुसो वि दोमासियं परिहाद्वाणं पडिसेवित्ता आलोएज्जा अपलिउंचिय आलोएमाणस्स दोमासियं पलिउंचिय आलोएमाणस्स तेमासियं ।। मू. (१३७७) जेभिक्खू बहुसो वि तिमासियं परिहारट्ठाणं पडिसेवित्ता आलोएज्जा अपलिउंचिय आलोएमाणस्स तिमासयं पलिउंचिय आलोएमाणस्स चउमासियं ॥ ३६८ मू. (१३७८) जे भिक्खू बहुसो वि चउमासियं परिहाद्वाणं पडिसेवित्ता आलोएज्जा अपलिउंचिय आलोएमाणस्स चउमासियं पलिउंचिय आलोएमाणस्स पंचमासियं ॥ मू. (१३७९) जे भिक्खू बहुसो वि पंचमासियं परिहारट्ठाणं पडिसेवित्ता आलोएज्ज अपलिउंचिय आलोएमाणस्स पंचमासियं पलिउंचिय आलएमाणस्स छम्मासियं । तेन परं पलिउंचिए वा अपलिउंचिए वा ते चेव छम्मासा ॥ चू- अत्र पंचानामपि सूत्राणां सूत्रकं गथापश्चार्धमपि दिश्यते "पंच" इति संस्था, “गमा” इति सूत्रप्रकारो, ते य मासदुमासादि, “नेयव्वे "त्तिवयनुच्चारणमग्गेण, "बहूहिं" ति - बहुस सुत्ता। "उखड्डमड्डाहिं" ति बहुस वक्खाणं, उखड्डमड्डु त्ति वा बहुसो त्ति वा भूयो भूयो त्ति वा पुणो पुणो त्ति वा एगट्ठे । एषां पंचानामपि बहुसूत्राणमयमर्थः- त्रिप्रभृतिबहुत्वं तिन्नि वारा मासिय पडिसेवेत्ता अपलिउंचियं आलोएइ एक्कं चेव मासियं दिजइ, अह पलिउंचियं आलोएति तो बितितो मासो मायानिष्फण्णो गुरुगो दिज्जति, एवं दोमासियं पि । नवरं ततिओ मासो मायानिष्फण्णो गुरुओ मासो दिज्जति । तेमासिए तिन्नि मासा, चउत्थो मायानिष्फण्णो गुरुओ दिज्जति । चाउम्मासिए चत्तारि मासा, पंचभो मायानिफण्णो गुरुओ दिति । पंचमासिए पंच, छट्ठो मायानिष्फण्णो । तेन परं पलिउंचिते वा ते च्चेव छम्मासा, एतत्सूत्रमुक्तार्थमेव । एवं मासादिसु एगपडिसेवणसुत्ते पंचसु मासादिसु बहुसु पडिसेवणसुत्तेसु पंचसु वक्खाणिएसु । अत्र चोदकाह - "तुम्हे रागदोसी" । किं चान्यत् सूत्रं [भा. ६४००] [भा. ६४०१] आचार्याह- कम्हा अम्हे रागद्दोसी ? पुणो चोदगाह - पुव्वद्धं- "बहुए सु"त्ति, बहुससुत्ते मासियट्ठाणेसु वि बहुसो सेविएस एक्कदाने रागो, एक्कसि जं सेवितं तं चैव पडिपुण्णं एक्क देंताण तम्मि भे द्वेषो भवति । आयरिओ भणति - “चोदग एवमगीते" पच्छद्धं, जं आदिसुत्तेसु पंचसु पडिसेवितं तं चेव दिज्जति एयं अगीयत्यस्स एव दिज्जति । जं पुण बहुससुत्तेसु दानं भणियं, एवं जो गीयत्तो कारणे अजयणाए सेवति, तस्सेदं दिज्जति ।। सगलबहुससुत्ताणं विसमपडिसेवणासु समदाणपसाहणट्ठा इमो दिट्ठतो दिजति [भा. ६४०२ ] जो जतिएण रोगो, पसमति तं देति भेसगं वेज्जा । एवागमसुतनाणी, तं देति विसुज्झते जेणं ॥ चोदग मा गद्दभत्ति कोट्ठारतिगं दुवे य खल्लाडा । अद्धाणसेवितम्मि, सव्वेसु वि घेत्तुणं दिन्नं ॥ बहुए एक्कदाणे, रागो दोसो य एगदाणे उ । चोदग एवमगीए, गीयम्मि व अजतसेवम्मि ।। Page #372 -------------------------------------------------------------------------- ________________ उद्देशक ः २०, मूलं-१३७९, [भा. ६४०२] ३६९ आचार्य एवाह, “सुत्तं"त्ति अस्य व्याख्या[भा.६४०३] अवि य हु सुत्ते भणियं, सुत्तं विसमं ति मा भणसु एवं । संभवति न सो हेतू, अत्ता जेनालियं बूया ॥ चू-आयरिओ भणइ-नवयं रागदोसिल्ला, जेण सुत्तं चेव फुडं समदाणं भणति।चोदगो त्ति चोदगोभणति, “जंतुमे भणति सुत्तेवुत्तंति, तंचेवसुत्तं विसमंति, जेणआदिपंचसगलसुत्ताणि पंच य बहुससुत्ताणि पुवावरविरुद्धाणि, जतो एतेसिं दोण्ह विपंचगसुत्ताणं विसमा पडिसेवणा समं दानं" ति । आयरिओ भणइ- “चोदग ! जे तुम भणसि सुत्तं विसमंति तं" "मा" अस्य व्याख्या, मा भणसु एवं ति । सेसं कंठ । “वीतरागो हि सर्वज्ञः श्लोकः ॥ पुणो सीसो भणइभगवं! ननु विसमा पडिसेवणा वत्थू कहं वा विसमवत्थूसु सुद्धी समा भवति? उच्यते[भा.६४०४] कामं विसमा वत्थू, तुल्ला सोहि तधावि खलु तेसिं। पंच वणि तिपंच खरा, अतुल्लमुल्ला उ आहरणं ॥ चू-“कामं" अनुमयत्थे, “खलु" सद्दो इमं अवधारेति, विसमवत्थुपडिसेवणासुविभवति चेव तुल्ला सुद्धी, सा य समा चेव, समसुद्धिपसाहणत्थं दिस॒तो इमो, “गद्दभे" त्ति अस्य व्याख्या"पंचवणि" पच्छद्धं, जहा-पंच वणिया समभागसमाइत्ता ववहरंति, तेसिं अन्नयाकयाइ समुप्पन्नं जहा विरिंचामो । सव्वम्मि विभत्ते खरा विभयामो त्ति, ते य “तिपंचक्ख" - पन्नरस त्ति वुत्तं भवति, ते य विसमभरवहा विसममोल्ला ॥ ते सम्मं विभजंता तिन्नि आवडंति, मुल्लतो पुण अतुल्लमुल्ला भवंति । ताहे ते[भा.६४०५] विनिउत्तभंड भंडण, मा भंडह एत्थ एगो सट्ठीए। दो तीस तिन्नि वीसग, चउं पन्नर पंच बारसगा।। चू-“विनिउत्तभंडि"त्तिसभंडोवकरणेविभत्तेविक्रीतंरासभणिमित्तंभंडिउमारद्धा ।असमत्था यसमंअप्पणा विभातियं अन्नं कुसलमुवट्ठिता, तेन य मणिता- “मा भंडह, अहंभे समंविभयामि, कहेहि किं को वहति ? कस्स किं मुल्लं ? ति ।तें कहियं - एत्थ एक्को रासभो सठिमोल्लो, सढिंच पलसते वहति, दो पत्तेयं तीसमुल्ला तीसपलसत्तो वाहिणो, एवं तिन्नि वीसा, चत्तारि पन्नरसा पंच बारसा एवं कहिए । तेन मुल्लसमा विभत्ता, एगस्स एगो सट्ठिमुल्लो दिन्नो, बितियवणियस्स तीसा दो, ततियस्स बीसा तिन्नि, चउत्थस्स पन्नरसमुल्ला चउरो, पंचमस्स पंच बारसमुल्ल । विसमवत्थूसु वि तेन सममुल्ला कया, न य सो विभयंतो रागदोसिल्लो, न य वणियाणं अस्थि हानी ।। एयस्स इमो उवसंघारो[भा.६४०६] कुसलबिभागसरिसओ, गुरू य साहू य होति वणिया वा।। रासभसमा य मासा, मोल्लं पुण रागदोसा तु॥ चू-नवरं- “मुल्लंपुण रागदोसाउ' त्ति-जहा रासभदव्वगुणवुड्डिहानीओ मुल्लस्स वुढिहानी तहा भावे रागद्दोसवुड्डीहानीजनितपडिसेवणाहिंतो पच्छित्तस्स वुड्डिहाणी भवतीत्यर्थः । जतो तिव्वरागद्दोसज्झवसाण सेवते मासट्ठाणे मासो चेव दिज्जति, मदभावस्स दोसु मासियट्ठाणेसु पन्नरस पन्नरस घेत्तुं मासो दिज्जइ, एवं तिसु दस दस घेत्तुं मासो दिज्जइ, चउसु पत्तेयं अट्ठमा [17] 24 Page #373 -------------------------------------------------------------------------- ________________ ३७० निशीथ - छेदसूत्रम् - ३- २०/१३७९ राइंदिया घेत्तुं दिजंति, पंचसु छ छ घेत्तुं मासो दिज्जति, एवं सगलदुभासा चेत्ति सुत्ते वि बहुससुत्ते य कारणा अजयणपडिसेविणो रागादिवुढिहाणीतो य उवउज्झ बहुवित्थरभणियव्वं । ‘“अद्धाणसेवितम्मि’त्ति-गीयत्थेण अद्धाणातिकारणे जं सेवितं अजयणाए तत्थ बहू मासा आवण्णो, एतेण एक्कसरा चेव आलोइता तत्थ गुरुणा अजयणसुद्धीनिमित्तं तस्सऽचन्नेसिं च अणवत्थनिवारणत्थं सव्वेसिं मासाणं समविसमेण वा दिवसग्गहणेण दिवसो घेत्तुं एक्को मासो दिन्नो । अगीयत्थो वि जो मंदनुभावो बहुमासे सेवित्ता तिव्वज्झवसाणो वा हा दुट्ठकयादीहिं आलोइते, तेन नायं एस एक्केण चेव मासेण सुज्झति, तहावि अगीयत्था परिणामओ वा चिंतेज्ज - दोमासियादि आवण्णो हं कहं एक्केण मासेण सुज्झिस्सामि त्ति ताहे पञ्च्चयकरणट्ठताए सुतववहारी सव्वसफलमासकरणत्थं सव्वेसु दिवसे घेत्तुं एक्कमासं दलाति । आगमववहारी पुण न दो वि मासा सफला करेइ एक्कं चेव दलाति, बितियं मासं झोसेति, जो पुण तिव्वज्झवसाणे निक्कारणपडिसेवी तस्स मासादिआवण्णस्स मासादि चेव पडिपुन्नं दिज्जति । एवं अगीयगीयत्थाण निक्कारणे वा पुढो ।। पायच्छित्ते दिन्ने सिस्सायरियाणं पुच्छुत्तरगाहा इमा [भा. ६४०७ ] वसुं दिन्ने पुच्छा, दिट्ठतो तत्थ डंडलइतेणं । डंडो रक्खा तेसिं भयजणगो चेव सेसाणं ॥ चू- बीसुं पृथक्-अगीतगीताणं निक्कारणकारणे वा किं वि सरिसं पच्छित्तं तिन्नि ति ।। एत्थ "कोट्ठागारे "त्ति वयणं, अस्य व्याख्या- “दिट्ठतो तत्थ दंडलइएणं" ति अस्य व्याख्यातिगं तु पुरतिगे, ठवितं पञ्चंतपरनिवारोहे । भत्तङ्कं तीसतीसं, कुंभग्गहमागमो जेत्तुं ॥ [ भा. ६४०८ ] चू-सुणेहि चोदग- “एगस्स अहिवरण्णो पच्चंतियराया वियट्ठो । अहिवरण्णा तस्स आसन्नपुरेसु तिन्निदंड विसज्जिता, गच्छह नगराणि रक्खह। एतेसु पत्तेयं नगरेसु तेसु पच्चंतिराइणो ते आगंतुं रोहिता । तेहि य रोहिएहिं खीणभत्तेहिं, जे तेसु पुरेसु अहिवरण्णो कोट्ठागारा तेहितो पत्तेयं धन्नस्स तीसं तीसं कुंभा गहिया । तेहिंय सो पञ्चंतियराओ जितो । आगता रन्नो समीवं, कहितं, तुट्ठो राया । पुणो तेहिं कहियं तुज्झं करतेहिं धन्नं खइय । रन्ना चिंतियं - जइ एतेसिं डंडो न कज्जति, तो मे पुणो पुणो उप्पन्नपयोणेहिं कोट्ठागारा विलुंपिर्हिति, न य एतेसि अन्नेसि च भयं भवति । तम्हा "दंडो" पच्छद्धं, अस्य व्याख्या [भा. ६४०९] - कामं ममेतं कजं, कतवित्तीएहि कीस भे गहितं । एस पमादो तुब्भं, दस दस कुंभे वहह दंडं ॥ चू- सव्वं मम कज्जं तहावि कयवित्तीहिं कीस भे धन्नं गहियं ?, एस तुम्हं पमादो । तेसिं अणवत्थपसंगनिवारणत्थं दंडं वत्तेति, देह मे धन्नं ति । एवं भणित्ता पुणो राया अनुग्गहं करेति, वीस वीस कुंभा तुब्भे मुक्का, दस दस कुंभे छुब्भह कोट्ठागारे ।। "रक्खा ”त्ति तेहिं ते छूढा, चिंतियं - "अम्हेहिं रन्नो कजं कयं, तहावि डंडिया, न पुणो एवं करिस्सामो" । अन्नेसिं पि भयं जायं, एस दिट्ठतो । इमो उवसंहारो [ भा. ६४१० ] तित्थंकर रायणो, जइणो दंडा य काय कोट्ठारा । असिवादि वुग्गहा पुण, अजयपमादारुवण दंडो ॥ Page #374 -------------------------------------------------------------------------- ________________ उद्देशक : २०, मूलं-१३७९, [भा. ६४१०] ३७१ चू- तित्थकरा रायत्थाणीया, साधू डंडत्थाणीया, छक्कायत्थाणीया कोट्ठागारा, विग्गहत्थाणीयाणि असिवादीणि । गीयत्थस्सअजयणाए प्रसंगवारणानिमित्तंमासादीहिं बहुसो सेवितेहिं तेहिं एक्को मासो दिजति, अगीयत्थस्स पुण प्रमादवारणानिमित्तं दोहिं मासेहिं दुमासो दिन्नो । अहवा - दो वि सफला काउं मासो चेव दंडो दिन्नो । चोदगो भणइ[भा.६४११] बहुएहि वि मासेहिं, एगो जति दिज्जती तु पच्छित्तं । एवं बहु सेवित्ता, एक्कसि विगडेमि चोदेति॥ चू-जति गीयत्थस्स कारणा अजयणाए बहूहि मासिएहिं सेविएहिं एकसराए आलोइयं ति काउंएक्कोमासो दिजति, तयाअम्हे विबहुमासे पडिसेवितताएक्कसराए आलोयामो, तो एकमासो लब्भामो ।। एत्थ आयरिओ भणइ[भा.६४१२] मा वद एवं एक्कसि, विगडेमो सुबहुए वि सेवित्ता । लब्भिसि एवं चोदग, देंतो खल्लाड खडुगंवा ॥ [भा.६४१३] खल्लाडगम्मि खड्डुगा, दिन्ना तंबोलियस्स एक्केणं । सक्कारेत्ता जुयलं, दिन्नं बितिएण वोरवितो॥ चू-“दुवे य खल्लाडं" ति दिटुंतं करेइ, एक्को खल्लाडो तंबोलियवाणियओ पन्नं विक्केति। सो एक्केण चारभडचोदेण पन्ने मग्गितो । तेन न दिन्ना । थेवेसु वा दिण्णेसु रुसिएण चारभडचोद्देण खल्लाडसिरे खलुक्का दिन्ना, “टक्कर"त्ति वुत्तं भवति । वणिएण चिंतियं- “जइ कलहेमि ता मे रूसितो मारेज, तो उवायेण सो वेरनिज्जायणं करेमि" । वणिएणउद्वेत्ता हट्ठो समाइच्छ वत्थजुयलं च से दिन्नं, पाएसु पडितो, महंतं से तंबोलं । चारभडचोद्दो पुच्छति - "किं कजं तुमं न रुट्ठो, पेच्छगं मम पूएसि, पाएसु य पडसि" त्ति । वणिएण भणियं - “सव्वखल्लाडाण एस ठिई, परमं सुहंच उप्पजइ" ।चारभडचोद्देण चिंतियं- "लद्धो मे जीवणोवाओ। ताहे तेन चिंतियं- "तस्स एरिसस्स खडुक्कं देमि, जो मे अदरिदं करेज्ज" । ताहे तेन ठक्कुरस्स दिन्ना, तेन मारितो ॥ [मा.६४१४] एवं तुम पि चोदग, एक्कसि पडिसेविऊण मासेण। मुचिहिसी बितियं पुण, लब्भिहिसी छेदमूलं तु पच्छित्तं॥ चू-चोदग! तुमं पि एक्कंसि पडिसेविए मासिएण मुक्को, आउट्टियाए बहुं सेवंतोछेदं मूलं वा लब्भिहिसि । अन्नंच सो चोदो एक्कं मरणं पत्तो, तुमं पुण संसारे अनेगमरणाइंपाविहिसि ॥ किं चान्यत् ? इमंच तुमं न याणसि[भा.६४१५] दिन्नमदिन्नो दंडो, हितदुहजणणो उ दोण्ह वग्गाणं । साहूणं दिन्नसुहो, अदिन्नसुक्खो गिहत्थाणं ।। चू-दो वग्गा इमे - साहुवग्गो गिहत्थवग्गो य । साहुवग्गे पच्छित्तदंडो दिजंतो सुहं जणेति, अदिजंतो दुक्खं करेति । गिहिवग्गे एवं चेव विवरीयं भवति ॥ कहं ?, उच्यतेभा.स (६४१६] उद्धियदंडो साहू, अचिरेण उवेति सासयं ठाणं । सो चियऽनुद्धियदंडो, संसारपकडओ होति ॥ चू-पच्छित्तेण जया उद्धितं पावंभवति तदा विसुद्धचरणो मुक्खं पावति । अविसुद्धचरणो पुणअप्पाणं संसारं, तेन कड्डति-नयतीत्यर्थः । संसारभावंवा अप्पाणं, तेन “कड्डति" -आकर्ष Page #375 -------------------------------------------------------------------------- ________________ ३७२ निशीथ-छेदसूत्रम् -३-२०/१३८० तीत्यर्थः ।। गिहत्था पुण[भा.६४१७] उद्धियदंडो गिहत्थो, असन-वसन-रहिओ दुही होति । सो चियऽनुद्धियदंडो, असन-वसन-भोगवं होति ।। चू-“असनं" भत्तं, “वत्थं" वसनं, तेसिंणासाति । डंडिओ पुण तेसिं अभागी, अडंडिओ पुण भोगीय भवति । जम्हा एवं साधूण पच्छित्तदंडो दिन्नो सुहो, तम्हा जो जेण सुज्झइ तस्सतं एगमणेगमासियं वा अनुरूवंदायव्वमिति ॥ मू. (१३८०) जे भिक्खूमासियं वा दोमासियं वा तेमासियं वा चाउम्मासियं वा पंचमासियं वा एएसिं परिहारट्ठाणाणं अन्नयरं परिहारट्ठाणं पडिसेवित्ता आलोएजा- अपलिउंचिय आलोएमाणस्स मासियं वा दो मासियं वा तेमासियं वा चाउम्मासियं वा पंचमासियं पलिउंचिय आलोएणमाणस्स दोमासियं वा तेमासियं वा चाउम्मासियं वा पंचमासियं वा छम्मासियं वा तेन परं पलिउंचिए वा अपलिउंचिए वा ते चेव छम्मासा ।। (सूत्रे उच्चारित शिष्याह-) [भा.६४१८] कसिणारुवणा पढमे, बितिए बहुसो वि सेविता सरिसा। संजोगो पुण ततिए, तत्थंतिमसुत्त वल्लीव ।। चू-सिस्सो भणति-मासिगादिसुपंचसु सगलसुत्तगमेसुकसिणारूवणे त्तिजं सेवितंतंचेव सव्वं दिन्नं, न किंचि विज्झोसितं । आदिमा पंच वि सगलसुत्तगमा सगलसुत्तसामण्णओ एवं सुत्तं भवति । “बितिय"त्ति - बहुसाभिधाणसामण्णतो पंच वि बहुससुत्ता बितियसुत्तं भवति, तत्थ य सरिसावराहा मासादी बहुपडिसेविता ते य झोसियसेसा पढमसुत्तसमा चेव दिन्ना । एवं एगदोसुसुत्तेसुइमोततियसुत्तारंभो किमत्थंभण्णति? आचार्याह-बहुवित्थरततियसुत्तप्पदरिसणत्थं, जतो भण्णति- “संजोगो पुण' पच्छद्धं । अहवा-सुत्ते उच्चारिते सिस्साह “ननुमासदुभासादिया पुव्वाभिहिता किं पुणो भण्णति" ?, आचार्याह-न तुमं सुत्ताभिप्पायं जाणसि[भा.६४१९] कसिणारुवणा पढमे, बितिए बहुसो वि सेविता सरिसा। संजोगो पुण ततिए, तत्थंतिमसुत्त वल्लीव ।। चू-जे अत्यतो संजोगसुत्ता भंगविकप्पा वा तेसि भाणियब्वे इमो विही॥१॥ आदिमसुत्ते भणिते, पढमे सेसा कमेण संजोगा। अंतिल्ले पुण भणिए, आतिल्ला अत्थओ पुव्वं ।। ॥२॥ मज्झे गहिए जे सेसगा तु ते उभयतो भवे नेया। तेसिं पुव्वापुव्वं, सेसा य ततो कमेणं तु॥ विभासा-जत्थ सुत्तादिसंजोगेसु भंगेसु वा आदिल्ला सुत्ते भणिता तत्थ सेसा कमेण अत्थतो पच्छाभाणियव्वा । अह सुत्ते अंतिल्ला पुव्वं भणियातत्थ अत्थतो आदिल्ला पुव्वं भाणियव्वा । अह सुत्तेमज्झग्गहणकयंतोअत्तओ संजोगाउभयो विभाणियव्वा । इमंततियंसुत्तंछव्वीसतिभेदभिन्न, तत्थ अंतिमं पंचमसंजोगे सुत्तं इमं सुत्तेण गहियं, जे आदिमविगप्पा ते वल्लिदिटुंतसामथओ गेज्झा, जहा वल्ली अग्गे घेत्तुं आघट्टिता सव्वा समूलमज्झा आगट्टिजइ एवं एतेणं अंतिमपंचगसंजोगसुत्तेणं सव्वे आदिमा दुगादी संयोगा गहिया भवंति, अतोऽर्थमिदं सूत्रमारब्ध। तत्थ इमेदसदुगसंजोगा, तंजहा-जे भिक्खूमासियंच दोमासियं च परिहारट्ठाणंपडिसेवित्ता Page #376 -------------------------------------------------------------------------- ________________ उद्देशक ः २०, मूलं-१३८०, [भा. ६४१९] ३७३ आलोएज्ज अपलिउंचियं आलोएमाणस्स मासियं च दोमासियं च । पलिउंचियं आलोएमाणस्स दोमासियं तेमासियं च उच्चारेयव्वं । जे भिक्खू मासियं च तेमासियं च । जे भिक्खू मासियं चउम्मासियं च । जे भिक्खू मासियं पंचमासियं च । एवं दो मासियं तेमासियं, चाउम्मासियं पंचमासियं च नेयव्वं, तेमासिए चाउम्मासिय पंचमासिया नेयव्वा, चाउम्मासिए पंचमासियं नेयव्वं, एते दस दुअसंजोगा, एवं तियसंजोगे दस, चउक्कसंजोगेण पंच, एदो पंचगसंजोगो॥ सो य इमो सुत्तेणेव गहितो मू. (१३८१)जे भिक्खू बहुसो वि मासियं वा, बहुसो वि दोमासियं वा बहुसो वितेमासियं वा बहुसो वि चाउम्मासियंवा बहुसो विपंचमासियंवा एएसिं परिहारट्ठाणाणं अन्नयरंपरिहारट्ठाणं पडिसेवित्ता आलोएजा अपलिउंचिय (बहुसो वि) आलोएमाणस्स मासियं वा दोमासियं वा तेमासियं वा चाउम्मासियं वा पंचमासियं वा देजा । पलिउंचिय (बहुसो वि) आलोएमाणस्स दोमासियं वा तेमासियं वा चाउम्मासियं वा पंचमासियं वा छम्मासियं वा ॥ एवं चउत्थसुत्तं । इमा से निजुत्ती[भा.६४२०] जे भिक्खू बहुसो मासियाइ सुत्तं विभासियव्वं तु। दोमासिय तेमासिय, कयाइ एक्कुत्तरा वुड्डी । चू-बहुसो त्ति-त्रिप्रभृति बहुत्वं । किं पुण तं ?, बहुसो पडिसेवितं मासियट्ठाणं ति वुत्तं भवति । “विभास" त्ति - व्याख्या, सा य कायव्वा, जहा बहु सगलसुत्ते तहा बहु संजोगसुत्ते वीत्यर्थः । जहा मासियट्ठाणा बहुपडिसेवाते कया तहा दोमासियतेमासियट्ठाणा वि, एवं चउपंचमासिया वि दट्ठव्वा, एगुत्तरवुडीए तेसिं दुगादिसंजोगा गहिता, सुत्ते पुण पंचसंजोगो गहिओ । जहा ततियसुत्ते अंतिमसंजोगेण दुगाइसंजोगा गहियां तहा बहुसंजोगसुत्ते वि अंतिमसंजोगेण दुगादिवासंजोगासूइया ।इहंपितेचेवछव्वीसं संजोगसुत्ता, नवरं-बहुसाभिहाणेण कायव्वा, एवं एतेसु चउसु सुत्तेसु सभेदभिन्नेसु बावष्टुिं सुत्ता भणिया। एते य उग्घायानुग्घाएहिं अविसेसिता भणिता ॥ इदानिं पुण एतेसिं चेव विशेषज्ञापनार्थमिदमुच्यते[भा.६४२१] उग्घातानुग्घाते, मूलुत्तरदप्पकप्पतो या वि। संजोगा कायव्वा, पत्तेगं मीसगा चेव ॥ चू-सगलसुत्ता पंच, बहुससुत्तापंच, सगलसुत्तेयसंजोगसुत्ता छव्वीसं, बहुससुत्तेय संजोगसुत्ता छब्बीसं। एते बावडिंसुत्ताउग्घायाभिहाणेणणेयव्वा । एते चेव बावहि सुत्ता अनुग्घायाभिहाणेण णेयव्वा । एता तिन्नि बावट्ठीओ छासीयं सुत्तसयं । एत्थ तीसं असंजोगसुत्ता, सेसछपन्नसयं पत्तेगं संजोगसुत्ताण भवति । इदानिं उग्घातानुग्घातमीसगाभिहाणेणं संजोगसुत्ता भाणियव्वा । तेसिं इमो उच्चारणविही-जे भिक्खू उग्घायमासियं च पलिउंचियं च आलोए उग्घातमासियं च अनुग्घायदोमासियं च । एवं उग्घायमासियं अमुयंतेहिं अनुग्घायदोमासियादि विभाणियव्वा। एवं चेव अनुग्घातमासिते उग्धायतो य दुगादिसंजोगा भाणियव्वा ॥ एत्थ इमं एगदुगादिपडिसेवणपगारदरिसणत्थं एगदुगादिसंजोगफलआगतक्करणदरिसणत्थं च भण्णति[भा.६४२२] एत्थ पडिसेवणाओ, एक्कगद्गतिगचउक्कपणएहिं । . दस दस पंचग एक्कग, अदुव अनेगाओ नेयाओ॥ Page #377 -------------------------------------------------------------------------- ________________ ३७४ निशीथ-छेदसूत्रम् -३-२०/१३८१ चू“एत्थं" ति-अतिक्ते संजोगसुत्तसमूहे, अहवा-उग्घातानुग्घातसंजोगे वा वक्खमाणे मासदुमासिएसु एगादिपडिसेवणप्रकारा भवंतीत्यर्थः । तत्थ उग्घातिएसुएक्कपडिसेवणातेपंचप्पगारा ते य सुत्तसिद्धा चेव, तेन पच्छद्धेण न गहिया, दुगसंजोगे दस, तिगसंजोगे दस, चउक्कसंजोगे पंच, पंचगसंजोगे एक्को, एवं अनुग्घातेसु वि एते पत्तेगसंजोगा । इदानि एतेसिं मीसगसंजोगो भण्णति-एत्थ एक्कादि उग्घातिगसंजोगट्ठाणापंचवि अनुग्घातियसंजोगेणपंचगेणगुणित्ता जहासंखं इमेजाता । पणुवीसंपन्नासा पन्नासा पणवीसंपंचय, एवं उग्घातियाण एग-दु-ति-चउ-पंचसंजोगेसु अनुग्घातियाण य एक्कगजोगे जातं पणपन्नसयं । पुणो उग्घातियाण एग-दु-ति-चउ-पंचसंजोगा अनुग्घातियदुगसंजोगेहिं दसहिं गुणिया जहासंखं इमेजातापन्नासा। सतं, पुणो सतं, पुणो पन्नासा, दसय, एवं उग्घातियाण सव्वसंजोगा अनुग्घातियाण दुगसंजोगेहि मिलियातिन्नि सयादसुत्तराभवंति । पुणो उग्घातियाण सव्वसंजोगा अनुग्घातियतिगसंजोगेहिं दसहिं गुणिया तहिं जहासंखं जाता पन्नासा, सतं, सतं, पन्नासा, दस य, एते वि सव्वे मिलिया दसुत्तरा तिन्निसया भवंति । पुणो उग्घातियसव्वसंजोगो अनुग्घातियचउक्कसंजोगेहिं पंचहिं गुणिता जाता जहासंखं पणुवीसंपन्नासा पणुवीसंपंच य, एयंपिमिलियंपणपन्नसयं भवति।पुणो उग्घातियसव्वसंजोगा अनुग्घातियसव्वसंजोगेण एक्केण गुणिता जहासंखं पंच दस दसपंच एक्को य, एते सव्वे एक्कतीसं, एवं उग्घातानुग्घातसगलसव्वसुत्ताण संखेवो णव सया एक्कसट्टा । इदानं बहुससुत्तेसु वि मीसा सुत्त संजोगाएतेणचेव विहिणा नव सया एगसट्टा भवंति, सव्वे मीसगसुत्ता संपिंडिताअउनवीसं सया बावीससुत्तरा भवंति, एते चे आदिमछासीसतसहिया एकवीसं सय अद्रुत्तरा भवंति । जम्हा दुविहो अवराहो-मूलगुणे उत्तरगुणे वा, तम्हा एते सव्वे सगलसुत्ता संजोगजुत्ता य मूलगुणावराहाभिहाणेण लद्धा, उत्तरगुणावराहाभिहाणेण वि एत्तिया चेव, जम्हा एवं तम्ह एस रासी दोहिं गुणितो जातो चत्तारि साहस्सा दो य सया सोलसुत्तरा। ___जम्हा एतेसु मूलुत्तरगुणेसु दप्पतो कप्पतो य अजयणाए अवराहो लब्मति तम्हा एस रासी पुणो दुगुण कञ्जति, कते य इमं भवति - अट्ठ सहस्सा चत्तारि सताय बत्तीसाहिया भवंति। एत्थ जा मीसगसुत्तसंखा सा ततियचउत्थसत्तेहिंतो उप्पन्ना संखेवओ भणिता । तं चेव बहुवित्थरं दरिसंतोआयरिओ भणति “अदुव अनेगाओ नेयाओ"त्ति अधवा - न केवलं पडिसेवणाए एते संजोगसुत्तप्पगारा भवंति।अन्नेविअन्नेण पगारेण पडिसेवणाए अनेगसुत्तप्पगाराभवंति ताय पडिसेवणाओ “नेयाओ"त्ति नायव्वा इत्यर्थः । तेसु निदरिसणं इम- जे भिक्खू पंचराइंदियं पडिसेवित्ता आलोएज्जा ।अपलिउचियं आलोएमाणस्स पंच राइंदियं । पलिउंचियं आलोएमाणस्स सपंचराई मासितं दसगं । एवं दस पन्नरस वीस पणुवीसराइदिएस वि सव्वं भाणियव्वं । एवं बहुसाभिलावेण भाणियव्वा, एतेसु वि संजोगे सुत्ता भाणियव्वा । एवं सामण्णतो भणितेसु पच्छाउग्घाताणुग्घायमूलुत्तरदप्पकप्पेसु अट्ठ सहस्सा चत्तारि सयाय बत्तीससहितापुवभिहाणेण अनूनमइरित्ता कायव्वा, एत्थ पणगादिराइंदिया मादुमासादिएहिं सह नचारेयव्वा, जम्हा उवरिं पंचमासातिरेगसुत्तं भण्णिहिति, तं च सातिरेगं पणगादि संजोगा भवंति, स संयोगसूत्रैव भविष्यतीत्यर्थः । एत्थ चोदगो सगलबहुससंजोगसुत्तेसु विगोवितमती भण्णति - “ननु Page #378 -------------------------------------------------------------------------- ________________ उद्देशक : २०, मूलं- १३८१, [भा. ६४२२] ३७५ बहुससुत्तावत्तिसु दुमासादिसुत्ता भणिया, अहवा जत्थ परट्ठाणवुड्डी दिट्ठा तत्थ दुमासादिया आवत्ती भवतीत्यत्र निदरिसणं जहा एत्थेव दसमुद्दे सगे लतियसुत्ते तिविहे तवगेलणद्धाणे असंथडे भणियं । एग दुग तिन्नि मासा, चउमासा पंचमासा छम्मासा । सव्वे वि होंति लहुगा, एगुत्तरवुड्ढिता जेणं ॥ एवं दुआसादिया एते आवत्तिसंभवातो भवतीत्यर्थः । अहवा जम्हा बहुसु मासिएसु अपलिउंचियं आलोएमाणस्स मासियं चेव दिट्टं, दुमासियादिएसु वि अपलिउंचियं आलोएमाणस्स दुमासातिया चेव, तम्हा वा दुमासादिसुत्ता पुढो कया, ता य आवत्तीओ एगादिदोमासदुट्ठदव्वाभावसंकिलेसाओ वा भवंति । तत्थ दव्वे सागारियपिंडे मासियं, सागारियपिंडे हडे दोमासियं, सागारियपिंडाहडउदउल्ले तेमासियं सागारिए पिंडुद्देसियउदउल्लाहडे चाउम्मासियं, सागारियपिडुद्देसिय उदउल्लाहडे पुढविसचित्तपरंपरनिक्खित्ते य पंचमासियं, तम्मि चेव वयणसंथवसंजुत्ते छम्मासियं । भावतो मदतिध्वतरज्झवसाण पडिसेवणातो मासदुमासादी आवत्तीतो भवंति, अहवा - भावओ इमा चउभंगासेवणा । जे भिक्खू मासिए मासियं, मासिए अनेगमासियं । अनेगमासिए मासियं, अनेगमासिए अनेगमासियं । एवं मासस्स दुमासादिट्ठाणेहिं वि सह चउभंगा कायव्वा । पच्छा दुमासादियाण विट्ठाण - परट्ठाणेहिं चउभंगा कायव्वा । एत्थ पन्नरस चउभंगा भवंति । पढमचउभंगे बितियचउभंगादिसु सीसो इमं पुच्छति [भा. ६४२३] हमने बहुसो मासियाइ सेवित्तु वुढती उवरिं । तह ट्ठा परिहायति, दुविहं तिविहं च आमंती ॥ दुविहं च दोसु मासेसु मासो जाव सुद्दो तिविहं च । तिसु मासो जावं सुद्धो चसद्दा चुतुसु पंचसु छसुत्ति एमेव ॥ [भा. ६४२४] चू- "जह "त्ति जेण पगारेण अहं मण्णामि - चिंतेमि त्ति (अहं) मासियं पडिसेवेत्ता बहुसो मासियाइं सट्टाणे पावति त्ति वृत्त भवति, एवं मासियं सेवित्ता उवरि एगुत्तरवुड्डी एग दुग ति चउ जाव पारंचियं पावति त्ति मण्णामि । किं वा हं मन्ने “तह" त्ति एतेण पगारेण मासियं पडिसेवित्ता भिण्णमासादी "हेट्ठाहु ''त्ति परिहानी भवति जाव “पनगं" ति, अहवा-पारंचिओ "हेट्ठाउ "त्ति परिहानी जाव पनगं ति, “दुविह" त्ति एवं दोमासियाठाणे वि पडिसेविते उवरि वड्डी जाव पारंचियं पावति, हेट्ठाओ वि मासादिपरिहानी जाव पनगं ति, पारंचियाओ जाव पनगंति, तिविहं चेति तिमासिए एव उवरिहत्ती वड्डी हेट्ठाहुत्ति य परिहाणी भाणियव्वा, चसद्दाओ एवं सव्वपच्छित्तठाणेसु कायव्वं । आयरिओ भणति - "आमंति, आमशब्द अनुमतार्थो द्रष्टव्यः ॥ पुनरप्याह चोदक: [ भा. ६४२५ ] केण पुण कारणेणं, जिनपन्नत्ताणि कानि पुण तानि । जिण जाणते ताइं, चोदग पुच्छा बहु नाउं ।। चू-चोदगो पुच्छति -केण कारणेण मासादीठाणे पडिसेविते पच्छित्तस्स वुड्डी हानी वा भवति त्ति । आयरिओ भणति - जिनपन्नत्ताणि वुडिहाणि भावकरणाणि । सीसो पुच्छति - कानि पुण तानि भावकरणाणि । आयरिओ भणति - रागद्दोसानुवरूवरिवुड्ढए मासियठाणपडिसेवणाते वि पच्छित्तवुड्डी भवति, पच्छा वा हरिसायंतस्स पच्छित्तवुड्डी भवति, सिंहव्यापादकस्येव । तेसिंचेव Page #379 -------------------------------------------------------------------------- ________________ ३७६ निशीथ-छेदसूत्रम् -३-२०/१३८१ रागदोसादिहाणीए पच्छित्तेविहाणीदट्टब्वा, पच्छा वाहादुट्ठतादीहिं भवति,शृगालव्यापादकस्येव। पुणो नोदको पुच्छति-जे मासिगादिठाणा पच्छित्ता ते आलोयकमुहातो चेव जे पुण रागादिभाववड्डिनिष्फण्णा ते कहं उवलब्भंति ? आयरिओ भणइ - जिना जाणंति ताई, ते य जिना केवलि-ओहि-मनपज्जव-चोद्दस-दस-नवपुव्वी य, एते नियमा जाणंति-रागादिएहिं जहा वुड्डी हानी वा भवति, जं वा पच्छित्तभावण्णो, जेन वा विसुज्झति पनगावत्तिट्ठाणपडिसेवणाए वि जाव पारंचियं देति, पारंचियावत्तिठाणपडिसेविए वि परिहानीए जाव पनगं देति । पुणो चोदगाह-जे छउमत्था कप्पकप्पववहारधारी ते किं न जाणंति?, वुड्डिहानिनिष्फण्णं वा पच्छित्तं कहं वा जाणंति? आचार्याह-ते वि जाणंति, तदुइसुयणाणप्पमाणतो तिक्खुत्तो आलोयावेउं मासियमावण्णो बहुसुवामासिएसुमासियंचेव देंति । एत्थपुणोचोदगपुच्छा- “बहुमासिय"त्ति जं भणह, एयमहं नाउमिच्छामि ॥ आचार्याह[भा.६४२६] तिविहं च होइ बहुगं, जहन्नगं मज्झिमंच उक्कोसं । जहन्नेण तिन्नी बहुगा, पंचसयुक्कोस चुलसीता॥ चू-जे सुत्तनिबद्धा मासिया ते पडुच्च बहुं तिविहं जहन्नमज्झिमुक्कोसं, तत्थ जहन्नं तिन्नि मासा, उक्कोसेणं पंचमाससया चुलसीया, जे पुण चउरादी ठाणा पंचसया तेसीया, एयं मज्झिम बहुं ॥ इदानि जहा पच्छित्तं दिज्जति तहा भण्णति, तहा मासिकादि जाव छम्मासातावविणा ठवणारोवणाए सुत्तेण व दिज्जति, सत्तमासिगादिगा पुणो मज्झिमा पच्छित्ता । उक्कोसं च जहा दिजतिं तहा इमेहिं दारेहि भण्णति[भा.६४२७] ठवणासंचयरासी, माणाइ पभूय केत्तिया सिद्धा। " दिट्ठा निसीहनामे, सव्वे वि तहा अनाचारा॥ धू-“ठवणासंचय'त्ति दारं, ठविज्जतीति ठवणा, ठवणगहणाओय आरोवणा एत्थ गहिता, आमज्जायाए रोवणा मासादिजाव छम्मासियादाणमित्यर्थः । “संचय"त्ति ठवणारोवणापगारेहि अन्नोन्नमासेहिंतो दिन्ने संचिणितो जम्हा छम्मासा दिजंति तम्हा छण्हं मासाणं संचय त्ति सण्णा । अधवा - “संचय"त्ति ठवणारोवणाहिं जे संचयमासा लद्धा ते ठवणारोवणप्पगारेण छम्मासा काउंदायव्वा । इमेसिं पुरिसाणं[भा.६४२८] बहुपडिसेविय सो या-वि अगीओ अवि य अपरिणामो वि । अहवा अतिपरिणामो, तप्पच्चयकारणा ठवणं ॥ चू-जेण अगीयत्थपुरिसेम बहुमासिठाणं पडिसेवितं अन्नं च अपरिणामगो अधवा - सो चेव अगीयत्थो अतिपरिणामगो, एतेसिं दोण्ह विपुरिसाण पच्चयकरणत्थं ठवणारोवणप्पगारेण छम्मासियपच्छित्तं दिज्जति॥ जे पुण एतेसिं पडिवक्खभूता पुरिसा तेसिं नो ठवणप्पगारेण दिज्जति । जओ भण्णति[भा.६४२९] एगम्मिऽनेगदाणे, नेगेसु य एगनेगनेगा वा। जं दिज्जति तं गेण्हति, गीयमगीओ तुपरिणामी॥ धू-चउभंगविगप्पेण पच्छित्तदानपढमभंगे इमे गीयो अगीयो परिणामगो अपरिणामगो अतिपरिणामगो य सव्वे सम्मं पडिवज्जंति, बितियादिभंगेसु गीतो अगीतो वा परिणामगो एते दो Page #380 -------------------------------------------------------------------------- ________________ उद्देश : २०, मूलं - १३८१, [भा. ६४२९] ३७७ वि जं जहा दिजति तं तहा सम्मं पडिवज्रंति । चोदगाह - “पच्छिमो ननु पढमसरिसो जतो अनेगेसु अनेगा चेव दिन्ना सव्वे इत्यर्थः " । आचार्याह-न एवं, सुणेहि-जह महंतधन्नरासीतो कस्स ति धन्नकुडवे दायव्वे, जं तत्थ कुडवे ठाति तं दिजति, जं तत्थ न मायति तं परिसडइ, एवं सत्तादिमासपडिसेवणाए न सत्तादिमासो चेव दिज्जति छम्मासाहियं पडिसाडित्ता "अनेग "त्ति छम्मासा दिज्जंति, अववादओ चउवुड्ढीए पंचमासा दिज्जुंति, एवं नो पढमभंग इत्यर्थः ॥ अगीतो जो अपरिणामगो सो ततियभंगे इमं आसंकेज भा. (६४३०) बहुए एगदाने, सो यि सुद्धो न सेसगा मासा । अपरिणते तु संका, सफला मासा कता तेणं ॥ चू- जइ बहुसु मासिएसु पडिसेविएसु थेवं एक्को मासो दिज्जति तो सो अगीतो अपरिणामगो चित्तेणासंकिज्जं भासेज्ज वा जो मे दिन्नो मासो सु सुद्धो, सेसा जे मासा ते मे न सुद्धा, तेन तस्स आसंकपरिहरणत्थं सव्वमासाण ठवणारोवणप्पकारेण सम-विसम-दिवसग्गहनेन सफलीकरणं कयं इत्यर्थः।। बितियभंगेसु ठवणारोवणमंतरेण पच्छित्तदानेन इमे दोसाठवणाभेत्तं आरोवण त्ति इति नाउमतिपरीणामो । [भा. ६४३१] कुज्जा तु अतिपसंगं, बहुगं सेवित्तु मा वियडे ॥ चू- "ठवण'' त्ति असब्भावठवणा, “ मात्रा" शब्दः तुल्यवाची, असब्भावठवणाए तुल्यं अपरमार्थभूतं जं तं भण्णति ठवणामेत्तं, तंच “आरोवण"त्ति इति उप्रदर्शने, एवं अतिपरिणामगो चिंतेज्जा भासेज्ज वा । अधवा - अकप्पसेवणाए वा पसंगं करेज्ज, आउट्टियाए वा बहुमासादिठाणे सेवित्ता आलोएज्ज, जम्हा बितियभंगे बहुं पच्छित्तं ततियभंगे थोवं इत्यर्थः । जम्हा एते दोसा तम्हा ठेवणारोवणप्पगारेण सव्वे मासा सफलं करेत्ता छम्मासे दिज्जा से ।। इदानं ठेवणारोवणप्पगारो भण्णति । तस्सिमे चउरो भेदा [मा. ६४३२] ठवणा वीसिग पक्खिग, पंचिग एगाहिता य नायव्वा । आरोवणा वि पक्खिग, पंचिग तह पंचिगेगाहा ।। चू- ठवणाठाणा चउरो, तेसिं आइभेदा इमे-वीसिया ठवणा, पक्खिया ठवणा, पंचिया ठवणा, एगाहिया ठवणा । आरोवणा विपक्खियारोवणा, पंचियारोवणा, एगाहिया य आरोवणा ।। न नए का आरोवणा, काय ठवणत्ति, कस्स जाणणत्थं इमं मण्णतिवीसाए अद्धमासं, पक्खे पंचाहमारुहेज्जाहि । [भा. ६४३३] पंचाहे पचाहं, एगाहे चेव एगाहं ॥ चू-वीसाएठवणा पक्खि आदी आरोवणा, पक्खियाए ठवणाए पंचियादी आरोवमा, पंचियादी ठवणाए पंचियादी आरोवणा, पक्खियाए ठवणाए एगादियादि आरोवणा ॥ जहन्नुक्कोसदरिसणत्थं इमं भण्णइ [भा. ६४३४ ] ठवणा होति जहन्ना, वीसं राईदियाइ पुण्णाई । पन्नट्टं चेव सयं, ठवणा उक्कोसिया होति ॥ चू- सव्वजहन्ना ठवणा वीस राइंदिया, ततो अन्ना पणवीसइं राइंदिया, ततो अन्ना तीसं राइंदिया, एवं पंच पंच वुड्डीए नेयव्वं जाव तीसइमा उक्कोसिया ठवणा पन्नठ्ठे राइदियसतं ॥ Page #381 -------------------------------------------------------------------------- ________________ ३७८ निशीथ-छेदसूत्रम् -३-२०/१३८१ एवं आरोवणाए वि इमाओ[भा.६४३५] आरोवणा जहन्ना, पनरसराइंदियाइ पुण्णाई। उक्कोसं सट्ठसयं, दोहि वि पक्खेवओ पंच ॥ चू-“दोहिं वि"त्ति ठवणासुपंचपंच उत्तरं करेंतेण जहन्नाओ उक्कोसा पावेयव्वा इत्यर्थः। आदियाण तिण्हं ठवणारोवणाण इमं उत्तरलक्खणं[भा.६४३५] पंचण्हं परिवुड्डी, ओवड्डी चेव होति पंचण्हं । एतेण पमाणेणं, नेयव्वं जाव चरिमं ति॥ चू-जो पुण एक्किया ठवणारोवणाओ तेसिं उत्तरं एक्को चेव परिठवति, उवरुवरिंखुड्डिउत्तरं ओवड्डित्ति तीसतिमाओ ठाणाओ हेट्ठा पच्छानुपुव्वीए हानी जाव पढमठाणं ति । एतेणं पंचगेण वा प्रमाणेन ताव नेयव्वं जाव चरिमं ति, पच्छिमा ठवणारोवणातो उक्कोसा इत्यर्थः । एक्कक्के ठवणाठाणे उक्कोसारोवणा जाणियव्वा ॥ लक्खणं इमं[भा.६४३७] जाव ठवण उद्दिट्ठा, छम्मासा ऊणगा भवे ताए। आरोवण उक्कोसा, तीसे ठवणाए नायव्वा ।। चू-छण्हं मासाणं असीयं दिवससतं भवति, तं ठवेत्ता पच्छा जाए ठवणाए पत्थइ अंतिल्लं आरोवणंजाणियत्तएतं इच्छियटवणं असीताओ दिवससयाओ सोहेज्जा, जंतत्थ सेसं सा तीसे ठवणाए उक्कोसा आरोवणा भवतीत्यर्थः । जहा वीसियटवणा असीयसतातो मुच्चा सेसं सटुंसतं, तंवीसितठवणाए उक्कोसियाआरोवणा, पक्खियासेजहन्ना। सेसाओ से अट्ठावीसं अजहन्नुक्कोसा भवंति । एवं असीतातो सताओ पणुवीसिया उवणा सोहिया सेसं पणपन्नं सयं पणुवीसियाए ठवणाए उक्कोसिया आरोवणा भवति, वीसिया से जहन्ना। सेसाओ से सत्तावमजहन्नुक्कोसिया। एवं तीसादिसू वि उक्कोसारोवणलक्खणं नेयव्वं ॥ इदानि उक्कोसठवणाललक्खणं[भा.६४३८] आरोवण उद्दिट्ठा, छम्मासा ऊणगा भवे ताए। आरोवणाए तीसे, ठवणा उक्कोसिया होति ॥ चू-जहापक्खिताआरोवणाअसीतातोसताओसुद्धा, सेसपणसटुंसतंतंपक्खियआरोवणाए उक्कोसा ठवणा भवति, वीसिया स जहन्ना, सेसं अट्ठावीसं अजहन्नुक्कोसा भवंति । एवं बितिए आरोवणाठाणेआढत्तेअंतिल्लंतीसइमं ठाणं फिट्टति।ततिए आरोवणाठाणेआढत्तेएगूणतीसतिमं ठवणाठाणं फिट्टति, एवं एक्कक्के उवरि उवरि आरोवणाठाणे ठवणाणं ओवड्डीए एक्कक्कं ठाणं हुसेज्जा, जाव सट्ठिसयारोवणाए वीसिया चेव एक्का ठवणा भवतीत्यर्थः ।। पढमे ठवणारोवणठाणे ठाणसंखा इमा[भा.६४३९] तीसं ठवणाठाणा, तीसं आरोवणाए ठाणाई। ठवणाणं संवेहो, चत्तारि सया य पन्नट्ठा । चू- तीसं ठवणादिं काउं पंचुत्तरवुड्डीए जाव पणसट्ठसतं ताव तीसं ठवणठाणा भवंति, आरोवणासु विपन्नरसाइ काउं पंचुत्तरवुड्डीए चेव जाव सहिसयंताव तीसंचेव आरोवणाठाणा भवंति, एतेसिंठवणारोवणाणपरोप्परं “संवेहो"त्ति संजोगा, तेसिं संजोगाण संखाइमा-चत्तारि Page #382 -------------------------------------------------------------------------- ________________ उद्देशक : २०, मूलं - १३८१, [भा. ६४३९] ३७९ सता पंचसट्ठा भवंति । कहं ? उच्यते-वीसियठवणाए पन्नरसादियारोवणठाणा जाव सह पयं ताव छम्मासाणयणकरणं कज्जति । एवं वीसियठवणाए तीसं आरोवणसंवेहा भवंति । एवं पणुवीसियठवणाए पन्नरसादिया आरोवणठाणा नेयव्वा, जाव पणपन्नसयारोवण त्ति, एत्थ एक्कं आरोवणठाणं हुसितं । एवं वीसियठवणाए तीसं आरोवणसंवेहा भवंति । एवं पणुवीसियठवणाए पन्नरसादिया आरोवणठाणा नेयव्वा, जाव पणपन्नसयारोवण त्ति, एत्थ एक्कं आरोवणठाणं हुसितं । एवं तीसियठवणाए पन्नरसादि नेया जाव पन्नासं सतं, एत्थ दो आरोवणठाणा हुसिता । एवं उवरिठवणाए आरोवणा ओवड्डीए एक्केक्कं ठाणं हुसेज्जा, जाव पणसट्ठसयठवणाए एक्का चेव पन्नरसिया आरोवणा भवतीत्यर्थः । एयस्स ठेवणारोवणसंवेहस्स संवग्गफलाण य निमित्तं आयरिएहिं इमो सुमो सेढिगउवाओ उद्दिट्ठो [भा. ६४४० ] गच्छुत्तरसंवग्गे, उत्तरहीणम्मि पक्खिवे आदी । अंतिमधनमादिजुयं, गच्छद्धगुणं तु सव्वधनं ॥ चू- एतीए गाहाए इमा परिभासा गणियकरणं च, जम्हा पढमं आरोवणठाणं संवेहओ एक्क लभति तम्हा तं चेव एक्कं आदी, जम्हा एक्कुतरवड्डीए बितियादिआरोवणठाणा सव्वे लभंति तम्हा पढमठवणाए उत्तरं पि एक्को चेव, जम्हा य पढमठवणाठाणवुड्डीए तीसं ठाणा भवंति तम्हा पढमठ वणाएतीसं गच्छ | बितियाए ठवणारोवणठाणे तेत्तीसं गच्छो । ततियाए ठवणारोवणट्ठाणे पणतीसं गच्छो । चउत्थे ठवणारोवणट्ठाणे पणतीसं गच्छो । चउत्थे ठवणारोवणट्ठाणे अउणासीतं सयं गच्छो । एतेसिं गच्छाणं इमो आणयणोवाओ-ठवणारोवणविजुत्ता छम्मासा पंचभागभत्तीया जे रूपजुता ठवणापदा तेसु चरिमादेसभागिक्को। छम्मासदिवसाणं असीतसयं तं पढमेहिं ठवणारोवणदिवसेहिं विजुअं कज्जति, सेसस्स पंचहिं भागो हीरइ जे तत्थ लद्धा ते रूवजुता कया, जावतियाते एवतिया पत्तेयं ठवणारोवणपदा भवंति । एतं करणं आदिल्लेसु ठवणारोवणठाणेसु । चरिमे पुण ठवणारोवणठाणे एसेव आदेसो, नवरं एक्केण भागो हायव्वो त्ति । इदानिं गणियकरणं एक्को आदी, एक्को उत्तरं, तीसं गच्छो । गच्छो उत्तरेणं संविग्गउत्ति - गुणितो तीसा चेव जाता “उत्तरहीने " त्ति-तीसाओ एक्कोउत्तरं पाडितंजाया अउनत्तीसा । तम्मि आदि पक्खित्ता एक्को जाता तीसा चेव, एवं वीसियाए ठवणाए, अंतं धणं सह आदिल्लेहिं लद्धंति वुत्तं भवति । आदी एक्को सो तीसाए पक्खित्तो जाता एक्कतीसा । “गच्छद्धं" पन्नरस तेहिं गुणिया एक्कतीसा जाता चत्तारि य सया पन्नट्ठा, पढमे ठवणारोवणट्ठाणे तं सव्वधणं ति ।। अधवाऽयमन्यो विकल्प : [भा. ६४४१] दो रासी ठावेजा, रूवं पुण पक्खिवेहि एगत्तो । तो देइ अद्धं तेन गुणं जाण संकलियं ॥ चू- दो रासि त्ति उवरि हेट्ठा य, तीसे ठवियाए एक्कत्थ रूवं पक्खित्तं जो रासी तत्थ “अद्धं देति" - तस्स अद्धं घेत्तव्वं, तेनऽद्धेण इतरो रासी गुणेयव्वो, एवं वा सव्वसंवेधफलं देति । इदानिं सव्वट्टवणारोवणाण दिवसमासाण य लक्खणं सव्वानुवाती भण्णतिदिवसा पंचहि भतिता, दुरूवहीणा हवंति मासाओ । मासा दुरूवसहिता, पंचगुणा ते भवे दिवसा ॥ [ भा. ६४४२ ] Page #383 -------------------------------------------------------------------------- ________________ ३८० निशीथ-छेदसूत्रम् -३-२०/१३८१ चू-अस्यार्थः- “दिवस" त्ति वीसियठवणा दिवसा पन्नरसादियारोवणादिवसा य । इमं निदरिसणं - वीसियाए ठवणा पंचहि भाए हिते भागलद्धा चत्तारि, तातो दोन्नि रूवा केडिया जाया दोन्निमासा, पन्नरसियाए आरोवणाए पंचहिं भागेहितेभागलद्धा तिन्निमासा ते दुरूवहीणा कया जाओ एक्कमासो त्ति- । इमं दिवसलक्खणं-एते वि य मासा लद्धा ते दुरूवसहिया काउं पंचगुणा कायव्वा, ताहे वासेहितो दिवसगंपुव्विल्लपमाणसमंआगच्छइ, एवं सेसासु विसव्वासु ठवणारोवणासुकायव्वं ॥ इदानं जहा ठवणाहिं छम्मासा काउं पच्छित्तं दिज्जति तहा भण्णति। [भा.६४४३] पढमा ठवणा वीसा, पढमा आरोवणा भवे पक्खो। तेसरिं मासेहिं, पंच तु राइंदिया झोसो।। चू- वीसियठवणा पन्नरसियारोवणाहिं एयाओ कतिहिं मासेसिं सेविएहिं निप्फण्णातो होज्ज ? दिटुंतेरसहिं, कहं? उच्यते-ठवणारोवणदिवसमाणाउ विसोहित्तुंजंसेसं।इच्छियारोवणाए भाए असुज्झमाणे खिवे झोसो । छण्हमासाणं असीतं दिवसतं भवति, तओ वीसिया ठवणा पन्नरसिया य आरोवणा सोहेयव्वा, सेसं पणयालसयं, एयस्स पन्नरसियाए आरोवणाए भागो दायब्वो, जओअद्धंभागंनदेतित्तिततोझोसोपक्खियब्बो, इमं झोसपक्खेवलक्खणं-“जत्तियमेत्तेण सो सुद्धं भागं पयच्छए रासी, तत्तियमेत्तं पक्खिव अकसिणरोवणाए झोसग्गं"। झोस त्ति वा समकरणं तिवा एगटुं, एत्थ पंचज्झोसा पक्खिता, पच्छा भागे हिते भागलद्धं दसमासा, एत्थ इमं करणलक्खणगाहापुव्वद्धेणभणइ-आरोवणा जतिभी ततिहिं गुणाते करेज भागलद्धा । जं एत्थ “पढम'' त्ति- आरोवणा ततो एक्केण गुणिता दस दस चेव भवंति, एत्थ-ठवणारोवणासहिता संचयमासा हवंति, “एवतियं" त्ति-पुव्वभणितमासाण य करणेण ठवणाए दो मासा आरोवणाए एक्को मासो, एते दससु पक्खित्ता जाया तेरस संचयमासा । इदानि इच्छामो नाउं “कतो किं गहियं ? ति, ठवणामासे ततो फेडेइ" । सीसो पुच्छइतेरसण्हं संवयमासाणं किं कतो मासाओ गहितं जेण छम्मासा जाया ? कहं वा करणं कतं? भण्णति - तेरसण्हं मासाणं दोन्नि ठवणामासा फेडिता, तत्थ सुद्धा सेसा एक्कारस मासा जाता, एत्थ करणं इमं- “जतिसुठवणाए मासततियबागं करेइ ति पंचगुणं", एत्थ आरोवणाए एक्को मासो एक्कभागकतं एक्कारस चेव, ते तिपंचगुण त्ति कायव्वा, तिन्नि य पंच पन्नरस, तेहिं एक्कारसगुणिता जाता पंचसट्ठ सयं, एत्थ दोन्नि ठवणामासा पुव्वकरणेण दिवसे काउं पक्खित्ता वीसं, जातं पंचासीतं सयं, एत्थ पंचराइंदिया झोसो कओ, सेसं असीयं सयं । अहवा - किंचि विसेसेण एयं चेव अहऽन्नहा भण्णति - तेरसण्ह संचयमासाणं इच्छामो नाउ एक्केक्काओ मासाओ किं गहियं जेण छम्मासा? जतो भण्णति - तेरसण्हं मासाणं तिन्नि ठवणारोवणामासा फेडिता जाता तत्थ सुद्धा सेसा दस मासा, एएहिंतो एक्केक्काओ मासाओ अद्धमासो अद्धमासो गहितो, एते पंच मासा, दोहिं ठवणामासेहिंतो दस दस राइंदिया गहिता, आरोवणमासो एक्को, ताओ पक्खो गहितो, पंच झोसो कओ।कः प्रत्ययः? एत्थ गाहा- “जइभि भवे आरुवणा" गाहा, एसा पढमठवणा, पढममणेण करणलक्खणं भणिय, आरोवणभागलद्धमासाणं पन्नरसहिं गुणेयव्वा, ते दस मासा पन्नरसहिं गुणिता जाता पन्नासुत्तरसतं, एतत्तो Page #384 -------------------------------------------------------------------------- ________________ उद्देशक ः २०, मूलं-१३८१, [भा. ६४४३] ३८१ पंचज्झोसो सोहिंतो सेसं पणयालं सतं। एत्थ ठवणारोवणादिवसा पक्खित्ताजायं असीयं सयं। [भा.६४४४] पढमा ठवणा वीसा, बितिया आरोवणा भवे वीसा । अट्ठारस मासेहिं, एसा पढमा भवे कसिणा ।। चू- एया ठवणारोवणाओ असीयसयाओ सोहिया सेसं चत्तालीससयं, एयस्स वीसियाए आरोवणाए भागे भागलद्धं सत्त मासा आरोवणा, पुव्व करणेणं “दोहिं मासेहिं निष्फन्नं" ति काउं सत्तमासा दोहिं गुणेयव्वा जाता चोदसमासा, "दिवसा पंचहिं भइया" गाहा॥ __एतेणं करणेणं दो ठवणामासा दो य आरोवणमासा निप्फण्णा, एए चत्तारि वि चोद्दसण्हं मेलिता जाताअट्ठारस मासा, कसिणा नाम जत्थ झोसोणत्थइ। “कातो मासातो किं गहियं" ति एत्थ लक्खणं जति एक्कातो मासातो निष्फन्ना आरोवणा तो सेवियमासेहिंतो ठवणारोवणमासा सोहेयव्वा, अह दुगादिमासेहिंतोनिष्फन्ना आरोवणा तोसेवियमासेहिंतो ठवणमासाचेव सोहेयव्वा नो आरोवणमासत्ति । इमा य बितियआरोवणा दोहिं मासेहिं निप्फन्न त्ति काउं अट्ठारसण्हं मासाणं मज्झातो दोन्नि ठवणामासा सोहिता, सेसा सोलस मासा । “दोहिं मासेहि आरोवणा निष्फन्न"त्ति काउं सोलस दुहा कायव्वा, एक्को अट्ठओ उवरि बितिओ अट्ठओ हेट्ठा । किं कारणं एवं कज्जति?, उच्यतेजओ इमं भण्णति “जतिभि भवे आरुवणा, तति भागं तस्स पन्नरसहिं गुणिए। सेसं पंचहिं गुणिए, ठवणदिणजुत्ता उ छम्मासा"। पढमातो अट्ठगातो पक्खो पक्खो गहितो, बितियातो अट्ठगातो पंच पंच राइंदिया गहिता, पवणामासेहिंतो दस दस राइंदिया गहिता । कः प्रत्ययः ? उच्यते- “जइभि भवे आरुवणा" गाहा, जे संचयमासातो ठवणामाससुद्धा जइत्थी आरोवणा आरोवणातो वा जतिमासा निप्फण्णा ततिभागा कज्जंति, बितियआरोवणा दो वा आरोवणामास त्ति तेन सोलसमासा दुहा कता अट्ठ एत्थ एक्कम्मि अट्ठगे पन्नरसपच्चित्तराइंदियागहिय त्ति पन्नरसगुणो कतो उ जातं वीसुत्तरं सयं। बितियट्ठगाओ पंचपंच गहियत्तिपंच गुणितोजातो चत्तालीसा, चत्तालीसावीसुत्तरेसतेपखित्ता जातं सट्ठसयं, एत्थ अवनीयं ठवणमासाणं दोण्हं दस दस राइंदिय गहिय त्ति ते वीसं पक्खित्ता जायं असीयसयं॥ [भा.६४४५] पढमा ठवणा वीसा, ततिया आरोवणा उ पणुवीसा । तेवीसा मासेहिं, पक्खो तु तहिं भवेझोसो ।। घ- एयाओ ठवणारोवणाओ असीयसताओ सुद्धा, सेसं पणतीसं सयं । एयस्स पनुवीसारोवणाए भागो हायव्वो, जम्हा सुद्धं भागं न देंति तम्हा पक्खं पक्खिवित्ता भागलद्धा छम्मासा, तिहिं मासेहिं आरोवणा निष्फण्णा तम्हा छम्मासातिगुणा कता जाया अट्ठारस मासा, ठवणारोवणमासपुव्वकरणेणं उप्पाएत्ता तत्थेवपक्खित्ताजाता तेवीसं संचयमासा । एत्य इच्छामो नाउं “कतो मासाओ किं पच्छित्तं गहियं" ? उच्यते-सेवितमासेहिंतो दो ठवणामासा सोहिया, सेसा एकवीसं मासा, एते तिहा ठविजंति तिन्निसत्तगापुंजा कया तत्थ पढमपुंजातो पक्खो पक्खो गहितो, अन्नेहिं दोहिं सत्तगपुंजेहिं पंच पंच राइंदिया गहिया । दोहिं ठवणामासेहिंतो दस दस राइंदिया गहिया । कः प्रत्ययः ?, पढमसत्तगं पन्नरसगुणं काउं पक्खो सोहेयव्वो, सेसं नउती, Page #385 -------------------------------------------------------------------------- ________________ ३८२ निशीथ-छेदसूत्रम् -३-२०/१३८१ सेसा दो सत्तगपुंजा मेलिया चउदस भवंति, एतेचोद्दस पंचगुणिया सत्तरी हवति, सत्तरी नउतीए मेलिया सटुं सतं भवति, एत्थं वीसं ठवणादिवसा पक्खित्ता जातं असीतं सतं ।। [भा.६४४६] एवं एया गमिया, गाहाओ होंति आनुपुव्वीए। एएण कमेण भवे, चत्तारि सया उ पन्नट्ठा ।। चू-एवं वीसियठवणं अमुयंतेण उवरुवरि आरोवणाए पंच पंच पक्खिवंतेणं नेयव्वं जाव अंतिमाआरोवणा, एयासुइमं करणविहाणंकायव्वं-असीयातोदिवससयाओठवणारोवणदिवसा सोहेयव्वा, पच्छा सेसस्स इच्छिआरोवणाए भागो हायव्वो, जइ सुद्धं भागं न देइ तो जावति न सुज्झइ तावतिओ झोसो पक्खियव्वो, पच्छा भागेहिंते भागलद्धा मासा जइहिं मासेहिं आरोवणा निप्फन्ना ततिहिं य भागलद्धा मासा गुणेयव्वा, ठवणारोवणमासा तत्थेव पक्खियव्वा । एवं पडिसेवणामासगंजाणियव्वं । एत्य जंइच्छतिनाउंकतोमासाओ किंगहियंत हे संचयनासेहितो ठवणा सोहिता सेसा जे मासा ते जइहिं मासेहिं आरोवणा निष्फण्णा तइए पुंजे करेंति,तेसु एक्कातो पुंजातो अद्धमासो अद्धमासो गहिओ, तं पुण पन्नरसहिं गुणं, सेसा जे पुंजा ते एक्केहि मिलित्ता तेसु एक्केकातो मासातो पंच पंच राइंदिया गहिया, एवं सव्वत्थ वेयालेउं कायव्वं एते दिना मासीकता परोप्परमासाण मेलियव्वा, जइ झोसो पक्खित्तो तो सोहेयव्वो, ठवणामासा एत्थेव पक्खियव्वा एवं छम्मासा भवति । कः प्रत्ययः?, पडिसेवणानिमित्तंजातोपुंजातोअद्धमासो गहिओतंजंपन्नरसहिंगुणिते सेसा पुंजा एकंवा जावतियंगहियंतावतिएणगुणेत्तातत्थेवपक्खिवियव्वा, जति झोसोपक्खित्तो तो सोहेयव्वो, सेसठवणामासो दुरूवसहिओ काउं पंचहिं गुणेत्ता ते दिवसा पक्खियव्वा । एवं असीतं दिवससतं भवति । एवं पणुवीसियाए ठवणाए पक्खियादिआरोवणातो कायव्वातो जाव पणपन्नं सतं । एवं तीसियाए वि ठवणाए पक्खियादियारोवणाओ जाव पन्नासं सतं भवति । एवं ठवणाओपणगवड्डीए नेयव्वाओ जाव चरिमट्ठवणा आरोवणाओपुण पनगहाणीए हावियव्वाओजावपक्खियाआरोवणत्ति।एयाओसव्वाओ एतेणपुव्वभणियलक्खणेणपुहत्तिया काउंचत्तारि सया पन्नट्ठा गाहाण कायव्वा ।। इति पढमं ठवणारोवणट्ठाणं सम्मत्तं । इदानि बितियं ठवणारोवणट्ठाणं भण्णति[भा.६४४७] दो रासी ठावेजा, रूवं पुण पक्खिवेहि एगत्तो। जुत्तोय देइ अद्धं, तेन गुणंजाण संकलियं ॥ [भा.६४४८] तेत्तीसं ठवणपदा, तेत्तीसारोवणाए ठाणाई। ठवणाणं संवेहो, पंचेव सया तु एगट्ठा। चू- कहं तेत्तीसं ठवणारोवणट्ठाणा भवंति ?, उच्यते असीयातो दिवससतातो पढमा पक्खियाठवणा, पढमा य पंचिया आरोवणा, एया सोहेत्ता सेसस्स पंचहिं भागो, भागलद्धं बत्तीसा, तत्थ रूवं पक्खितं गुणियं भवंति, एस गच्छो एक्को आदी एक्को उत्तरं “गच्छुत्तर" गाहा।। पूर्ववत् ।। तेत्तीसं काउं पंचसया एक्कसट्ठा भवंति ॥ [भा.६४४९] पढमा ठवणा पक्खो, पढमा आरोवणा भवे पंच । चोत्तीसा मासेहिं, एसा पढमा भवे कसिणा॥ Page #386 -------------------------------------------------------------------------- ________________ उद्देशक : २०, मूलं - १३८१, [भा. ६४४९ ] ३८३ चू- असीयाओ सयाओ एया ठवणारोवणाओ सोहेत्ता सेसस्स पंचहिं भागो, भागलद्धा बत्तीसं मासा, आरोवणा एक्काओ मासाओ निप्फण्णंति काउं एक्केण गुणिया, तत्तिया चेव, पन्नरसियाए ठवणाए पंचहिं भागे भागलद्धं तिन्नि मासा, ते दुरवहीणा कया जायं एक्को मासो। पंचियाए वि आरोवणाए पंचहिं भागो भागलद्धं एक्को मासो, एत्थ नत्थि दुरूवहीणं तहा वि एत्थ मासो चेव घेप्पति, एए दो वि ठवणारोवणामासा बत्तीसाए मेलिया जाया चोत्तीसं मासा । इच्छामो नाउ कत्तो कि गहियं ?, बत्तीसाए मासेहं पंच पंच राइंदिया गहिया, ठवणारोवणमासेहिंतो ठवणारोवणदिवसा गहिया । कः प्रत्ययः ?, बत्तीसमासा पंचहिं गुणिया काउं ठवणारोवणादिवसा पक्खित्ता असीयं सतं भवति । एक्कं वा ठवमामासं फेडित्ता तेत्तीस पंचगुणा कायव्वा, ठवणादिवसजुत्ता य छम्मासा भवंति ॥ [भा. ६४५० ] पढमा ठवणा पक्खो, बितिया आरोवणा भवे दस ऊ । अट्ठारसहिं मासेहिं, पंच य राइंदिया झोसो ॥ चू- असीयातो सयाओ एयाओ ठवणारोवणाओ सोहेत्ता सेसे पंच झोसे पक्खिवित्ता दसियाए आरोवणाए भागो भागलद्धं सोलस मासा, आरोवणा एक्कातो मासातो निष्फण्ण त्ति काउं एक्केण गुणियं जाता सोलस चेव, पन्नरसियाए ठवणाए पंचहिं भागो भागलद्धं तिन्नि दुरूवहीणा कया जातो एक्को मासो, दसियाए आरोवणाए पंचहिं भागो भागलद्धं दोन्नि, जत्थ दुरूवहीणं न होइ आगासं वा भवति तत्थ वि एक्को मासो नायव्वो, तेन एत्थ वि एक्को मासो, एते दो वि ठवणारोवणामासा सोलसण्हं मेलिता जाता अट्ठारस संचयमासा । कतो मासाओ किंगहियं ?, अट्ठारसण्हं मासाणं सोलसहिं मासेहिंतो दस दस राइंदिया गहिया, ठवणारणमासेहिंतो ठवणा दिवसा गहिता । कः प्रत्ययः ?, सोलस मासा दस गुणा काउं, पंच उ झोसो सोहियव्वो, सेसा ठवणारोवणदिवसा पक्खित्ता जायं असीयं सयं । अहवाअट्ठारसण्हं एक्कं वा ठवणामासं फेडेत्ता दसगुणा कायव्वा, जोसो पंच सोहियव्वो, ठवणादिनसहिता छम्मासा हवंति ॥ [ भा. ६४५१] पढमा ठवणा पक्खो, ततिया आरोवणा भवे पक्खो । बारसहिं मासेहिं, एसा बितिया भवे कसिणा ।। चू- असीतातो तातो एयाओ ठवणा सोहेत्ता सेसं पन्नासं सयं, एयस्स पन्नरसियाए आरोवणाए भागो भागलद्धं दस मासा, आरोवणा एक्काओ मासाओ निप्फण्ण त्ति एक्केण गुणियं एत्तियं चेव, एत्थ दोन्नि ठेवणारोवणमासा पक्खित्ता जाता बारस मासा । कतो किं गहियं ?, एक्केक्काओ मासाओ पक्खो गहिओ । कः प्रत्यय ?, बारस मासा पन्नरसहिं गुणिय जातं असीयं सतं, एत्थ सव्वत्थ समं गहणं ॥ [ भा. ६४५२ ] एवं एता गमिया, गाहाओ होंति आनुपुव्वीए । एएण कमेण भवे, पंचेव सया उ एगट्ठा ॥ चू- एवं पक्खियं ठवणं अमुयंतेण आरोवणाए उवरुवरिं पंच पंच पक्खिविंतेण आरोवणासु एक्क्कं ठाणं परिहरितेण ताव नेयव्वं जाव तित्तीसतिमा आरोवण त्ति । ताहे वीसियं ठवणं अमुतेण एवं चेव नेयव्वं जाव बत्तीसइमा आरोवणा । एवं ठवणासु पंच पंच पक्खिवंतेणं Page #387 -------------------------------------------------------------------------- ________________ ३८४ निशीथ-छेदसूत्रम् -३-२०/१३८१ आरोवणासु एक्कक्कं ठाणं परिहरंतेण नेयव्जाव पहोउयपुहत्तियकरणेणंगाहाणंपंचसया एगसट्ठा जाता । सव्वत्थ जतीहिं मासेहिं आरोवणानिप्फण्ण ततीहिं भागलद्धं गुणेयव्वं सेसं उवउज्जित्ता भणियव्वं ।। बितियठवणारोवणं सम्मत्तं । इदानिं ततियं भण्णति[भा.६४५३] पणतीसं ठवणपदा, पणतीसारोवणाए ठाणाई। ठवणाणं संवेहो, छच्चेव सया भवे तीसा॥ चू-असीतातो सयाओ पंचिया ठवणा पंचिया आरोवणा य, एयाओ सोहेयव्वाओ, सेसं सत्तरि सयं, एयस्स पंचहिं भागो भागलद्धं चोत्तीसं रूवं पक्खित्तं जायं पणतीसं, एक्को आदिए एक्कोत्तरं पणतीसतो गच्छो । गच्छुतर गाहा पूर्ववत् गणिएण आणेयव्वा छ सता तीसुत्तरा ॥ [भा.६४५४] पढमा ठवणा पंच य, पढमा आरोवणा भवे पंच । - छत्तीसा मासेहि, एसा पढमा भवे कसिणा॥ चू-असीतातो सयाओ पंचिय ठवणापंचिया उआरोवणा सोहिया सेसं सत्तरि सतं, एयस्स पंचियाए आरोवणातो भागो, भागलद्धं चोत्तीसं मासा आरोवणा एक्काओ मासाओ निप्फण्णं ति काउं एक्केण गुणिय एत्तियं चेव, पंचयाए ठवणाएपंचहिं भागलद्धं एक्को मासो, जत्थ दुरूवहीणा न होंति तत्थ उ हवंति साभाविय त्ति य वयणाओ एक्क एव मासो भवति । एवं आरोवणाए वि, दोन्नि मासा चोत्तीसाए मेलिता जाया छत्तीसं मासा । काओ किं गहियं ?, एक्केकाओ मासाओ पंच पंच दिवसा गहियाएत्थ विसव्वत्थ समंगहणं । कः प्रत्ययः?, छत्तीसेहिमासेहिं पंच गुणियव्वा जात असीयंसतं।अहवा-छत्तीसण्हंमासाणं को ठवणामासो फेडितो, सेसा पणतीसं, ते पंचगुणा ठवणदिवसजुता छम्मासा भवंति॥ [भा.६४५५] पढमा ठवणा पंचा, बितिया आरोवणा भवे दस तू। एगूणवीस मासेहि पंच राइंदिया झोसो॥ चू-असीयातो सतातो पंचिया ठवणादसियाआरोवणा एतातो ठवणारोवणाओसोसवेत्ता सेसं पणसहि सयं, एत्थ पंचज्झोसो पक्खित्तो, जातं सत्तरि सयं, एयस्स दसियाए आरोवणाए भागो, भागलद्धं सत्तरस मासा आरोवणा, एक्केक्कातो मासाओ निष्फण्ण त्ति काउं एक्केण गुणियं एत्तियं चेव, ठवणादिवसापंचहिं भइया साभावितो मासो, आरोवणातो वि एक्को मासो, एते दो मासा सत्तरसण्हं मेलिता जाता एकोणवीसं मासा । कतो कि गहियं ? ठवणामासातो पंच राइंदिया गहया सेसेहिं अट्ठारसहिं मासेहिं एकेकातो मासाओ दस दस राइंदिया गहिता । कः प्रत्ययः ?, अट्ठारस दसगुणिता जातं असीतं दिवससतं, एतातो पंचतो झोसो सुद्धो, सेसं पंचसत्तरिसतं, पंच ठवणादिवसा मेलिता जातं असीतं दिवससतं ॥ [भा.६४५६] पढमा ठवणा पंचा, ततिया आरोवणा भवे पक्खो। तेरसहिं मासेहिं, पंच उ राइंदिया ज्झोसो॥ चू-असीतातो दिवससतातो पंचियं ठवणं पन्नरसियं आरोवणं एयाओ ठवणारोवणाओ सोहेत्ता सेसं सद्धिं सयं पंच झोसं पक्खिवित्ता पक्खित्तातो आरोवणातो भागी भागलद्धं एक्कारस आरोवणा, एक्काओ मासाओ निष्फन्न त्ति काउं एक्केण गुणियं एत्तियं चेव पुव्वकरणेण ठवणारोवणमासे करेत्ता भागलद्धा दो मसा एते एक्कारसण्हं मेलिता जाता तेरस संचयमासा। ___ Page #388 -------------------------------------------------------------------------- ________________ उद्देशक : २०, , मूलं- १३८१, [भा. ६४५६] ३८५ कतो किं गहियं ?, बारसमासेहिं अद्धमासो गहिओ तेरसमासातो ठवणामासाओ पंच राइंदिया गहिता । कः प्रत्ययः ?, बारस पन्नरसेहिं गुणित्ता पंच झीसेहिं सोहेत्ता सेसं पंचहत्तरं सतं पंच ठवणा दिवसा मेलिता जायं असीयं सयं ।। [भा. ६४५७ ] एवं एत्ता गमिया, गाहाओ होंति आनुपुव्वीए । एएण कमेण भवे, छच्चेव सयाइ तीसाई ॥ चू- एवं पंचियं ठवणं अमुयंतेण आरोवणाए पंच पंच उवरुवरिं पक्खिवंतेणं नेयव्वं जाव पणतीसइमा आरोवणा, ताहे पुणो दसियं ठवणं काउं एवं चेव नेयव्वं जाव चउतीसइमा आरोवणा । एवं ठेवणारोवणासु पंच पंच पक्खिवतेण एक्केक्कं ठाणं परिहावेंतेण नेयव्वं जतीहिं मासेहिं आरोवणा निष्फण्णा ततीहिं भागलद्धं गुणेयव्वं, सेसं उवउज्जित्ता नेयव्वं ॥ ततियठवणारोवणठाणं गयं । इदानिं चउत्थं भण्णति [भा. ६४५८ ] अउनासीतं ठवणाण सतं आरोवणाम तह चेव । सोलस चेव सहस्सा, दसुत्तरसयं च संवेहो ॥ चू-कहं?, उच्यते-असीतातो दिवससताओ पढमाठवणारोवणाओ एक्कियाओ सोहेयव्वाओ, से अट्ठत्तरिसतं, एयस्स एक्कियाए आरोवणाए भागो भागलद्धं एत्तियं चेव रूवेण पक्खित्ते अउनासीतं सयं भवति । इदानिं संवेहकरणे इमे भण्णति- " गच्छुत्तर" गाहा, एक्को आती, एक्को उत्तरं, अउनासीयं सतं गच्छो, पूर्ववत् गणिते कते आगतं सोलसहस्साणि सतं च दहुत्तर ॥ [भा. ६४५९ ] पढमा ठवणा एक्को, पढमा आरोवणा भवे एक्को । आसीतं माससतं, एसा पढमा भवे कसिणा ॥ 1 चू- असीतातो तातो एक्किया ठेवणा, एक्किया य आरोवणा सोहित्तासेसं अट्ठहत्तरसतं एक्कियाए आरोवणाए भागो भागलद्धं एत्तियं चेव । एत्थ एक्को ठवणामासो एगो आरोवणामासो पक्खित्तो जातं असीयं माससतं । काओ किं गहियं ?, एक्केक्काओ मासाओ एक्को दिवसो गहितो, एत्थ वि सव्वत्थ समग्गहणं ॥ [भा. ६४६० ] पढमा ठवणा एक्को, बितिया आरोवणा भवे दोन्नि । एक्कानउतीमासेहि, एक्को उ तहिं भवे झोसो | चू-एयाओ ठवणारोवणाओ असीतातो सयातो सोहेत्ता सेसं सत्तहत्तरि सयं एयस्स अट्ठाए दुतियाए आरोवणाए भागो एक्कं ज्झोसं पक्खिवित्ता भागलद्धं एगूननउतिमासा एत्थ ठवणामासोआरोवणामासो य पक्खित्ता जाता एक्कानउति मासा । कातो किं गहियं ?, ठवणा मासा एत्थवि सव्वथाहंतो एक्को दिवसो गहितो, नउतिसासेहिं दो दो वि दिवसा गहिता । कः प्रत्ययः ?, संचयमासेहिंतो ठवणामासो फेडितो सेसा नउईतो दोहिं गुणिया जायं असीयं सय, एयातो एक्को सुद्धो से अउनासीतं सतं, एक्को ठवणादिवसो पक्खित्तो, एत्थ जायं असीतं सतं ॥ पढमा ठवणा एक्को, ततिया आरोवणा भवे तिन्नि । [ भा. ६४६१] इसीमासेहिं, एक्को उ तहिं भवेझोसो || चू- तहेव काउं जाव एक्सट्ठि संचयमासा । काओ किं गहियं ? उवणामासातो एक्केक्को 17 25 Page #389 -------------------------------------------------------------------------- ________________ ३८६ निशीथ-छेदसूत्रम् -३-२०/१३८१ दिवसो गहिओ, सेसेहिं सट्ठीए मासेहिं तिन्नितिन्निराइंदिया गहिया।कःप्रत्ययः? एक्कसट्टिमासेहिं एक्को ठवणामासो फेडितो सेसा सर्डिं, ते तिहिं गुणिता जातं असीयं दिवससतं, एक्को झोसो सुद्धो, सेसं एगूनासीतं सतं, एक्को ठवणा दिवसो पक्खित्तो जायं असीयं सतं॥ [भा.६४६२] एवं खलु गमिताणं, गाहाणं होंति सोलससहस्सा। सतमेकं च दसहियं, नेयव्वं आनुपुव्वीए॥ चू-एवं एक्कियं ठवणं अमुयंतेण आरोवणाए उवरुवरि ठाणे एक्कमारोवयंतेण ताव नेयव्वं जाव चरिमा अउनासीयसयारोवणा । एवं दुतिगादिठवणासु विएगादि आरोवणा नेयव्वा ता जाव जस्स चरिमं ति । एयाओ सव्वाओ पुव्वकयविहिणा कायव्वा जाव एक्केकपाहा (ही) डगनिबद्धरासिगगाहाण सलस सहस्सा सतंचदसुत्तरंपुण्णंति। एयासुठवणारोवणासुमासकरणं करेंतेण एगादियासुजाव छउरो पंचसु भागं अदेंते मासो चेवघेत्तव्यो। एवं पन्नरसगादिसुदुरूवे असुझंतेदसादिसुय दुरुवेअसुद्धे आगासेजातेएक्को चेवमासोघेत्तव्बो, जावचउदस, पन्नरसोवरि विकला जाव उनवीसाए वि एकातो मासातो निप्फण्ण त्ति दट्ठव्वा । एवं एक्कवीसादिसु केवलपणभागविसुद्धदुरूवहीणकयमासप्पमाणेहितो निप्फण्णा दट्ठव्वा । एवं सव्वत्थ सकलकरणं करेंतेण कायव्वं । अह भिन्नियंठवणारोवणकरणंइच्छति तो इमं कायव्वं-एक्कियठवणाए एगादिआसेवणातो जाव पन्नरस ताव सगलकरणंचेव कायव्वं, जत्थ एक्किया ठवणा सोलसिया आरोवणा एतादो वि असीतसतातो सुद्धा, सेसं तेसट्ठिसतं, एयस्स सोलसहिं भागो भागं सुद्धं न देति त्ति तेरसपक्खित्ता भागलद्धं एक्कारस, ते ठविता, सगलच्छेदसहिया इमे । सोलसियारोवणाए पंचहि भागो भागलद्धं तिन्नि, ते दुरूवहीणा कता सेसो एक्को मासो मासस्स य एक्को पंचभागो। एस वन्निओ मासो पंचगुणो अंसो पक्खित्तो जाया छपंच भांगा, एक्कियठवणाए विहेट्ठा पंचभागो छेदो दिन्नो । इदानिंआरोवणा भागलद्धं तंआरोवणामासगुणं कायव्वं, ति काउं अंसो अंसगुणो छेदो छेदगुणो छहिं एक्कारसगुणिता पंचहिं एक्को गुणितो जाया छावट्टि पंच भागा ठवणारोवणमाससहिय त्ति कायव्वा, एत्थ एक्को ठवणा पंच वागो, छच्च आरोवणपंचभागा पक्खित्ता, जाया संचयमासाण तेहुत्तरि पंच भागा । कत्तो किंगहियं ति ?, एक्को ठवणभागो फेडितो सेसं आरोवणभागपरावत्तीए अंसा अंसगुणा, छेदो छेदगुणो भागे हिए जं लद्धं तं दोसु ठाणेसु ठवियं तत्थेगो रासी पन्नरसगुणो, बितितो आरोवणाए जति विगला दिवसा असीतेहिं गुणितो पक्खित्तो य ठवणादिवसजुत्तोझोसपरिसुद्धो असीयं सतं भवति, एवं सत्तरस अट्ठारस अउनवीसियासु वि कायव्व, नवरं-बितियरासी दोहिं तीहिं चउहिं गुणेयव्वो, वीसियाए सगलकरणं कायव्वं, इगवीसियाए विसव्वंएयंचेव कायब्वं, नवरं-ठवणभागफेडिएसु जं सेसं तं आरोवणभागं परावत्तिय गुणियं भागहियलद्धे तिसु ठाणेसु ठायव्वं, तत्थेक्को रासी पन्नरसगुणो, बितिओ विगलदिवसगुणो, ततिओ पंचगुणो, सव्वे एक्कट्ठा मेलिता ठवणदिनजुत्ता झोसविसुद्धा असीतं सतं भवति। ___ एवं बावीसियासु वि कायव्वं, एगतीसादिसु वि एवं, नवरं-जइ वि विकलमासो लब्मति तति ठाणत्थं ठवयव्वं, आरोवणभागहियलद्धं जत्थ दो रासी ठाविता तत्थ एगो पनरसगुणो, बितितो नियमाविगलदिवसगुणो, किं च संचयमासभागेहिंतो संचयठवणभागफेडियव्वा Page #390 -------------------------------------------------------------------------- ________________ उद्देशक : २०, मूलं - १३८१, [ भा. ६४६२ ] ३८७ पक्खिवंतेण पुण जइ ठवणादिणा तति सगला पक्खिवियव्वा मासं वा दुरूवसहियं पंचगुणं असंगहियं काउं पक्खिवेज्जा । एवं बितियादिठवणासु वि सोलसियादिआरोवणातो उवउज्ज कायव्वाओ इति ।। ठवणासंचए त्ति दारं गतं । इदानिं रासि त्ति दारं । एस पच्छित्तरासी कओ उप्पन्नो ? अत उच्यते [भा. ६४६३] असमाहीठाणा खलु, सबला य परिस्सहा य मोहम्मि । पलिओवम सागरोवम, परमाणु तओ असंखेज्जा ।। चू- वीसाए असमाहिठाणेहिं, खलुसद्दो संभावणत्थे किं संभावयति “असंखिज्जेहिं वा असमाहिठाणेहिं "त्ति, एवं एक्कवीसाए सबलेहिं, बावीसाए परिसहेहिं, अट्ठावीसतिविधाओ वा मोहनिजातो, अहवातीसाए मोहनिञ्जठाणेहिंतो एतेहिं असंजमठाणेहिं एस पच्छित्तरासी उप्पन्नो ।। सीसो पुच्छति - कत्तिया ते असंजमठाणाई ?, जत्तिया पलिओवमे वालग्गा ?, नो तिणट्टे समट्ठे । तो जत्तिया सागरोवमेवालग्गा ?, नो तिणट्टे समट्ठे । तो सागरवमवालग्गाण एक्केक्कं वालग्गं असंखेज्जखंडं कयं । ते य खंडा संववहारियपरमाणुमेत्ता, एवतिया असंजमठाणा ?, नो तिट्ठे समट्टे, "ततो" त्ति एतेहिंतो असंखेज्जगुणा दट्ठव्वा । अन्ने भांति "सुहुमपरमाणुमेत्ता खंडा कता" । ते य अनंता भवंति, तं न भवति, जतो असंजमठाणा असंखेज्जलोगागासमेत्ता भवंति, संजमठाणा वि एत्तिया चेव ॥ [भा. ६४६४] जे जत्तिया उ[भा. ६४६५] रासित्ति गाहा ॥ चू- इदानिं "मान” त्ति, मीयते अनेनेति मानं परिच्छेदो । तं दुविहं - दव्वे भावे य । दव्वे प्रस्थादि । भावे इमं - 2 - गाहा ॥ - कंठ्या [भा. ६४६६ ] बारस अट्ठग छक्कग, मानं भणितं जिनेहि सोहिकरं । तेन परं जे मासा, संभहण्णंता परिसडंति ।। चू- तित्थकरेहिं विविहं पायच्छित्तमाणंदिट्टं, पढमतित्थकरस्स बारसमासा, मज्झिमतित्थकराणं अट्ठमासा, वद्धमाणसामिणो छम्मासा, एत्तो अब्भहियं न दिज्जति, बहुएहिं पडिसेवितं पि एत्तियं चेव दिजति, धम्मयाए सुज्झति । जहा पत्थए मविज्जंते ताव मविजति जाव तस्स सिहा आरुहति, सेसं आरुभितं पि अधिकं परिसडति । एवं छण्हं मासाणं जं अधियं पडिसेवितं तं ठवणारोवणप्पगारेण संहण्णमाणं परिसडति, तित्थकरआणा य एसा अनुपालियव्व त्ति, जहा रन्नो अप्पणो रज्जे जं माणं प्रतिष्ठापितं जो ततो माणातो अतिरेगमूलं वा करेति सो अवराही डंडिजति, एवं जो तित्थकराणं आणं कोवेति सो दीहसंसारी ॥ मान त्ति गयं । इदानिं "पभुत्ति" पच्छित्ते दायव्वे पभु त्ति वा जोग्गो त्ति वा एगट्ठे । को पुण सो ?, इमो [भा. ६४६८ ] केवल-मनपज्जवनाणिणो य तत्तो य ओहिनाणजिना । चोद्दस-दस- नवपुव्वी, कप्पधर-पकष्पधारी य ।। चू- केवलनाणी, मणपज्जवनाणी, ओहीनाणी, जिनसद्दो शुद्धावधिप्रदर्शकः, चोद्दसपुव्वी, अभिन्नदसपुव्वी, भिन्नेसु ओवड्डीए जाव नवमपुव्वस्स ततियं आयारवत्युं, कप्पववहारधरा, पकप्पो त्ति निसीहऽज्झयणं । किं च Page #391 -------------------------------------------------------------------------- ________________ ३८८ निशीथ-छेदसूत्रम् -३-२०/१३८१ [भा.६४६९] घेप्पंति चसद्देणं, निजुत्तीसुत्तपेढियधरा य। आणाधारणजीते, य होंति पभुणो य पच्छित्ते ।। चू-भद्दबाहुकयनिजुत्तीगाहासुतधरा निसीहकप्पववहारपेढगाहासुत्तधरा य, अहवा-सुत्तं धरंति सुत्तधराजे महानिसीहं महाकप्पसुतादि अज्झयणे यधरेंति। “आण"त्ति आणाववहारी धारणाववहारी जीयववहारी एते पच्छित्तदाणे पहुणो भवंति ।।पभुत्तिगतं । इदानि “केवत्तिया सिद्ध" त्ति दारं । सीसो पुच्छति-“केवतिया पच्छिता?" आयरियाह -दुविहं पच्छित्तदरिसणंअत्थतो सुत्ततो अ।अत्थतो अपरिमाणा, सुत्ततो इहऽज्झयणे इमे[भा.६४६९] अनुग्घाइयमासाणं, दो चेव सया हवंति बावन्ना । तिन्नि सया बत्तीसा, होति उग्घाइयाणं पि॥ चू-पढममुद्देसते अनुग्घातियमासातो संखित्ता दोन्निसया बावन्ना भवंति, बितिय-ततियचउत्थ-पंच-मुद्देसतेसु मासलहुआ पच्छित्ता ते संखित्ता तिन्नि सया बत्तीसा भवंति ।। [भा.६४७०] पंच सता चुलसीता, सव्वेसिं मासियाण बोद्धव्वा । तेन परं वोच्छामि, चाउम्मासाण संखेवो ॥ चू-उग्घातियमासाणं अनुग्घातियमासाणं एकतो संखित्ताण पंच सया चुलसीता भवंति । अतो परं चाउम्मासिते भणामि॥ [भा.६४७१] छच्च सया चोयाला, चाउम्मासा य होतऽनुग्घाया। सत्त सया चउवीसा, चाउम्मासाण उग्घाया। चू-छट्ठ-सत्तम-अट्ठम-नवम-दसम-एक्कारसमुद्देसए य चाउम्मासिया अनुग्घातिया छ सया चोयाला वुत्ता । (एतेसिं सव्वसंखेवो) बारस-तेरस-चोद्दसं-पन्नरस-सोलस-सत्तरस-अट्ठारसएगुणवीसुद्देसएसु उग्घाया चउमासिया सत्तसता चउवीस वुत्ता (एतेसिं सव्वसंखेवो)। [भा.६४७२] तेरस सय अठ्ठट्ठा, चाउम्मासाण होति सव्वेसिं। तेन परंवोच्छामि, सव्वसमासेण संखेवं ॥ चू-चउलहुगाणंवाचउगुरुगाणंच सव्वसंखेवोतेरससताअट्ठसट्ठा, अतोपरंमासचउमासाण सव्वसंखेवेणंभणामि ॥ [भा.६४७३] नव य सया य सहस्सं, ठाणाणं पडिवत्तिओ। बावन्नबाणाई, सत्तरि आरोवणा कसिणा। चू-सहस्सं नवसता बावन्नहिया मासादीनांप्रायश्चित्तस्थानानामित्यर्थः । “सत्तरिआरोवणा कसिणाउ''त्ति, को अस्याभिसंबंधः? उच्यते ननु एसेव संबंधो “केत्ति या सिद्ध''त्ति केवतिता आरोवणाओजहन्नाओसिद्धा, उक्कोसा यसिद्धा, एवंअजहन्नमनुक्कोसायकसिणाअकसिणाओ य । तत्थ पढमे ठवमारोवणठाणे एक्का जहन्ना, वी (ती) सं उक्कोसा, चत्तारिसया चउत्तीसा अजहन्नमणुक्कोसाणं । बिंतिया ठवणारोवणठाणे एक्का जहन्ना, तेत्तीसं उक्कोसा, सत्तवीसधिया पंचसया मज्झाणं । ततियठाणे एक्का जहन्ना, पणतीसं उक्कोसा, पंचसया चउनउया मज्झाणं । चउत्थे ठाणे एक्काजहन्ना, अउनासीतं सयंउक्कोसाणं, पन्नरस सहस्सा वयसया तीसुत्तरमज्झाणं। पढमे ठवणारोवणाठाणे सत्तरियारोवणा कसिणा झोसविरहिय त्ति वुत्तं भवति ।। ता य इमा Page #392 -------------------------------------------------------------------------- ________________ उद्देशक : २०, मूलं-१३८१, [भा. ६४७४] ३८९ [भा.६४७४] सव्वासिं ठवणाणं, उक्कोसारोवणा भवे कसिणा। सेसा चत्ता कसिणा, ताखलु नियमा अनुक्कोसा।। चू- पढमे ठवणारोवणठाणे तीसं ठाणाणि, तत्थ एक्केक्काए ठवणाए अंतिल्ला आरोवणा उक्कोसिता भवति, साय नियमाझोसविरहिया, एयाओतीसं, एतासिं मज्झा जातो आरोवणाओ झोसविरहिताओ ताओ चत्तालीसं भवंति, एया उक्कोसियाण मेलिताओ सत्तरि भवंति ।। कतराओ पुण ताओ चत्तालीसं झोसविरहिताओ? उच्यते[भा.६४७५] वीसाए तू वीसं, चत्तमसीती य तिन्नि कसिणाओ। तीसाए पक्खपणवीस तीस पन्नास पणसतरी। चू-वीसियाए ठवणाए वीसिया आरोवणा चत्तालीसिया असीता, एयाओ तिन्नि कसिणातो। तीसियाते ठवणाए इमातो पंच आरोवणातो अज्झोसियातो पक्खिता पणवीसिता तीसिता पन्नासिया पंचसत्तरीया॥ [भा.६४७६] चत्ताए वीस पणतीस सत्तरी चेव तिन्नि कसिणाओ। पणतालाए पक्खो, पणताला चेव दो कसिणा ।। [भा.६४७७] पन्नाए पन्नट्ठी, पणपन्नाए तु पन्नवीसा तु । राठ्ठिठवणाए पक्खो, वीसा तीसा य चत्ता य॥ चू-चत्तालीसियाए ठवणाए इमाते तिन्नि आरोवणाओ कसिणातो - वीसिता पणतीसिया सत्तरिया ।पणयालीसठ्ठवणाए इमाओदोन्नि आरोवणाकसिणातोपक्खितापणयालायआरोवणा कसिणा (पणपन्नाए ठवणाए इमाते तिन्नि आरोवणाओ कसिणाओ - पन्नवीसा, पणपन्ना पणट्ठी ।) सटिक्किताते ठवणाते इमा चत्तारि आरोवणा कसिणा - पक्खिया वीसिया तीसिया चत्तालीसिया य॥ [भा.६४७८] सयरीए पणपन्ना, तत्तो पनसत्तरी य पन्नरसा। पनतीस असितीए, वीसा पनुवीस पन्ना य ।। चू-सत्तरीए ठवणाए एक्का पणपन्निया आरोवणा कसिणा । पणपन्नसत्तरियाए ठवणाए दो आरोवणा कसिणातो - पक्खिता पणतीसिया य । असीतिक्कियाए ठवणाए इमाओ तिन्नि आरोवणाओ कसिणाओ - वीसिया पणुवीसिया पन्नासिया य॥ [भा.६४७९] नउतीए पक्ख तीसा, पणताला चेव तिन्नि कसिणाओ। सतियाए वीस चत्ता, पंचुत्तर पक्ख पणुवीसा ।। [भा.६४८०] दस उत्तर सतियाए पणतीसा वीस उत्तरे पक्खो। वीसा तीसा य तहा, कसिणाओ तिन्नि वीसऽहिए। चू-नउतियाए ठवणाए तिन्नि आरोवणा कसिणा-पक्खिया तीसिया पणयालीसिया य । सतियाए ठवणाए दोन्नि आरोवणा कसिणा-वीसया चत्तालीसिया य। पंचुत्तरसतियाए ठवणाए दोन्नि आरोवणा कसिणा - पक्खिया पणुवीसिया य ।। दसुत्तरगाहा दसुत्तरसतियाए ठवणाए एक्का पणतीसिया आरोवणा कसिणा। वीसुत्तरसतिया ठवणाए तिन्नि आरोवणा (कसिणा) पक्खिया वीसिया तीसिया॥ Page #393 -------------------------------------------------------------------------- ________________ ३९० निशीथ-छेदसूत्रम् -३-२०/१३८१ [भा.६४८१] तीसुत्तरे पणुवीसा, पणतीसे पक्खिया भवे कसिणा । चत्ताले एगवीसा, पन्नासे पक्खिया कसिणा॥ [भा.६४८२] बीसियठवणाए तू, एयाओ हवंति सत्तरी कसिणा। सेसाणऽविजा जत्तिय, नाऊणं ता भनिजाहि ।। चू-तीसुत्तरसतियाए ठवणाए एक्का पणुवीसियाआरोवणा कसिणा। पणतीसुत्तरसतियाए ठवणाए एक्केक्का पक्खिया आरोवणा कसिणा । चत्तालुत्तरसतियाए ठवणाए एगवीसा आरोवणा कसिणा । पणपन्नासुत्तरसतियाए एक्का पक्खिया आरोवणा कसिणा । एवं एयाओ सत्तरि कसिणाओ । सेसा पंचाणउया तिन्नि सया ते अकसिणाओ भवंति । सेसासुवि तिसु ठवणआरोवणठाणेसु उवउजिऊण कसिणाऽकसिणप्पमाणं भाणियव्वं ।। अतो परं जेण एयाण सव्वासिं सरूवं वण्णिज्जति तंभणामि[भा.६४८३] सव्वासिं ठवणाणं, एत्तो सामण्णलक्खणं वोच्छं। मासग्गे झोसग्गे, हीनाहीने य गहणे य॥ चू-“सव्वासिं' ति - चउसु ठवणारोवणठाणेसु जातो ठवणारोवणाओ अन्नोन्ननुवेहओ भवंति ताओ य जहा नजंति तहा तेसिं “सामण्णं" ति- पिंडिय अविसिटुं सखेवओ य लक्खणं भणामि-लक्खिजति ताण सरूवोजेणतं लक्खणं। “मासग्गे"त्ति-पडिसेवितं, संचयमासाणामग्गं परिमाणमित्यर्थः । “झोसग्गि"त्ति-सेवितमासाण उप्पत्तिनिमित्तमेव आरोवणादिवसेहिं भागे हीरमाणे कित्तियं पक्खेवं काउंसुद्धं भागं दाहिति त्ति एयस्स लक्खणं भाणियव्वं । “हीन"त्ति विसमग्गहणं, तं संचयमासेहिं कहं भवतीत्यर्थः। अहीनग्गहणं नाम समग्गहणमित्यर्थः ॥ [भा.६४८४] आरुवणा जति मासा, ततिभागंतं करे ति पंचगुणं । सेसं पंचहि गुणिए, ठवणदिणजुत्ता उ छम्मासा॥ चू-आरोवणाए जतिमासलद्धा संचयमासा ठवणामाससुद्धसेसा तइभागे कायव्वा, तत्थेगो भागो “तिपंचगुणो''त्ति-पन्नरसगुणो कायव्यो, सेसा भागा सपिंडिया पंचगुणा काय वा, ठवणा दिण जुता जति अहिया तो झोसविसुद्धा छम्मासा भवंति, एयं कम्मं पन्नरसादिसु आरोवणासु कायव्वं, एगादिआरोवणासु पुण जाव चोद्दस ताव आरोवणदिणेहिं चेव गुणेयव्वं ॥ [भा.६४८५] जतिभि भवे आरुवणा, ततिभागं तस्स पन्नरसहि गुणे। ठवणारोवणसहिता, छम्मासा होति नायव्वा ॥ चू-“जतिभि''त्ति-जतित्थी आरोवणा पढम-बितिय-ततियादि वा, तत्थ जे संचया मासा लद्धा ते ठवणारोवणमासविसुद्धा जतित्थिया आरोवणा तत्तियभागत्था ते करेयव्वा, जति एगभागत्थातो पन्नरसगुणा ठवणारोवणसहिता झोसविसुद्धा छम्मासा भवंति।अधनेगभागत्था तो एगभागोपन्नरसगुणो सेसा पंचगुणा ठवणारोवणदिणसहिया छम्मासा, क्वचिदेवं कर्तव्यं ।। गुणकारेण कसिणाकसिणजाणणत्थं इमं भण्णति[भा.६४८६] जेण तु पदेण गुणिता, होऊणं सो न होति गुणकारो। तस्सुवरिंजेण गुणे, होति समो सो तु गुणकारो ।। चू- “पदेण"त्ति-एगदुगतिगादितेहिं, जेणआरोवणा “गुणिया होउ"त्ति-गुणितासंतीत्यर्थः। Page #394 -------------------------------------------------------------------------- ________________ उद्देशकः २०, मूलं-१३८१, [भा. ६४८६ ] ३९१ अहवा - ठवणादिणसंजुत्ता " होउ "त्ति ऊणा अहिया वा भवंति त्ति, सो तस्स गुणकारो न भवति, जहा पक्खिया आरोवणा दसहिं गुणिता वीसियठवणासंजुत्ता ऊणा छम्मासा, एक्कारसगुणा अहिया भवंति तो नायव्वं एतेसिं कसिणकरणं न होइ नास्त्येवेत्यर्थः । अकसिणत्वात्, “तस्सुवरिं" ति एक्कारसण्हं उवरिं ओमत्थग परिहाणीए पक्खिया आरोवणा “जेण गुणे' त्ति दसगुणिता तीसिय ठवणा होइ । “समो’”त्ति छम्मासितो रासी, एत्थ सो दसको समकरणं पडुच्च गुणकारो भवतीत्यर्थः । एवं नवहिं अट्ठहिं सत्तहि छहिं पंचहिं चउहिं तीहिं बीहिं एक्केण य पक्खितं आरोवणं गुणेउं जीए ठवणाए संजुत्ता छम्मासा भवंति तत्थ सो गुणकारी नायव्वो, तावतिया य पक्खियाए कसिणा लब्भति । एवं वीसियआरोवणादि, नवरं अट्ठभागाओ ओमत्थियगुणकारो कायव्वो, एवं सेसाओ वि सव्वाओ गुणकारेहिं वेयालियववाओ । अधवा- “जेण पदेण" एत्तीए गाहाए इमं वक्खाणं- जति दोहिं गुणा आरोवणादिवसेहिं पक्खित्तेहिं असीतं सतं न पूरेति तो सो समकरणे गुणकारो न भवति, ताहे समकरणत्थं तदुवरि तिमासादीण गुणकारणेहिं वेयालेयव्वं ताव जाव जेण गुणिते ठवणाए पक्खित्ताए असीयं सयं भवइ, सो गुणकारो कसिणारोवणनिमित्तं समो भवति । अह सव्वगुणकारा वेयालिए ऊणं अहियं वा असीयं सत भवति ताहे नायव्वं न एस गुणकारी, अकसिणा य एस नायव्वं ति ।। अहवा सव्वकसिणजाणणत्थं इमं भण्णइ [भा. ६४८७] जतिहि गुणा आरोवणा, ठवणाए जुता हवंति छम्मासा । तावतियारुवणाओ, हवंति सरिसाभिलावाओ ॥ चू- जति गुणा आरोवणठवणाए पक्खित्ताए असीयं सतं भवति सा आरोवणा कसिणा नायव्वा, तव्विवरीया सव्वा अकसिणा, तेसु इमं करणं - जेण गुणा आरोवणा ठवणादिणसंजुत्ता जत्तिएण ऊणा अहिया वा भवति त चेव तत्थ झोसग्गं, अकसिणा एसा नायव्वा ।। किं च आलोयगमुहातो पडिसेवियमासग्गं सोउं तं मासग्गं जाए ठवणाए संचयमाससमं भवति तं ठेवणारोवणं व्वेति । तत्थिमं करणं - उदाहरणं, जहा- अट्ठावण्णं मासा आलोयगमुहातो उवलद्धा, तत्थ आयरिएण वीसिया ठवमा पन्नाससतिमा आरोवणा ठविता, एयासिंठवणारोवणाण सत्तरं दिवससतं छम्मासिय असीयदिवससतमाणातो सुद्धं, सेसा दस एतेसिं पन्नास सतित्थ आरोवणाए भागो न सुज्झति त्ति चत्तालं सतं पक्खित्तं, भागे हिते एक्को लद्धो, एसो एक्को अट्ठावीसतिमआरोवणत्ति अट्ठावीसारोवणमास त्ति वा अट्ठावीसगुणो कतो जाता अट्ठावीसं चेव । एत्थ चेव इम भण्णति [ भा. ६४८८ ] ठवणारोवणदिवसे, नाऊणं तो भणाहि मासग्गं । समं तं कसिणं, जेणहियं तं च झोसग्गं ॥ चू-ठवणारोवणण मासे नाउं ताहे संचयमासग्गं भणेज्जाह, "एवतित 'त्ति - दो ठवणामासा अट्ठावीसं आरोवणमासा एते तीसं, एते अट्ठावीसाए मेलियाए जाया अट्ठावण्णं संचयमासा, एवं सव्वत्थ संचयमासग्गं भाणियव्वं । जत्थ पुण आरोवणाए भागे हीरमाणे झोसविरहियं समं सुज्झति तं कसिणेति समेत्यर्थः, जत्थ पुण न सुज्झति तत्थ जावतिएण चेव सुज्झति तावतियं चेव सझोसग्गं जाणियव्वं ।। ठवणारोवणदिवसेहिं मासुप्पादनकरणं इमं [ भा. ६४८९ ] जत्थ उ दुरूवहीणा, न होंति तत्थ उ भवंति साभावी । Page #395 -------------------------------------------------------------------------- ________________ ३९२ निशीथ-छेदसूत्रम् -३-२०/१३८१ ___एगादी जा चोद्दस, एगाओ सेस दुगहीणा ॥ चू-सव्वासिं ठवणारोवणाणं दिवसेहिंतो मासुप्पादणे तो नियमा पंचहिं भागो हायव्वो, भागे हिते जं लद्धं तं नियमा दुरूवहीणं कायव्वं, जत्थ दुरूवहीणं न होजा जहा एगादियासु ठवणासुजत्थ वा दुरूवहीणं कते आगासं भवति जहा दसराइंदियासुतासु “साभाविय"त्ति-न तेसिं काति विकृती कजति, तत्तिया चेव ते तेहिं संचयमासा ठवणामासा परिसुद्धा गुणेयव्व त्ति, अहवा-“साभाविय'त्ति-ते एगादिसभावभेदभिन्ना व सव्वे एक्कातो मासातो निप्फण्णा इति, एवंजाव चोद्दसिता आरोवणा, ततो परं सेसासु पन्नरसियासु दुगहीणकरणं लब्मति ।। विकलेसु सकलकरणत्थं भण्णति[भा.६४९०] उवरिंतु पंच भइते, जे सेसा के इ तत्थ दिवसा उ। ते सव्वे एगाओ, मासाओ होति नायव्वा ।। चू-पन्नरसियाए उवरि सोलसमादियासु ठवणासु पंचहि भागे हिते उवरिं भागलद्धे सेसा एक्कगमादी दीसंति, ते लद्धाण पूरणमेव नायव्वा, न तेसिं किंचि सकलकरणे पुढो करणं कजति, सो चेव एक्को मासो इत्यर्थः ।। कहं पुण ठवणारोवणमासेहिं सव्वं संचयमासेहिं वा दिवसग्गहणं कज्जति ? एत्थ इमं भण्णति[भा.६४९१] होति समे समगहणं, तह वि य पडिसेवणा व नाऊणं। हीनं वा अहियं वा, सव्वत्थ समंच गेण्हेज्जा ॥ चू- होति सामण्णे ठवणारोवणाण दिवसमाणे समे तेसुं समं दिवसग्गहणं भवति, सेसेसु मासेसु समं विसभं वा । कहं ? उच्यते - जहा सत्तिया ठवणा सत्तिया चेव आरोवणा, एत्थ पुव्वकरणेण छब्बीसं संचयमासा लब्भंति, एत्त ठवणारोवणमासेसु सत्तसत्तदिणा गहिया, जे पुण आरोवणाहिं लद्धा मासा चउवीसं तेसु एक्कातो मासाओ पंच दिना गहिता तम्हा दो तत्थ झोसा पडिता, सेसाजे तेवीसं तेसु सत्तचेव दिना गहिता । एवं समासु ठवणारोवणासु समग्गहणं दिटुं, अन्नासु कत्थति जइ विसमंठवणारोवणदिवसमाण “तह विय"त्ति-नपुव्वकरणंकर्तव्यं। “पडिसेवणा" -पडिसेवणमासा भण्णंति, यजेठवणारोवणाएभागे हितेलमंतितेपडिसेवणमासा ते नाउंजहा छम्मासा पूरति तहा ठवणारोवणासु हीणमतिरित्तं वा दिवसग्गहणं कायव्वं । कत्थ तिठवणादिहीणंआरोवणाए अहियं ।अन्नतथ आरोवणाए हीनंठवणाएअहियं।जहा वीसियासु ठवणारोवणासु वीसियाठवणाए दस दस दिवसा गहिता, दोसुआरोवणामासेसु दुहाविभत्तेसु एक्कातो आरोवणामासातोपन्नरस गहिता बितियातोपंच। एवंअन्नासु वि भावेयव्वं । “सव्वत्थ समं च गेण्हिज्ज" त्ति-जे आरोवणाहिं हियभागलद्धा मासा जे य ठवणारोवणामासा सव्वेहितो गहणंजहा पक्खियठवणाएपक्खियाए आरोवणाए, एवंपवितासु ठवणारोवणासु, तहा एक्कियासु ठवणारोवणासु, दुगादिसु य॥ [भा.६४९२] विसमा आरोवणाए, गहणं विसमं तु होइ नायव्वं । सरिसे वि सेवितम्मि, जह झोसो तह खलु विसुज्झे ॥ चू- जाओ ठवणातो दिवसमानेन परोप्परतो विसमातो तासु जे संचयमासा लद्धा तेसु पडिसेवंतेणजति विसरिसावराहसेवणं कतंतहवि दिवसग्गहणं करेंतेहि विसमंचेव दिवसग्गहणं Page #396 -------------------------------------------------------------------------- ________________ उद्देशक : २०, मूलं-१३८१, [भा. ६४९२] ३९३ कायव्वं, तासुइमा सविसमत्तणतो चव विसमग्गहणं भवति, एवं विसमकसिणासु गहणं दिटुं, जा पुण विसमाऽकसिणासु गहणं तत्थ य दिवसग्गहणं करेंतेण जहा झोसो विसुज्झति तहा कायव्वं, “खलु''अवधारणे, झोसविसमार्थे, विशेषप्रदर्शनार्थे वा ॥ [भा.६४९३] एवं खलु ठवणाओ, आरुवणाओ समासओ होति । ताहि गुणा तावइया, नायव्व तहेव झोसो य॥ चू-आरोवणाओसमासओत्ति संखेवओभणिया, अहवा- पाढंतरं “आरोवणाओ विसेसओ होति" त्ति - एतेसिं विसेसो हीनाहियदिवसग्गहणेण नायव्यो । अहवा- पाढंतरं “आरुवणाओ विसेसिता होंति"त्ति । कहं पुण ठवणाओ आरोवणाहितो विसेसिजेति? उच्यते- जहा ठवणमाससुद्धे सेसमासा आरोवणमाससरिसभागकया ते पन्नरसपणगुणा य कया आरोवणादिणेहिं वा गुणिया जाया एवं आरोवणादिवसपरिमाणलद्धं तहा ठवणदिनपखेवेणंछम्मासा पूरंति त्ति सह पूरणवत्, एवं ठवणादिनेहिं विसेसिजंतीत्यर्थः। “ताहि गुणा तावइय' त्ति-एग-दु-तिमादिएहिं संखाहिं आरोवणा गुणिया ठवणादिणसंजुआजावतियासुछम्मासा भवंति तावतिया उ कसिणा भवंतीत्यर्थः । अधवा- “ताहिंगुणा तावइय"त्ति-इच्छियठवणारोवणदिनेहिं असीयसयपरिसुद्धेहिं सेसस्स इच्छियासवणाए भागे हिते जे लद्धा ते एगादि आरोवणमाससंखाहिं गुणिया ठवणारोवणमाससंजुआ “तावतिय'त्ति-संचयमासा भवंति।अहवा-जत्थ संखित्ततरं ठवणारोवणाहिं विनाआरोवणकम्मंकाउंइच्छंतितत्थ असीयसयस्सआलोयगमुहाओजेउवलद्धापडिसेवियमासा तेहिं भागो हायव्वो, ते चेव संचया मासा, जइ सव्वं सुद्धं तो कसिणं नायव्वं, जंच भागलद्धं तं एक्केकमासातो दिवसग्गहणं दट्ठव्वं । ___ कः प्रत्ययः ? उच्यते - जतो ताहिं चेव भागहारगरासीहिं भागलद्धं गुणितं तावतियं ति असीयं सतं भवति, अह पडिसेवणमासेहिं भागे हीरमाणे किंचि तत्थ विकल भवति ततो तं भागलद्धं भागहारगसंखमित्तेहिं ठाणेहिं नायब्वं, तत्थ एक्कभागविकलं पक्खिवे सेसा भागतोहिं गुणंति, जावतिता भागा तावतिमेत्तोरासी भागहारगणो कजति जोय विगलसम्मिस्सो भागो सो य तत्थ पक्खित्तोताहे तावतिया चेव भविस्संति - असीतसतमित्यर्थः । “नायव्वं तहेव झोसो य"त्ति- आरोवणाए भागे हीरमाणे असुज्झमाणे जो छेदं स विसेसो झोसो नायव्यो। [भा.६४९४] कसिणाए रुवणाए, समगहणं तेसु होइ मासेसु। आरुवण अकसिणाए, विसमं झोसो जह विसुज्झे । चू-जा कसिणा आरोवणा सा झोसविरहिय त्ति वुत्तं भवति, तत्थ आरोवणभागहारहियलद्धमासाजेतेसुएगभागत्थेसु समंदिवसग्गहणंअह दुगादिभागत्थतोपत्तेयं भागेसुसमग्गहणं दट्ठव्वं, अकसिणारोवणातो नियमा तेसुमासेसु विसमग्गहणं, तंपुविसमग्गरं झोसवसेण भवति जहा झोसो विसुज्झतीत्यर्थः । इदं दिवसग्गहणलक्खणं॥१॥ जइ इच्छसि नाऊणं ठवणारुवणा य तह य मासेहि। किं गहियं तद्दिवसा, मासेहिं तो हरे भागं ॥ ॥२॥ ठवणारुवणादिवसाण संतमासेहिं सो य (भागो) हायव्यो। लद्धं दिवसा जाणे, सेसं जामेज तब्भागा ।। Page #397 -------------------------------------------------------------------------- ________________ ३९४ निशीथ-छेदसूत्रम् -३-२०/१३८१ जति नत्थि ठवणआरोवणा य नजंति सेविता मासा। सेवियमासेहिं भए (वे) आसीयं लद्धिमोग्गहियं । [भा.६४९५] एवं तु समासेणं, भणियं सामण्णलक्खणंबीयं । एएण लक्खणेणं, झोसेयव्वाओ सव्वाओ॥ [भा.६४९६] कसिणाकसिणा एता, सिद्धा उ भवे पकप्पनामम्मि । चउरोय अतिक्कमादी, सुद्धा तत्थेव अज्झयणे॥ चू-पकप्पो त्ति निसीहं, सेसं पुव्वद्धस्स कंठं । निसीहनाम त्ति गयं । इदानि “सव्वे य तहा अतियारे"त्ति, अइयारगहणातोचउरोअतिक्कमादिदट्ठव्वा, तेवितत्थेवनिसीहज्झयणेसपायच्छित्तरूवा सिद्धा॥ सव्वो एस पच्छित्तगणो अतिक्कमादिसु भवति । ते य अतिक्कमादी इमे[भा.६४९७] अतिक्कमे वतिक्कमे चेव अतियारे तह अनाचारे । गुरुओ य अतीयारो, गुरुगतरो उ अनायारो॥ चू-अतिक्कमादियाण इमं निदरिसणं-आहाकम्मेण निमंतिओपडिसुणणे अतिक्कमे वट्टति, तग्गहणनिमित्तं पयभेदं करेइ वइक्कमे वट्टति, तं गेण्हंतो अतियारे वट्टति, तं भुजंतो अनायारे वट्टति । एतेसुजहक्कमपच्छित्तं । एतेतवकालविसेसिता।अतियारठाणाअतिक्कमोगुरुं, अतिक्कमतो वतिक्कमो गुरुत्तरं ठाणं, तओ वि गुरुओ अइयारो, ततो वि गुरुयतरो अनायारो । एवं दोसट्ठाणपच्छित्तकम्मबंधेहि गुरुतरो क्रमशः । चोदकाह[भा.६४९८] तत्थ भवे न तु सुत्ते, अतिक्कमादी उ वण्णिया के ति। चोदग सुत्ते सुत्ते, अतिक्कमादी उ जोएज्जा ॥ चू- चोदको भणति - तत्थ त्ति हत्थादिवायणंतसुत्तगणेसु न कत्थ ति अतिक्कमादी सुत्ते वण्णिता दिट्ठा । आयरियो भणति - हे चोदग! नायव्वं सव्वसुत्तेसु अतिक्कमादी न तुमे दिट्ठा ?, "जोएज्ज" ति आयरिएण भाणियव्वा ।। जतो भण्णति[भा.६४९९] सव्वे विय पच्छित्ता, जे सुत्ते ते पडुच्चऽनायारं । थेराण भवे कप्पे, जिनकप्पे चतुसु वि पदेसु॥ चू-सव्वेसु वि अतिक्कमादिसु चउसु वि पदेसुथेरकप्पियाणं पच्छित्ता नत्थि त्ति काउंतेजे पच्छित्ता सुत्ते भणिता ते सव्वे थेरकप्पियाण अणायारं पडुच्च भणिया। कहं ? उच्यते - जति पडिसुत्ते पदभेदातो नियत्त त्ति गहियं वा परिट्ठवेति तहावि सुज्झति, अह भुंजति तो अनायारे वटुंतस्स पच्छित्तं भवति। जिनकप्पियाणं पुण अतिक्कमादिसु चउसु विपदेसु पच्छित्तं भवति, न पुण एवं काहिंति॥अत्राह “जति एवं निसीहे सिद्धं तो निसीहं कतो सिद्धं ?" उच्यते[भा.६५००] निसीहं नवमा पुव्वा, पच्चक्खाणस्स ततियवत्थूओ। आयारनामधेजा, वीसतिमा पाहुडच्छेदा ॥ चू-पुव्वगतेहिंतो पच्चक्खाणपुव्वं नाम नवमपुव्वं, तस्स वीसं वत्थु, वत्थु त्ति वत्थुभूतं वीसं अत्याधिकारा, तेसु ततियं आयारनामधिज्जं जंवत्थुतस्स वीसं पाहुडच्छेदा परिमाणपरिच्छिन्ना, प्राभृतवत् अर्थछेदा पाहुडछेदा भण्णंति, तेसु विजं वीसतिमं पाहुडछेदं ततो निसीहं सिद्धं ।। चोदकाह - सव्वं साधूवतं, किंतु Page #398 -------------------------------------------------------------------------- ________________ उद्देशक : २०, मूलं-१३८१, [भा. ६५०१] ३९५ [भा.६५०१] पत्तेयं पत्तेयं, पदे पदे भासिऊण अवराहे । तो केण कारणेणं, दोसा एगत्तमावण्णा ।। चू- एगूणवीसाए उद्देसएसु पदेसु पदेसु पत्तेयं पत्तेयं केसु वि मासलहू पच्छित्ता, केसु वि मासगुरुं, केसु वि चउलहुँ, केसु वि चउगुरुं, एवं सुत्तओ, अत्थओ पुण अवराहपदेसु पत्तेयं पनगादि जाव पारंचियं दातुं तह सगलबहुससुत्तपदविधिं पत्तेयं पत्तेयं च दसेउं दारुदंडपायुंछसलोमणिल्लोममादि सुत्तपदा पत्तेयं वण्णेउं तो किं दोसा एगत्तमावण्णा ?, एगत्तं नाम बहुसमासपदावण्णेसु एक्कं चेव देह, अहवा - बहूहिं तहारिहेसु एक्कं चेव छम्मासं देह, गुरुसु वा लहुं देह, लहुसु वा गुरुयं, मासिए वा दुमासादि जाव पारंचियं देह, पारंचिए वा हेट्ठाहुत्तं जाव पनगं देह, तं मा एवं एगत्तं करेह, जहा पत्तेयं परूवणा आवत्ती य तहा पत्तेयं दानं पि करेह, कारणं वा वच्चं ।। आचार्याह - सुणेहि एगत्तकारणं[भा.६५०२] जिन चोद्दस जातीए, आलोयण दुब्बले य आरयिए। एतेण कारणेणं, दोसा एगत्तमावण्णा ॥ चू-जिनं पडुच्च, चोद्दसपुब्विमादि पडुच्च, एगा जाईए पडुच्च, पलिउंचणं आलोयणं पडुच्च, दुब्बले पडुच्च, आयरियं पडुच्च, एते जिनादिए पडुच्च दोसाणं एगत्तं भवति॥ एत्थ जिनादिएसु छसु जहक्कमेण इमे दिटुंता[भा.६५०३] घयकुडवो य जिनस्सा, चोद्दसपुब्विस्स नालिया होति । दव्वे एगमणेगे, निसज्ज एगा अनेगा य॥ चू-जिणेसुंघयकुडदिर्सेतो, चोद्दसपुव्वीसुंय णालियदिटुंतो, जाईए एगं अनेगदव्वदिटुंतो, आलोयणाए एगानेगणिसज्जदिटुंतो॥तत्थ जिनं पडुच्च जहा दोसा एगत्तमावण्णा तहा वेज्जपउत्तेणं घयकुडदिटुंतेणं भण्णति[भा.६५०४] उप्पत्ती रोगाणं, तस्समणे ओसहे य विभंगी। नाउंतिविहामइणं, देति तहा ओसहगणंतु ॥ चू-“उप्पत्ति'त्ति रोगाण निदानकरणं, तदित्यनेन रोगो संबज्झति, “समणे"त्ति रोगप्रशमनं रोगापहारीत्यर्थः । तस्स किं (तोसहत) रोगपसमणंओसहं, तंजहावणातुं विभंगी, “विभंगि"त्ति भंगेण ठितं भंगी तच्च नाणं, ततो विगतं तं विभंगी, सो य मिच्छद्दिट्ठी उप्पन्नओही भण्णति । “तिविहो''त्ति वाता पित्ता सिंभओवा तेसिंवा समवायातो सन्निवातितो भवति। “आमइणं"ति आमतो रोगो, सो आमतो जस्स अस्थि सो आमती मनुस्सो भण्णति, तस्स सो विभंगी सव्वदव्वादिकिरियं जाणंतो एगो नेगो ओसहसामत्थं जाणंतो रोगिणो उवसंपन्नस्स तहा तं घयाइतोसहगणं देति जहा सेसो वातातिरोगो असेसो फिट्टति ।। ओसहपयाणे य इमो चउभंगो[भा.६५०५] एगेनेगो छिज्जति, एगेण अनेग नेगहिं एक्को। नेगेहिं पि अनेगा, पडिसेवा एव मासेहिं ।। [भा.६५०६] एक्कोसहेण छिज्जंति केति कुविता वि तिन्नि वाताती। बहुएहिं वि छिज्जेती, बहूहि एक्केकओ वा वि ॥ ... चू-जहा एगेण घयकुडेण एगो वायातिरोगो छिज्जति, तहा एक्केण घयकुडेण “अनेगे"त्ति Page #399 -------------------------------------------------------------------------- ________________ ३९६ निशीथ-छेदसूत्रम् -३-२०/१३८१ तिन्नि वायाइखुभिया मंदनुभावा छिज्जंति त्ति। “बहुएहिं वि छिज्जंति" त्ति बहुएहिं विघयकुडेहिं बहु चेव वायातीखुभियाइ छिज्जंति । एस चरिमभगो । “बहूहि एक्केकओ वा वि"त्ति बाहिं घयकुडेहिं अच्चत्थमवगाढो एक्केको वायाइवाही छिज्जति । एसततियभंगो।एवंजेणमासारुहेहिं रागाइएहिं मासो सेवितो सोमासेण सुज्झइत्ति, जिना तस्स मासंचेव देंति।बितियभंगे बहुमासा पडिसेविता मंदानुभावेण हा दुटुकयादीहि य पयणुकया जहा मासेनेव सुज्झति त्ति जिना तस्स चेव मासं देंति, जेन वा पणगादिणा सुज्झति तं देति । ततियभंगे तिव्वज्झवसाणसेविते मासे रागादीहिं वा हरिसायंतस्स मासेण न सुज्झतित्ति जिना नाउंदुमासादी देंति, रागुवरुवरि वड्डित जाव पारंचियं देति । चरिमभंगो पुण पढमसरिच्छो । अहवा- बहुसु संचयमासेसु जिना छम्मासं चेव दिति ठवणारोवणवजं, एव अन्नेसु विओसहेसुचउभंगो भाणियव्यो॥ इमो दिद्रुतोवणतो[भा.६५०७] धन्तरितुल्लो जिनो, नायब्वो आतुरोवमो साहू। रागा इव अवराहा, ओसहसरिसा य पच्छित्ता॥ जहा धनंतरी तहा जिनो, जहा रोगी तहा साहू सावराधी, जहा ते रोगा तहा ते मुलुत्तर गुणावराहा, जहा ताणि ओसहाणि तहा मासादी पच्छित्ता । एवं जिना नाउंजत्तिएणेव सुज्झति तत्तिय चेव दिति । एवं जिनं च पडुच्च दोसा एगत्तमावण्णा॥ इदानं चोद्दसपुट्विं पडुच्च जहा दोसाण एगत्तं तहा भण्णति[भा.६५०८] एसेव य दिट्टतो, विब्भंगिकतेहि वेज्जसत्थेहिं । भिसजा करेंति किरियं, सोहंति तहेव पुव्वधरा ॥ चू- जहां विभंगी रोगोसह चउभंगा विकप्पेण अवितहं किरियं करेंति । “भिसज"त्ति - वेज्जा ते वि तहा विभंगीकयवेजितसत्थाणुसारेण चउविकप्पेण अवितहं रोगावणयणकिरियं करेंति । “एसेव दिटुंतो' 'त्ति एसेव चोद्दसपुवीण दिटुंतो कज्जति, जहा ते वेज्जा तहा चोद्दसपुव्वधरा, परिहाणीएजावपुव्वधरा, परिहाणि नाम नवपुवततियवत्थुति, एए विजिनाभिहितागमाणुसार जिना इव अवितहं जेण विसुज्झति त चेव पच्छित्तं देति ॥ चोदकाह - “जिना केवलनाणसामत्थतोपच्चक्खं रागादियाण वड्डोवड्डिपस्संता तहा पच्छित्तं देंति, चोद्दसपुव्वी अपेच्छंतो कहिं दिज्ज" ? अत्रोच्यते[भा.६५०९] नालीत परूवणता, जह तीइ गतो उ नज्जती कालो। तह पुव्वधरा भावं, जाणंती सुज्झते जेणं ।। चू-“नालीत"त्ति-घडितोउदगगलणोवलक्खित्तोकालो, तीएयघडियाए परूवणाकायव्वा, जहा पलित्तयकए कालनाणे, जहा तीए दिवपरातिकालस्स य किं गतं सेसं वा नजति तहा पुव्वधरा दुरूवलक्खंभावंआगमप्पमाणतो जाणंति, भावे यनाएजेन पच्छित्तेण सुज्झति तम्मत्तं हीनमहियं वा चउभंग विगप्पेण जिना इव पुव्वधरा वि देंति, एवं चोद्दसपुव्वीए पडुच्च दोसा एगत्तमावन्ना ॥ चोद्दसपुवीण नालिय त्ति गयं । इदानिं जाति पडुच्च दोसा जहा एगत्तमावन्ना तहा भण्णति । अत्र वाक्यं “दव्वे एगमनेग"त्ति, जाती दुविहा - पच्छित्तजाती दव्वजाती य। एत्थ इमे भण्णति Page #400 -------------------------------------------------------------------------- ________________ उद्देशक ः २०, मूलं-१३८१, [भा. ६५१०] ३९७ [भा.६५१०] मासचउमासिएहिं, बहूहि एगंतु दिज्जए सरिसं । असनादी दव्वाओ, विसरिसवत्थूओ जं गुरुगं ।। चू- तत्थ पच्छित्तेक्कजातिय बहुसु लहुमासिएसु सरिसत्तणओ - धम्मयए एक्कं चेव मासं दिज्जति, एकं गुरुअं दिजति, लहुगुरुसंजोगे गुरुअंएकं ओहाडणं दिजति, एवं दु-ति-चउ-पंचछम्मासिएसु वि सव्वेसु वा आवन्नस्स छम्मासियं एक् दिज्जति । दव्वेगजातीएं “असनादी' पच्छद्धं, एक्कम्मि वा दव्वे अनेगेसु वा दव्वेसु अनेगा पच्छित्ता, “तस्थिवकदव्व" त्ति -असणं तं अनेगदोसपुट्ठनिदरिसणं, जहा तं असनं रायपिडो आहडो उदउल्लो आहाकम्मिओ य, एत्थ एक्क चेव ओहाडणं गुरुतरं आहाकम्मियनिप्फण्णं चउगुरुं दिनति, “अनेगदव्वेसु वि" ति - असनं आहाकम्मियं, पानंबीयादिवणस्सतिसंघट्ट, खातिमंपूतिमं, सातिमं उद्देसियं, अहवा-अनेगदव्या एक्क असनं आहाकम्मियं अन्नं असनं कीयगड, अन्नं ठवियं एवं पाणादिया वि भाणियव्वा, एत्थ विसरिसवत्थुसु जं आहाकम्मादि गुरुतरं तं दिज्जति, सेसा तदंतभावपविट्ठा दट्ठव्वा । एत्थ केति अगारिदिटुंतं कहेंति, “दोसुवि अविरोहो' त्ति-अम्हे आलोयणाए भणिहामो, एवं जातीए एगत्तमावण्णा दोसा एत्थ धम्मताए सुझंति । अहवा-जहा अतिपंकावणयणपयुत्तो खारजोगो सेसमलं पिसोहेतितहा ओहाडणपच्छित्तं पिसेसपच्छित्तेसोहेति ॥ “जातीए" “दव्वेएगमनेगे'त्ति पयं गयं। इदानं आलोयणादिया तिन्नि दारा भण्णंति, तेसिं इमे दिटुंता[भा.६५११] आगारिय दिटुंतो, एगमनेगे य तेन अवराहा । मंडी चउक्कभंगो, सामियपत्ते य तेनम्मि॥ चू-आलोयणाए आगारिदिटुंतो, तेन दिटुंतोय। दुब्बले भंडिदिलुतो ।आयरिए सामित्तपत्त, तेन दिटुंतो॥ तत्थ आलोयणविगप्पा इमे[भा.६५१२] निसेज्जा य वियडणे, एगमनेगा य होति चउभंगो। वीसरिओसन्नपदे, बिति तति चरिमे सिया दो वि।। चू- “वियडण''त्ति-आलोयणाए-एक्का निसिज्जा, एक्का आलोयणा, एवं चउभंगो । तत्थ पढमो विधीए अविग्घेण असेसाइयारे आलोयगस्स । बितिओ पम्हट्ठाइयारस्स मायाविणो वा, आलोचियवंदिएसुपुणोपच्छा सम्मालोयणपरिणयस्स गुरुम्मितह निविटेचेव वंदनंदाउआलोवेति तस्स भवति।ततियभंगो बहुणा कालेणउस्सन्नवराहपदस्स बहुपडिसेविस्स वा एगदिने आलोयणं अवधारेतस्स, अहवागुरुम्मिवाकाइगभूमिगतपच्छागतेतत्थ निसीदणंनिसेज्जा एक्का एवआलोयणा भवति । चरिमभंगे दो वि संभवत्ति अवराहा विस्सरणं उस्सन्नपदत्तणं च । एत्थ चउसुवि भंगेसु अमायाविणो अनेगावराहस्सऽवि गुरुतरं एकं पच्छित्तं इमेण अगारिदिटुंतेण[भा.६५१३] एगावराहडंडे, अन्ने वि कहेतऽगारि हं मंती। एवं नेगपदेसु वि, डंडो लोउत्तरे एगो । चू-जहा एगो रहगारो । तस्स भज्जाएबहू अवराहा कया, न य भत्तुणा नायव्वा । अन्नया घरं अवाउडदारं मोत्तुं पमायओ सेज्झिलियधरे ठिता । तत्थ य घरे साणो पविट्ठो । तस्समयं च भत्ता आगओ । तेन दिट्ठो । पच्छा सा अगारी आगया। तं अवराहि त्ति काउं पिट्टिउमारद्धो । सा वि Page #401 -------------------------------------------------------------------------- ________________ ३९८ निशीथ-छेदसूत्रम् -३-२०/१३८१ चिंतेइ अन्ने वि मे बहू अवराहा अत्थि, ते वि मे नाउं एसमं पुणो पिट्टेहिति त्ति इमेणं से ते सव्वे कमि । भणाति गावी पीता वासी, त हारिता भायणं पि ते भिन्नं । अज्जेव ममं सुहतं, करेहि पडवो वि ते हरिओ ।। चू- गावी वच्छेण पीया, कंसभायणमण्णं वा भग्गं, एवमादिअवराहे से एक्कसरा कहिएसु तेन सा तं एक्कवारं पिट्टिता। एवं लोउत्तरे वि अनेगावराहपदावण्णेसुएगो पच्छित्तदंडो अविरुद्धो ॥ अधवा एत्थेव आलोयणत्थे इमो दिट्टंतो [भा. ६५१५] [ भा. ६५१४] नेगासु चोरियासू, मारणडंडो न सेसगा डंडा । एवं नेगपदेसु वि, एगो डंडो न उ विरुद्धो ॥ चू- एगो चोरो । तेन य बहुगागीता चोरिया कयाओ । कस्स ति भायणं हरियं, कस्स ति पडओ, कस्स ति हिरण्णं, कस्स ति सुवण्णं । अन्नया तेन राउले खत्तं खयं, रयणा गहिया, हिओ य सो आरक्खेण रन्नो उवट्ठविओ । तस्समयं अन्ने उवट्ठिता भणंति - अम्ह वि एतेण हडं ति । रन्ना रयणहारि त्ति काउंसेसचोरियाओ य नाउं तस्स मारणदंडो एक्को आणत्ता, सेसचोरियदंडा तत्थेव पविट्ठा। एवं लोउत्तरे वि अनेगपदेसु एगडंडो अविकुट्ठो | बितियभंगे मायाविणो पुणो आलोएंतस्स अन्नं पि पच्छित्तं दिज्जति । एवं जत्तिया वारा माई आलोएति तत्तिया पच्छित्ता। ततियभंगे असढस्स जद्दिवसं आलोयणा समायाति तद्दिवसं एगपच्चित्तं दिजति । चरिमभंगे तेन निसेज्जा कया आलोइयं च भणति य सम्मत्ता मम आलोयणा, दिन्नं पच्छित्तं, उट्ठिता गुरू, पुणो संभरियं तक्खणं चेव निसज्जं काउं पुणो य आलोइयं, ता गुरू असढ भति तं चेव ते पच्छित्तं, असढभावां अन्नं न देइ | अहवा साधूणं देवसियालोयणकाले गुरूणं अनेग निसिज्जा साधूणं अनेगा आलोयणाओष एवं आलोयणं पडुच्च एगत्तमावन्ना ॥ - इदानं दुब्बलं पडु भण्णति । तत्थ भंडीचउक्कभंगदिट्टंतो । भंडी बलिया बइल्ला बलिया, एवं चउक्कभंगो । पढमभंगे बहु आरिभिजति, सेसेसु तिसु भंगेसु इमा विभासा - बितिय भंगे जं इल्ला सक्कति कड्डिउं तत्तियं आरुभिज्जति । ततियभंगे जेन भंडी न भज्जति । चरिमभंगे उभयं पि जत्तियं तरति तत्तियं आरुभिज्जति । एयस्सिमो उवणओ [भा. ६५१६] संघयणं जह सगडं, धिती उ धुज्जेहि होति उवनीतो । बिय तिय चरिमे भंगे, तं विज्जति जं तरति वोढुं ॥ चू- सगडसरिच्छं सघयणं, धितियबलं बइल्लतुल्लं, एत्थ वि चउभंगो । पढमे सव्वं दिज्जति, बिति धितिअनुरूवं, ततिए संघयणानूरूवं, चरिमे उभायनुरूवं, जं तरति तत्तियं दिज्जति ।। एवं दुब्बलं पडच्च दोसाणं एगत्तं । इदानिं आयरियं पडुच्च भण्णति, “सामिपत्तेयतेणम्मि" त्ति - [भा. ६५१७] निवमरण मूलदेवी, आसऽहिवासे य पट्ठि न तु डंडो । संकप्पियगुरुदंडो, मुंचति जं वा तरति वोढुं ॥ चू- एत्थ नगरे राया अपुत्तो मओ, तत्थ य रायचिंतगेहिं देवयाराधननिमित्तं अस्सो य हत्थी य अहियासिओ । इओ य मूलदेवो चोरियं करेंतो गहिओ, तेहिं रज्जचिंतगेहिं वज्झो - Page #402 -------------------------------------------------------------------------- ________________ उद्देशक : २०, मूलं - १३८१, [भा. ६५१७] ३९९ आनत्तो, नगरं हिंडाविज्जति । इतो य अस्स हत्थी मुक्का, अट्ठारसपयतिपरिवारो दिट्ठो मूलदेवो । अस्सेण हेसियं पट्ठी च उड्डिया, हत्थिणा गुलुगुलावियं गंधोदगं च करेण घेत्तुं अभिसित्तो खंधे य उड्डिओ, सामुद्दपाढएहिं य आइट्ठों एस राय त्ति । तस्स चोरियअवराहा सव्वे मुक्का रज्जे ठविओ । एस दितो । इमो उवनओ - एगस्स बहुसुयस्स अहवा-पच्छित्तदंडो गुरुसंकप्पितो गच्छे आयरिओ कालगतो, सोय साधू आयरियजोग्गो त्ति आयरिओ ठविओ, विगडच्छेयसुत्तत्थतदुभयादीहि संगहो कायव्वो, ताहे जं सक्केति वोढुं तं दिज्जति, अह न सक्केति तो से सव्वं मुंचति, एवं दोसा एगत्तमावन्ना ॥ चोदगाह - साधूक्तं दोसेगत्तकारणं, किं इमाए एद्दहमेत्तीए ठवणारोवणआकट्ठिविकट्ठीए इतो पंच इतो दस त्ति पच्छित्ता घेत्तुं दिज्जंति, जुत्तं गुरुणा आगममणुसरित्ता जं पच्छित्तं आरुहं तं ठवणारोवणमंतरेण एक्कसरा हंदि इमं पच्छित्तं एवं दिज्जउ । आचार्याह [ भा. ६५१८] [ भा. ६५१९] चोदग पुरिसा दुविहा, वणिए मरुए निहीण दिट्टंतो । दोह वि पच्चयकरणं, सव्वे सफला कया मासा ।। मरुगसमाणो उ गुरू, पूइज्जति मुच्चते य से सव्वं । साहू वणिओ व जहा, वाहिज्जति सव्वपच्छित्तं ।। सुबडूहि वि मासेहिं छण्हं मासाण परं न दायव्वं । अविकोवितस्स एवं विकोविए अन्नहा होति ।। वीसं वीसं भंडी, वणमरुसव्वाओ तुल्ल भंडीओ । वीसतिभाओ सुक्कं, वणमरुसव्वाओ तुल्ल भंडीओ ॥ [ भा. ६५२०] [ भा. ६५२१] 4 चू- हे चोदग! पुरिसा दुविहा गोया अगीयत्था य । तत्थ गीयत्थाणं अगीयपरिणामगाण य आवण्णाणं जतियं दायव्वं तं विना आकट्ठिविकट्ठीए दिज्जति । तत्थ दिट्टंतो वणिएणं । तस्स वीसं भंडीओ एगजातियभंडभरियाओ य सव्वाओ समभराओ, तस्स य गच्छतो सुंकठाणे सुंकिओ उवट्ठितो- “सुंकं देहि’”त्ति । वणिओ भणति किं दायव्वं ? सुंकितो भण्णति - वीसतिभाओ । ताहे तेन वणिएण सुकिएण य परिच्छित्ता, मा ओरुहणपञ्च्चारुहणंतेसु वक्खेवो भविस्सति त्ति काउं एक्का भंडी सुंके दिन्ना । एवं सव्वेसिं गीयत्थाणं अगीयपरिणामगाण य विना आकट्ठिविकट्ठीए दिनति । जे पुण अगीयत्था अपरिणामगा य अतिपरिणाभगा य ते जति छण्ह मासाणं परेण आवन्ना, तेसिं दोण्ह वि पच्चयकरणट्ठा सव्वे मासा ठेवणारोवणविहाणेण सफला काउं दिजंति । एत्थ दितो - मुक्खमरुओ, तस्स वीसं भंडी ओ एक्कभंडतुल्लभराओ । सुंकितेण भणिओ-एक्कभंडीभंड दाउं वच्चसु, किमहोतारणवक्खेवेण । मुक्खमरुओ भणति - ओहरेत्ता एक्केक्काओ वीसतिभागो गेण्हसु, संकिएण तस्स पच्चयट्ठा ओहरेत्ता एक्केक्किओ वीसतिभागो गहितो । मरुगसरिच्छा अगीता, सुंकियसरिसो गुरू || अहवा - निहिदिट्ठतो इमेसु कज्जेसु अकज्जेसु य जताजएसु उवसंघरिज्जति, जओ इमं भणति [भा. ६५२२] अहवा वणिमरुएण य, निहिलंभनिवेदणे वणियदंडो । मरुए पूयविसजण, इय कज्जमकज्ज जतमजते ॥ चू- एक्केणं वणिएणं निही उक्खणिओ, तं अन्नेहिं नाउं रन्नो निवेइयं, वणिओ दंडिओ निही Page #403 -------------------------------------------------------------------------- ________________ ४०० निशीथ-छेदसूत्रम् -३-२०/१३८१ य से हडो । एवं मरुएण वि निही लद्धो । रन्नो निवेइओ। रन्ना पुच्छिओ । तेन सव्वं कहियं । मरुओ पुञ्जो त्ति काउंसो से निही दक्खिणा दिन्ना। "इय" त्ति-एवं जो कछु जयणाकारी तस्स सव्वं मरुगस्सेव मुच्चति ।जोय कज्जे अजयणकारी, जे यअकज्जे (जयणाकारी यअजयणाकारी) वा एतेसुवारपत्तेसुवणिगस्सेव पच्छित्तं दिज्जति । नवरं-कज्जे अजयणाकारिस्सलहुतरं दिज्जति।। अहवा -जं हिट्ठा भणियं जहा आयरियस्स सव्वं मोत्तव्वं तं कीस आयरिओ मुञ्चति? कीस वा सेसा वाहिजंति ? एत्थ वा निहिदिलुतो । जतो इमं भण्णइ[भा.६५२३] मरुगसमाणो उ गुरू, पूइज्जति मुच्चते य से सव्वं । साहू वणिओ व जहा, वाहिज्जति सव्वपच्छित्तं ॥ चू-उवसंघारो आयरिएण कायव्वोपूर्ववत् ।आयरियस्स गच्छोवग्गहं करेंतस्स सव्वंपच्छित्तं फिट्टइ, सेसं कंठं । पुनरप्याह चोदकः-जंतुब्भे सुत्तखण्डं पन्नवेह इमं- “तेन परं पलिउंचिएवा अपलिउंचिए वातेचेव छम्मासा", तं किं एस सव्वस्सेव नियमो अह पुरिसविभागेण तंभण्णइ। आचार्याह[भा.६५२४] सुबहूहि वि मासेहिं, छण्हं मासाण परं न दायव्वं । अविकोवितस्स एवं, विकोविए अन्नहा होति॥ चू-तवारिहेहिं बहूहिं मासेहिं छम्मासाण परं न दिज्जति, सव्वस्सेव एस नियमो, एत्थ कारणं जम्हा अम्हं वद्धभाणसामिणोएवं चेव परंपमाणं ठवितं, छम्मासपरतो बहुसु विमासेसुआवन्नेसु सव्वे मासा ठवणारोवणप्पगारेण सफला काउं अविकोवियस्स एवं दिज्जति।जो पुण विक्कोवितो तस्स “अन्नह"त्ति विना ठवणारोवणाए छम्मासा चेव दिजंति, सेसं अतिरित्तं सव्वं छडिज्जति । चोदकाह- “जति भगवया तवांरिहे उक्कोसंछम्मासा दिट्ठा तो छम्मासातिरित्तमाससेवीण छेदादि किं न दिज्जति' ? आचार्याह-“सुबहूहिं" गाहा-जो अगीयत्थो अपरिणामती अतिपरिणामतो वा छेदस्सवाअणरिहोछेदादि वाजोनसद्दहति एतेसिंछम्मासो वरिसबहूहिँ विमासेहिं आवण्णाण छम्मासा चेव ठवणरोवणप्पगारेण दिज्जति । 'अवि' पदत्थसंभावणे, एते अविकोविता जति वि छेदमूलातिपत्ता तहा विछेदो मूलं वा न दिज्जति, तवो चेव दिज्जति। ____ अहवा - अवि पदत्थसंभावणे, जति पुण अविकोवितो वि आउट्टियाए पंचिदियं घातेति दप्पेण वा मेहुणं सेवति, तो से छेदो वा मूलं वादिज्जति।जे पुणएगंदियादिविराहणे अजयणसेवाए वा निक्कारणसेवाए वा अभिक्खसेवाए वा छेदमूला पत्ता ते अविकोवियस्स न दिजंति, तेसु छम्मासा चेव दिजंति । जो पुन विकोवितो तस्स “अन्नह" ति छम्मासोवरि बहुसु मासेसु वा आवन्नस्स उग्घातियं । बितियवाराए अनुग्घातियं दिज्जति, छेदो न दिज्जति । ततियवाराए छेदो विदिज्जति मूलं न दिज्जति ॥ को पुरिसो पुण विकोवितो अविकवितो वा ? भण्णति[भा.६५२५] गीओ विकोवितो खलु, कयपच्छित्तो सिया अगीओ वि । छम्मासियपट्ठवणा, एतस्स सेसाण पक्खेवो॥ चू-पुव्वद्धं कंठं । जो वा भणिओ- “अज्जो ! जइ भुजो भुजो सेविहिसि तो तेच्छेदं मूलं वा दाहामो", एसो वि विकोविदो भण्णति, एसो वि विकोविदववहारेण ववहारियव्यो।एतेसिं चेव विवरीता जो य पढमताए पच्छित्तं पडिवज्जते- एते अविकोविआ भण्णंति । एत्थ जो विकोवितो Page #404 -------------------------------------------------------------------------- ________________ ४०१ उद्देशक : २०, मूलं-१३८१, [भा. ६५२५] सोजतिछसुमासेसुपट्ठवितेसुअंतराजति विमासियादिपडिसेवतितं तस्सपुवठवियछम्मासस्स जे सेसा मासा दिना वा अच्छंति ताण मज्झे पखेवो अनुग्गहरुसिणेण निरनुग्गहकसिणेण वा कज्जति ।। एवं वक्खमाणं "निहीण दिटुंतो"त्ति एयस्स इमं वा वक्खाणं[भा.६५२६] अहवा महानिहिम्मि, जो उवचारो स चेव थोवे वि। विनयादुपचारो पुण, छम्मासे तहेव मासे वि॥ चू-अहवेत्ययं विकल्पे, महानिहिं उक्खममाणे जारिसो उवयारो कीरइ तारिसो थेवे वि निहिम्मि, एवं अवराहालोयणाए जारिसो छम्मासावराहालोयणाए निसिज्जादि विणओवतारो कीरइ तारिसो मासिए वि आदग्गहणाओ दव्वादिसु तारिसोय पसत्येसु चेव प्रयत्नो॥ सीसो पुच्छति- “एवं तवच्छेदमूलारुहं पच्छित्तं कओ उप्पज्जइ ?" गुरू भणइ[भा.६५२७] मूलतिचारेहितो, पच्छित्तं होति उत्तरेहिं वा । तम्हा खलु मूलगुणे, नऽइक्कमे उत्तरगुणे वा॥ चू-पानवहादीहिंवा उत्तरगुणेहिं विराहिएहिं एयंपच्छित्तं भवइ तम्ह मूलगुणा न विराहेयव्वा उत्तरगुणा वा ॥ चोदगो भणइ - “वा' संबोवादाणतो इमा अत्थावत्ती उवलक्खिज्जति[भा.६५२८] मूलब्वयातिचारा, जयसुद्धा चरणभंसगा होति । उत्तरगुणातिचारा, जिनसासने किं पडिक्कुट्ठा ॥ चू-जतिमूलगुणातियाराचेवचरणभंसका भवंतितोसाहूणंउत्तरगुणातियाराचरणअवराहगा होता साहूणं जिनसासणे किं पडिसिद्धा? तेसिं पडिसेधो निरत्थगो पावति ॥अह इमं होज[भा.६५२९] उत्तरगुणातिचारा, जयसुद्धा चरणभंसगा होति। मूलव्वयातिचारा, जिनसासने किं पडिक्कुट्ठा॥ अहतुब्भेभणह-उत्तरगुणाइयाराचरणभ्रंसकाहोतितोमूलगुणाइयारा साधूणंमा पडिसिझंतु अविराहणत्वाच्च, पडिसेविजंतु, न दोसो । आयरियो भणइ[भा.६५३०] मूलगुण उत्तरगुणा, जम्हा भंसंति चरणसेढीओ। तम्हा जिनेहि दोनि वि, पडिसिद्धा सव्वसाहूणं ।। चू-मूलुत्तरगुणाजम्हा दो विपडिसेविजमाणा चरणसेढीओ भ्रंशंति, तेन कारणेण दोण्ह वि अतिचरणं जिनेहिं पडिसिद्धं । जं पुण “वाकारो" अत्यावत्तिं घोसेह, तत्थ वाकारो इमं दरिसेइ - मूलगुणा वि पडिसेविजमाणा चरणाओ भंसंति, उत्तरगुणा वि पडिसेविज्जमाणा चरणाओ भंसंति, दो वि वा जुगवं सेवमाणा चरणाओ भंसंति । अहवा - वागारो इमं अत्थं दरिसेइ - मूलगुणेहिं पडिसेविजमाणेहि मूलगुणा ताव हता चेव उत्तरगुणा वि हम्मंति, उत्तरगुणेहिं पडिसेविजंतेहिं उत्तरगुणा ताव पडिसेविते चेव हता, मूलगुणा विहता लब्भंति ।। कहं?, उच्यते इमेण दिटुंतसामत्थेण[भा.६५३१] अग्गघातो हणे मूलं, मूलघातो य अग्गगं। छक्कायसंजमो जाव, ताव ऽनुसज्जणा दोण्हं ।। चू-जहा तालदुमस्स अग्गसूतीए हताए मूलो हतो चेव, मूले वि हते अग्गसूती हता, एवं |17| 26/ Page #405 -------------------------------------------------------------------------- ________________ ४०२ निशीथ-छेदसूत्रम् -३-२०/१३८१ मूलुत्तरगुणेसु वि उवसंहारो । एत्थ चोदगाह- “जति मूलुत्तरगुणातो अन्नोन्नविनासो तो नत्थि को य पवयणे मूलुत्तरगुणधारी । कम्हा? जम्हा नत्थि कोति सो संजतो जो मूलुत्तरगुणाण अन्नयरं न पडिसेवति, अन्नयरपडिसेवणाए य दोण्ह वि मूलुत्तराण अभावो, दुण्ह वि अभावे सामादियादिसंजमस्सअभावो, संजमस्सअभावपंचण्हं नियंठाणअभावो, एवं तेसव्वंचारित्तातो भंसो लब्मति, अचरित्तं वा तित्थं भवति सुण्णं वा पवयणमिति ॥ आचार्याह-“छक्काय" पच्छद्धं एयस्स इमा वक्खा[भा.६५३२] जा संजमता जीवेसु ताव मूलगुणउत्तरगुणा य । इत्तरिय छेद संजम, नियंठ बकुसा य पडिसेवी ॥ चू-“भूतेसु"त्ति-जावछसुजीवनिकायेषुसंजमतालब्मति ताव "दोण्ह"त्तिमूलुत्तरगुणाणं अनुसज्जणा लब्भति, ताव इत्तरसामाइयसंजमस्स छेदोवठ्ठावणियस्स य अनुसज्जणा लब्भति । जाव य दो संजमा लब्मंति ताव बउसनियंठो पडिसेवणानियंठो य अनुसज्जति । तम्हा नो सुन्नं पवयणं, नवाअचरित्ती, नवामूलुत्तरपडिसेवाए सज्जंचारित्ताओभंसोभवति॥मूलुत्तरपडिसेवाए चरित्तभंसे इमे विसेसो[भा.६५३३] मूलगुण दइयसगडे, उत्तरगुण मंडवे सरिसवायी। - छक्कायरक्खणट्ठा, दोसु वि सुद्धे चरणसुद्धी ।। चू-मूलगुणेदोदिटुंता-दतितोसगडंचं, उत्तरगुणाविएतेसुदसेयव्वा । उत्तरगुणेसुमंडवदिलुतो, एत्थ वि मूलगुणा दंसेयव्वा । तत्थ दतिते उदगभरिते जइ पंचमहद्दारा जुगवं मुंचंति तो तक्खणा रिको दतितो भवति । अह पंचमहद्दाराण अन्नयरदारं एवं मुंचति तो कमेण रिको भवति । तस्सेव दतितस्स जे अन्ने सुहुमछिद्दा तेसु गलमाणेसु चिरकालेण रिको भवति । एवं महब्बएसु वि उवसंहारेयव्वं । भणंति य गुरवो एगवयभगे सर्वव्रतभंगो भवति, एस निच्छयतो, ववहारतो गुणतमेवेकंभग्गं, एगभंगेणकमेणचरित्तंगलइ।अन्नेभणंति-दप्पतो चउत्थासेवणेसव्वचरित्तभंगो, सेसेसु पुण अभिक्खासेवाए महल्लऽतियारे वा भंगो भवति। सगडस्स पंच मूलंगा-दो चक्का, दो उद्धी, अक्खो य । तेहिं अविनडेहिं उत्तरंगेहिं या वजकीलकलोहपट्टादीहिं य समग्गंसगडं भारवहणखमंभवति पलोट्टएय। अह तेसिं मूलगाणं एकं पि भञ्जति तो न भारखमं भवति न पलोट्टए य । सेसेहिं उत्तरंगेहि केहिं चि विना सगडं भारक्खमंपलोट्टतिय। बहूहिं पुण उत्तरंगेहिं विविसंघातितं न तहाभारक्खमंपलोट्टतिय। एवं चरणेविमूलुत्तरगुणजुत्तोसाधूचरणभरंउव्वहति, सब्बोउवणओकायव्वो। उत्तरगुणविराधनाए पुन चिरकालेण चारित्तं भज्जति कथं ?, उच्यते-मंडवदिटुंतेणं जहा एरंडमंडवो, तत्थ एगदुगादिसरिसवपक्खेवेण बहूहिं पक्खित्तेहिं मंडवभंगोन भवति, अह तत्थ महल्लसिलापकखेवो कज्जति तोतक्खणा भज्जति, एवं चारित्तमंडवो बहूहिं उत्तरगुणेहिं कालओ य चिरेण भजति, मूलगुणातियारसिलाहिं पुण सङ्गं चेव भज्जति, आतिग्गहणाओ सिगय-सालि-तंदुलाई । जम्हा एवं मूलगुणपडिसेवाए खिप्पं, उत्तरगुणपडिसेवाएय चिरेण चारित्तभंगो भवति, तम्हा मूलुत्तरगुणा सुद्धा भवंति, तेसुयसुद्धसु नियमा चरित्तसुद्धी, चरित्तसुद्धीओ य अभिलसिताराधना भवति ॥ शिष्याह-“पाणवहादिया Page #406 -------------------------------------------------------------------------- ________________ उद्देशक ः २०, मूलं-१३८१, [भा. ६५३३] ४०३ पंच मूलगुणा ते णज्जंते, उत्तरगुणा न याणामो । ते के केवतिया वा" ? अतो भण्णति[भा.६५३४] पिंडस्स जा विसुद्धी, समितीओ भावणा तवो दुविहो । पडिमा अभिग्गहा विय, उत्तरगुण मो वियाणाहि ॥ - एतसिं कमेण इमा संखा[भा.६५३५] तिग बाताला अट्ठ य, पणुवीसा बार बारसच्चेव । छन्नउदी दव्वादी, अभिग्गहा उत्तरगुणा उ ।। . चू-पिंडविसोही तिविहा- उग्गमो उप्पादना एसणा य । तत्थुग्गमो सोलविहो, उप्पादना सोलसविहा, एसणा दसविहा, एतेबायालीसं। इरियादियाओपंच, मणातियाओ तिन्नि, एयातो अट्ठसमितीओ।महव्वयभावनाओपणवीसं। तवो दुविहो-अभितरो बाहिरोय, एकेको छव्विहो य एस दुवालसविहो। भिक्खुपडिमाओ दुवालस, एते सव्वे नवनउतिभेदा । अह इरियादियाओ पंच समितीओ कजंति तो छन्नउई भेदा भवंति । अभिग्गहा संखेवओ चउव्विहादव्वखेत्तकालभावभिन्नाअहवा-एकंचेव अभिग्गहंदव्वखेत्तकालभावविसिटुंगेण्हइ, अभिग्गहा य परिमाणओ अणियतत्ति तेन न एतेसु पक्खित्ता, न वा परिमाणमभिहितं॥ एवं संखेवतो भणिता उत्तरगुणा तेऽतिपसंगतो भणियं । इदानिंपगतं भण्णति-जंति हेट्ठा एगूणवीसाए उद्देसएसु पच्छित्तं वणियं तस्सिमे पुरिसेसुआवत्तिविसेसा[भा.६५३६] निग्गयवस॒ता या, संचइया खलु तहा असंचइता। एकेका ते दुविहा, उग्घात तहा अनुग्घाता ।। चू-जे ते पायच्छित्तं वहंतगा ते दुविहा- “निग्गता वट्टमाणा य।" निग्गया नाम जे तवं वोलीणा छेदादिपत्ता,वटुंता नामजे तवे चेव वढूति । तत्थ जे वटुंता ते पुणो दुविहा- “संचतिता असंचइया य।" संचतिता नाम जे छण्हं मासाणं परेण पच्छित्तंपत्ता सत्तमासादि जाव आसीतं सतंमासाणं तितेसिं ठवणारोवणविग्गगेण दिवसा घेत्तुं छम्मासो निप्पाएता दिज्जंति ।असंचइता नामजेमास-दुमास-तिमास-चउ-पंच-छम्मासिए वा वट्ठति। एते संचइया असंचइया पुणो एक्केका दुविधा - उग्घाया अनुग्घाइया य । उग्घाय त्ति लहुगा अनुग्घाय त्ति गुरुगा ॥ संचयासचएसु उग्घातानुग्घाएसु इमो पट्ठवणविही[भा.६५३७] मासाइ असंचइए, संचइए छहि उ होइ पट्ठवणा। तेरस पदऽसंचहिए, संचति एक्कारस पदाई। चू-तत्थ असंचतिते जो मासं आवन्नो तस्स मासेणं चेव पट्टवणा, एवं दुमासावण्णस्स दोमासिया पट्टवणा, एवं जाव छम्मासावण्णस्स छम्मासिता पट्टवणा । जो पुण संचइयातन्नो तस्स नियमा छहिं चेव मासएहिं पट्ठवणा । पट्ठवणा नाम दानं । तं दानमसंचयसंचएसुजहासंखं तेरसपद एक्कारसपदं च ॥ कहं तेरसपदा एक्कारस वा?, उच्यते[भा.६५३८] तवतिगं छेदतिगं, मूलतिगं अणवट्ठाणतिगंच । चरिमंच एगसरयं, पढमंतववज्जियं बितियं ॥ चू-असंचएतेरसंपदाइमे-असंचए उग्घायमासमावण्णसंपढमं मासोदिज्जति, बितियवारे उग्घायचउमासो दिज्जति, तइयवारे उग्घाय छमासतवं दिज्जइ । ते वि उग्घाततवे उग्घाता चेव Page #407 -------------------------------------------------------------------------- ________________ ४०४ निशीथ-छेदसूत्रम् -३-२०/१३८१ दिजंति ततो, परं तिन्नि वारा छेदं, ततो परं तिन्नि वारा मूलं, ततो परं तिन्नि वारा अणवलु, ततो परं “चरिमं" ति-पारंचियंतं । “एगसरगं"ति एकं वारं दिज्जति। असंचए अनुग्घातिए वि एवं चेव तेरसपदा भाणियव्वा । 'पढम"ति - असंचतितं एयं गयं । “तववजितं बितियं" तिपढमतवदुगंजंतेन वज्जिय। “बितियं"तिसंचतियं एक्कारसपदियं भवति।अहवा-“पढमतववज्जितं बितिय" ति-पढमतवदुगंजं तेन वज्जियं “बितियं"ति संचतियं एक्कारसपदियं भवति ।। ते एक्कारस पदा संतिए, उग्घातिए इमे[भा.६५३९] छेदतिगं मूलतिगं, अणवट्ठतिगंच चरिममेगंच। संवट्टितावराहे, एक्कारस पदा उ संचइए। चू-“संवट्टितावराहे"त्ति-जंठवणारोवणप्पगारेण बहुमासेहितो दिणा घेत्तुंते संवट्टिता एक छम्मासियं निप्फातियं तं संवट्टितावराहो भण्णति, तं एवं दाउं ततो परं छेदादिगा पूर्ववत् । एवं संचइए उग्घातिए एक्कारसपदा, अनुग्घातिते विएवं चेव एक्कारस पदा भवंति ॥ एयं पच्छित्तंजे वहंति पुरिसा ते तिविहा इमे[भा.६५४०] आततर परतरे वा, आततरे अभिमुहे य निक्खित्ते । एकेक्कमसंचतिए, संचति उग्घातऽनुगघाते॥ चू-पढमोआयतरो परतरोवि।बितिओ आततरोनोपरतरो।ततितो परतरोनो आततरो। अन्नो पुण अन्नतरतरं चउत्थं भणंति, सोय भद्दबाहुकयनितिअभिप्पाततो न सम्मओ। कम्हा? उच्यते-जम्हा सो जइ इच्छियंकरोते तो आयतरसमो दट्ठव्यो, अह वेयावचं करेति तो परतरसमो दट्ठव्वोति, तम्हा नस्थि चउत्थो पुरिसभेदो । जे पुण चउत्थ पुरिसभेदं भणति ते पुरिसभेदविकप्पोवलंभाओअत्यतो उणअनंतगमंपज्जवत्तणतोअविरहियत्तणओयसंभवंतीत्यर्थः। एतेसिं इमं सरूवंपढमो सो तवबलिओ जाव छम्मासखमणं पि काउं समत्थो, तं च तवं करेंतो आयरियाइवेयावच्चं पि करेति, सलद्धित्तणतो, तेन एस उभयतरो ।आयतरो पुण तववलिओ वेयावच्चलद्धी ते नत्थि । परतरस्स पच्छित्तकरणे सामत्थं नस्थि वेयावच्चकरणलद्धी से अस्थि । चउत्थस्स पुण अन्नतरस्स तववेयावच्चेसु दोसु वि सामत्थं अस्थि, नवरं-जुगवं न सकेति काउं, तवं करेंतो वेयावचं न सक्केति, वेयावच्चं वा करेंतो तवं न सक्केति, एवं अन्नतरतरो क्रमात् करोतीत्यर्थः । एत्थ जो उभयतरो आयतरो य एते दो वि नियमा पच्छित्तवहणाभिमुहा भवंति, ततिए पुण जाव वेयावचं करेति ताव सपच्छित्ते निक्खित्ते कज्जति । एत्थ एक्कक्के पुरिसे पच्छित्तं जं वहेति तं वा निक्खित्तं । तं संचइयं वा पुणो एक्केकंदुविहं - उग्घातं अनुग्घातं ति ।। एवं संखेवओपरूवितं । इदानि एसेवत्थो सवित्थरो भण्णति । तत्थ जो पढमो उभयतरो त्ति तस्स आयरिया इमं दिटुंतं कप्पंति[भा.६५४१] मास जुयल हरिसुप्पत्ती, सोइंदियमाइ इंदिया पंच । मासो दुगतिगमासो, चउमासो पंचमासो य॥ चू- एक्को सेवगपुरिसो रायं उल्लग्गति, सो य राया तस्स वित्तिं न देति । अन्नया तेन राया कम्हि य कारणे परितोसिओ, ततो परं तेन रन्ना तस्स तुट्ठणं पतिदिवसं सुवण्णमासतो वित्ती कता, पहाणंच सेवत्थजुयलंदिन्नं। एवंतस्स उभयतरस्सदुहाहरिसोजातो, एकमेपायच्छित्तदानेन Page #408 -------------------------------------------------------------------------- ________________ उद्देशक : २०, मूलं-१३८१, [भा. ६५४१] ४०५ अतियारमलिणो अप्पा सोहिओ, बितियं गुरुहं वेयावच्चे निञ्जुत्तो निजरा मे भविस्सति त्ति । एवं सो पायच्छित्तं वहंतो वेयावच्चं करेंतो अन्नं पि पायच्छित्तं आवज्जेज्ज । ___कहं ? उच्यते- सोइंदियमादीणं इंदियाणं पंचण्हं अन्नतरेण आतिग्गहणातो कोहीदीहिं वाऽऽपज्जेज्ज, तं पुणतोवं पणगादी जाववीसतिरातिंदियं, बहुपारंचियादि, ओमत्थगपरिहामीए जाव मासियं, एत्थ थोवे बहुए वा आवण्णस्स भिन्नमासो दिज्जइ ।। कम्हा? उच्यते[भा.६५४२] तवबलिओ सो जम्हा, तेन व अप्पे वदिज्जए बहुगं । परतरओ पुण जम्हा, दिज्जति बहुए वि तो अप्पं ॥ धू-जम्हा सो पायच्छित्ततवोकरणे धितिसंघयणबलितो “तेन वत्ति-तेन किल कारणेण पनगादी अप्पंपि आवन्नस्स बहुभिन्नमासोदिज्जति।जम्हापुणसोआयरियादि परंवेयावच्चकरणेण अन्ने तारेइ तेन से पारंचियादि बहु पच्छित्तं आवन्नस्स थोवं भिन्नमासो दिज्जति । थोवे बहुए वि आवण्णस्स भिन्नमासदाणे कारणं भणियं - इंदियादीहिं पुणो पुणो आवजतस्सं आवत्तीकमो भण्णति- “मासो दुगति' पच्छद्धं, मासग्गहणेण भिन्नमासो सगलमासो य गहिओ। एतेसिंच भिन्नमासादियाण आवत्तीदाणे इमं परिमाणं[भा.६५४३] वीसऽट्ठारस लहु गुरु, भिन्नाणं मासियाण आवण्णो। सत्तारस पन्नारस, लहुगुरुगा मासिया होति॥ चू-सोउभयतरगो पट्ठावियपच्छित्तं वहतोवेयावच्चंच करेंतोजतिथोवंबहुंवा उग्घायमनुग्घायं वा आयन्नो तो तस्स जति उग्घातितं पट्टवितं तो से उग्घातिते चेव भिन्नमासो दिज्जति, जति पुणो वि आवज्जितो से पुणोवि भिन्नमासो दिज्जति, एवं वीसं वारा भिन्नमासो दायव्यो । जइ वीसातो परेण आवज्जेज्ज ततो से थोवे बहुए वा लहुमासो सत्तरवारा दिज्जति, एत्थ थोवं पनगादिभिण्णमासंतं, बहु पुण मासादिपारंचियं तं, एवं दुमासातिसु वि, हिठ्ठल्लठाणा थोवं उवरिमठाणा बहू भाणियव्वा ॥ सत्तरसण्हं मासियाण उवरि जतो पुणो वि आवजति तो 'दुगतिगमासो'त्ति अस्य व्याख्या[भा.६५४४] उग्घातियमासाणं, सत्तरसेव य अनमुयंतेणं । नेयव्वं दोन्नि तिन्नि य, गुरुगा पुण होंति पन्नरस ॥ चू-दोमासियं पि उग्घातियं सत्तरसवारा दिज्जति, जइ पुणोवि आवजइ तो तेमासियं पि सत्तरवारा दिज्जति॥ [भा.६५४५] सत्तचउक्का उग्घाइयाण पंचेव होतऽनुग्घाया। पंच लहुगा उ पंच उ, गुरुगा पुण पंचगा तिन्नि॥ धू-सत्तरससु तेमासिएसु अइक्कतेसु जति पुणो आवजति तो चउलहुअंसतवारा दिजति, तओ वि परं जइ पुणो वि आवजति तो पंचमासियं लहुअंवंववारा दिज्जति, जइ पुणो आवजइ तो छल्लहुयं एक वारं दिज्जइ, एत्थ अन्ने पंचमासियठाणाओ उवरिं छम्मासियं न परूविंति, पंचमासितोवरि छेयातियं भणंति, तं न भवति, जम्हा एस पच्छित्तवड्डी अनंतरानंतरठाणवड्डीए दिट्ठा तम्हा छम्मासियं वत्तव्वं । छम्मासोवरि जइ पुणो आवज्जति तो तिन्नि वारा लहू चेव छेदो दायव्यो । एस अविसिट्ठो वा तिन्नि वारा छल्लहू छेदो। Page #409 -------------------------------------------------------------------------- ________________ ४०६ निशीथ-छेदसूत्रम् -३-२०/१३८१ - अहवा-जं चेव तवतियं तं चेव छेदतियं पि मासब्भंतरं चउमासमंतरं छम्मासमंतरं च, जम्हा एवं तम्हा भिन्नमासादिछम्मासं तेसु छिन्नेसु छेदतियं अतिकंतं भवति, ततो वि जति परं आवजति तो तिन्नि वारा मूलं दिज्जति । जइ पुणो वि आवजइ तो तिन्नि वारा अणवढं दिज्जति । जइ पुणो आवज्जइ तो एक्कं वारं पारंचियं पावति । एवं असंचतियं उग्घातियं गतं । जइ पुण असंचतियं अनुग्घातिय पट्टवियं तो एयाओचेव अइक्वंतगाहाओ सिंघावलोयणेणंअनुसरियव्वा। इमेण अत्थेण सोचेव उभयतरगो पच्छित्तं वहतो वेयावच्चं करेंतो आवजइ अप्पं बहुअंवा तो से गुरुओ भिन्नमासो दिजति । पुणो आवजंतस्स सो अट्ठारसवारा दिज्जति । ततो परं पन्नरसवारा दिज्जति । ततो परं पन्नरसवारा मासियं गुरुअ दिज्जति । ततो परं पन्नरस्स चेव वारा दोमासियं गुरुदिज्जति । ततो परं पन्नरसवारा तेगासियं गुरुअं दिज्जति । ततो वि जइ परं आवजइ तो चउमासियं गुरुंपंचावारा दिज्जति । जइपुणो विआवज्जति पंचमासियं तिन्निवारा दिज्जति । जइ पुणो वि आवज्जइ तो एक्कं वारं छग्गुरुअ दिज्जति । जइ पुणो वि आवजइ तो छेदतिगं, तोत मूलतिगं, ततो अणवठ्ठतिगं, ततो परं एकंपारंचियं, एवं असंचतितं अनुग्घातितं ।। एत्थ असंचतिते उग्घायानुग्घायावत्तिठाणलक्खणं इमं[भा.६५४६] उक्कोसाउ पयाओ, ठाणे ठाणे दुवे परिहवेजा। एवं दुगपरिहाणी, नेयव्वा जाव तिन्नेद ॥ घू- उक्कोसा उग्धातिया वीसं भिन्नमासपदा भवंति, तेहिंतो दो पडिया, जाया अट्ठारस ते उक्कोसा अनुग्घातियभिन्नमासा भवंति, एवं मास-दुमास-तिमास-चउम्मास-पंचमासठाणेसु ।। एते आवत्तिठाणा भणिया- दोण्हं पूण एतेसिं इमेण विहिणा[भा.६५४७] बारस दस नव चेव तु, सत्तेव जहन्नगाइ ठाणाई। वीसऽट्ठारस सत्तर, पन्नरहाणी मुनेयव्वा । धू-ये सेसा वीसा भिन्नमासाणं अट्ठ झोसिय पच्छद्धेण जुतेहिंतो झोसियंति ते गहिया, पुव्वद्धेण झोसियसेसा गहिया ॥के पुण झोसिजंति इमे[भा.६५४८] अट्ठट्ट उ अवनेत्ता, सेसा दिजंति जाव तु तिमासो। . जत्थऽट्टकावहारो, न होति तं झोसए सव्वं ॥ चू-वीसा भिन्नमासाणं अट्ठ झोसिया सेसा बारस भवंति, एते विबारस तहेव छम्मासा काउं दायव्वा । अट्ठारसण्हं अट्ठ झोसित्ता सेसा दस भवंति, एते दस तहेव छम्मासा काउं दायव्वा। सत्तरसण्हं अट्ठ झोसित्ता सेसा नव भवंति, ते वितहेव छम्मासा काउंदायव्वा । पन्नरसण्हं अट्ठ झोसित्ता सेसा सत्त भवंति, ते वि तहेव छम्मासा काउंदायव्वा । वीसियादि अट्ठ झोसित्ता सेसा बारसादिया जहन्नठाणा भाणियव्वा । जत्थपुण अट्ठन पूरेज जहा चउमासपंचमासेसु तत्थ सव्वं चेव झोसिज्जति । अट्ठ त्ति - अट्ठमासिया मज्झिमा तवभूमी, एतीए अनुग्गहकरणं ति अतो अट्ठभागहारेण झोसणा कता, जे वारसादिया जहन्नठाणा ते वि ठवणारोवणप्पगारेण छम्मासे काउं सानुग्गहं निरनुग्गहं वा आरोविजति ॥जतो भण्णति[भा.६५४९] छहि दिवसेहि गतेहिं, छण्हं मासाण होंति पक्खेवो । छहिचेव य सेसेहिं, छण्हं मासाण पक्खेवो॥ Page #410 -------------------------------------------------------------------------- ________________ ४०७ उद्देशक : २०, मूलं-१३८१, [भा. ६५४९] - एतीए पच्छद्धस्स इमो अत्थो[भा.६५५०] जे ते झोसियसेसा, छम्मासा तत्थ पट्ठवित्ताणं । छद्दिवसूणे छोढुं, छम्मासे सेसपक्खेवो। चू-अट्ठववहारे (भागहारे) कतेजेतज्झोसियसेसाबारसादियातेसुविठवणारोवणंप्पगारेण अधितंपडिसाडेत्ताजे निप्फातिणा छम्मासा ते तत्थ पट्टवित्ताणंति “तत्थ" त्ति-जेतेपुव्वपट्टविता छम्मासा ते छहिं दिवसेहिं ऊणा बूढा सेसा छद्दिना अच्छंति, तेसुचेव छसु दिवसेसुजे ते पच्छिमा छम्मासा तेसिं पक्खेवो कज्जति । किं वुत्तं भवति? तेहिं चेव छहिं दिवसेहिं पच्छित्तेहिं पच्छित्तं छम्मासितं खमण त्ति, एवं दुल्लंधि त्ति संघयण त्ति-वसिऊणं पट्टवित्ताणं सगलअनुग्गहकसिणं कतं भवति छहिं दिवसेहिं गहिएहिं ति ।। एवं तस्स पुव्वद्धस्स इमं वक्खाणं[भा.६५५१] अहवा छहि दिवसेहिं, कतेहि जति सेवती तु छम्मासे। तत्थेव तेसिखेवो, छद्दिनसेसेसु वि तहेव ।। चू-जं छम्मासियं पट्टवितं तस्स छदिवसा वूढा, तेहिं अन्ने छम्मासा आवण्णो ताहे पुव्वपट्टवियछम्मासस्सपंचमासा चउवीसंच दिवसाझोसिजंति, तत्थपच्छिमछम्मासा पक्खिप्पंति, त पिछद्दिवसूणं वहति, एवं पि सगलानुग्गहकसिणं भवति । अह छसु दिवसेसु बूढेसु अन्नं छम्मासियं वहति तो निरमुग्गहं पच्छित्तं, एवं छद्दिना छच्च मासा भवंति । छद्दिनसेसेसुतहेवत्तिधितिसंघयणबलियस्स निरनुग्गहकसिणं भावयव्वं । कहं ? उच्यते-जाहे छद्दिवसूणा छम्मासा बूढा ताहेअन्नछम्मासियं आवन्ना ते छद्दिणाझोसिता पच्छिमछम्मासितं पट्टवितं तं सव्वं वहति।। [भा.६५५२] एवं बारस मासा, छद्दिवसूणा उ जेठ्ठपठ्ठवणा। छद्दिवसगतऽनुग्गह, निरनुग्गह छागते खेवो॥ चू-एवं कालतो बारसमासा छहिं दिक्सेहिं ऊणा “जेट्ट"त्ति उक्कोसा पट्ठवणा भवति, अतो परं तवारिहे उक्कोसतरा नत्थि, एत्थ सानुग्गहनिरणुग्गहेसु वा इमो पच्छद्धनियमो-जं जादीए छहिं दिवसेहिं गएहि अन्नं छम्मासितं आरोविज्जति तं नियमा सव्वं साणुग्गहं । जं पुण अवसाणे छहिं दिवसेहिं सेसेहिं ते छद्दिवसा झोसेत्ता अन्नंछम्मासियंआरोविज्जतितं पिनियमा निरनुग्गहकसिणं । एवं अनुग्घातिए वि एवं ताव असंचयिए वि, उग्घातानुग्घाते (वि) एवं । नवरं-तस्स आदिमा तवा नत्थि, नियमा छम्मासियं आरोविज्जति, तं पि सानुग्गहणिरनुग्गहं पूर्ववत् ॥ एत्थ सानुग्गहनिरनुग्गहदाणे चोदगाह[भा.६५५३] चोदेति गदोसे, दुब्बलबलिए य जाणए चक्खू । भिन्ने खंधग्गिम्मि य, मासचउम्मासिए चेडे । चू-चोदगोभणति-“भगवं! तुब्भे रागद्दोसिया। कहं?, उच्यते-जस्सछद्दिवसूना छम्मासा झोसेह तम्मिभे रागोजाणइत्ति,जहा एसबलवंवेयावच्चंकरेउ वेयावच्चुवगारगहिया य सानुग्गहं पच्छित्तं देह । जस्स पुण पंचसु मासेसु चउवीसाए य दिनेसु बूढेसुछद्दिणे झोसेत्ता तवोखीणस्स वि अन्ने छम्मासे आरोवेह, तत्थे वि “जाणए"त्ति जाणह, जहा एस अतीवतवज्झोसितदेहो न सक्केति वेयावच्चं काउं तेन से निरनुग्गहं पच्छित्तं देह, एवं च करेंता तुब्भे चक्खुमेंट करेह, चक्खुमेंटा नाम एक्कं अछिंछ उम्मिल्लेति, बितियंनिमिल्लेति। एवं एक्कं सानुग्गहकरणेणंजीवावेह, Page #411 -------------------------------------------------------------------------- ________________ ४०८ निशीथ-छेदसूत्रम् -३-२०/१३८१ बितियं निरनुग्गह करणेणं मारेह । किं च एक्कस्स किलाम पेखह, बितियस्स न पेक्खह" ति। आचार्याह - "भिन्न"त्ति पच्छद्धं, न वय रागद्दोसिया, सुणेहि अग्गिदिद्रुत - दोदारयदिद्रुतं च । “भिन्ने"त्ति जहा अग्गी अहरुत्तरेहि पाडित्तमेत्तो जति तम्मि महल्लकट्ठपक्खेवो कजति तो सोतेडहिउं अपञ्चलो सिग्धं विद्दाति-उज्झातित्ति वुत्तं भवति । अह सो सहिणकठ्ठछगणमादीहिं चुन्नेहिं थोव थोवेहिं संधुक्किज्जति तो सो न विद्दाति, पच्छा जाहे खंधग्गी विपुलो जातो ताहे विउलं पि इंदनं डहिउं समत्यो भवति । एवं तस्स छसु मासेसु पट्टवियमेत्तेसु छसु दिवसेसु गएसु यजइ अन्नं छम्मासियं दिज्जति सो वि अहुणुभिन्नअग्गिव्व विद्दाइ-विसादं वा गच्छति, जस्स पुण छद्दिणसेसे पट्टविज्जति सो तवलद्धिबलाभिहाणो कतकरणत्तणतो न विद्दाति, पुणो वि विउलतववहणसमत्थो भवति, खंधग्गीवत् । अहवा इमो दुचेडदिटुंतो । मासजातचेडो चउमासिओ या तस्स जति मासजातचेडस्स जावतिओ चउमासजातचेडस्सपीहगादी आहारोतत्तिओदिज्जतितोसोअतिमेत्ताहारेणअजीरंतेण विनस्सति। चउमासजातचेडस्स सिव जति मासजातचेडस्स जो आहारो तावत्तियमेत्तो दिज्जति तो सो वि अप्पाहारतणतो अप्पाणं न संधारेति, खिज्जति वा । एवं जस्स आदीए सानुग्गहं कतं सो मासितचेडतुल्लो असमत्थो बहुपच्छित्तं करेउं । जस्स अवसाने निरनुग्गाहं सो विचउमासियचेडतुल्लो पच्छित्तकरणसहो अप्पेण न सुज्झति । एवं अम्ह देंताण रागोदोसो वानभवति ॥ गतोआयपरतरो।इदानि अन्नतरतरो, सो एयस्सेव अनुसरिसो त्ति काउं उक्कमेण भण्णति - तस्स इमं सरूवं । जाह दो कावोडीओ एकखंधेण वो न सकेति-तहा सो वि पच्छित्तं वेयावच्चं च काउंन तरति, सो य संचतियं असंचतियं वा आवण्णो गुरूण य वेयावंचकरो नत्थि ताहे से तं आवन्नं निक्खित्तं कज्जति, गुरुणं ताव वेयावच्चं करेंतो जं आवजति तं सेसं सव्वं झोसिज्जति, वेयावच्चे समत्तेतं निक्खित्तं वाहिज्जति, तं वहंतस्स जमावनति तं इमेण विहिणा दिज्जति[भा.६५५४] सत्त चउक्का उग्घाइयाण पंचेव होतऽनुग्घाता। पंच लहुगा उपंच उ, गुरुगा पुणपंचगा तिन्नि। [भा.६५५५] सत्तारस पन्नारस, निक्खेवो होति मासियाणं पि। वीसट्ठारस भिन्ने, तेन परं निक्खिवणया उ । चू-एतेसिं अत्तो विचित्तवक्खाणसंभवातो बितियगाहापच्छाणुपुब्बीओ पुव्वं भणियव्वो, जति से असंचए उग्घातियं पट्टवियं तो पुव्वविहिणा लहू वीसं भिन्नमासा, ततो सत्तरस मासा लहु, एवं दुमासतिमासलहू वि, ताहे बितियगाहत्थो सत्तचउलहू, ततो पंच मासलहू, तिन्निततो छेदमूलणवठ्ठतिगोपारंचियं चेक्कं । अह से अनुग्घातं पट्टवितं ताहे अट्ठारस गुरुभिन्नमासा पन्नरस मासगुरुं एवं दुगतिगमासा-वि, ततो पंच चउगुरुं, ततो पंच मासगा तिन्नि गुरुगा, ततो तिन्नि छेदादी। एवंसंचइए वि उग्घायाणुग्घाए, नवरं-आदिमतवा न दिजंति । एत्थ वि अट्ठगापहारादि पूर्ववत्॥ ___ एक्के आयरिया एवं वक्खाणेति।अन्ने पुण भणंति-अन्नतरतरे जो आयतरो तस्सिम-सत्त चउक्का० गाहा । व्याख्येया पूर्ववत्, परतो से छेदादी । अन्नतरतरे जो परतरो तस्सिम - सत्तरस for Page #412 -------------------------------------------------------------------------- ________________ ४०९ उद्देशक : २०, मूलं-१३८१, [भा. ६५५५] पन्नारस० गाहा । थोवे बहुए वा आवन्नस्स सत्तरस तेमासिया “निक्खेवो' त्ति पुव्वं दायव्वा, ततो दुमासिया सत्तरस, ततो मासिया सत्तरस, ततो भिन्नमासा लहू वीसं, निक्खिवियव्वा इत्यर्थः । अतो “परं"ति छेदादिअनुग्घातिए वि तिमासिया य पन्नरस भाणियव्वा अट्ठारस भिन्नमासा । अतोपरंछेदादी॥एवं अन्नतरतरगतो-इदानिंआयतरस्स विपट्टवियं असंचतियं संचतियं वा, तंपिएक्केवं उग्घातमनुग्घातं वा, तंवहंतोजतिथोवं बहुं वाइंदियादीहिं आवजति तो इमं दानं[भा.६५५६] आततरमादियाणं, मासा लहु गुरुग सत्त पंचेव । चउ तिग चाउम्मासा, तत्तो यचउव्विहो भेदो॥ चू-आततरोजस्स वेयावच्चकरणलद्धी नत्थि, आदिसद्दातो परतरे य विही भणीहामि, तत्थ आततरे आवन्ने सत्तवारा मासिय लहुयं दिज्जति, जइ पुणो आवजति तो चत्तारि वारा चउलहुयं दिज्जति, जइ पुणो वि आवज्जइ तो छेदतियं, एवं मूलतियं, अणवठ्ठतितं, एक्कं पारंचियं । एवं अनुग्घातिए वि, नवरं-पंचवारा मासितं गुरुअं दिज्जति, तिन्निवाराचउगुरुअंदिज्जति, “ततोय चउव्विहो भेदो" त्ति छेदमूलअणवट्ठ पारंचियं, एत्थ छेदमूलअणवठ्ठा तिगतिगा दट्ठव्वा, गतो आयतरो॥ इदानं परतरो, सो य जस्स वेयावच्चकरणलद्धी अस्थि सो य सव्वहा पच्छित्तस्स अतरोन भवति, जम्हा निव्वितितादिता तरति काउंतम्हा एत्थ विएगखंधकावोडीदिलुतो भाणियव्वो, जं च आवन्नो स निक्खित्तं कज्जति, जाव वेयावच्च करेति, वेयावच्चं करंतो जं आवजंति तं से सव्वं झोसिजति, वेयावच्चे समत्ते तं से पुव्व निक्खित्तं पट्टविज्जति । तं च वहंतस्स जइ इंदियादीहिं आवज्जति । तत्थ दाने इमातो दो गाहाओ परोप्परभाववक्खाणे भावट्ठियाओ एगत्थाओ[भा.६५६७] सत्त य मासा उग्घाइयाण छच्चेव होतऽनुग्घाया। पंचेव य चतुलहुगा, चतुगुरुगा होति चत्तारि॥ [भा.६५५८] आवन्नो इंदिएहि, परतरए झोसणा ततो परेणं । मासा सत्त यछच्च य, पग चउक्कं चउ चउक्कं ।। चू-तस्स परतरस्स संचइयासंचइयाए वा उग्घातानुग्घातीए वा पट्टविते पुणो थोवबहुए वा आवन्नस्स सत्त वारा मासियं लहुअंदिज्जति, पुव्वगमेणंपंचवारा चउलहुअंदिज्जति, ततो छेदतियं मूलतियं अणवठ्ठतियं एकंपारंचियं । अह अनुग्घातियं पट्टविय तो उग्घातियं अनुग्घातियं वा थेवं बहुअंवा आवन्नस्स छव्वारा मासियं गुरुअं दिजति, चत्तारि वारा चउगुरुं दिज्जति, ततो छेदतियं मूलतियं एवं पारंचियं ।। “झोसणा ततो परेणं"ति अस्य व्याख्या[भा.६५५९] तं चेव पुव्वभणियं, परतरए नत्थि एगखंधादी। दो जोए अचएते, वेयावच्चट्ठिया झोसो॥ चू- मासादि जाव छम्मासा तवं जो वोलिणो - तवेण नो सुज्झति त्ति वुत्तं भवइ, अणवट्ठपारंचियतवाणि वा अतिच्छितो समाप्तेत्यर्थः । देसच्छेदं पि अतिच्छितो - तेन विन सुज्झति त्ति तस्स विमूलं, तवेण पावंसुज्झति त्ति । तवंजोन सद्दहति, अहवा-असद्दहमाणे त्ति मिच्छादिट्ठी व्रतेषु ठवितो पच्छा सम्मत्तंपडिवन्नस्स सम्मं आउट्टस्स मूलं, जहा गोविंदवायगस्स। Page #413 -------------------------------------------------------------------------- ________________ ४१० निशीथ-छेदसूत्रम् -३-२०/१३८१ तवबलितो जो तवेण न किलिस्सइ, तवं काहामि त्ति पडिसेवति तस्सम मूलं । छम्मासिएण वा तवे दिन्ने भणाति-समत्थो हं अन्नं पि मे देहि तस्स वि मूलं । छेदे वा दिजमाणे जस्स य परियागो म परेति इत्यर्थः । अहवा - छेद परियागा समंत्रुटंति । अहवा भणति - रातिनिओ हं बहुना विच्छित्तेण परियागो मे अस्थि दीहो तस्स वि परियागगब्वियस्स मूलं । दुब्बलो धितिसघयणेहिं तवंच काउमसमत्थो बहुंच आवन्नो तस्स विमूलं ।अपरिणामतो भणाति-जो सो तुभेहिं तवो दिन्नो एतेण नाह सुज्झो, तस्स वि मूलं । अथिरो जो धितिदुब्बलत्तणओ पुणो पुणो पडिसेवति, अबहुसुओ अगीयत्थो सो य अणवठ्ठपारंचियं वा आवन्नो सव्वेसु एसु मूलं दिज्जति ।। पुणरवि आयरिओ विसेसं दरिसिउकामो जं हेट्ठा भणियं तं पुणो चोदेति । इमं[भा.६५६१] जह मन्ने एगमासियं, सेविऊण एगेण सो उ निग्गच्छे। तह मन्ने एगमासियं, सेविऊण निग्गच्छते दोहिं॥ चू-आयरिओ भणति-आम, एस मासियं पडुच्च आदिल्लगमो गहितो, एतेण सेसा विगमा सूचिता । जहा मासं सेवित्ता मासे "निग्गच्छई" - सुज्झति भणियं भवति, तहा मासं सेवित्ता दोहिं मासेहिं निग्गच्छति त्ति । एवं मासं सेवित्ता तिहिं निग्गच्छइ, मासं सेवित्ता चउहिं मासं सेवित्ता पंचहि निग्गच्छइ, मासं सेवित्ता छेदेन निग्गच्छइ, मासं सेवित्ता मूलेण निग्गछइ, मासं सेवित्ता अणवढेण निग्गच्छइ मासं सेवित्ता पारंचिएण निग्गच्छइ। दो-मासियं सेवित्ता दोमासिएण निग्गच्छे, दोयासियं सेवित्ता जाव चरिमेण निग्गच्छे । तेमासितं सेवित्ता जाव चरमेण निग्गच्छे । एवं चउमासियाए वि सट्टाणपरट्ठाणेहिं भाणियव्वं जाव चरिमेण निग्गच्छे । एवं पंचमासिए विजाव चरिमेण निग्गच्छे । एवं छम्मासियाएविजाव चरिमेण वि निगच्छे । छेदे विजांवचरमेण निग्गच्छे । मूले विजाव चरिमेण निग्गच्छे। अणवटुं सेवित्ता अणवटेण निग्गच्छे, अणवठं सेवित्ता चरिमेण निग्गच्छे ।। एवं विसमारोवणं दटु सीसो भणति-मासे सेविएजं मासंचेव देह तंआवत्ति समंदानं ।जंपुण मासे सेविए दुमासो विछेदादि देह तं कहं को वार हेतुः ? आचार्याह[भा.६५६२] जिन निल्लेवण कुडए, मासे अपलिकुंचमाणे सट्ठाणं । मासेहि विसुज्झिहिती, तो देति गुरूवएसेण ॥ धू- जिना केवलिणो,जिनग्गहणा ओही मनपज्जव चोद्दस दस नव पुन्वी य गहिता, एते संकिलेसविसोहीओजाणिऊण अवराहनिप्फण्णंमासियंजाव निष्फण्णं वादुमासादिजेणजेण विसुज्झतितंदेति, तत्थमासारुहअज्झवसाणठिएण मासे पडिसेविअपलिउंचियं आलोएमाणस्स सट्ठाणंतिमासंचेवदेति, अहवा-आलोएतिपलिउंचियंदुमासादियाण वाजेअरिहाअज्झवसाणठाणा तत्थ य ठिएण मासो पडिसेवितो तो एस दुमासादिमासेहिं विसुज्झिहिउ त्ति ताहे जिना सुतववहारिणो वा गुरूवदेसेण अधिगं देति पच्छित्तं । तथिमो दिटुंतो - “निल्लेवण कुडए"त्ति, निल्लेवगो त्ति रयगो, स जहा - जलकुडेहिं वत्थं धोवति तहा दिटुंतो कजति।अहवा- “लेवो" त्तिवत्थमलो, "कुडो"त्तिघडो जलभरितो, एत्थ चउभंगो इमेण विहिणा कायव्वो - एकं वत्थं एक्केण जलकुडेण पिल्लेवं कज्जति, एवं चउभंगो॥ तत्थ पढमबितियभंगेसु वक्खाणं इमं Page #414 -------------------------------------------------------------------------- ________________ उद्देशक : २०, मूलं-१३८१, [भा. ६५६३] [भा. ६५६३ ] एक्कत्तरिया घडछक्कएण छेदाति होति निग्गमणं । एतेहिं दोसवुड्डी, उप्पञ्जति रागदोसेहिं ॥ "एगुत्तरिया घडछक्कएण" ति अस्य व्याख्या[ भा. ६५६४ ] अप्पमलो होति सुची, कोति पडो जलकुडेण एगेणं । मलपरिवड्डी य भवे, कुडपरिवड्डी य जाव छ तू ॥ चू- कोइ अप्पमलो पडो पविट्ठो एगेण जलकुडेण घरे चेव धोवति, गतो पढमभंगो | इमो बितियभंगो “मलपरिवड्डीय "त्ति, जो ततो वि मलिनतरो कठिनमलो वा दो वि दोहिं जलकुडेहिं धोव्वति, एवं जहा जहा मलपरिवड्डी भवति तहा तहा एगुत्तरजलकुडपरिवुड्डी कज्जति, “जाव” अभिप्रेतार्थं, समेहिं जलकुडेहिं छहिं घडेहिं चेव धोव्वति ।। "छेदादि होति निग्गमणं" त्ति अस्य व्याख्या[भा. ६५६५ ] तेन परं सरितादी, गंतुं सोधेंति बहुतरमलं तु । मलनाणत्तेण भवे, आयंचण - जत्त-नाणत्तं ॥ ४११ चू- जे ततो वि मलिनतरा, सरित्त त्ति नदी, ताए गंतुं धोब्वति, आदिसद्दाओ हद कूवतडागादिसु । बितिगादिपदेसु जहा जहा मलनाणत्तं तहा तहा "अयंचणजत्तनाणत्तं" ति - आयंचणं नाम गोमुत्तं पसुलेंड ऊसादि उसमादी तम्मि नाणत्तं बहुतरं पधानतरं च करेंति, जतो पत्तो प्रयत्नो, तत्थ वि अच्छोडपिट्टणादिसु प्रयत्नततरं करोतीत्यर्थः ॥ चरिमततियभंगेसु इमं वक्खाणं [भा. ६५६६ ] बहुएहिं जलकुडेहिं, बहूनि वत्थानि कानि यि विसुज्झे । अप्पमलाणि बहूनि वि, कानिति सुज्झति एगेणं ॥ चू- पुव्वद्धेण चरिमभंगो, पच्छद्धेण च ततियभंगो, सेसं कंठं । इदानिं चउभंगे वत्थजलकुडदिट्ठतो जा भणितो तस्स उवसंहारो भणति - “जस्स मासियं येन तं पडिसेवेत्ता” जो मासेण विसुज्झतीति तस्स मासं चेव देति । अन्नस्स पुण मासियं पडिसेवतो एतेहिंरागदोसेहिं तिव्वतरेहिं बहुतरा उप्पज्जंति, "दोसवड्ढि ' त्ति - कम्मवड्डी, तव्विसुद्धं बहुतरं पच्छित्तं दुति-चउछम्मासियं वा देंति । अन्नस्स मासिए त्ति - रागदोसज्झवसाणासेविए सरितादिसरिच्छेव बहुतरं छेदादि ॥ भगवं ! से जहा से रागदोसवुडीतो पच्छित्ते वुड्ढी दिट्ठा। किमेवं रागदोसहानीतो पायच्छिते हानी ? इत्याह [ भा. ६५६७ ] जह मन्ने दसमं सेविऊण निग्गच्छे तु दसमेणं । तह मन्ने दसमं सेविऊण एगेण निग्गच्छे । चू- "दसमं" ति - पारचियं तं सेवित्ता तेनेव “निग्गच्छइ "त्ति-विसुज्झतीत्यर्थः । तहा दसमं सेवित्ता नवमेण निग्गच्छइ, नवमं - अणवट्टं ? " आमं ति अनुमयत्थे भवति । अन्ने भांति - “एगेण निग्गच्छे”, “एगेणं" ति मासेणं । एत्थ ओवुड्डीए अणवत्थातिता सव्वे दट्ठव्वा जाव पणगं णिव्वितियं वा ।। अपरितुष्टमनाः शिष्यः पुनरप्याह- "बहुसुत्तं दिट्टं बहुसु मासेसु पडिसेवितेसु अपलिउंचिय आलोएमाणस्स मासो चेव दिट्ठो, नो बहूणि मासियाणि सेवित्ता सुत्तेणेव बहू मासा दिन्न त्ति । अतो पुच्छा इमा Page #415 -------------------------------------------------------------------------- ________________ निशीथ - छेदसूत्रम् -३-२० / १३८१ [ भा. ६५६८ ] जह मन्ने बहुसो मासियाणि सेवित्तु एगेण निग्गच्छे । हमने बहुसो मासिया सेवित्तु बहूहि निग्गच्छे || चू- अत्राप्याचार्येण आम इत्यनुमतार्थे वक्तव्यं, किं बहुना रागदोसावक्खित्तो एक्क्कावलिट्ठाणे सव्वपच्छित्तारोवणट्ठाणा दट्ठव्वा ।। इहापि केचित् बहुससूत्रे प्रत्येकार्थे इमं गाथाद्वयं पठंतिएगुत्तरिया घडछक्कएणं छेदादि होति निग्गमणं । एएहि दोसवड्डी, उप्पज्जति रागदोसेहिं ॥ [भा. ६५६९ ] ४१२ [भा. ६५७० ] जिननिल्लेवणकुडए, मासे अपलिकुंचमाणे सट्ठाणं । मासेहि विसुज्झिहिती, तो देंति जिनोवएसेणं ॥ -इह एयासु पच्छिती भाणिऊण पूर्ववत् पुणो एतासु चैव हानी भाणियव्वा इति । पुनरप्याह चोदक [भा. ६५७१] पत्तेयं पत्तेयं, पदे पदे माणिऊण अवराहे । तो केन कारणेणं, हीनब्भहिया व पट्ठव्वण्णा । चू- सुत्तपदेसु पत्तेयं अवराहे भणिऊणं पच्छित्तं च ततो किं पुणो अत्थेणं थोए बहुयं, बहुए वा थोवपच्छित्तं तेह, सव्वहा वा झोस करेह, एतीए हीणब्भतियपट्टवणाए को हेतु ।। आचार्याह[भा. ६५७२] मन परमोहि जिनं वा, चोद्दस दसपुव्विं च नवपुव्विं । थेरेव समासज्जा, उणऽब्भहिया व पट्ठवणा ।। चू-ते परमोहिजिणादिया पच्चक्खणाणिणो, पच्चक्खं रागदोसहाणी बुड्डी वा पेक्खति, कम्मबंधो यन दव्वपडि सेवमाणुरूवो रागदोसाणुरूवो भवति अतो पञ्चक्खणाणिणो रागदोसानुरूवं हीनमहियं वा पट्ठवयंति-ददतीत्यर्थः । शिष्याह - "प्रत्यक्षज्ञानिनां युक्तमेतत्, ये पुनः स्थविरास्ते कथं रागद्वेषवृद्धिं पश्येयुः " । आचार्याह- हानिं ताव इमेण आगारभासितेणं थेरा जाणंति ।। हा दुट्टु कयं हा दुट्टु कारियं दुदु अनुमयं मे त्ति । [भा. ६५७३ ] अंतो अंतो इज्झति, पच्छात्तावेण वेवंतो ॥ चू-प्राणातिपातादि कृत्वा उत्तरं कालं अंतः पश्चात्तापकरणेन च दह्यते, तत् पश्चात्तापकरणेनवेपते कंपतेत्यर्थः । अत्रोदाहरण गोव्यापादकवत् ।। वुड्विं पुण इमेहिं जाणंतिजिनपन्नत्ते भावे, असद्दहंतस्स पत्तियं तस्स । [भा. ६५७४ ] हरिसं वि व वेदंतो, तहा तहा वड्ढते उवरिं ।। चू- जिनेहिं जीवादिका भावनाः प्रकर्षेण प्रतिभेदेन वा श्रोतृजने ज्ञापिता ये ते प्रतिज्ञापिता तेषुः अश्रद्धधानं जहा जमालीवत् । न पत्तियं अपत्तियं तेसु जिनपन्नत्तेसुवि अप्रीतिं कुर्वाणस्येत्यर्थः। सर्वथा वा अप्रतिपत्ति अपत्तियं वा तं महानिधिलाभहषंमिव वेदतो, अहवा - हर्षागतमिव पापं कुरुतो तक्कारणहर्षतो वेपते च यथा । यथा स्वचित्तेन जनाभिस्तुतो वा हर्ष गच्छति तथा परकृतिस्थितिप्रदेशानुभावा उपरुपरि करोति वर्धयतीत्यर्थः । अत्रोदाहरण सिंहव्यापादकवत् ॥ इदानिं पंचमछट्ट सुत्ताणं इमो संबंधो भणति - निसीहस्स पच्छिमे उद्देसगे तिविहभेदा सुत्ता तंजहा - आवत्तिसुत्ता, आलोयणविधिसुत्ता, आरोवणा सुत्ता य । एएसिं एक्केके भेदे दस दस सुत्ता, सव्वे तीसं सुत्ता, तत्थ आवत्तिसुत्ता जे दस तेसिं चउरो सुत्तेणेव भणिता । इमे अत्थतो छ Page #416 -------------------------------------------------------------------------- ________________ ४१३ उद्देशक ः २०, मूलं-१३८१, [भा. ६५७४] भाणियव्वा तं जहा - सातिरेगसुत्तं १ बहुसो सातिरेगसुत्तं २ सातिरेगसंजोगसुत्तं ३ बहुसो सातिरेगसंजोगसुत्तं ४ नवमंसगलस्स सातिरेगस्स य संजोगे सुत्तं ५ दसमंबहुसस्स बहुससाइरेगस्स य संजोग सुत्तं ६ एवं एतेसु दससु आवत्तिसुत्तेसु भणिएसु तेनेव विहिणा दस आलोयणासुत्ता भाणियव्वा, तेसु वि आदिमेसु अट्ठसुत्तेसु अत्थतो भणिएसु इमं नवमसुत्तं । तत्थ वि अत्थतो एगदुग-तिगसंजोगेसु भणिएसु इमं चउक्कसंजोगे अंतिल्लचउक्कसंजोगसुत्तं मू. (१३८२) जे भिक्खू चाउम्मासियं वा साइरेगचाउम्मासियं वा पंचमासियं वा साइरेगपंचमासियं वा एएसिं परिहारट्ठाणाणं अन्नयरं परिहारट्ठाणं पडिसेवित्ता आलोएज्जाअपलिउंचिय आलोएमाणस्स चउम्मासियंवा, साइरेगं वापंचमासियंवा, साइरेगंवा । पलिउंचिय आलोएमाणस्स पंचमासियं वा साइरेगंवा, छम्मासियं वा, तेन परं पलिउंचिए वा अपलिउंचिए वा ते चेव छम्मासा॥ ____ चू-इदानिं छटुं बहुससुत्त च उच्चारियव्वं, तं च दसमेसु चउक्कसंजोगे अंतिल्लचउक्कसंजोगे सुत्तं इमेण विहिणा उच्चारियव्वं मू. (१३८३) जे भिक्खू बहुसो वि चाउम्मासियं वा बहुसो वि साइरेग चाउम्मासियं वा बहुसो विपंचमासियंवा, बहुसोविसाइरेगपंचमासियंवाएएसिंपरिहारठ्ठाणाणंअन्नयरंपरिहारट्ठाणं पडिसेवित्ता आलोएज्जा, अपलिउंचिय आलोएमाणस्स बहुसो वि चाउम्मासियं वा बहुसो वि साइरेगं वा, बहुसो वि पंचमासियं वा, बहुसो वि साइरेगं वा पलिउंचिय आलोएमाणस्स बहुसो विपंचमासियंवा बहुसोविसाइरेगंवा, बहुसोविछम्मासियंवा तेन परं पलिउंचिए वा अपलिउंचिए वा ते चेव छम्मासा ॥ (एतेसि आलोयणसुत्ताणं अत्तो पूर्ववत् । इमो विसेसो-) [भा.६५७५] एत्तो निक्कायणा मासियाण जह गोसणं पुहविपालो । दंतपुरे कासीया, आहरणं तत्थ कायव्वं ॥ धू-“एत्तो"त्तिअतः परंआलोयणाविहाणंभण्णइ । “निक्कायणा" नाम मासादिपडिसेवितं जाव आलोयणारिहस्स न कजति ताव अनिक्कातियं भण्णति । अधवा -तंमासादि पडिसेवितं आलोयणविहीए गुरवो नाउं जं मासातिआरोवणाए वि हीनधियाए वा जहारुहाए आरोवणाए आरोवयंतितंनिक्कातितं भण्णइ।अथवा-केरिसस्स आलोइज्जइत्ति एवंइमेण दिटुंतेण निक्काइज्जइ। __ "दंतपुरं दंतवक्के, सच्चवती दोहले य वणयरए। धनमित्त-धनसिरीए, पुमसिरी चेव दढमित्ते ।। जारिसस्स आलोइजति तत्थोदाहरणं इमं- दंतपुरं नगरं, दंतवक्को राया, तस्स सच्चवती देवी । तस्स दोहलओ-“जति हंसच्चदंतमए पासाए कीलिज्जा।" रन्नो कहियं । रण्णा अमच्चो आणत्तो- “सिग्धं मे दंते उवट्ठवेसि।" तेन विनयरे घोसावितं-जोरन्नो दंते कीणतिन देति वा घरे संते तस्स सारीरो दंडो । तत्थ नगरे धनमित्तो सत्थवाहो, तस्स य दो भज्जाओ-धनसिरी पउमसिरी य । अन्नया तासिं दोण्ह वि भंडणंजातं । तत्थ धणसिरीए पउमसिर भणिया-किं तुम गव्वमुव्वहसि ? किं तए सच्चवतीए अहिगो दंतमओ पासादो कतो? ताहे पउमसिरीए असग्गाहो गहितो-“जति मे दंतमओ पासादो न कज्जति, तो मे अलं जीविएणं।" न देति धनमित्तस्स आलावं । तस्स वयंसो दढमित्तो नाम । तस्स कहियं । तेन Page #417 -------------------------------------------------------------------------- ________________ ४१४ निशीथ-छेदसूत्रम् -३-२०/१३८३ भणिया - “अहं ते कालहीणं इच्छं पूरेमि" छड्डाविया असग्गहं । ताहे सो दढमित्तो वनचरादीए सम्माणसंगहिए करेति । तेहिं भणियं- "किं आनेमो, किंवा पयच्छामो" । तेन भणियं - "दंते मे देह" । तेहि य ते दंता खडपूलगेहिं गोविता । सगडं भरियं, नयरद्दारे य पवेसिज्जंताणं गोणाऽऽकड्डितो दंतो पडिओ, "चोरो"त्ति सहोडो वनयरो गहितो। रायपुरिसेहिं पुच्छिज्जति कस्सेते दंता, सोन साहति । एत्यंतरे दढमित्तेण भणियं-“मम एए दंता, एस मे कम्मकरो।" वनचरो मुक्को, दढमित्तो गहितो । सो रन्नातो पुच्छितो- “कस्सेते दंता?" सो भणति “ममं" ति । एत्यंतरे दढमित्तं गहियं नाउं धनमित्तो आगत्तो । रन्नो पुरतो भणाति-"मम एतेदंता, ममदंडं सारीरंवा निग्गहं करेहि"त्ति।दढमित्तो विभणाति-“अहमेयं न जाणामि, मम संतिता दंता, मम निग्गहं करेहि" त्ति, एवं ते अन्नुण्णावराहरक्खणट्ठिया निरवराही रन्ना भणिया- “अभओ। भूयत्थं कहेह।" तेहिं सव्वं जहाभूयं कहियं । रन्ना तुट्टेण मुक्का, उस्सुका । जहा सो दढमित्तो निरवलावी अविय मरणमब्भुवगतो न य परावराहो सिट्ठो, तहाऽऽलोयणारिहेण अपरिसाटिणा भवियव्वं । जहा सोधनमित्तो भूयत्यं कहेति ममेसोवराहो त्ति एवं आलोयगेणं मूलुत्तररावराहा अपलिउंचमाणे जहट्ठिया कहेयव्वा ॥ पंचमे य सुत्ते इमो य विसेसो दंसिज्जति[भा.६५७६] पनगातिरेग जा पणवीससुत्तम्मि पंचमे विसेसो। आलोयणारिऽऽहालोयओ य आलोयणा चेव॥ -- एतीए पुव्वद्धस्स इमं वक्खाणं[भा.६५७७] अहवा पणएणऽहिओ, मासो दसपक्खवीसभिन्नेणं । संजोगा कायव्वा, लहुगुरुमासेहि य अणेगा॥ चू-"अहवे" त्ययंविकप्पवाची।कः पुनः विकल्प?, उच्यते-पणगातिता ठाणाअतियारतो वनिष्फण्णा-भावओ वा निष्पन्नाभवंतीत्यर्थः ।पंचमेसुत्तेइमोविसेसो-मासोलहुपनगदसगातिरित्तो यकायव्वो, एवंदसपन्नरस वीसं भिन्नमासातिरित्तोय। एवंदोमासादिया विपनगादियातिरित्ता कायव्वा । पुणोपनगादिएहिं लहुमीसगसंजोगसुत्ता कायव्वा, इमेण विहिणा-जे भिक्खूगुरुगलहुगपणगातिरेगमासियंपरिहारट्ठाणं इत्यादि।जेभिक्खू लहुगपनगदसगातिरेगमासितंपरिहारट्ठाणं इत्यादि । जे भिक्खू लहुगपनगगुरुदसगसातिरेगमासियं परिहारट्ठाणं इत्यादि । एवं मासियं लहुपनगंच अमुयंतेण भाणियव्वं जाव गुरुभिन्नमासो त्ति। ततो मासियं गुरुपनगंच अमुयंतेण भाणियव्बंजाव गुरुभिन्नमासोति। एवंमासियंअमुयंतेणपनगादियाण सव्वे दुगसंजोगाभाणियव्वा।ततो मासिगस्सेव पनगादियाण सव्वे तिगसंजोगा चउक्कादिसंजोगा य जावदसगसंजोगो ताव सव्वे भाणियव्वा। ततो मासगुरुं अमुंचंतेण पण दसग पन्नरस वीसभिण्णमासंताण लहुगुरुभेदभिन्नाण दुगादिसंजोगा जाव दसगसंजोगा ताव सव्वे कायव्वा । एवं दोमासियादिठाणेसु वि लहुगपणगादीयाण सव्वे संजोगा कायव्वा । एवंअनेगा संजोगा भवंतीत्यर्थः । एवं पंचमे विसेसो उवउज्जिय सवित्थरतो भाणियव्यो । इमे य एत्थ पंचमे सुत्ते आलोयणारिहा भाणियव्वा आयारवं आहारवं, ववहारोव्वीलए पकुब्बी य । निजवगवायंसी, अपरिस्सावी य अट्ठमए॥ Page #418 -------------------------------------------------------------------------- ________________ उद्देशक ः २०, मूलं-१३८३, [भा. ६५७७] ४१५ पंचविहं आयारं जो मुणइ आयरइ वा सम्म सो आयारवं । आलोइजमाणं जो सभेदं सव्वं अवधारेति सो आहारवं । पंचविहं आगमादि ववहारं जो मुणइ सम्मं सो ववहारवं । आलोययं गृहंतं जो मुहुरादिवयणपयोगेहिं तहा भणइ जहा सम्मं आलोएति सो उव्वीलगो आलोइए जो पच्छित्तंकारवेति सोपकुव्वी।जहा निव्वहइ तहापायच्छित्तं कारवेतिसोनिज्जवगो।अनालोएंतस्स पलिउंचंतस्स वापच्छित्तंचअकरेंतस्स संसारे जम्मणमरणादीदुल्लभबोहीयत्तंपरलोगावाए दरिसेति, इहलोगे च ओमासिवादी, सो अवायदंसी । आलोइयं जो न परिस्सवति अन्नस्स न कहेति त्ति वुत्तं भवति सो अपरिस्सावी । एरिसो आलोयणारिहो। इमेरिसो आलोयगो - “जाती कुल' गाहा । जातीए कुलेण य संपन्नो अकिच्चं न करेति॥ १॥काऊण वा सम्मं कहेति ॥२॥विनीयो निसेन्जादिविणयं सव्वं करेति, सम्मंच आलोएति ॥३॥ नाणी नाणानुसारेण आलोएइ ।। अमुगसुतेण वा मे पच्छित्तं दिन्नं सुद्धो अहमिति दंसणेण सद्दहत्ति ॥५॥ एवं चारित्तं भवति, संपन्नो पुणो अतियारं न करेति, अनालोतिए वा चरित्तं नो सुज्झतित्ति सम्मआलोएइ॥६॥खमादिजुत्तो खमी, गुरुमादीहिं वा चोतितो कम्हे ति फरुसं न भणति, सम्मं पडिवञ्जति, जं पच्छित्तं आरोविजति त सम्मं वहतीति ॥७॥ दंतो इंदियनोइंदिएहिं वा दंतो॥८॥अपलिउंचमाणोआलोएति वहतिवाअमायी।।९॥ आलोएत्ता नो पच्छा परितपाइ, दुटु मे आलोइयं तिअपच्छायावी॥ एरिसगुणजुत्तो आलोयगो । इमे आलोयगस्स आलोयणादोसा___ “आगंपइत्ता अनुमाणइत्ता, जं दिटुं बायरं च सुहुमं वा। छन्नं सद्दाउलगं बहुजन अव्वत्त तस्सेवी" ॥ वेयावच्चकरणेहिं आयरियं आराहेत्ता आलोयणं देति ॥१॥ “चरमं थोवं एस पच्छित्तं दाहितिन वा दाहिति" पुवामेव आयरियं अनुणेति- “दुब्बलोहं थोवं मे पच्छित्तं देज्जह" ॥२॥ जो अतियारो अन्नेणं कज्जमाणो दिट्ठोतं आलोएति, इयरं नो आलोएति ॥३॥ "बायरं" - महंता अवराहा ते आलोएत्ति, सुहुमा नो॥४॥ अहवा - सुहिमे आलोएति, नो बायरे । जो सुहुमे आलोएति सो कहं बायरे न आलोएति, जो वा बायरे स कहं सुहमे नालोए त्ति ॥ ५॥ “छन्नं"ति-तहाअवराहेअप्पसद्देणउच्चरइजहाअप्पणाचेव सुणेति, नोगुरु॥६॥ “सद्दाकुलं"ति - महंतेण सद्देण वा आलोएति जहा अगीयातिणो विसुणंति॥७॥बहुजनमज्झे वाआलोएति, अहवा एक्कस्स आलोएति पुणोअन्नेसिं आलोएति॥८॥"अव्वत्तो" अगीयत्थो तस्स आलोएति ॥९॥ “तस्सेव"त्ति - जो आयरिओ तेहिं चेव अवराहपदेहिं वट्टति तस्सालोएति, “एस मे अतियारतुल्ले न दाहिति, न वा मे खरंटेहिति" ॥१०॥ति ॥ इदानि आलोयणविधी भण्णति[भा.६५७८] आलोयणाविहाणं, तं चेव दव्वखेत्तकाले य। भावे सुद्धमसुद्धे, ससणिद्धे साइरेगाई॥ चू- आलोयणाविहाणं जं पढमसुत्ते वुत्तं तं चेव सव्वं सवित्थरं इह दव्वखेत्तकालभावेहि पडिसेवितंभाणियव्वं, पसत्येहिं वा दव्यखेत्तकालभावेहिं आलोएयव्वं पडिसेवितं पुण भावतो सुद्धेण वा असुद्धेण अप्पच्छित्ती सप्पच्छित्ती वा । असुद्धेण सपायच्छित्तं, तं च पायच्छितं इह सुत्ते सातिरेगमासो केण भवति?, उच्यते- “ससणिद्धे सातरेगा" इति ॥अस्य व्याख्या Page #419 -------------------------------------------------------------------------- ________________ ४१६ निशीथ-छेदसूत्रम् -३-२०/१३८३ [भा.६५७९] ससणिद्ध बीयघट्टे, काएसुं मीसएसु परिठविते। इतर सुहुमे सरक्खे, पनगा एमादिया होति ।। चू-ससणिद्धेहिं हत्थमत्तेहिंभिक्खं गेण्हंतेपनगं, एवं जति बीयसंघट्टपरित्तकाएसुवा मीसेसु परंपरट्ठवियं इत्तरद्ववियं वासुहुमपाहुडियंवा ससरक्खेहिं वाहत्थमत्तेहिं गेण्हति। एवमादिअवराहेसु पनगंभवइ । एत्थइमं निदरिसणं-सागारियपिंडंससणिद्धहत्थेहिंगेण्हंतोसातिरेगमासियं भवति, एवं परित्तकायं अनंतरनिक्खित्तं बीयसंघट्टं च गेण्हतो, एवमादिमासियं अवराहो पनगातिरित्तो मासो भवति ॥तंच आलोयणारहो इमेण विहिणा जाणइ देति वा[भा.६५८०] ससिणिद्धमादि अहियं, तु परोक्खी सो उ देंति अहियं तु । हीनाहिय तुलं व, नाउं भावंच पच्चक्खी॥ घू- जो परोक्खनाणी आलोयणारिहो सो आलोयगमुहाओ पनगातिरित्तं मासं सोच्चा पनगातिरित्तं चेव मासं देति, जो पुण पञ्चक्खाणाणी सो पनगातिरित्ते वि मासे आलोइए रागदोसभावाणुरूवं कम्मबंधं जाणिऊणं हीनं अहियं वा पडिसेवणतुल्लं वा पायच्छित्तं देइ । इदानि आलोयणसुत्ते विजाहे सगलसुत्ता, बहुससुत्ता वा, सगलसजोगसुत्ता, बहुससंजोगसुत्ता य, एते चउरो सभेदा भणिया भवंति - ताहे जे पुव्वनिद्दिट्ठा पंचम-छट्ठ-सत्तम-अट्ठमसुत्ता, ते अत्थतो भणामि । तत्थ पंचमं इमं- “जे भिक्खू सातिरेगमासियं परिहारट्ठाणं । सातिरेगबिमासियं परिहारट्ठाणं । सातिरेगतिमासियं परिहारट्ठाणं । सातिरेग चउमासियं परिहारट्ठाणं । सातिरेग पंचमासिय परिहारट्ठाणं पडिसेवित्ता आलोएज्जा । अपलिउंचियं आलोएमाणस्स साइरेगमासियंसाइरेगदोमासियं साइरेगतिमासियंसाइरेगचउमासियं। साइरेगपंचमासियों पलिउंचिय आलोएमाणस्स साइरेगदीमासितं, सातिरेगतिमासितं । सातिरेगचउमासितं सातिरेगपंचमासियंच" । एतेपंच सामण्णसुत्ता।एवं पंच सातिरेगउग्घातियाण विभाणियव्वा, सातिरेगअनुग्घातियाण विपंच, एतेपन्नरस विपंचमं सातिरेगसुत्तं । एवं चेव छटुं सुत्तं बहुसाभिलावेण नेयव्वं । इदानिं एतेसिं चेव दोण्ह वि सुत्ताणं पत्तेयं पत्तेयं संजोगा कायव्वा, जहा पढमबितियसुत्तेसुतहा कायव्वा, ताहे सत्तमट्ठमा सुत्ता भवंति । सत्तमे सुत्ते नव सुत्ता एगट्ठा न भवंति । सातिरेगसगलसुत्ताणं संजोगसुत्ताण सव्वसुत्तपिंडयं च उप्पन्नं सुत्तसहस्सं । बहुससातिरेगसुत्तेसु वि एवं चेव पत्तिया भवंति । एते सव्वे एक्कतो पिंडिया एकवीसं सकाय अद्रुतरा, मूलुत्तरेहिं गुणिया बायालीसंसता सोलसुत्तरा । दप्पकप्पेहिंगुणिताअट्ठसहस्सा चउरो य सता बत्तीसा भवंति । एवं आइमेसु चउसु सुत्तेसु अट्ठसहस्स चउरो य सत्ता बत्तीसा भवंति। अट्ठसुवि सुत्तेसु सव्वग्गं सोलससहस्सा अट्ठसता चउसट्ठा भवंति । एति त्ति आवत्ति सुत्ता आलोयणासुत्तेसुविएत्तिया चेव, आरोवणसुत्तेसु वि एत्तिया चेव, तम्हा एस रासी तीहिंगुणितो पन्नासं सहस्सा पंच सता बानउआ भवंति । इदानिं नवमं सुत्तं तं च सगलाणं साहियाण य संजोगे भवति, तत्थ आदिमा चउरो सगलसुत्ता पंचमादिया अटुंता चउरो साहियसुत्ता । एतेसिं सगलसाहियाणं संजोगविधिप्रदर्शनार्थमिदमाह[भा.६५८१] एत्थ पडिसेवणाओ, एक्कग-दुग-तिग-चउक्क-पणएहिं । छक्कग-सत्तग-अट्ठग-नवग-दसहिं च नेगाओ। Page #420 -------------------------------------------------------------------------- ________________ ४१७ उद्देशक : २०, मूलं-१३८३, [भा. ६५८१] चू- "एत्यं" ति सगलसाहियसंजोगसुत्ता णवमे पडिसेवणप्पगारा इमे एगादिया दस य, तेहिं कायव्वा, तं जहा- मासितं, सातिरेगमासितं । दोमासितं सातिरेगदोमासितं । तेमासितं, सातिरेगतेमासितं। चउमासितं, सातिरेगचउमासितं । पंचमासितं, सातिरेगपंचमासितं।एतेसिं उच्चारणविधी इमा- जे भिक्खू मासियं परिहारट्ठाणं सेसं पूर्ववत् । जे भिक्खू सातिरेगमासियं जाव अपलिउंचियं आलोए, सातिरेगमासियं ।जे सातिरेगदोमासियंजाव अपलिउंचियं आलोए सातिरेगदोमासियं । एवं तेमासियादिया वि वत्तव्वा एगादिसंजोगा भाणियव्वा॥ जहासंखं च तेसिं एगादियाणं इमे आगयफला[भा.६५८२] दस चेव य पणयाला वीसा य सयंच दो दसहिगाई। दोन्नि सया बावन्ना, दसुत्तरा दोन्नि य सताओ॥ [भा.६५८३] वीसा य सयं पणयालीसा दस चेव होंत एक्को य । तेवीसं च सहस्सं, अदुव अनेगाउ नेआओ। चू- एत्थ करणोवाओ इमो-एगादेगुत्तरिया पदसंखपमाणओ ठवेजाहि, गुणगारा जस्स जेत्तियाणि पदाणि ते एगुत्तरवड्डिता ठवेऊणं तेसिं हेट्ठा तानि चेव विवरीयाणि ठवेयव्वाणि । एत्थ उवरिमा गुणगारा हिट्ठिमो रासी भागहारो, तेसिंहेट्ठाओ विवरीओ। एत्थ एकगसंजोगं इच्छंतेणं अन्नं सगलरूवंठवेऊणंअंतिल्लेणदसगुणकारएणगुणेयव्वं, ताहे अतिल्लेणएक्कभागहारेण भागोहायव्वो, भागहारभागलद्धं दस, एतेसिं एक्कसंजोगा दसलद्धा, एते एगंते ठविया। दुगसंजोगं इच्छंतेण एते दस नवहिं गुणिता दोहिं भागेहिंतो लद्धा, दुगसंजोगा पणयालं, एवं ठाणट्ठाणे पडिरासियगणियहियभागलद्धफला जाणियव्वा । तिगसंजोगे वीसुत्तरं सयं, चउक्कसंजोगे दो सता दसुत्तरा, पंचसंजोगेण दो सता बावन्ना, छक्कगसंजोगे दो सया दसुत्तरा, सत्तगसंजोगे सयं वीसुत्तरं, अट्ठगसंजोगेण पणयालीसं नवसंजोगेण दस, दससंजोगेणं एक्को, सव्वेसिं संखेवो तेवीसं सहस्सं । “अदुव"त्ति अहवा - “अनेगाउ" त्ति अनेगे पडिसेवणादिसुत्तभेदा नेयव्वा ज्ञेया वा । कहं ? एते सामण्णतो भणिया, एते चेव उग्घायानुग्धाते मूलुत्तरदप्पकप्पेहिं गुणेयव्वा । अधवा - तीसपदाण इमा रयणा कायव्वा, तंजहा - मासियं पंचदिणा तिरेगमासियं, दसदिनाइरेगमासियं, पनरसदिनाइरेगमासियं, बीसदिनातिरेगमासियं, भिण्णदिनातिरेगमासियं, एवं दुमासे तिमासे चउमासे पंचमासे य एक्केके छट्ठाणा कायव्वा । एते पंच छक्कातीसं ठाणा । एतेसु वि करणं पूर्ववत् कायव्वं । सव्वागयफलाण संपिडियाण इमा सुत्तसंखा भवति कोडिसयं सत्तऽहियं, सत्तत्तीसं व होति लक्खाई। ईयालीस सहस्सा, अट्ठसया अहिय तेवीसा॥ एत्थ विसामण्णुग्घातानुग्घातमीसमूलुत्तरदप्पकप्पभेदभिन्ना कायब्वा । नवरं-जत्थ मीसो तत्थ उग्घातिया संजोगा एगादिया ठवेउं अनुग्घातिया वि एगादिसंजोगा पुढो ठवेउं, ताहे उग्घायएक्कगसंजोएणसव्वे एगादिअनुग्घाताजोगा गुणिता। एवंमीसगसंजोगे एक्कगसंजोगफला भवति, एवं दुग-तिग-चउक्क पंचकसंजोगेहिं गुणिता दुगादी सफला भवंति, एएण लक्खणेण सव्वत्थ मासफला आणेयव्वा, इमं निदिरसणं-उग्घातियस्स दसहिं एक्कगजोगेहिं दस अनुग्घाता | 17/27 Page #421 -------------------------------------------------------------------------- ________________ ४१८ निशीथ-छेदसूत्रम् -३-२०/१३८३ गुणिया हवंति । सतं तु एक्कगसंजोगे अनुग्घातातिगकएहिं पणयालीसं दु अनुग्घाता गुणिता अद्धपंचमसता जातादुगाणंअनुग्घाएबारससय इगवीससयपणुवीसवीसा इक्कवीससयबारसय अद्धपंचसता य एगं सतं दस य । एते अनुग्घाताणं संजोगा एक्कगादिया सव्वे ते सम्मिलिता तीससहिया दोन्निसया दससहस्सा य । अहुणा "उग्घातितदुगएहिं, पणयालीसाए सव्वसंजोगा। अनुग्घातियाण गुणिया, एक्कादितिमेत्तिया रासी । एक्के चउसतपन्ना, पणुवीसा दो सहस्स दुग जोगे। चउप्पन्नसया नव सहस चउसयपन्नास चउजोगे॥ सेसा उवरि मुहुत्ता, नेयव्वा दस य पणचत्ता। एते सव्वे मिलिय छायालसहस्स होंति पणतीसा॥ उग्घातियदुअएहिं, सव्वग्गेयं अनुग्घाते। अहनुग्घात दुएहिं, पणयालिसएण सव्वसंजोगा। अनुग्घातियाण गुणिया, एक्कादितिमेत्तिया रासी। बारस चउप्पन्नसया, चउसया चोद्दसय सहस्स तियजोए। पणुवीससहस्साई, दो य सया हुँति चउजोगे। चत्तऽहिता दोन्निसता, तीससहस्सा यपंचसंजोगे। सेसा उवरिमुहुत्ता, जा वीसऽधियं सयं दसए। उग्घातितसंजोगा नुग्घाति य एक्कदातिसंजोगा। सत्त सया सहऽहिया, बावीस सहस्स लक्खोय। इगवास सया एगे, चउनउति सता दुगम्मि पन्नऽहिया॥ तिगजोगेऽनुग्घाता, पणुवीस सहस दो य सया। चउचत्तसहस्स सतं, चउजोगपणम्मि दुसय बावन्ना।। सेसा उवरिमुत्ता, दसगम्मिदसुत्तरा दोन्नि। एवं उग्घाय चउक्कएणं अधिग सत दसगेणं॥ एगादि अनुग्घाता, गुणियफला सब्विमो रासी। अट्ठसया तीसहिया चोइससयसहस्स दोइ लक्खाई। कायव्वसेसगेसु वि, एवं सव्वफला पिंडरासी य। . - उग्घातानुग्घातमीसेगसुत्तसव्वसंखेवो इमो• मीसगसुत्तसमासे, छायाल सहस्स दस य लक्खाई। पंचसय अउनतीसा, दस पद संखित्तसंखेवो॥ एवं कएसु जे सगलसाहिया संजोगा लभंति ते नवमसुत्तभेदा भवंति, जे पुण सेसा ते सगलसुत्तभेदावा साधितसुत्तभेदावा इत्यर्थः । एवंबहुससुत्ते विदसमेवक्खाणंसंखायअपरिसेसा भाणियव्वा।नवरं- बहुसाभिलावोभाणियव्वो, एते यदस सुत्ता बहुभंगाकुला नोइह सव्वभगेहिं भणिया, ते य न भणिया अतिवित्थरोत्ति काउं जे न भणिया ते उवउजिउं गुरूवदेसतो वा Page #422 -------------------------------------------------------------------------- ________________ उद्देशक ः २०, मूलं-१३८३, [भा. ६५८३] ४१९ भणेजाहि ति।गया आलोयणसुत्ता । इदानि आरोवणसुत्ता तत्थविआदिमा अट्ठसुत्ता सवित्थरा पूर्ववत् । इदानं नवम-दसमा, तेसु विएगादिसंजोगा पूर्ववत् । अंतिल्लचउक्कसजोगे इमे सुत्ता मू. (१३८४) जे भिक्खू चाउम्मासियं वा साइरेगचाउम्मासियं वा पंचमासियं वा सातिरेगपंचमासियं वा एएसिं परिहारट्ठाणाणं अन्नयरं परिहारट्ठाणं पडिसेवित्ता आलोएजा। अपलिउंचिय आलोएमाणे ठवनिजंठवइत्ता करनिजं वेयावडियं, ठविए विपडिसेवित्ता से वि कसिणेतत्येव आरुहेयन्वेसियापुब्बिंपडिसेवियंपुट्विं आलोइयं, पुदिपडिसेवियंपच्छा आलोइयं, पच्छा पडिसेवियंपुदि आलोइयं, पच्छापडिसेवियंपच्छाआलोइयं अपलिउंचिए अपलिउंचियं, अपलिउंचिए पलिउंचियं, पलिउंचिए अपलिउंचियं, पलिउंचिए पलिउंचियं, अपलिउंचिए अपलिउंचियं आलोएमाणस्स सव्वमेयंसकयंसाहणियजेएयाएपट्ठवणाएपट्टविए निविसमाणे पडिसेवेइ से वि कसिणे तत्येव आरुहियव्वे सिया ॥ मू. (१३८५) जे भिक्खू बहुसो वि चाउम्मासियं वा बहुसो वि साइरेगचउम्मासियं वा पंचमासियं वा सातिरेगपंचमासियं वा एएसिं परिहारट्ठाणाणं अन्नयरंपरिहारट्ठाणं पडिसेवित्ता आलोएज्जा ।अपलिउंचियआलोएमाणेठवनिजंठवइत्ता करनिजं वेयावडियंठविएविपडिसेवित्ता से विकसिणे तत्थेव आरुहेयव्वे सिया अपलिउंचिए आपलिउंचियं, अपलिउंचिए पलिउंचियं, पलिउंचिए अपलिउंचियं, पलिउंचिए पलिउंचियं, अपलिउंचिए अपलिउंचियं आलोएमाणस्स सव्वमेयं सकयं साहणिय जे एयाए पट्ठवणाए पट्टविए निविसमाणे पडिसेवेइ सेवि कसिणे तत्थेव आरुहेयव्वे सिया । एयं पलिउंचिए। मू. (१३८६) जे भिक्खू चाउम्मासियं वा साइरेगचाउम्मासियं वा पंचमासियं वा साइरेगपंचमासियं वा एएसिं परिहारट्ठाणाणं अन्नयरं परिहारट्ठाणं पडिसेवित्ता आलोएज्जा । पलिउंचिय आलोएमाणे ठवनिजं ठवइत्ता करनिजं वेयावडियं ठविए वि पडिसेवित्ता से वि कसिणेतत्थेवआरुहेयब्वेसियाअपलिउंचिएअपलिउंचियं, अपलिउंचिए पलिउंचियं, पलिउँचिए अपलिउंचियं, पलिउंचिए पलिउंचियं, पलउंचिए पलिउंचियं आलोएमाणस्स सव्वमेयं सकयं साहणिय जे एयाए पट्ठवणाए पट्टविए निव्विसमाणे पडिसेवेइ से विकसिणे तत्थेव आरुहेयब्वे सिया॥ मू. (१३८७) जेभिक्खूबहुसोविचाउम्मासियंवा बहुसोविसाइरेगचाम्मासियंवा, पंचमासियं वा साइरेगपंचमासियं वा एएसिं परिहारट्ठाणाणं अन्नयरं परिहारट्ठाणं पडिसेवित्ता आलोएज्जा । पलिउंचिय आलोएमाणे ठवनिजं ठवइत्ता कानिज्जं वेयावडियं ठविए वि पडिसेवित्ता से वि कसिणेतत्येवआरुहेयव्वे सियाअपलिउंचिएअपलिउंचियं, अपलिउंचिए पलिउंचियं, पलिउंचिए अपलिउंचियं, पलिउंचिए पलिउंचियं । पलिउंचिए पलिउंचियं आलोएमाणस्स सव्वमेयंसकयं साहणिय जे एयाए पट्टवणाए पट्टविए निव्विसमाणे पडिसेवेइ से विकसिणे तत्व आरुहेयब्वे सिया ॥ चू-(इत्यादि सर्व उच्चारेयव्वं, एवंबहुसो विसुत्तं उच्चारेयव्वं) एते वितहेव वक्खाणेयव्वा। यदि सा एव व्याख्या को विशेषः ? अत उच्यते - हेट्ठिमसुत्तेसु परिहारतवो न भणिओ । इहं परिहारतवो विभानिजइ Page #423 -------------------------------------------------------------------------- ________________ ४२० निशीथ-छेदसूत्रम् -३-२०/१३८७ [भा.६५८४] को भंते ! परियाओ, सुत्तत्थाभिग्गहो तवोकम्मं । कक्खडमकक्खडेसु, सुद्धतवे मंडवा दोन्नि॥ "को भंते" अस्य व्याख्या[भा.६५८५]गीयमगीओ गीओ, अहंति किं वत्थु कासवसि (कस्स तवस्स) जोग्गो। अगीतो त्तिय भणिते, थिरमथिर तवे य कयजोग्गो॥ धू-सो अतियारपत्तोआलोए पुच्छिज्जइ-किं तुमं गीतो अगीतोवा? जति भणइ-अहं गीतो, तो पुणो पुच्छिज्जइ त्ति-तुमं किं वत्थु त्ति, आयरिओ उवज्झाओ वसभाति वा ? अन्नतरे कहिए पुणो पुच्छिज्जति- “कस्स तवस्स जोगो" त्ति - किं तवं काउं अच्छिहसि? कस्स वा तवस्स समर्थेत्यर्थः । अह सो भणति - अहं अगीतो, तो पुच्छिज्जति - किं तुमं थिरो अथिरो त्ति ? थिरो नाम धितिसंघयणेहिं बलवं, अहवा-दरिसणे पव्वजाए वा थिरो अचलेत्यर्त।इतरो पुणअथिरो। जइ भणाति-थिरो हं, तो पुच्छिज्जइ “तवे कयजोगो"त्ति कक्खडतवेहिं संभावितो अभावितो वा कृताभ्यासेत्यर्थः । जति भावितो तो से परिहारतवो दिज्जति, इयरस्स सुद्धतवो। जो सो एवं पुच्छिज्जइ साधू सो सगणिञ्चतो अन्नगणातो वा आगतो[भा.६५८६] सगणम्मि नत्थि पुच्छा, अन्नगणा आगतं वजं जाणे । परियाओ जम्मदिक्खा, अउनत्तीस वीस कोडी य ।। धू-जो सगणिच्चो, जो य परगणाओ गीतादिभावेहिं नजति, एते न पुच्छिज्जइ । जो परगणाऽऽगओनणज्जति।परियाओ दुविहो-जम्मपरियाओदिक्खपरियाओय।जम्मपरियाओ जहन्नेणं अउनतीसं वासा, उक्कोसेणं जा देसूणा पुव्वकोडी । दिक्खपरियाओ जहन्नेणं वीसं वासा, उक्कोसेण देसूणा पुव्वकोडी॥इदानि सुत्तत्थाणे[भा.६५८७] नवमस्स ततियवत्थु, जहन्न उक्कोसऊणगा दसओ। सुत्तत्थभिग्गहा पुण, दव्वादि तवो रयणमादी। चू- सुत्तत्येणं जहन्नेणं जेन अधीयं नवमस्स ततियं आयारवत्थु, उक्कोसेणं जाव ऊणगा दसपुव्वा, समत्तदसपुव्वादियाणपरिहारतवोनदिज्जति।कम्हा? जम्हा वायणादिपंचविहसज्झायविहाणंचेवतेसिंमहंततरं कम्मनिज्जरठामं । किंचसगलसुयनाणी महतंठाणंनोपरिहारतवविहाणेण विमानिजति । किं च अनालावादिपदेसु य सुयस्स अभत्ती भवति । अभिग्गहा दव्वादिया। दव्बतो जहा - मए अज्जकुम्मासा घेत्तव्वा तक्कादि वा एकदव्वं । खेत्ततो - एलुयं विक्खंभित्ता। कालतो - ततियाए पोरुसीए । भावतो - हसंती रुवंती वा । तवो य रयणावलिमादि, सीह निक्कीलियादि । एवमादिगुणजुत्तस्स परिहारतवो दिज्जति । एवमादिगुणविप्पहीणे पुण सुद्धतवो दिज्जति। परिहारतवो कक्खडो दुश्चरेत्यर्थः । अकक्खडो सुद्धतवो सुकरेत्यर्थः ।।सीसो पुच्छतिकम्हा गीतादिगुणजुत्तस्स परिहारो, इतरस्स य सुद्धतवो? आयरिओ भणइ - एत्थ दोहिं मंडवेहिं दिटुंतं करेइ । सेलमंडवेण एरंडमंडवेण य जुत्तो। [भा.६५८८] जं मायति तं छुमति, सेलमए मंडवे न एरंडे। उभयवलिए वि एवं, परिहारो दुब्बले सुद्धो॥ चू- जावतियं मायति तावतितं सेलमंडवे छुब्मति तहा वि न भज्जति । एरंडमंडवो पुन Page #424 -------------------------------------------------------------------------- ________________ उद्देशक ः २०, मूलं-१३८७, [भा. ६४८८] ४२१ जावतियं खमति तावतितं छुब्भति । एवं “उभय'त्ति जो धितीए सरीरेण य संघयणसंपन्नो गीतादिगुणजुततो यतस्सपरिहारतवो दिज्जति। “दुब्बलो''त्ति धितीए संघयणेण वा उभयेणवा दुब्बलो, तस्स सुद्धतवो दिज्जति।परिहारसुद्धतवाणं प्रायश्चित्तं विसेसओ दिज्जति, ततो भन्नति[भा.६५८९] अविसिट्ठा आवत्ती, सुद्धतवे तह य होति परिहारे। वत्थु पुण आसज्जा, दिज्जति इतरो व इतरो वा ॥ चू-परिहारतवेसुद्धतवेयअविसिट्टा “आवत्ति"त्ति दोन्निजनातुल्लं आवत्तिठाणंआवण्णा। तत्थ “वत्थु आसज्ज"त्ति - धितिसंघयणसंपन्नं पुरिसवत्थु नाउं । “इयरो"त्ति परिहारो तवो दिज्जति।जंपुणो धितिसंघयणेहिं हीनं पुरिसवत्युंतस्स ताएचेव आवत्तीए “इयरो"तिसुद्धतवो दिजति । एत्थ अन्नोन्नाविक्खत्तो इयरसद्दा ठिता। एत्थ एगावत्तीए विसमदानपसाहणत्थं इमो दिटुंतो[भा.६५९०] वमण-विरेयणमादी, कक्खडकिरिया जहाऽऽउरे बलिए। कीरति व दुब्बलम्मि वि, अह दिटुंतो तवे दुविहो । च-जहादोजनासरिसरोगाभिभूया, तस्सजोआउरोबलवंसरीरेण तस्सवमनविरेयणादिका कक्खडादिकिरिया कज्जति।दुबलो विजहा सहति तहा अकक्खडा किरिया कजति। “अह"त्ति - अयं दिलुतो तवे दुविहो उवसंहारनिजो-कक्खडकिरियसमाणो परिहारतवो, सुद्धतवो अकक्खडकिरियसमाणो॥जेसिं नियमा सुद्धतवोपरिहारतवोवा दिज्जति तन्नियमार्थमिदमुच्यते[भा.६५९१] सुद्धतवो अजाणं, अगीयत्थे दुब्बले असंघयणे। धितिबलिए य समण्णा-गयसव्वेसि पि परिहारो॥ घू- दुब्बलो धितीए अनुवचितदेहो रोगादिणा, असंघयणो त्ति-आदिल्लेहिं तिहिं संघयणेहिं वज्जितो, एतेसिं सुद्धतवोदिज्जति।जोधितीए बलवंवजकुड्डसमाणो, जोयसंघयणेहिंसमण्णागओ आइल्लेहिं संघयणभावेहिं जुत्तो त्ति वुत्तं भवति, गीतातिगुणहिं वा समन्नागओ युक्त इत्यर्थः, सव्वेसिंतेसिं परिहारतवो दिज्जति ॥ तस्सिमो विधी- “ठवनिजं ठवइत्ता" सुत्तपदं, जं तेन सह नायरिजति तं ठवनिजं, तंसव्वं गच्छसमक्खं ठविजइत्ति-परूविजति अधवा-सव्वा चेव तस्स सामायारी ठवनिज्जापरूवनिज्जा इत्यर्थः । कहं पुणतं ठविज्जति?, उच्यते[भा.६५९२] विउसग्गो जाणणट्ठा, ठवणा भी (ती) ए य दोसु ठवितेसु। अगडे नदी य राया, दिलुतो भीय आसत्यो । घू- तस्स परिहारतवं आवजतो आदावेव उस्सग्गो कीरइ । कह ?, उच्यते - गुरू पुवदिसाभिमुहो वा उत्तरदिसाभिगुहो वा चरंतदिसाभिमुहो वा चेइयाण वा अभिमुहो । एवं परिहारतवो वि। नवरं-गुरुस्स वामपासे ईसिं पिट्ठतो ते दुवग्गा विभणंति - “परिहारतववजणट्ठा करेमि काउस्सग्गं निरुवसगग्वत्तियाए' इत्यादि ताव भणंति जाव वोसिरामी ति । पणवीसुस्सासकालं सुभज्झवसिता ठिच्चा चउवीसत्थयंवा चिंतेउनमोक्कारेण पारेत्ता अक्खलियं चउवीसत्थं उच्चरंति । एत्थ सीसो पुच्छति- एस उस्सग्गो किं निमित्तं कीरइ ?, उच्यते-साधूण जाणणट्ठा कीरइ। अहवा[भा.६५९३] निरुवस्सग्गनिमित्तं, भयजणणट्ठा य सेसगाणं च । तस्सऽप्पणो य गुरुणो, य साहए होति पडिवत्ती॥ Page #425 -------------------------------------------------------------------------- ________________ निशीथ - छेदसूत्रम् -३-२०/१३८७ - पुव्वद्धं कंठं । सुभेसु तिहिकरणमुहुत्तेसु ताराचंद्रबलेसु य अप्पणो गुरुस्स य जहा साहगं भवति तहा परिहारतवं पडिवज्जइ ॥ काउस्सग्गकरणानंतरं ठवणा ठविज्जइ, तत्थ आदावेव तं परिहारितं गुरू भणति[भा. ६५९४] ४२२ कप्पट्ठिओ अहं ते, अनुपरिहारी य एस ते गीतो । पुव्वं कयपरिहारो, तस्सऽ सतियरो वि दढदेहो । च- कप्पट्ठाती अहंते, जाव ते परिहारकप्पो ताव अहंते वंदनवायणादिस सहजो ते सेससाहगो। एत्थ कप्पसद्दो कालवाची । अहवा- कप्पभावट्ठितो, अहं ते वंदनावायणादिसु कप्पो अपरिहार्य इत्यर्थः । शेषाः साधवः परिहार्या । अन्नं च से एस गीयत्थो साधू पुव्वं कतपरिहारत्तणओ जागो " अनुपरिहारि "त्ति भिक्खादि जतो जतो परिहारी गच्छति, ततो ततो अनुपिट्ठतो गच्छइ त्ति अनुपरिहारी भण्णइ | अहवा - परिहारस्स अनु थोवं पडिलेहणादिसु साहेज्जं करेती ति अनुपरिहारी भण्णति । "तस्सऽसति” त्ति - जेण पुव्वं परिहारतवो कतो तस्सासति इयरो ति अकयपरिहारो वि गीयत्थो दढसंघयणो अनुपरिहारी ठविज्जति ॥ ठवणं ठवेंतो आयरितो सेससाधू इमं भणाति [ भा. ६५९५ ] एस तवं पडिवज्जति, न किं चि आलवति मा य आलवह । अत्तट्ठचिंतगस्सा, वाघातो (भे) न कायव्वो । धू- सबालवुडुं गच्छं गुरू आमंतेउं भणाति - एस साधू परिहारतवं पडिवज्जति, न एस किंचि आलवति, तुब्भेवि एयं मा आलेवेज्जह। अप्पणो अट्ठो अत्तट्ठो, सो य भत्तादिओ, तं अप्पणी परं चिंतेति न बालादिताणं ति । अहवा - निच्छयतो अत्तट्ठो अतियारमलिनं अप्पाणं जहुत्तेण पच्छितेण विधिना अनतियरंतो विसोहेतीति अत्तट्ठचिंतगो । एयस्स भे वाघातो इमेहिं पदेहिं न कायव्वो । [भा. ६५९६ ] आलावण पडिपुच्छण, परियट्टुट्ठाण वंदनग मत्ते । पडिलेहण संघाडग, भत्तदान संभुंजणा चेव ॥ चू- हे देवदत्त ! इत्यादि आलावो गतार्थ । एस तुब्मे सुत्तमत्थं वा किंचि न पुच्छति, एवं मा पुच्छेज्जह १, एवं एस तुमेहिं सह सुत्तं अत्थं वा न परियट्टेति २, कालवेलादिसु वा न उट्ठवेति ३, एस तुब्भं वंदनयं न करेति ४, उच्चारपासवणखेलमत्तए वा न वा देति ओहियमत्तगं वा ५, न य उवकरणादि किं चि पडिलेहेति ६, न वा एस तुब्मं संघाडगभाव करेति ७, न वा भत्तपानं देति ८, न वा एस तुब्भेहिं सह भुंजेति ९, तुम्मे वि एयस्स एते अत्थे मा करेज्जह १०, एवं दसहिं पदेहिं गच्छेण सो वजितो सो वि गच्छं वज्रेति ॥ जति गच्छवासी एते पदे अतिचरंति तो इमं पच्छित्तं[भा. ६५९७] संघाडगा उ जाव तु, लहुओ मासो दसह उ पदाणं । लहुगाय भत्तपाने, संभुंजणे होतऽनुग्धाया ॥ चू-दसण्हं पदाण आलावणपदातो आढत्तं जाव अट्ठमं संघाडगपदें ताव मासलहु पच्छितं, जति भत्तपानं देंति तो चउलहुगा, अध भुंजंति तो चउगुरुगा ।। एतेसु चेव परिहारियस्स इमंसंघाडगा उ जाव तु, गुरुओ मासो दसह उ पदाणं । भत्ते पाने संभुंजणे य परिहारिए गुरुगा ।। [भा. ६५९८ ] Page #426 -------------------------------------------------------------------------- ________________ उद्देशक : २०, मूलं - १३८७, [भा. ६५९८] ४२३ चू- आलवणपदातो जाव संघाडपदं एते अतिचरतस्स परिहारियस्स मासगुरुं, अह भत्तं देति संभुंजति वा तो दोसु विचउगुरुगा भवंति । कप्पट्ठितो सो इमं करेति[भा. ६५९९] कितिकम्मं तु पडिच्छति, परिण्णपडिपुच्छणं पि से देति । सो वि य गुरुमुवचिट्ठति, उदंतमवि पुच्छितो कहए । चू-कितिकम्मं ति वंदनं तं जति परिहारितो देति तो गुरू पडिच्छति, आलोयणं पि पडिच्छति, परिण्ण त्ति-पच्चूसे अवरण्हे वा पञ्चक्खाणं से करेति, सुत्तत्थे पडिपुच्छं देति । “सो वि य” त्तिपरिहारितो "गुरु" आयरिया ते अब्भुट्ठानिदिविनएण “उवचिट्ठति" - विनयं करोतीत्यर्थः । "उदतं" - सरीर वट्टमाणी वत्ता तं गुरुणा पुछितो कहेति । एवं ठवियाए “दोसु ठविएसु" त्ति - कप्पट्ठितै अनुपरिहारिए य । सो परिहारिओ कया इ भीतो होज “कहमहं आलावणादीहिं गच्छवजितो गागी इमं उग्गतवं काहामि ? एत्तियं वा कालं गमिस्सामि ? "त्ति एवं भीओ अगडादिदितेहिं आसासेयव्वो । जहा-कोति अगडे पडितो कहमुत्तरिस्सामि त्ति भीओ ताहे सो तडत्येहिं आसासिज्जतिमा तुमं बीहेहि, वयं तुमं उत्तारेमो, एस रज्जू आनिज्जइ, एवमासासिउं निब्मओ ताहं बंधति । अह सो भण्णति- “मओ एस वराओ, न एयं कोइ उत्तारेइ", ताहे सो णिरासो अंगे मुयति, मरति य । एवं परिहारितो वि आसासेयव्वो । जहा कोइ नदीए अनुसोयं वत्तंतो भीओ ताहे सो तडत्थेहिं आसासितो थाह बंधइ । अनासासितो निरासो भया मरति । - जहा वा कस्स राया रुट्ठो ताहे भीओ मारिज्जिहामि त्ति ताहे सो अन्नेहिं आसासिज्जति- "मा बीहि, राया वि अन्नायं न करेति", एवं सो न विद्दाति । अह सो भण्णति - "विनट्ठो सि" ताहे विपज्जाते । एवं परिहारित्तो वि भाणियव्वो मा भीओ मारिज्जिहामि त्ति ताहे सो अन्नेहिं आसासिजत्ति -“मा बीहेहि, राया वि अन्नायं न करेति", एवं सोन विद्दाति । अह सो भण्णति - " विनट्ठो सि" ताहे पिपज्जति । एवं परिहारित्तो वि भाणियव्वो - मा भीहि, अहं ते वंदनदायणादिसु कप्पट्ठितो, एस ते तवोकिलंतस्स असमत्थस्स अनुपरिहारिओ । एवं आसासितो तवं वहंतो किलामिओ विरियायारं अहावेंतो परिहारितो अन्नतरं किरियं काउमसमत्यो अनुहरियारियस्स पुरओ इम भणाति - [भा. ६६०० ] उद्वेज निसीएज्जा, भिक्खं हिंडेज भंडगं पेहे । कुविय पियबंधवस्स व, करेइ इतरो वि तुसिणीओ ॥ चू- जइ उट्ठेउन सक्कति ताहे भण्णइ उट्ठेज्जामि, ताहे अनुपरिहारितो उट्ठवेइ । एवं निसिएज्जामि । भिक्खायरियाए जं न सक्केति भिक्खरगहणादि सव्वं करेति । अह सव्वहा भिक्खं हिंडिउं न सक्केति ताहे भणाति - भिक्खं हिंडिज्जामि । एवं उत्तरे अनुपरिहारितो से हिंडिउं देति, भंडगापेहणे वि साहज्जुं करेति, सवं वा पडिलेहेति । जहा कोवि प्रियबधुस्स कुवितो जं से करनिजं तं सव्वं तुहिक्को करेति तहा "इयरो” त्ति - अनुपरिहारी परिहारियस्स सव्वं करनिज्जं तुसिणीओ करेति ।। चोदगाह - जइ भयं से उप्पज्जइ, एरिसी वा अवत्था भवति, ता किं पच्छित्तं कज्जति ? किं चाह[ भा. ६६०१ ] अवसो व रायदंडो, न य एवं च होइ पच्छित्तं । संकर सरिसव सकडे, मंडव वत्थेण दिट्ठता ॥ Page #427 -------------------------------------------------------------------------- ________________ निशीथ - छेदसूत्रम् - ३- २०/१३८७ चू- जहा अवसेहिं रायदंडो छुब्भति, किमेवं पच्छित्तं पि ? आचार्याह - न एवं रायदंडो विव अवसेहिं वि वोढव्वो, पच्छित्तं सवसेहिं इच्छातो वोढव्वं चरणविसुद्धिनिमित्तं । अहवा एवं जहा अवस्स रायदंडो छुब्भति, जति न छुब्भति तो दोसो भवति । पच्छित्तं पि अवस्सं वोढव्वं, जति न वहति तो चरणविसुद्धी न भवति । पुनरप्याह चोदकः- “बहुं आवण्णं छुटभउ, थेवं पच्छित्तं किं छुभइ ? किं तत्तिलएण होहिति" त्ति । आयरिओ भणइ - "संकर" पच्छद्धं । संकर त्ति I ४२४ जहा सारणी खेत्ते पज्जिज्जंते एक्कं वि तिन्नं लग्गंते नो अवनीयं, तन्निस्साए अन्ने लग्गा, तेसिं निस्साए पत्तकट्ठमादीवि, एवं तम्मि सोते रुद्धे विसीय गयं जलं कुसारढंढणादी पजेत्ति न छेत्तं सुक्खसस्सं । एवं चरणसोते पच्छित्तसंकरेसु असोहिज्जते सव्वहा चरणनासो भवति । एवं नाउं जं जहा आवज्जति तं तहा सोहेयव्वं । जहा वा मंडवे एक्को सरिसवो पक्खित्तो सो नावणीओ, अन्नो वि, एवं पक्खिप्पमाणेहिं पक्खिप्पमाणेहिं होहिहि सो सरिसवो जेण पक्खित्तेण मंडवो भजिहिति । जहा भंडीए एक्को पासाणो वलयिओ, जहा सरिसवस्स विभासा तहा भंडीए वि । अहवा - भंडीए एक्कं दारुअं भग्गं, तं न संठवितं, एवं अन्नं पि, एवं सव्वा भंडी भग्गा । एवं चरित्तभंडीए वि उवसंहारो । हावा सुद्धे वतथे कज्जलबिंदू पडिओ, सो न धोओ, अन्नो वि पडितो सो न धोतो, एवं पडतेहिं अधोयंतेहिं सव्वं तं वत्थं कज्जलवण्णं जायं । एवं सुद्धं चरित्तं थेवथेवावत्तीहिं असोहिजंतीहिं सव्वहा अचरित्ती भवति ।। एवं दिट्ठतेहिं पच्छित्तदानकरणे पसाहिते चोदकःअनुकंपिता व चत्ता, अहवा सोही न विज्जते तेसिं । [भा. ६६०२] कप्पट्ठगभंडीए, दिट्ठतो धम्पया सुद्धों ॥ चू-चोदगो भणति - एगावत्तीए जस्स सुद्धतवं देह, सां भे अनुकंपितो रागो य । तत्थ जस्स परिहारं सो भे वत्तो दोसो य तत्थ । अहवा-परलोगं पडुच्च परिहारतवी अनुकंपिओ चरणसुद्धीओ सुद्धतवी चत्तो चरित्तस्स असुद्धत्तणतो | अहवा जइ परिहारतवेण सुद्धी तो सुद्धतवइत्ताण सोही न विज्जति । अह सुद्धतवेण विसुद्धी भवति ता परिहारतवकक्खडकरणं सव्वं निरत्थयं । एत्थ आयरिया कप्पट्ठगभंडीए महल्लभंडीए य दिट्ठतं करेंति । जहा कप्पट्ठा अप्पणो सगडियाए ववहरंति, सकज्जनिप्फत्तिं च करेंति, नो तरंति महल्लभंडीए, कज्जं ति काउं न वा महल्लभंडीए आरोविज्जति । अह आरोविज्जति तो सा भज्जति, कज्जं च न सिज्झति । एवं महल्लगा वि कप्पट्ठगभंडीए कज्जं न करेंति, अह करेंति तो पलिमंथो, सकज्जसिद्धी य न भवति । एवं सुद्धतवेणेव सुद्धी भवति, परिहारतवेण नेव भवइ । कहं ? उच्यते - धम्मया सुद्धो" त्ति अस्य व्याख्या [भा. ६३०३ ] जो जं का समत्थो, सो तेन विसुज्झते असढभावो । गूहितबलो न सुज्झति, धम्मसभावो त्ति एगट्ठा । धू- जो साधू “जं” ति सुद्धतवं परिहारतवं वा काउं समत्यो भवति स साधू तेनेव तवेण सुज्झति । असढभावत्तणओ त्ति स्ववीर्यं प्रतिमायां अकुव्वमाणो स्वधर्मवयवस्थितत्वाच्च, जो पुण स्ववीर्यं गूहति सो न सुज्झति, जती तस्स धम्मो त्ति वा, सभावो त्ति वा, दो वि एगट्ठा ॥ एतेसु शुद्धपरिहारतवविशेषज्ञापनार्थमिदमुच्यते[ भा. ६६०४] सुद्धतवे परिहारिय, आलवणादीसु कक्खडे इतरे । कप्पट्ठिय अनुपरिट्टण वेयावच्चकरणे य ॥ Page #428 -------------------------------------------------------------------------- ________________ उद्देशक ः २०, मूलं-१३८७, [भा. ६६०४] ४२५ चू-सीसो पुच्छति-सुद्धतवपरिहारतवाणं कतरो कक्खडो वा, अकक्खडोवा? आयरियो भणति - सुद्धतवो आलवणादिहि अकक्खडो, इयरो त्ति परिहारतवो सो अणालवणादीहिं कक्खडो । जो पुण तवकालो, तवकरणं वा तं दोसु वि तुल्लं । आवन्नपरिहारं पवण्णस्स जे कप्पट्टितअनुपरिहारिया ठविया तेहिं करनिज्जं “वेयावडियं"ति सुत्तपदं ॥ किं पुन तं वेयावडियं, जं कायव्वं?, अत उच्यते[भा.६६०५] वेयावच्चे तिविहे, अप्पाणम्मि य परे तदुभए य। अनुसट्ठि उवालंभे, उवग्गहो चेव तिविहम्मि । चू-दव्वेण भावेण वा जं अप्पणो परस्स वा उवकारकरणं तं सव्वं वेयावच्चं । तं च तिविहंअनुसट्टी, उवालंभो, उवग्गहोय।उवदेसपदाणमणुसट्ठी, थुतिकरणं वा अनुसठ्ठी । सा तिविहाआय-पर-उभयानुसट्ठो, अत्तानुसट्ठी जो अत्ताणं अनुसासति, परानुसट्ठी जो परं अनुसासति, परेण वा अनुसठ्ठी॥ [भा.६६०६] अनुसट्ठीय सुभद्दा, उवलंभम्मि य मिगावती देवी। आयरिओ दोसु वि उवग्गहेसु सव्वत्थ आयरिओ॥ चू- परानुसठ्ठीए जहा चंपानयरीए सुभद्दा नागरजने अनुसट्ठा “धन्ना सपुन्ना सि"त्ति । उभयानुसट्ठी जो अत्ताणं परं च अनुसासति ॥ एवं तिविहं पि अनुसद्धिं इमेण गाथाजुयलत्थेण अनुसरेज्जा[भा.६३०७] दंडसुलभम्मि लोए, मा अमतिं कुणसुदंडिओ मित्ति। एस दुलहो उ दंडो, भवदंडनिवारणी जीव ।। . कंठ्या । न केवलं एस दंडो भवनिवारगो, अपि चात्माऽनाचारमलिनो विशोधितः ।। [भा.६६०८] अवि य हु विसोहितो ते, अप्पाऽनायारमतिलिओ जीव । इति अप्प परे उभए, अनुतहिथुइ त्ति एगट्ठा ।। चू-साधु कयं ते जं अप्पाऽनायारमलिणो विसोधितो त्ति एवं वुच्चति । सेसं कंठं । इदानं “उवलंभो" त्ति-अनायारकरणोवलंभातो, साधुना ताव एस पदाणं उवालंभो भण्णति । सो वि तिविहो - अप्पाणऽपरे तदुगए य ।जं अप्पणा चेव अप्पाणं उवालभति, जहा[भा.६६०९] तुमए चेव कतमिणं, न सुद्धकारिस्स दिज्जते दंडो । इह मुक्को विन मुच्चसि, परर्थ अह हो उवालंभो॥ चू-आयरियादिणा जो परेण उवालब्भति जहा मियावती देवी अज्जचंदनाए उवालद्धा “अकालचारिणि"त्ति काउं। उभयउवालंभोजोअप्पणा अप्पाणं उवालभति आयरियादिनाय उवालब्भति, अहवा-गुरणा उवलब्भमाणो तं गुरुवयणं सम्मं पडिवजंतो पच्चुयरति, एस उभयउवालंभो॥इदानि उवग्गहो, “उवग्गहो चेव तिविहम्मि" त्ति दव्वतो नामेगे उवग्गहो नो भावओ, नोदव्वओ भावओ, एगेदव्वतो विभावतो वि, चउत्तोसुण्णो । तइयभंगविभासा इमा - "आयरिओ दोसु" पच्छद्धं । अस्य व्याख्या[भा.६६१०] दव्वेण य भावेण य, उवग्गहो दव्वे अन्नपानादी। भावे पडिपुच्छादी, करेतिजं वा गिलाणस्स ॥ Page #429 -------------------------------------------------------------------------- ________________ ४२६ निशीथ-छेदसूत्रम् -३-२०/१३८७ चू-कप्पट्टितो अनुपरिहारिओ वा असमत्थस्स असनाती आनेउं देति । भावे आयरिओ सुत्ते अत्थे वा पडिपुच्छं देइ । अहवा-जं गिलाणस्स कजति सो भावस्सुवग्गहो। अहवा दोसु वि उवग्गहेसुत्ति अस्य व्याख्या[भा.६६११] परिहार ऽनुपरिहारी, दुविहेण उवग्गहेण आयरिओ। उवगिण्हति सव्वं वा, सबालवुड्डाउलं गच्छं॥ चू-परिहारियं अनुपरिहारियं च एते दो वि दुविहेण वि दव्वभावोवग्गहेण उवगेण्हति । “सव्वत्थायरिओ"त्ति परिहारियस्सअपरिहारियस्सअनुपरिहारियस्स सबालवुड्डस्स य गच्छस्स दव्वभावेहिंसव्वहाउवग्गहं करेति॥ एवंपरिहारियस्स परिहारतवेण गिलायाणस्स पुव्वं अनुसंट्ठी कजति, ततो उवालंभो दिज्जति, पच्छा से उवग्गहं कज्जति । भणियं च "दान दवावण कारावणे य करणे य कयमणुन्ना य। उवहियमनुवहियविधिं जाणाहि उवग्गहं एयं"। अनुसहि-उवालंभ-उवग्गहे तिसु विपदेसु अट्ठभंगा कायव्वा, जतो भण्णति[भा.६६१२] अहवाऽनुसटुवालंभुवग्गहे कुणति तिन्नि वि गुरू से । सव्वस्स वा गणस्सा, अनुसठ्ठादीणि सो कुणति॥ धू-एस अट्ठमो भंगो, आदिल्लेसुवि सत्तसुजत्तियंचेव भणति करेति वा ।अहवा- न केवलं परिहारियस्स करेति “सो"त्ति-आयरिओसव्वस्स गणस्स अट्ठभंगीए अनुसहिमादीणि करेति, अहवा - “सो" त्ति- परिहारिओ, गणस्स करोतीत्यर्थः । अत्र चोदकः[भा.६६१३] आयरिओ केरिसओ, इहलोए केरिसो व परलोए। इंहलोए असारणिओ, परलोए फुडं भणंतो उ॥ चू-छम्मासियं अनुग्गहकसिणं जो एस उवग्गहकरो आयरिओ तं चेव नाउमिच्छे केरिसो इहलोगे परलोए वा हितकरो? आचार्याह - आयरिओ चउव्विहो इमो - इहलोगहिते नामेगो परलोगे । एवं चउभंगो। पढमबितियभंगवक्खाणं पच्छद्धं । इहलोगं पडुच्च जो य सारेति, आहारवत्थपत्तादियं चजोग्गं देति । परलोगहितो जोपमा तस्सचोयणं करेइ, न वत्थपत्तादियं देति । उभयहितो जो चोदेति, वत्थादियं च देति । चउत्थो उभयरहिओ। चोदगाह- "ननुजोभद्दसभावत्तणओनचोएति, सो इहलोएइच्छिज्जति।जोपुन करपरुसं भणंतो चंडरुद्राचार्यवत् चोदेति, न सो इच्छिज्जति'। आचार्याह[भा.६६१४] जीहाए विलिहंतो, न भद्दतो जत्त सारणा नत्थि। दंडेण विताडतो, स भद्दतो सारणा जत्थ ।। - एत्थकारणमिणं[भा.६६१५] जह सरणमुवगयाणं, जीवियववरोवणं नरो कुणति । एवं सारणियाणं, आयरिओ असारओ गच्छे॥ चू-साधूकहं सरणमुवगया? उच्यते-जेन पक्खे पक्खे भणंति- “इच्छामिखमासमणो!, कताइंच मे कितिकम्माई" इत्यादिजाव "तुब्भंतवतेय सिरीओ (ए) चाउरंताओ संसारकंताराओ साहत्थं (छ) नित्थरिस्सामि" त्ति कटु, एवं सरणमुवगताअचोदेंतो परिच्चयइ॥तम्हाततियभंगिल्लो Page #430 -------------------------------------------------------------------------- ________________ उद्देशक ः २०, मूलं-१३८७, [भा. ६६१५] ४२७ आयरिए परिहारियस्स अनुसट्ठा तिविहं वेयावच्चं करेति, कारवेइ, अनुमन्नति य एवं वेयावच्चे कीरमाणे जं पडिसेवति आवज्जतीत्यर्थः । “से विकसिणे तत्थेव आरुभियव्वे", एवं सुत्तपदं कसिणं नाम कृत्स्नं निरवशेषं । तं इमं छव्विहं[भा.६६१६] पडिसेवणा य संचय, आरुवण अनुग्गहे य बोधव्वे । अनुघात निरवसेसे, कसिणं पुण छविहं होति ।। [भा.६६१७] पारंचि सतमसीतं छम्मासारुवणा छद्दिनगतेहिं। कालकनिरंतरं वा अनूनमहियं भवे छटुं॥ चू- एषां यथासंख्येन इमा विभासा- पडिसेवणाकसिणं पारंचियं, संचयकसिणं असीयं माससयं, आरुवणकसिणं छम्मासियं, अनुग्गहकसिणंनामछण्हंमासाणंआरोवियाणंछद्दिवसा गता ताहे अन्नो छम्मासो आवण्णो ताहे जंतेन अद्धवूढं तं झोसितंजं पच्छा आवन्नं छम्मासितं तं वहति, एत्थ पंच मासा चउव्वीसं च दिवसा जेण झोसिया। एयं अनुगहकसिणं । एत्थेव निरंनुग्गहकसिणंभाणियव्वं, जहा छम्मासियं पट्टविएपंचम मासा चउवीसंच दिवसा वूढा ताहे अन्नं छम्मासियं आवण्णो ताहे तं वहति पुव्विल्लस्सछद्दिणा झोसो । अणग्यायकसिणंजंकालगं जहा मासगुरुगादि । अहवा-जं निरंतरं दानं एत्थ मासलहुगादी वि निरंतरं दिज्जमाणं अनुग्घातं भवति, अहवा- अनुग्घातियंतिविहं-कालगुरुंतवगुरुं उभयगुरुं-कालगुरूंजंगिम्हादिकक्खडे काले दिज्जति, तवगुरुं जं अट्ठमादि दिज्जति णिरंतरं वा । उभयगुरुं जं गिम्हे निरंतरं च । निरवसेसकसिणं नाम जं आवन्नो त सव्वं अनूनमतिरित्तं दिज्जति ॥ एत्थ कयरेणं कसिणेणंतं आरुभियव्वं? उच्यते[भा.६६१८] - एत्तो समारुभेजा, अनुग्गहकसिणेण विन्नसेसम्मि। आलोयणं सुणेजा, पुरिसज्जातं च विनाय॥ चू-एत्तोत्तिछव्विह (कसिणाणंअनुग्गह) कसिणेणआरुभेयव्वंपुव्विल्लस्सविनसेसदिवसेसु, तंच आलोयणं सुणेत्ता हा दुझुकतादि पुरिसजायं च धितिसंघयणेहिं दुब्बलं एवं विन्नाय जति छम्मासियं आवन्नो तो छसु दिवसेसु गतेसु आरोविज्जति । अह तिव्वज्झवसिएण पडिसेवितं रागायत्तेण आलोचित्तं धितिसंघयणेहिं सय बलवंतो से निरनुग्गहं आरोविज्जति “छद्दिनसेस" त्ति॥ इदानि पडिसेवणाआलोयणासुचउभंगे इमं सुत्तखंडं उच्चारेयव्वं - "पुव्वंपडिसेवियंपुव्वं आलोतियं" इत्यादि, अस्यार्थ :[भा.६६१९] पुव्वानुपुव्वी दुविहा, पडिसेवणता तहेव आलोए। पडिसेवण आलोयण, पुल्विं पच्छा उचउभंगो॥ धू- "पुव्वानुपुवि"त्ति अस्यार्थ - पूर्वस्य यः अनुपूर्वश्च स पूर्वानुपूर्व, एत्थ निवरिसणं - एकस्स दो अनु, ते य तिगस्स पुव्वा, दुगस्स तिन्नि अनु, ते य चउक्कगस्स पुव्वा, एवं सर्वत्र । अहवा-पूर्वेवाअनुपूर्वस एव पूर्वानुपूर्वी, अनेनअधिकारः,जेणजंपुव्वंपडिसेवितंआलोयणकाले तमेव पुव्वं आलोचित ति । अधवा - सामयिगी सण्णा, जाव अनुपरिवाडी सा पुव्वानुपुव्वी भण्णति, सा य दुविहा - पडिसेवणाएआलोयणाए य । एयासु पडिसेवणा आलोयणासु पुव्वापच्चरणविकप्पेण चउभंगो कायव्यो ।।जहा सुत्ते भंगभावणा इमा Page #431 -------------------------------------------------------------------------- ________________ ४२८ निशीथ - छेदसूत्रम् - ३- २०/१३८७ [भा. ६६२०] पुव्वानुपुव्वि पढमो, विवरीए बितियततियए गुरुओ । आयरियकारणा पुण, पच्छा पुच्छा य सुण्णो उ ।। - पुव्वानुपुव्वी पढम त्ति एस पढमो भंगो, अस्य व्याख्या[भा. ६६२१] [भा. ६६२२] पच्छित्तऽनुपुव्वी जयणा पडिसेवणा य अनुपुव्वी । एमेव वियडणादी, बितिय ततियमादिणो गुरुओ ।। पुव्वं गुरूणि पडिसेविऊण पच्छा लहूणि सेवित्ता । लहुए पुव्विं कधयति, मा मे दो देज्ज पच्छित्ते ॥ चू-पुव्वद्धं जं गीयत्थकारणे लहुगुरुपनगादिजयणाए पच्छित्तणुपुव्विं अवलबंतो पडिसेवति । एस पडिसेवणानुपुवी । वियडण त्ति आलोयणानुपुव्वी, सा वि एवं चेव जं जहा पडिसेवितं तहा चेव आलोएति त्ति एस पढमभंगो । विवरीतो बितिओ - “पुव्वं पडिसेवितं पच्छा आलोइयं "ति एस बितियभंगो । ततिओ वि पच्छा पडिसेवितं पुव्वं आलोइयं ति, एएसु बिइयततियभंगेसु जं आवन्नो तं दिज्जति, मायाविनो य काउं मायानिष्फण्णं चउगुरुओ मासो दिज्जति । एतेसु वि ततियभंगेसु भावना इमा, एत्थ गुरु ति बृहद् द्रष्टव्यम्, लघु अल्पमिति, सो अ मासलहु आदि देति, पुव्वं सेविऊण पनगादिया पच्छा पडिसेविए पुव्वं कहयति, मासादिया पुण पच्छा कहयति । स्यात् किमेवं हयति ?, उच्यते- आसंकया " मा मे दो देज पच्छित्ते" त्ति अजयणनिष्फण्णं अतियारनिप्फण्णं च देति ॥ [ भा. ६६२३] अहवाऽजतपडिसेवि, त्ति नेव दाहिंति मज्झ पच्छित्तं । इति दो मज्झिमभंगा, चरिमो पुण पढमसरिसो उ ।। चू-बितियभंगोवा करेति इमं चित्ते- “पनगादिआलोयणं सोउं" "अजयणपडिसेवि" त्ति गुरुगेन दाहिति, पच्छित्तं अप्पं वादाहिति" एवं मायिस्स मज्झिमदोभंगसंभवो भवति ।। अहवाविसेसतो ततियभंगऽत्थो इमो - "आयरियकारणा" (गा०. ६६२०) पच्छद्धं, आयरियादिकारणेण अन्नं गंतुकामो आयरिए वा गंतुकामो आयरियं भणति - इच्छामि भंते तुब्भेहिं अब्भणुन्नाओ इमेण कारणेण अमुगं विगतिं एवतियं कालं आहारेत्तए । एवं तत्थ गीयत्था संभवाओ पुव्वंआलोएत्ता पच्छा पडिसेवंति । अहवा - तृतीयभंगो शून्यो मंतव्यः । चरिमभंगो पढमसभंगसरिच्छो चेव नायव्वो ।। एत्थ जम्हा पढमचरिमा दो विभंगा अपलिकुंचियाभावे बितिय ततिय पलिकुंचिताभावे तम्हा इमे अपलिउंचियभावे चउभंगसुत्तखंडं आगतं । अपलिउंचिते अपलिउंचितं इत्यादि चउभंगसुतं उच्चारेयव्वं । [भा. ६६२४] पलिउंचण चउभंगो, वाहो गोनी य पढमओ सुद्धो । तं चैव य मच्छरिए, सहसा पलिउंचमाणे उ ॥ चू-पलिउंचण इत्यर्थः प्रतिषेधदर्शनार्थः । जहा सूत्रे तहा चउभंगो, क्वचित् सूत्रे आदिचरिमा भंगा मज्झिमा अत्थतो वत्तव्वा । अस्मिन् सूत्रे चउभंगे रहिते वा भिक्खुणिदिट्ठतेहिं वक्खाणं किज्जइ । जहा कोइ वाहो कस्सइ इस्सरस्स कयवित्तीओ मंसं उवाणेति । अन्नया सो वाहो सुंदरं मंसं घेत्तुं इस्सरं संपत्थितो, चिंतेइ य सव्वेतं मंसं इस्सरस्स दायव्वमिति । पत्तो इस्सरसमीवं, तेन ईसरेण सुहुमेण आभट्ठो स्वागतं सुस्वागतं उवविसाहित्ति, मज्जं च पातितो, वाहेण य तुद्वेण Page #432 -------------------------------------------------------------------------- ________________ उद्देशक ः २०, मूलं-१३८७, [भा. ६६२४] ४२९ सव्व तं मंसं जहा चिंतितं दिन्नं । एव को ति सावराही आलइउकामो आयरियसगासं पट्टितो चिंतेति य सुहुमबादरा सव्वे अतियारा आलोइयव्व त्ति पत्तो आयरियसमीवं । आयरिएण वि सुटुआढातितो- “धन्नो सपुन्नोआसि।तंनदुक्करंजंपडिसेवितं, तंदुक्करंजंसम्मआलोइज्जति।" एवं अप्फालिएण सव्वं जहा चिंतिय आलोइयं, सुद्धो य, एस पढमभंगो । इदानि बितियभंगो, "तंचेव य मच्छरिय" त्ति पच्छद्ध[भा.६६२५] खरंटणभीओ रुट्ठो, सक्कार देति ततियए सेसं । भिक्खुणि वाह चउत्थो, सहसा पलिउंचमाणो उ॥ चू- पढमपातो त बितियभगे “तं चेव" त्ति - तहेव वाहो आगओ, जहा पढमभंगे अपलिउंचमाणो त्ति, तेन वि इस्सरेण कारणे वा मच्छरो से उप्पातितो, “सहस" त्ति-पुव्वावरं अनालोवेउ “कीस उस्सूरे आगतो" ? त्ति । तेन खरंटिएण भीओ पुव्वेण रुटेण य पलिउंचियं न सव्वं मंसं दिन्नं, पलिउंचमाणे बितियभंगो भवति । आलोयगो वि आगओ। पुच्छिओ - केन कारणेण आगओ त्ति? भणियं-अवराहं आलोइउं । आयरिएण खरंटितो। कीस तहा विहरियं जहाअवराहं पावह?,आलोएंतोवाखरंटितो, तेन विन सम्मं आलोतितं । एस गतो बितियभंगो। इदानिततियभंगो-“सक्कारं देति ततियएसेसं"ति-तहेव वाहो संपट्टितो मंसंघेत्तुं, पुव्वमंसमाणियं पलिउंचियचित्तोचिंतेइन सव्वंमंसंमएदायत्वमिति। पत्तोइस्सरसमीवं, इस्सरेण सुटुआढातितो, तेन से सव्वं मंसं दिन्नं । एवं आलोयगो विसंपट्टिओपडिपहियं साहुं पुच्छति- “अनुगं आयरियं मज्झेण आगतो सि?" भणति - "आमं" । "केरिसो सो सुहाभिगमो न व"त्ति? तेन भणियं - "दुरभिगमो"। तहेव तेन चिंतियं - न सम्मं मए आलोइयव्वं ति । आगतो गुरु-समीवं, तेन सम्ममाढातितोपुच्छितोयकिमागमनं?, तेन भणियं आलोएउं। ताहे आयरिएण सुटु उववूहिओ धन्नो सि विभासा, तेन तुटेण सम्मं आलोचितं । एस ततियभंगो गतो । इदानिं चउत्थभंगो - "भिक्खुणिवाह" पच्छद्धं, चउत्थभंगो तहेव आगतो जहा ततियभंगे पलिउंचमाणो, नवरं - आगओइस्सरेण खरंटितो, तेन खरंटिएणपुव्वपलिउंचियभावेणय सम्मन दिन्न, एवं आलोयगे वि उवणओ कायव्यो। इमोगोणीएचउभंगदिद्रुतो।जहा गोणी दोहिउकामा पण्हुया आगया, सामिणा उववूहिता गोभत्तेणं, कुंडतिता, धूमादीहि य उवग्गहिया, पलिमत्ताए निउत्ता सव्वं पण्हुता । एवं आलोयगविभासा वि । बितिया आगया, न आढिया, पारद्धा य पहारेहिं, तीए न दिन्नं सव्वं खीरं । आलोयगेहिं तहे उवणओ। ततिया गूहंती दोहेउकामा आगया उबज्झिता पलिमेत्ताए निउत्ता सव्वं पण्हुया, एवं आलोयगविभासा वि । चउत्था गृहंती आगता, सामिणा य पहारेहिं पारद्धा, न सव्वं ण्हुया, आलोयगो वितहेवत उवणओ।इदानिंभिक्खुणिदिलुतो-काइभिक्खुणी कस्सइ पुव्वपरिचियस्स घरंगता, तीए तिरिक्खे खोरगं दिटुं, गहियच तीए, पच्छा से परिनयभावे अप्पमि त्ति घरं गता, तेहिं आढाइता, सा तुट्ठा तीए दिन्नं ॥१॥ __अन्नाए गहियं चिंतिय च ताए दाहामित्ति, घरं गता, सा य न आढाइया, तेहिं खरंटिया य, तीए न दिन्नं ॥ २ ॥ ततियाए वि गहियं चिंतियं च नाएण दायव्वं ति, घरं गता, सुस्वागता, असनादीहिंआढातिया तीए दिन्नं ॥३॥चउत्थाए गहियं चिंतियं चनाएण दायव्वं ति, घरंगता, Page #433 -------------------------------------------------------------------------- ________________ ४३० निशीथ-छेदसूत्रम् -३-२०/१३८७ नाढाइया खरंटिता, न दिन्नं ।। ।। “भिक्खुणि वाह चउत्यो त्ति" भिक्खुनिवाहगोणिसुय एकेके चउभंगो, तेस चउत्थे भंगे पलिउंचमाणेसु वि स्वामिना स्वार्थभ्रंशिना सहसा अनादरो कताखरंटणा वापयुत्ताएततो तेहिंतथा चिंतियंभेतहेवपलिउंचितमित्यर्थः॥पडिरूवगोवसंहारो इमो[भा.६६२६] इस्सरसरिसो उ गुरू, साहू वाहो पडिसेवणा मंसं। नूमणता पलिउंचण, सकारोवीलणा होति॥ - सुत्तखंडं इम- “अपलिउंचि" इत्यादि, अस्यार्थः[भा.६६२७] आलोयण त्ति य पुणो, जा एस अकुंचिया उभयओ वि । सच्चेव होति सोही, तत्थे य मेरा इमा होति ॥ धू-आलोयमाणो अपलिउंचियं जो आलोएति “उभउ" त्ति - अपलिउंचियसंकप्पणं अपलिउंचियं चेव आलोतितं, अहवा - पडिसेवणानुलोमेणं पछित्तानुलोमेण य “सच्चेव होइ सोधि" त्ति-जो एस अपलिउंचिय अपलिउंचिय आलोएइ सोऽमाइनिष्फन्नो तो सुद्धेत्यर्थः । पुनर्विशेषणे। किं विशिनष्टि?,उच्यते-आलोएंतस्स आलोयणारिहं प्रतितत्थयामेरत्तिसामाचारी इत्यर्थः । तं आसन्नाभिग्गहेण अतियरंतस्स पच्छित्तं भणति, एवं विसेसेति । अधवा - एसा आलोयणा आयरियसिस्सभावे भवति । तेसिं सामाचारी इमा[भा.६६२८] आयरिए कह सोही, सीहाणुग-वसभ-कोल्लुगाणूए। अहवा वि सभावेणं, निम्मंसुगेमासिगा तिन्नि। चू-जयाआलोयणारिहायरिएआलोयगा आलोयणंपउंजंतितदा कस्स कहं सुद्धी असुद्धी वा भवति? उच्यते - आयरियो तिविहो- सोहाणुगोवसहाणुगो कोल्लुगाणुगो । तत्थ जो महंतनिसिजाए ठितो सुत्तमत्थं वाएति चिट्ठइ वा सो सीहाणुगो।जो एक्कमि कप्पे ठितो वाएति चिट्ठइ वा सो वसहाणुगो।जो रयहरणनिसेज्जाए उवग्गहियपादपुंछणे वा ठितो वाएति चिट्ठति वा सो कोल्लुगाणुगो।एवं वसहभिक्खुणो विविकप्पेयव्वा, एवं आलोयगाविआयरियवसहभिक्खुणो विकप्पेयव्वा।नवरं-कोल्हुगाणुगे विसेसो-सदा निसेलाएपादुपुंछणेवा उकुडुओवाआलोएत्ति, जइउकुडुओआलोएतितोसुद्धो।निसेज्जापादपुंछणेसुभयणा। “अहवा-विसभावेणं निम्मंसुग" त्ति-अहवेत्ययं नियतप्रदर्शनार्थः । स्वको भावः स्वभावः, कोति आयरिओ वसभोवा सभावेण कोल्लुगाणुगो हवेज ।अहवाधम्मसद्धाएकोइनेच्छतिसिजाए उवविडिउं, तस्स निसिज्जा कायव्वा न कायव्वा ?, उच्यते-जो होउ सो होउ तस्स निसिज्जं काउं आलोयगेण आलोएयव्वं, जइ न करेइतो पच्छित्तं पावइ। एत्थ दिळूतो निमंसुगेणं रन्ना।जहा एक्कोरायानिमंसु, नथि से किंचि सरीरे रोमं ति । तस्स कासवगो कयवित्ती, नत्यि से रोमं ति काउं परिभवेण न कताइ कमिजणाए उवठ्ठाति । अन्नया रन्नाभणियं-आनेहि छुरभंडं,कमिज्जाहित्ति।तेनआनियंउग्घाडियं, दिलृपमादतोअपडिजग्गणाए सव्वं कट्टियं, एस मं परिभवति । रुटेणं रन्ना सव्वस्सहरणो कतो, वित्ती य छिन्ना, अन्नो य ठविओ, सोय सत्तमे दिवसे छुरभंडं सज्जेत्ता उवट्ठाति, सुटेणं रन्ना वित्ती संवड्डिता भोगाभागीय जातो । एवं जा निसेज्जं करेति सो इहलोगे जसं पावति, परलोगे वि कम्मनिज्जरणातो सिद्धिं Page #434 -------------------------------------------------------------------------- ________________ उद्देशक ः २०, मूलं-१३८७, [भा. ६६२८] ४३१ पावति, जो पुण निसिज्जं न करेति सो पायच्छित्तदंडं पावति । इमं - “मासिया तिन्नि" जत्थ आयरियाती सरिसो सरिसाणुअस्स आलोएइ । तत्थ तिन्नि मासिया । सीहानुस्स आयरियस्स सीहानुगो चेव आयरिओ आलोएति । एवं एक्कमासियं । वसभस्स वसभानुगस्स वसभो चेव वसभानुगो आलोइए । एवं बितियं मासियं । भिक्खुस्स कोल्लुगानुगो आलोएइ । एव ततिय मासियं । एवं सट्ठाणे पच्छित्तं ॥ इदानिं सट्ठाणपरट्ठाणजाणणत्थं तेसुचेव पच्छित्तं वत्तुकामो इदमाह[भा.६६२९] सट्ठाणानुग केई, परठाणानुग य केइ गुरुगादी। सनिसिज्जाए कप्पो, पुच्छ निसिज्जा व उक्कुडए॥ चू- “सट्ठाणाणुग केइ"त्ति - आयरियस्स सच्छोभगा निषद्या सनिषद्या, तट्ठियस्स सीहा सट्ठाणगा सीहानुगत्तं सट्ठाणं, तस्स परट्ठाणानुगत्तणं कप्पपुंछणादीसु वसभकोल्लुगाणुयत्तणा । वसभस्स सट्ठाणानुगत्तं कप्पे वसभानुगत्तं तस्स परट्ठाणानुगत्तणं सनिसेजपुंछणादिसु सीहानुगकोल्लुगाणुगत्तणा । भिक्खुस्स सट्ठाणानुगत्तणं पादपुंछण-निसेज-उक्कुडुअत्तणेण कोल्लुगानुगत्तणं, तस्यपरट्ठाणानुगत्तणं सनिसेजं, कप्पेय सीहानुगवसहाणुगत्तणा। सीहानुगस्स आयरियस्स सीहानुगो आयरिओ आलोएइ, एसो पढमो गमओ। सीहानुगस्स आयरियस्स वसभानुगोआयरिओआलोएति, एस बितितोगमओ। सीहानुगस्स आयरियस्स कोल्लुगानुगो आयरिओ आलोयणं देति, एस ततिओ। इदानिं वसभानुगं आयरियं काउंतचेव आयरिया सीह-वसभ-कोल्लुगानुगा तिन्नि आलोयगाएतेवि तिन्निगमा पुणो कोल्लगाणुगा तिन्नि आलोयगा, एते वितिन्नि गमा पुणो कोल्लुगानुगंआयरियंकाउंतेचेव सीहं वसभा कोल्लुगा तिन्नि आलोयगा । एते तिन्नि सव्वे एतेनवगमाजाया ।। एतेसिंजहासंखेणइमंपच्छित्तं[भा.६६३०] मासो दोन्नि य सुद्धा, चउलहु लहुओ य अंतिमो सुद्धो । गुरुगा लहुआ लहुओ, भेदा गणिणो नव गणिम्मि॥ घू-कोल्लुगस्स कोल्लुगोआलोयगोपादपुंछणनिसेज्जासुसरिसासणेमासलहुं । अह उवकुड्डुओ तो सुद्धो चेव । एते नवभेदा।आयरिए आलोयणारिहो आयरिएसुचेव आलोयगेसुआयरियस्स आलोयग्स एते पच्छिता तवकालेहिं गुरुआ । एयं तिण्हं आयरियाणं सीहवसहकोल्लुगा वसभा विनव आलोएंतगा। एतेसि पि ते चेव पच्छिता, नवरं-तवगुरु काललहु, एवंतिण्हं आयरियाणं सीह-वसभकोल्लुगाणंभिक्खुणो विनव आलोएंतगा। एएसिं पितेचेवपच्छिता नवरं-तवलहुगा कालगुरू॥ [भा.६६३१] दोहि वि गुरुगा एते, गुरुम्मि नियमा तवेण कालेणं। वसभम्मिय तवगुरुगा, कालगुरू होति भिक्खुम्मि । चू-गतार्थं एवंआलोयणारिहं आयरियंपडुच्च आयरिय-वसभ-भिक्खुआलोयगेहि सत्तावीसं पच्छित्तठाणा वुत्ता । इदानि वसभस्स आलोयणारिहस्स सीह-वसभ-कोल्हुगाणुगस्सपुवकमेण नव आयरिया-आलोयगा । तेसिं इमं पच्छित्तं जहासंखेण[भा.६६३२] एमेव य वसभस्स वि, आयरियादीसु नवसु ठाणेसु । नवरं चउलहुगा पुण, तस्सादी छल्लहू अंते ॥ Page #435 -------------------------------------------------------------------------- ________________ ४३२ निशीथ-छेदसूत्रम् -३-२०/१३८७ चू-चउलहुगाङ्क।सु॥ण्का॥सु॥फु॥१॥ गुरुगस्स एते पच्छित्ता “दोहि वि" गाहा वसभाणं वि नवण्हं आलोएंतगाणं एते चेव पच्छिता, नवरं -तवगुरुगा काललहू, भिक्खूण वि नवण्हं आलोएंतगाणं एते चेव पच्छिता । नवरं - तवलहुगा कालगुरू ।। क्वचित् पाठांतरं[भा.६६३३] लहुया लहुओ सुद्धो, गुरुगा लहुगो य अंतिमो सुद्धो। छल्लहु चउलहु लहुओ, वसभस्स तु नवसु ठाणेसु॥ [भा.६६३४] दोहि वि गुरुगा एते, गुरुम्मि नियमा तवेण कालेणं । वसहम्मि वि तवगुरुगा, कालगुरू होंति भिक्खुम्मि ॥ [भा.६६३५] एमेव य भिक्खुस्स वि, आलोएंतस्स नवसु ठाणेसु॥ चउगुरुगा पुण आदी, छग्गुरुगा तस्स अंतम्मि॥ चू-एवंवसभस्सविआलोयणारिहस्स अविणयप्रतिपत्तौइमंपच्छित्तं।आयरियस्स नवविहस्स आलोयगस्स आदिसद्दाओ वसहभिक्खूण वि नवविहाणं । आदिसीहानुगे चउलहुं, मज्झिमे चउगुरुं, अंतिल्ले छल्लहुँ, वसभानुगेसु दोसु मासलहुं, अंतिल्ले चउलहुंदो कोल्लुगा सुद्धा, अतिल्ले मासलहुं । सेसं पूर्ववत् । भिक्खुस्स आलोयणारिहस्स सीहाणुगादिभेदस्स णव आयरिया सीहानुगादिभेदभिन्नाआलोयणा।एवंचवसभानवआलोएंतगा, भिक्खुणोविनव आलोएंतगाणं, तत्थ जे आयरिया नव आलोयगा । एतेसिं पच्छित्तं । जहासंखेण इमं[भा.६६३६] चउगुरू चउलहु सुद्धो, छल्लहु चउगुरुग अंतिमो सुद्धो । छग्गुरु चउगुरु लहुओ, भिखुस्स तु नवसु ठाणेसु॥ चू-का, ङ्क, सु, का, सु, फ्र, का, ०। [भा.६६३७] दोहि वि गुरुगा एते, गुरुम्मि नियमा तवेण कालेणं। वसभम्मि वि तवगुरुगा, कालगुरू होंति भिक्खुम्मि॥ चू-आयरियस्स एतेपच्छित्ता तवेण कालेण विगुरुगा, वसभाण विनवण्हं आलोएंतगाणं एथे चेव पच्छित्ता, नवरं - तवगुरुगा काललहुगा, भिक्खूण विनवण्हं आलोएंतगाणं एते चेव पच्छित्ता, नवरं - तवलहुगा कालगुरुणा । क्वचित् पाठान्तरं - “एमेव य भिक्खू" गाहा - भिक्खूस्स तिविधभेदभिन्नस्स आलोयणारिहस्स आयरियवसभभिक्खुणो आलोएंतगा। नव भेदा पूर्ववत् ।आइट्ठाणे सीहानुगेचउगुरुं, मज्झट्ठाणसीहानुगेछल्लहुं, अंतट्ठाणसीहानुगेछग्गुरुं।। सेसं पूर्ववत् ॥ पच्छित्तदानलक्खणं अविनयप्रतिपत्तौ इमं[भा.६६३८] सव्वत्थ विसट्टाणं, अनुमुयंतस्स चउगुरू होति । विसमासण नीयतरे, अकारणे अविहिए मासो॥ चू- “सव्वत्थ" ति सर्वालोचनारिहस्याविनयप्रतिपत्तौ इमं आलोणारिहो जारिसे आसणे निविट्ठो आलोयगो वि जति तारिसं आसनं अमुंचंतो आलोएति तत्तुल्य एव स्थितेत्यर्थः । तो चउगुरु पच्छित्तं । अह विसमे अधिकतीतो छल्लहुं छग्गरुं वा स्थानापेक्षयेत्यर्थः । अह विसमे नीयतरे ठितो मासलहुं अयं अकारणे निसीएइ तस्स पच्छित्तं । आलोयणकाले सेसप्रविहीसु वि अप्पमजणादीसु मासलहुंचेव । इमं अववादतो भण्णति[भा.६६३९] सव्वत्थ वि सट्ठाणं, अनुमुयंतस्स मासियं लहुयं । परठाणम्मि य सुद्धो, जति उच्चतरे भवे इतरो । Page #436 -------------------------------------------------------------------------- ________________ उद्देशक : २०, मूलं-१३८७, [भा. ६६३९] ४३३ चू-आलोएंतो विकारणे जति सट्ठाणं न मुंचति, सट्ठाणं नाम सरिसरिसाणं आयरिय वसह भिक्खुणो य सरिसाणुगो होउं आलोएति त्ति तो मासलहुं, अह नीयतरट्ठाणट्टितो आलोएति तो सव्वत्थसुज्झति।सीहाणुगस्स वसभकोल्लुगा परहाणं । कोल्लुगस्स कोल्लुगोचेव उक्कुडुओपरट्ठाणं। "इयरो"त्ति आलोयणारिहो जति उच्चतरे टितो आलोयगो कारणे नीयतरे आसने निसीयंतो सुज्झतीत्यर्थः । एवं विभागतो एक्कासीतिविभागेण पच्छित्तं वुत्तं ॥ इमं आहेण नवविहं पच्छित्तं भण्णति[भा.६६४०] चउगुरुगं मासो या, मासो छल्लहुग चउगुरू मासो। छग्गुरु छल्लहु चउगुरु, बितियादेसे भवे सोही॥ चू-सीहानुगो होउं सीहानुगस्स आलोएति चउगुरु, सीहानुगस्स वसभानुगो आलोएति मासलहू, सीहानुगस्स कोल्लुगानुओ होउं मासलहू, वसभानुगस्स सीहानुगो आलोएति छल्लहू, वसभानुगस्स वसभानुगोआलोएतिचउगुरुं, वसभानुगस्स कोल्लुगानुगोमासलहुँ, कोल्लुगानुगस्स सीहानुगोआलोएतिछग्गुरु, कोल्लुगानुस्सवसभाणगो छल्लहू, कोल्लुगानुगस्स कोल्लुगाणुगो चउगुरुं, एस बितियादेसे सोधी भणिया॥ तेणंआलोयगेणंअपलिउंचियअपलिउचियआलोइयं, वीप्सा कृता, निरवशेषंसर्वमालोचितं, “सर्वमेतं"ति । अधवा-“सब्दमेयं"ति जंअवराहवण्णंजंच पलिउंचणानिफण्णं अन्नं च किं वि आलोयणकाले असमायारनिप्फण्णं सव्वमेतं स्वकृतं । “सगडं" “साहणिय" ति एक्कतो काउं से मासादि पट्टविज्जति जाव छम्मासा । अहवा - “साहणिय" त्ति जं छम्मासातिरित्तं तं परिसाडेऊणंझोसेत्ताछम्मासादित्यर्थः। “जे"त्तिय साधू, “एयाए"त्ति या उक्ताविधिप्राककृतस्य अपराधस्य स्थापना “पट्ठवणा", अहवाप्रकर्षेण कृतस्य स्थापना।अहवा- अविशुद्धचारित्रात् आत्मा अमायावित्वेन आलोचनाविधानेन उद्धृत्य विसुद्धे चारित्रे प्रकर्षेण स्थापितः । अहवा“पट्ठवणाए"त्तिप्रारंभः, य एष आलोचनाविधि प्रायश्चित्तदानविधिश्च अनेन प्रस्थापित प्रवर्तित इत्यर्थः । “पट्ठविय" त्ति तदेव यथारुह प्रायश्चित्तकरणत्वेनारोपितं, य एवं प्रायश्चित्तकरणत्वेन स्थापितः । “निव्विसमाणो" तंपच्छित्तं वहतोकुव्वमाणेत्यर्थः । तंवहंतोप्रमादतो विसयकसाएहिं जइ अन्नं “पडिसेवति" त्ति ततो पडिसेवाओ “से वि" त्ति जं से पच्छित्तं त “कसिण" त्ति सव्वं । अहवा-अनुग्गकसिणेण वा “तत्थेव'' त्तिपुव्वपट्टविएपच्छित्तआरोवेयव्वं चडावेयव्वं त वुत्तं भवति । “सिय" त्ति अवधारणे दट्ठव्वो । एस सुत्तत्थो । इमा निजुत्ती[भा.६६४१] मासादी पट्टबिते, जं अन्न सेवती तगं सव्वं । साहणिऊणं मासा, छद्दिजंतेतरे झोसो ॥ चू-जंछम्मासातिरित्तं तं एगतर तस्स झोससेसंइमाए गाहाए सुत्ते गतत्थं । “पट्ठविए" त्ति जं पदं तस्सिमे भेदा[भा.६६४२] दुविहा पट्ठवणा खलु, एगमनेगा य होतऽनेगा य । तवतिग परियत्ततिगं, तेरस उ जानि त पताई ॥ चू-सा पायच्छित्तपट्टवणा दुविधा-एगा अनेगावा, तत्थ जा संचइया सा नियमा छम्मासिया [17] 28 Page #437 -------------------------------------------------------------------------- ________________ ४३४ निशीथ-छेदसूत्रम् -३-२०/१३८७ एगविधा । सा य दुविधा - उग्घातानुग्घाता वा । अहवा- केसिं चि मएण एगविधा मासियादीणं अन्नतरठाणपट्ठवणा। तत्थ जा अणेगविहा सा इमा - “तवतिग" पच्छद्धं । तत्थ पनगादिभिण्णमासंतेसु परिहारतवो न भवति, मासादिसु भवतीत्यर्थः । मासियं एकंतवठाणं, दुमासादि जाव चाउम्मासियं बितियंतवट्ठाणं, वणमासछम्मासियंतइयंतवट्ठाणं ति, एते विउग्घाताणुग्घाता वा, परियत्ततिगं" नाम पव्वजा परियागस्स जत्थ परावत्ती भवतितंपरियत्ततिगंतं चछेदतिगं, छेदोवि उग्घातानुग्घातावा, मूलतिगं, अणवट्ठतिगं, एकंच पारंचियं, एयाणितवतिगसहिताणि जानि तेरस पदाणि । एसा पारंचियवज्जिया अणेगविहा पट्ठवणा भवतीत्यर्थः । अहवा- “जानि य पदाणि"त्ति एते एक्कारस पदा गहिता, एतेसुतव पारंचिया एगविधा, छेदादितिगंअनेगविधा पट्टवणा भवतीत्यर्थः। एते हिट्ठा सिद्धा किं निमित्तं इह पुणो उच्चरिजंति ? उच्यते - स्मरणार्थ । अहवा -जं एवं पट्टवियं पडिसेवति तं कसिणं अनुग्गहेण वा निरनुग्गहेण वा आरोविज्जति, उग्घाते उग्घायं, अनुग्घाए अनुग्घायं, अस्यज्ञापनार्थमुच्चरितमित्यर्थः, अहवा-कसिणमप्यारोप्यमानं त्रयोदर्शकादशभिर्वा पदैरारोप्यते, अस्य ज्ञापनार्थमुच्चरितमित्यर्थः । “अपलिउंचितं" ति एयं पढमभंगसुत्तं गतं ।बितियभंगसुत्तं पिएवंचेव, नवरं-उच्चारणासेइमा- “अपलिउंचितेपलिउंचितंआलोएमाणस्स जाव सिया" ।ततियभंगसुत्तं पिएवं चेव । नवरं-उच्चारणा से इमा - “पलिउंचिते अपलिउंचितं आलोएमाणस्स जाव सिया"। __चउत्थभंगसुत्तं पि एवं चेव, तस्स उच्चारणा सुत्तेणेव भणिया- “जे भिक्खू चाम्मासियं वा सातिरेगचाउम्मासियं वा जाव सिया ।" जहा एते सुत्ता चउभंगविगप्पेण भणिया एवं मासिगदोमासिगाविसुत्ता उवउंजिऊण वित्थरओ चउभंगविभागेणभाणियव्वा । एवं बहुससुत्ता विचउभंगवाहादिदिटुंतेसुभाणियव्वा । पढमा दस आवत्तिसुत्ता भणिया। पुणो दस ते चेव किं विसेसंविसिट्ठा आलोयणसुत्ता मणिया?, एवं एए वीसं सुत्ता सप्रभेदा सम्मत्ता । सम्मत्तं च एत्थ ठवणारोवणपगयं॥एयाणं पच्छित्ताणि सो वहंतोअन्नंआवजेज, सो वितत्येव “आरुहेयव्व" त्तिजं वुत्तं तस्स आरोवणे कति भेदा?, उच्यते-पंचभेदा । इमे[भा.६६४३] पट्ठविता ठविता या, कसिणाकसिणा तहेव हाडहडा । आरोवण पंचविहा, पायच्छित्तं पुरिसजाते॥ [भा.६६४४] पट्टविया य वहंते, वेयावच्चट्ठिता ठवितगा उ। कसिणा झोसविरहिता जहि झोसो सा अकसिणातू॥ धू-एषां व्याख्या - जंच वहति पच्छित्तं सा पट्टवितिका भण्णति, ठविया नाम जं आवन्नो तं से ठवियं कजति । किं निमित्तं?, उच्यते-सोवेयावच्चकरणलद्धिसंपन्नोजाव आयरियादीण वेयावचं करेति ताव से तं ठवितं कज्जति, दो जोगे काउं असमत्थो सो वेयावच्चे समत्तेतं काहिति त्ति, एव ठविया। कसिणा नाम जत्थ झोसोन कीरइ, अकसिणा नाम जत्थ किंचि झोसिज्जति॥ हाडहडातिविधा-सज्जा ठविया पट्ठविता य । तत्थ सज्जा इमा[भा.६६४५] उग्घायमनुग्घायो, मासाइ तवो उ दिज्जते सज्जं । उग्घायमनुग्घायो, मासाइ तवो उ दिज्जते सजं । Page #438 -------------------------------------------------------------------------- ________________ उद्देशक : २०, मूलं-१३८७, [भा. ६६४५] ४३५ चू-मासदुमासादियं उग्धातमणुग्घातियं वाजंआवण्णोतंजत्थसिजंदिज्जतिन कालमपेक्खंति सा सज्जा । इमा ठविया-जं पुण मासादि आवण्णं निक्खित्तं ति वेयावच्चठ्ठया ठवियं कज्जति सा ठविया, तम्मि य ठवियसेसं ति जं अन्नं उग्घातमनुग्घातं वा आवजति तं सव्वं अनुग्घातं कज्जति । कम्हा?, जम्हा सो अतिप्पमादी॥ इमा पट्टविया[भा.६६४६] छम्मासादि वहंते, अंतरे आवन्ने जा तु आरुवणा। सो होति अनुग्घाता, तिन्नि विकप्पा तु चरिमाए॥ चू-छम्मासियं वहतो आदिग्गहणाओ पंचमासियं चउमासियं तेमासियं दोमासियं मासियं वा वहंतो अन्नं जं अंतरा आवज्जति उग्घातं अनुग्घातं वा तं से साणुग्गहेण निरनुग्गहेण वा आरोविजमाणं अनुग्घातं आरोविज्जति । कारणं पूर्ववत् । हाडहडाए एते तिन्नि विगप्पा ।। [भा.६६४७] सा पुण जहन्न उक्कोस मज्जिमा होति तिन्नि उ विकप्पा। मासो छम्मासा वा, अजहन्नुक्कोस जे मज्झे ।। चू-सा हाडहडाछुब्भमाणी तिविधा-जहन्नादिगा, तत्थ मासगुरू जहन्ना, उक्कोसा छग्गुरू, एतेसिंदोह विमझे जासाअजहन्नमनुक्कोसाइमा दोमासियंगुरुगं, तिमासियं गुरुगं, चउमासियं गुरुयं, पंचमासियं गुरुयं ति । एसा आरोवणा पंचविहा समासओ भणिया । इदानि मासादी पट्टविए जं अन्नं अंतरा पडिसेवति मासादी तत्थ जं जम्मि दिवसग्गहणप्पमाणं भण्णति पट्टविगाठविगा सरूवं जतो भण्णति सुत्तमागयं मू. (१३८८) छम्मासियं परिहारट्ठाणं पट्टविए अनगारे अंतरा दोमासियं परिहारट्ठाणं पडिसेवित्ता आलोएज्जा, अहावरा वीसराइया आरोवणा आइमज्झावसाणे सअट्ठसहेउंसकारणं अहीनमइरित्तं तेन परं सवीसइराइया दो मासा॥ मू. (१३८९) पंचमासियं परिहारट्ठाणं पट्टविए अनगारे अंतरा दो मासियं परिहारट्ठाणं पडिसेवित्ता आलोएज्जा, अहावरा वीसइराइया आरोवणाआइमज्झावसाणे सअटुंसहेउंसकारणं अहीनमतिरित्तं तेन परंसवीसइराइया दो मासा ॥ मू. (१३९०) चाउम्मासियं परिहारट्ठाणं पट्टविए अनगारे अंतरा दो मासियं परिहारट्ठाणं पडिसेवित्ता आलोएज्जा, अहावरा वीसइराइया आरोवणा आइमज्झावसाणे सअटुंसहेउंसकारणं अहीणमतिरित्तं तेन परंसवीसइराइया दो मासा ॥ मू. (१३९१) तेमासियं परिहारट्ठाणं पट्टविए अनगारे अंतरा दो मासियं परिहारट्ठाणं पडिसेवित्ता आलोएज्जा, अहावरा वीसइराइया आरोवणा आइमज्झावसाणे सअटुंसहेउंसकारणं अहीनमतिरित्तं तेन परंसवीसइराइया दो मासा॥ मू. (१३९२) दोमासियं परिहारट्ठाणं पट्टविए अनगारे अंतरा दो मासियं परिहारट्ठाणं पडिसेवित्ता आलोएजा, अहावरा वीसइराइया आरोवणा आइमज्झावसाणे सअट्ठसहेउंसकारणं अहीनमतिरित्तं तेन परंसवीसइगइया दो मासा॥ मू. (१३९३) मासियंपरिहारट्ठाणं पट्टविएअनगारे अंतरा दो मासियं परिहारट्ठाणंपडिसेवित्ता आलोएजा, अहावरा वीसइराइया आरोवणा आइमज्झावसाणे सअटुं सहेउं सकारणं अहीनमतिरित्तं तेन परंसवीसइराइया दो मासा॥ Page #439 -------------------------------------------------------------------------- ________________ ४३६ निशीथ-छेदसूत्रम् -३-२०/१३९३ चू- सर्वं संहितासूत्रं उच्चारेउं पदच्छेद काउ इमो पदत्थोपग्गहो “षडिति' संख्या । मानासनान्मासः, अन्यानि मानानि समयावलिकादीनि असतीति मासः, मानानि वा द्रव्यक्षेत्रादीन्यसतीति मासः । मासोऽस्य परिमाणं मासमईति वा, मासनिष्पन्नं वा मासिकं । परिहायंते इतिपरिहारः, परिहरणंवर्जनमित्यर्थः । अहवा-परिहरणंपरिहारः, अहवा-परिहियते वय॑तेच अस्मात् परिहारः । ष्ठा गतिनिवृतौ तिष्ठन्त्यस्मिन्निति स्थानं । परिहारस्य स्थानं परिहार स्थानं । “पट्ठविते" ति आदिकम्मणोदीरणभृतैश्वर्यैष्वि ति कृत्वा प्रारब्धं यत् स्थापितं अद्धवूढं ति भणियं होइ । न गच्छन्तीत्यगा वृक्षा इत्यर्थः । अगैः कृतं अगारं गृहमित्यर्थः । नास्य अगारं विद्यतेइत्यनगारः।अंतस्य च अंतरंमज्झंअंतरंतिभण्णति। द्विमासोअस्य परिमाणंदोमासियं। परिहारस्य स्थानं स्थानं प्रतिषेवित्वा, “प्रति" प्रतिदानयोः प्रतिसन्निधानयोर्वस्तु वस्तु प्रति मूलउत्तरगुणदप्पकप्प जयणसेवाकरणं, क्त्वा प्रत्ययः, पूर्वस्य परेण सह संबंधमिच्छति, कृत्वा अन्यत् किमपि कर्तव्यं तदपेक्षते । आङ्मर्यादायां, “लोक दर्शने", मर्यादयालोचनं दातव्यं, आलोचनं दर्शयेदित्यर्थः । अथं इत्ययं निपातः, अपरा नाम जा सा पुट्विं भणिता सतो जा अन्ना सा अपरा । विसतिरितिसंख्या ।रज्जत ति रात्रि, सा च रागस्वभावा, उभयोरपि विद्यते, रात्री उभयग्रहणार्थं, अहवा- अहोरात्रपरिसमाप्तिरत्र भवतीति कृत्वा रात्रिग्रहणं, अन्योन्यप्रतिबद्धत्वात् इतरेतरग्रहणात् सिद्धिरिति। आरोविज्जतीति कृत्वा आरोवणा । पुव्वपायच्छित्तेछुब्भति, अहवा - उवरि चडाविततित्ति भणियं होइ । कस्स ? तस्स साहुस्स जं भणियं पायच्छित्तं दिनति, "आदिमज्झावसानेसु" -तस्स छम्मासियस्सपरिहारट्ठाणस्स तिसु विभागेसुजत्थजत्थपडिसेवति दो मासियं तत्थ तत्थ वीसतिरातिता आरोवणा आरुभेयव्वा । सह अत्थेण सत्थं, सह हेउणा सहेउं, सह कारणेण सकारणं । किं भणियं होति - तस्स जतो निष्फत्ति प्रभवः, प्रसूति, तं तस्स अत्तोत्ति वा हेउ त्ति वा कारणं ति वा एगटुं । जहा सुत्तस्स अत्थाओ प्रसूति उत्पत्तिरित्यर्थः । जहा पतंतुभ्यः पटः, मृत्तिंडात् घटः, एवं एसा वीसतिरातिया आरोवणा जतो निफन्ना तीए तं से अत्यो त्ति वा, हेतु कारणं, एगट्ठा दिट्ठा । दोमासियाए पडिसेवणाए वीसिया आरोवणा, सा पुण सअट्ठा अहीणमतिरित्ता कित्तिया होइ? आयरितो सयमेव पुच्छितो भणति-“तेन परं सवीसतिराया दो मासा' । “तेन" त्ति-तेन मूलवत्थुणा सह आरोवणापरिमाणं भवति, आवत्तिमाणं न आरोवणामाण, परं अन्नं चेव जं भणियं होति तेन सअटुं सहेउं सकारणं तं मानमधिकृत्य, तं पुन सवीसतिराया दोमासा सह वीसाएहिं सवीसतिराया दोमासा। किं पुण दोमासियाए पडिसेवणाए वीसतिरपिआरोवणा? उच्यते-लक्षणोक्तत्वात्, तत्थ लक्खणं दिवसा पक्खित्तणमासा आनिजंति, मासा विपेक्खिऊण दिवसा आनिजंति। “दिवसा पंचहिं भतिता दुरूवहीणा हवंति मासाओ। मासा दुरूवसहिया, पंचगुणा ते भवे दिवसा॥" (एसा लक्खणगाहा) एएण कारणेण दोहिं मासेहिं आवन्नेहिं वीसतिरातिया आरोवणा । अहवा- इमो अन्नो वि आएसो सअहं सहेउं, सकारणं अहीनमतिरित्तमिति, तस्स अनगारस्स उभयतरगादीकारणं नाऊण पढमपडिसेवणाए सानुग्गहं वीसतिरातिया आरोवणा दिज्जति, जति तह विन ठाएज्जा Page #440 -------------------------------------------------------------------------- ________________ उद्देशक : २०, मूलं-१३९३, [भा. ६६४७] ४३७ तो से तेन परेण सूत्रादेसो चेव सवीसतिरायदोमासा । कहं ? जा सा वीसतिरातियाआरोवणा सा संकसप्पिया न ताव दिज्जति, तेन वि पुणो दोमासियं तं पडिसेवितं तस्स पढम सानुग्गहं कीरइ, बीए सहोढोत्ति काऊणं तेचेवदो मासा निरणुग्गहा दिन्ना, तेन पर सवीसतिराता दो मासा । एवं पंचमासिए वि पट्टविते तं चेव सव्वं भाणियव्वं । एवं चाउम्मासिए तेमासिए एयाणि सव्वाणि दोमासिएण समं भाणियव्वाणि, नवरं-छम्मासिया संचतिया वा असंचतिया होज्जं, पंचमासिया असंचतिय पट्टवितसुत्ता गता। इदानं ठवियसुत्ता -जे ते सवीसतिरातिता दो मासा ते कारणं पडुच्च ठविया आसी ते कारणे निहिते पट्टविज्जति । मू. (१३९४) सवीसतिराइयं दोमासियं परिहारहाणं पट्टविए अनगारे अंतरा दो मासियं परिहारट्ठाणं पडिसेवित्ता आलोएजा, अहावरा वीसइराइया आरोवणा आइमज्झावसाणे सअटुं सहेउंसकारणं अहीनमतिरित्तं तेन परं सदसराया तिन्निमासा ।। मू. (१३९५) सदसरायतेमासियंपरिहारट्ठाणंपट्टविए अनगारे अंतरा दो मासियं परिहारट्ठाणं पडिसेवित्ता आलोएज्जा, अहावरा वीसइराइयाआरोवणा आइमज्झावसाणे सअटुंसहेउंसकारणं अहीनमतिरित्तं तेन परं चत्तारि मासा ।। मू. (१३९६) चाउम्मासियं परिहारट्टाणं पट्टविए अनगारे अंतरा दो मासियं परिहारट्ठाणं पडिसेवित्ता आलोएज्जा अहावरा वीसइराइया आरोवणा आइमज्झावसाणे सअटुं सहेउंसकारणं अहीनमतिरित्तं तेन परं सवीसइराया चत्तारि मासा॥ मू. (१३९७) सवीसइरायचाउम्मासिय परिहारट्ठाणं पट्टविए अनगारे अंतरा दो मासियं परिहारट्ठाणं पडिसेवित्ता आलोएज्जा, अहावरावीसइराइया आरोवणा आइमज्झावसाणे सअटुं सहेउं सकारणं अहीणमतिरित्तं तेन परं सदसराया पंच मासा ।। मू. (१३९८) सदसरायपंचमासियंपरिहारट्ठाणं पट्टविए अनगारे अंतरादोमासियंपरिहारट्ठाणं पडिसेवित्ता आलोएज्जा, अहावरा वीसइराइया आरोवणा आइमज्झावसाणे, सअटुंसहेउंसकारणं अहीनमतिरित्तं तेन परंछम्मासा । चू-तेसु पट्टवितेसु जति पुणो पडिसेवेजा अन्ने अदो मासा तत्थ वीसतिरातिया आरोवणा आदी मज्झे पज्जवसाणे, सह अटेण सअटुं सहेउंसकारणं । इह अत्त जो आदिपट्ठवणा सवीसतिरातिया दो मासा । तेन परं दसरातो दो मासा, दसरातो तिन्नि मासा पट्टविए । जइ पुणो वि दो मासा पडिसेवेज ताहे सानुग्गहं वीसतिराया दिज्जंति जाव तेन परं चत्तारि मासा, एवं ताव नेयं जाव तेन परं छम्मासा ।अहवा-केवल मन ओहि चोद्दस नवपुव्वणो यतस्स साधुनो भावंजाणिऊण, इमोसवीसतिराएहिं दोहि मासेहि सुज्झिहितित्ति ताहे सवीसतिराया दो मासा से पट्टविजंति। जति पुणो वि दो मासा पडिसेवेज तत्थ वि तहेव, तेन परं दस राया तिन्नि मासा । एवं पुणो वीसतिरातिया छुभंतेहिं जाव ते परंछम्मासा अनुग्गहट्ठवणा चेव थोवेवा बहुए वा आवन्ने दीसं वीसं दिना आरुभेयव्वा, पडिसेवणा पडिसेवणा, जाव छम्मासा । एवं तावछम्मारादिपट्टविए दुमासपडिसेविए कारणं भणियं । एवं ते सूत्रा पट्टवियाठवियाणं गया । इदानि अत्थवसओ सुत्ता मू. (१३९९)छम्मासियंपरिहारट्ठाणं पट्टविएअनगारे अंतरा मासियंपरिहारट्ठाणंपडिसेवित्ता आलोएजा, अहावरा पक्खिया आरोवणा आइमज्झावसाणे सअटुंसहेउंसकारणं अहीनमइरित्तं Page #441 -------------------------------------------------------------------------- ________________ ४३८ निशीथ-छेदसूत्रम् -३-२०/१३९९ तेन परं दिवड्डो मासो॥ मू. (१४००) पंचमासियंपरिहारट्ठाणंपट्टविएअनगारे अंतरामासियंपरिहारट्ठाणं पडिसेवित्ता आलोएजा, अहावरा पक्खिया आरोवणा आइमज्झावसाणे सअटुंसहेउंसकारणंअहीनमइरित्तं तेन परं दिवड्डो मासो॥ मू. (१४०१) चाउम्मासियं परिहारट्ठाणं पट्टविए अनगारे अंतरा मासियं परिहारट्ठाणं पडिसेवित्ता आलोएजा, अहावरा पक्खिया आरोवणा आइमज्झावसाणे सअटुं सहेउंसकारणं अहीनमइरित्तं तेन परं दिवडो मासो ॥ मू. (१४०२)तेमासियंपरिहारट्ठाणं पट्टविए अनगारे अंतरामासियंपरिहारट्ठाणंपडिसेवित्ता आलोएजा, अहावरा पक्खिया आरोवणा आइमज्झावसाणे सअटुं सहेउंसकारणं अहीनमइरित्तं तेन परं दिवड्डो मासो॥ मू. (१४०३) दोमासियंपरिहारट्ठाणं पट्टविए अनगारे अंतरामासियंपरिहारट्ठाणंपडिसेवित्ता आलोएजा, अहावरा पक्खिया आरोवणा आइमज्झावसाणे सअट्ठसहेउंसकारणं अहीनमइरित्तं तेन परं दिवड्डो मासो॥ मू. (१४०४)मासियं परिहारट्ठाणं पट्टविए अनगारे अंतरा मासियं परिहारट्ठाणं पडिसेवित्ता आलोएज्जा, अहावरा पक्खियाआरोवणा आइमज्झावसाणे सअटुं सहेउसकाणं अहीनमइरित्तं तेन परं दिवड्डो मासो॥ चू-छम्मासियं पंचमासियं चाउम्मासियं तेमासियं दोमासियं मासियं सव्वा लक्खणाओ पत्ताओ लक्खणं पुण मज्झे गहिए आदिमा अंतिमा य संजोगा ते भाणियव्वा, जहा छम्मासियादिपट्टवणा पट्टविते दोमासियस्स संजोगो भणितो तहा एतेसिं पिसव्वासिं संजोगो भाणियव्वो। तेनइमंअत्थसुत्तं- "छम्मासियंपरिहारट्ठाणंपट्टविए अनगारेअंतराछम्मासियंचेवपरिहारट्ठाणं पडिसेवित्ता आलोएज्जा अहावरा चत्तालीसइराइयाआरोवणाआदीजावतेन परंसचत्तालीसतिराया छम्मासा", अत्थो पूर्ववत्। ___ एवं पंचमासितं परिहारट्ठाणं पट्ठविते छम्मासियं पडिसेवति । एवं चाउम्मासियं पट्टविए पडिसेवति, तेमासियंपट्टविए पडिसेवति, दोमासियं पट्टविए पडिसेवति, मासियं पट्टविए पडिसेवति । एएछ पडिसेवति।छवि सुत्ता इहं नत्थि। किं कारणंजेणछम्मासाणंपरेणं न दिज्जति? ठवियाय सचत्तालाछम्मासा, तेन ठविता सुत्ता नत्थि।इदानि छम्मासिएपट्टविए अंतरापंचमासितं पडिसेवति । अहावरा वीसतिरातिया आरोवणा आदि मज्झावसाणे जाव तेन परं सपंचराया छम्मासा एवं पंचमासे पट्टविते पंचमासं पडिसेवइ । चाउम्मासिए वि पंचमासा, तेमासिए वि पंचमासा, दोमासिए वि पंचमासा, मासिते वि पंचमासा, एत्थ वि ठविया सुत्ता नस्थि, जेण सपंचराया छम्मासे ति । छम्मासिए पट्टविए अंतरा चाउम्मासितं पडिसेवेजा, अहावरा तीसति जाव तेन परं पंचमासा, एवं पंचमासितं चउमासितं तेमासियं दोमासियं मासिए वि पट्टविए चउमासियं पडिसेवित्ता आलोएज्जा, अहावरा ती (वी) सतिरातिता आरोवणा जाव तेन परं पंचमासा ठविता। सुत्तं एत्थ अस्थि - पंचमासियं परिहारट्ठाणं पट्ठविते चाउमासितं परिहारट्ठाणं पडिसेवित्ता Page #442 -------------------------------------------------------------------------- ________________ उद्देशक ः २०, मूलं-१४०४, [भा. ६६४७] ४३९ आलोएज्जा अहावरा ती (वी) सतिरातिता आरोवणा जाव तेन परं छम्मासो । अत्तो पूर्ववत् । सुत्ता छम्मासियं परिहारट्ठाणं पडिसेविते अनगारे अंतरा तेभासितं परिहारट्ठाणं आलोएज्जा, अहावरा पनुवीसतिराइंदिया आरोवणा आदी जाव तेन परं पंचूणा चत्तारि मासा पंचमासिते पट्टविए, चउमासिते पट्टविए, तेमासितेपट्टविए, दोमासिए, मासिएपरिहारट्ठाणंपट्टविते, तेमासितं परिहारट्ठाणं पडिसेवेज जाव तेन परं पंचूणा चत्तारि मासा ठविता। सुत्ता-पंचूनचउम्मासियंपरिहारट्ठाणंपट्टवितेअंतरातेमासितंपरिहारट्ठाणं, अहावरापनुवीसा आरोवणा जावतेन परंछम्मासा सवीसतिराया चत्तारिमासा, सवीसतिरायंचाउम्मासियं परिहारं अतरा तेमासियं, अहावरा पनुवीसा आरोवणा जाव ते अद्धछम्मासा अद्धछम्मासियं पट्टवइ । पट्टविए अनगारे अंतरातेमासियंआलोए०,अहावरा पनुवीसराएंदियारोवणा तेन परंछम्मासा। किं कारणं सदसराया छम्मासा न भणिया? उच्यते - सातिरेगा छम्मासा नारोविज्जति त्ति तेन सदसराया छम्मासा न भणंति । इदानिं मासियसंजोगसुत्ता लक्खणपत्ता सुत्तेण चेव भण्णंति, छम्मासिय परिहारहाणपट्टविएअनगारे अंतरा मासियंपरिहारट्ठाणंपडिसेविए आलोए, अहावरा पक्खिया आरोवणा आदी मज्झावसाणे साटुं सहेउं सकारणं अहीनमइरित्तं तेन परं दिवड्डो मासो, एवं पंचमासियं पढविते तेमासियं पट्ठविते मासियं पट्ठविते अंतरा मासिय जा तेन परं दिवड्डो मासो । ठविया सुत्ता____ मू. (१४०५) दिवड्डमासियं परिहारट्ठाणं पट्टविए अनगारे अंतरा मासियं परिहारट्ठाणं पडिसेवित्ता आलोएजा, अहावरा पक्खिया आरोवणा आइमज्झावसाणे सअटुं सहेउंसकारणं अहीनमइरित्तं तेन परं दो मासा॥ मू. (१४०६) दोमासियंपरिहारट्ठाणं पट्टविएअनगारे अंतरामासियंपरिहारट्ठाणंपडिसेवित्ता आलोएज्जा, अहावरा पक्खियाआरोवणा आइमज्झावसाणे सअटुं सहेउंसकारणं अहीणमइरित्तं तेन परं अड्डाइजा मासा॥ मू. (१४०७) अड्डाइजमासियं परिहारठ्ठाणं पट्टविए अनगारे अंतरा मासियं परिहारट्ठाणं पडिसेवित्ता आलोएज्जा, अहावरा पक्खिया आरोणा आइमज्झावसाणे सअटुं सहेउं सकारणं अहीनमइरित्तं तेन परं तिन्नि मासा॥ मू. (१४०८) तेमासियंपरिहारट्ठाणंपट्ठविएअनगारे अंतरामासियंपरिहारट्ठाणंपडिसेवित्ता आलोएज्जा, अहावरा पक्खिया आरोवणा आइमज्झावसाणेसअटुंसहेउंसकारणंअहीनमइरित्तं तेन परं अछुट्ठा मासा॥ मू. (१४०९) अद्धट्टमासियं परिहारट्ठाणं पट्टविए अनगारे अंतरा मासियं परिहारट्ठाणं पडिसेवित्ता आलोएज्जा, अहावरा पक्खिया आरोवणा आइमज्झावसाणे सअट्ट सहेउंसकारणं अहीनमइरित्तं तेन परं चत्तारि मासा॥ मू. (१४१०) चाउम्मासियं परिहारट्ठाणं पट्टविए अनगारे अंतरा मासियं परिहारट्ठाणं पडिसेवित्ता आलोएजा, अहावरा पक्खिया आरोवणा, आइमज्झावसाणे सअटुं सहेउंसकारणं अहीनमइरित्तं तेन परं अड्डपंचमा मासा ।। . मू. (१४११) अड्डपंचमासियं परिहारट्ठाणं पट्टविए अनगरे अंतरा मासियं परिहारट्ठाणं Page #443 -------------------------------------------------------------------------- ________________ ४४० निशीथ-छेदसूत्रम् -३-२०/१४११ पडिसेवित्ता आलोएजा, अहावरा पक्खिया आरोवणा,आइमज्झावसाणे सअट्ठ सहेउंसकारणं अहीनमइरितं तेन परं पंचमासा ।। म. (१४१२) पंचमासियंपरिहारट्ठाणंपट्टविए अनगारे अंतरामासियंपरिहारहाणंपडिसेवित्ता आलोएज्जा, अहावरा पक्खिया आरोवणा, आइमज्झावसाणे सअटुंसहेउंसकारणंअहीनमइरित्तं तेन परं अद्धछट्ठा मासा॥ मू. (१४१३) अद्धछट्ठमासियं परिहारट्ठाणं पट्टविए अनगारे अंतरा मासियं परिहारट्ठाणं पडिसेवित्ता आलोएज्जा, अहावरा पक्खिया आरोवणा, आइमज्झावसाणे सअटुं सहेउंसकारणं अहीनमइरित्तं तेन परं छम्मासा ॥ चू-एवं छम्मासादिपट्ठविते जं जं पडिसेवित्ता आरोवणा ठविया य विकला सट्ठाणवड्डीए भाणिया जावछम्मासा । इदानं सगलठवियाए मासादिया १।२।३।४।५।६। सट्ठाणवड्डिया नेयव्वाजावछम्मासा । ताहेपरट्ठाणेवड्डीभवति । तत्थ सट्टाणवड्डी इमा-जहा-मासियठवियपट्टविए मासियं सेवित्ता पक्खिया जाव दिवड्डमासा एवं आरोवणं पक्खियं वटुंतेण ताव नेयव्वं जाव छम्मासा । एवं सट्ठाणवड्डियं। इमं परट्ठाणवड्डियं-जहा-ठविए दोमासियं पडिसेवित्ता वीसतिरातिया आरोवणा, जाववीसतिरातो मासो, एवं वीसतियाखेवेण नायव्वं जाव छम्मासा, एवं मासिते ठवियपट्ठविते तेमासियं पडिसेवित्तापन्नवीसारोवणाजावछम्मासा। मासियठवियपट्टचिएचउम्मासपडिसेवित्ता तीसिय आरोवणाए जाव छम्मासा । मासियठवियपट्टविए पंचमासिय पडिसेवित्ता पणतीसं आरोवणाए जावछम्मासा ।मासियठवियपट्टविएछम्मासियपडिसेवित्ताचत्तालीसराइंदियारोवणाए जाव छम्मासा । एवं मासियपट्ठवणाए परट्ठाणवड्डी भणिया । एवं दोमासियादिसु वि पट्टविएसु सट्ठाणवडिंभणिऊणपच्छा परट्ठाणवडीभणियव्वा, सव्वत्थ जाव छम्मासा । एसा एक्कगसंजोगवड्डी सट्टाणपट्ठाणेसु भणिया। ___ इदानिंदुगसंजोगेसट्ठाणपरट्ठाणवढि दुविहंभणामि-मासियठवियपट्टविए मासियंपडिसेवेज पक्खियआरोवणा तेन परं दिवड्डो मासो । दिवड्डठविते पट्टविते दो मासो पडिसेवेज वीसिया आरोवणा तेन परंपंचरातो तिन्नि (दोन्नि) मासा ।सपंचरातो दो मासा ठविए पट्टविते तिमासियं पडिसेवित्ता पक्खियाआरोवणा, तेन परंसवीसरायादोमासा ठवियपट्टविए दोमासियंपडिसेवित्ता वीसिया आरोवणा, तेन परं सदसराइ तिन्नि मासा । एवं पुणो मासियं, पुणो दोमासियं, एगंतरा सव्वत्थ दुगसंजोगवड्डी दुविहा भाणियव्वा जाव छम्मासा । एवं मासिय-तेमासिए य दुगसंजोगो, पुणो मासे चउमासे य । पुणो मासे पंचमासे य (पुणो मासे) छम्मासे य। ___दुगसंजोगेजत्थ जाए आरोवमातेपक्खित्ताए छम्मासा अतिरित्ता भवंति तत्थ छच्चेव मासा वत्तव्वा परओ न वत्तव्वा । कारणं तं चेव पूर्ववत् । एवं जत्तिया मासियाए ठवियाए दुगसंजोगा ते भाणिऊण ताहे मासियाए चेव ठवियपट्टवियाए तियसंजोगो चउक्कसंजोगा पंचसंजोगा य भाणियव्वा, परेण छक्कसंजोगो नत्थि, कारणं तं चेव । ताहे दोमासठवियाए दुगसंजोगवड्डी दुविहा भाणियव्वा-सा य लक्खणेण पत्ता, सुत्तेणचेव भण्णति । एत्तियं गंतूण सुत्तं निवडितं ।तं च इमं Page #444 -------------------------------------------------------------------------- ________________ उद्देशक : २०, मूलं-१४१४, [भा. ६६४७ ] मू. (१४१४) दोमासियं परिहारट्ठाणं पट्टविए अनगारे अंतरा मासियं परिहारट्ठाणं पडिसेवित्ता आलोएज्जा, अहावरा पक्खिया आरोवणा, आइमज्झावसाणे सअहं सहेउं सकारणं अहीनमइरित्तं तेन परं अड्डाइज्जा मासा ॥ मू. (१४१५) अड्डाइज्जमासियं परिहारट्ठाणं पट्टविए अनगारे अंतरा दोमासियं परिहारट्ठाणं पडिसेवित्ता आलोएज्जा अहावरा वीसिया आरोवणा, आइमज्झावसाणे सअट्टं सहेउं सकारणं अहीनमइरित्तं तेन परं सपंचराइया तिन्नि मासा ।। मू. (१४१६) सपंचरायतेमासियं परिहारट्ठाणं पट्ठविए अनगारे अंतरा मासियं परिहारट्ठाणं पडिसेवित्ता आलोएज्जा, अहावरा पक्खिया आरोवणा, आइमज्झावसाणे, सअट्टं सहेउं सकारणं अहीनमइरित्तं तेन परं सवीसतिराया तिन्नि मासा ।। मू. (१४१७) सवीसतिरायतेमासियं परिहारट्ठाणं पट्टविए अनगारे अंतरा दोमासियं परिहारट्ठाणं पडिसेवित्ता आलोएज्जा, अहावरा वीसइराइया अरोवणा, आइमज्झावसाणे, सअट्ठ सहेउं सकारणं अहीनमइरित्तं तेन परं सदसराया चत्तारि मासा ॥ मू. (१४१८) सदसरायचाउम्मासियं परिहारट्ठाणं पट्टविए अनगारे अंतरा मासियं परिहारट्ठाणं पडिसेवित्ता आलोएज्जा, अहावरा पक्खिया आरोवणा आइमज्झावसाणे सअट्टं सहेउं सकारणं अहीनमइरित्तं तेन परं पंचूना पंचमासा ॥ मू. (१४१९) पंचूनपंचमासियं परिहारट्टाणं पट्टविए अनगारे अंतरा दोमासियं परिहारट्ठाणं पडिसेवित्ता आलोएज्जा, अहावरा वीसइराइया आरोवणा आइमज्झावसाणे, सअहं सहेउं सकारणं अहीनमइरित्तं तेन परं अद्धछट्ठा मासा ॥ मू. (१४२०) अद्धछट्टमासियं परिहारट्ठाणं पट्टविए अनगारे अंतरा मासियं परिहारट्ठाणं अपडिसेवित्ता आलोएज्जा, अहावरा पक्खिया आरोवणा आइमज्झावसाणे सअहं सहेउं सकारणं अहीनमइरित्तं तेन परं छम्मासा ॥ 11911 ॥२॥ दंसणचरित्तजुत्तो, जुत्तो गुत्तीसु सज्जणहिए । नामेण विसाहगणी, महत्तरओ गुणाण मंजूसा ॥ कित्तीकंतिपिणद्धो, जसपत्तो (दो) पडहो तिसागरनिरुद्धो । पुणरुत्तं भमइ महिं, ससिव्व गगणं गुणं तस्स ।। तस्स लिहियं निसीहं, धम्मधुराधरणपवरपुज्जस्स । आरोग्गं धारनिज्जं, सिस्सपसिस्सोवबोज्जं च ।। ४४१ ॥३॥ चू- (एवं एक्केक्क अंतरेत्ता ताव नेयव्वं जाव छम्मासा, एवं एयस्स वि सव्वदुगसंजोगादि भाणियव्वा) एवं तेमासियठवियपट्टविए दुविधा समतिग चउ पंच छ, परे नत्थि, एवं चाउ० । १ | २ | ३ | ४ | ना । क्रु। परे नत्थि । एवं पंचमासियंजोगा १ । २ । ३ । ङ्क । ना । र्फु । परतो नत्थि, कारणं तचेव । सव्वे वि जहा लक्खणेण भाणियव्वा, एते दुगसंजोगादीणं संजोगा सट्टाणवड्ढिता भाणियव्वा परट्ठाणवड्ढिया य । “सट्ठाणवड्डिय" त्ति किं भणियं होति ? जे मासियठवियपट्ठवियमासियं चेव आदि काऊण संजोगा होंति ते सट्टाणवड्ढिता एवं दो ति चउ पंचमासिए । इमे पराणवडिता - जे मासियं ठवियपट्ठविए दोमासियं वा तिमासियं वा चउमासियं वा Page #445 -------------------------------------------------------------------------- ________________ ४४२ निशीथ-छेदसूत्रम् -३-२०/१४२० पंचमासियं वा आदी काऊण संजोगा कीरति । एसा परट्ठाणवडी । एयासिं अत्था चोद्दणाए कारणाणियजहा पढमठवियाणंएवं पढमसुत्तस्स पट्टवणाए पडिसेवणाय भणिया। इदानि बितियसुत्तस्स बहुसस्स इमा विधी - छम्मासियं परिहारट्ठाणं पट्टविए अनगारे अतरा बहुसो वि मासियं परिहारट्ठाणं पडिसेवित्ता आलोएज्जा, अहावरा पक्खिया आरोवणा आदिमज्झावसाणे सअटुं सहेउंसकारणं, अहीनमइरित्तं तेन परं दिवड्डो मासो, एवं पंचमासिए पट्ठवितेमासिया पडिसेवमा चउम्मासिए पंचमासिया, तेमासिए पट्टविए, मासिए पट्टविए, दोमासिते पट्टविए, मासिया पडिसेवणा, पक्खियाआरोवणा, एवं ठवितगा सुत्ता वि दिवड्डमासादि भाणियव्वा ।तंचेव निरवसेसं बहुसाऽभिलावेणं सव्वंभाणेयव्वं । एवं दस सुत्ता सुत्तकमेण चेव भाणियव्वा । नवरं- पट्टवणे छ वा पंच वा चत्तारि वा तिन्नि वा दो वा एक्को वा पडिसेवणट्ठाणेसु तं चेव सव्वत्थ । सेसं जहा कसिणसुत्ते तहा ठविते य पट्टविए य, सुत्ता वि तह चेव तेसिं संजोगा वि तह चेव कायव्वा । जो वि को वि विसेसो वि बुद्धीए उवउज्जिऊण भाणियब्बो इमातो जंतगातो-(नाङ्क ३२ १।फुफुफुफुफु फु। ना ना ना ना ना ना । एक एक एक एक एक एक ।३३३३३३।२२२ २२२।११११११। एवं पट्टवितिगा सुत्ता समत्ता । इदानि इह अज्झयणे सुत्तावत्तिपरिमाणदुवारेण पच्छित्तवहंतगा भण्णंति । जतो भण्णति[भा.६६४८] एकूणवीसतिविभासियम्मि हत्थादिवायणं तस्स। ___ आरोवणरासिस्स तुं, वहंतया होंतिमे पुरिसा॥ धू-जेभिक्खूहत्थकम्मंकरेइ-इत्यादिसुत्तातोजावएगूणवीसतिमुद्देसगअंतसुत्ते वायणसुत्तं, एतेसु एगूणवीसुद्देसेसु जो पच्छित्तरासी विभासिओ तस्स पच्छित्तस्स वहंतया इमे पुरिसा॥ . [भा.६६४९] कयकरणा इतरे या, सावेक्खा खलु तहेव निरवेक्खा । निरवेक्खा जिनमादी, सावेक्खा आयरियमादी॥ घू-कयकरणा जेहिं चउत्थछट्ठमादी तवो कतो। “इतरे' त्ति-अकयकरणा।जे कयकरणा ते दुविहा - सावेक्खानिरवेक्खाय।तत्थ निरवेक्खा जिन दिया,तेसरीरगच्छादिणिरवेक्खत्तणतो निरवेक्खा । आदिसद्दातो सुद्धपरिहारिया अहालंदिया पडिमापडिवन्ना एते नियमा कयकरणा इत्यर्थ । जे पुण सरीरगच्छे य सविक्खा ते तिविहा -“आयरियादी", आदिसद्दातो उवज्झाया भिक्खू य॥ [भा.६६५०] अकयकरणा वि दुविहा, अनभिगता अभिगता य बोधव्वा । जंसेवती अभिगतो, अनभिगते अस्थिरे इच्छा। धू-जे अकयकरणातेदुविधा-अनभिगता इयरेया तत्थ अनभिगता नामअगहियसुत्तत्था। इयर त्ति- “अभिगता", ते य गहियसुत्तत्था । एत्थ जो कयकरणो धितिसंघयणजुत्तो अभिगतो य सो जं सेवति तं चेव से पच्छित्तं दिज्जति । जो पुण अनभिगतो अथिरो अकयकरणो धितिसंघयणादिहीनो तस्स आवन्नो तं वा दिज्जति हुसियं वा अन्नं हुसियतरं वा “इच्छ' त्ति - जाव से झोसो वा इत्यर्थः । एवं संखेवओ भणियं । इमं वित्थरतो[भा.६६५१] अहवा सावेक्खितरे, निरवेक्खो नियमसा उ कयकरणा। इतरे कताऽकता वा, थिराऽथिरा नवरि गीयत्था ।। Page #446 -------------------------------------------------------------------------- ________________ ४४३ उद्देशक ः २०, मूलं-१४२०, [भा. ६६५१] चू- “इयरि" त्ति-निरवेक्खा, ते एगविहा नियमा कयकरणादिगुणोवउत्ता, पुणो “इयरं" ति - सावेक्खा,ते तिविहा आयरियाती । तत्थ आयरियउवज्झाया कयकरण - अकयकरणा भाणियव्वा, ते चेव नियमा अभिगता थिराय। भिक्खू अभिगता अनभिगता वा । पुणो एक्केक्का थिरा अथिरा भाणियव्वा । पुणो कयकरणअकयकरणभेदेण य भिंदियव्वा । एत्थ थिराथिरत्ति जं वुत्तं जाव चरगादिएहिं दंसणातो परीसहोवसग्गेहिं वा चरणातो अतिकक्खडपच्छित्तदानेन वा भावतो न चालिज्जति सोथिरो, इतरो अथिरो । एवं विकप्पिएसुपच्छद्धभावणा आयरियादी सव्वे कयकरणअकयकरणा भाणियव्वा । नवरं-भिक्खुपक्खे थिराथिरगीतमगीयत्थाय भाणियव्वा । इमं कयकरणेतराण वक्खाणं[भा.६६५२] छट्ठट्ठमादिएहिं, कयकरणा ते उ उभयपरियारा। अभिगत कयकरणत्तं, जोगा य तवारिहा केई ।। चू-छट्टट्ठमादितवो जेहिं कतो कयकरणा, ते उ “उभयपरियाए" त्ति- गहित्थपरियाए सामनपरियाए वा, ते कयकरणा, इयरे अकयकरणा । जे ते अभिगता तेसं केइ आयरिया कतकरणं इच्छंति । कम्हा? जम्हा तेहिं आयरियजोगा बूढा महाकप्पसुतादीणं । सीसो चोदेतिजे ते निरवेक्खा-तेसिं एक्को चेव भेदो । जे पुण सावक्खा तेसिं किं निमित्तं तिविधो भेदो- "इमो आयरिओ" "इमो उवज्झाओ" "इमो भिक्खू" ? आयरियाह- जे ते आयरियउवज्झाया ते नियमा गीयत्था, जे भिक्खू ते गीयत्था अगीयत्था वा, एवमादिभेददरिसणत्थं भेदो कतो ॥ अथवा - तत्थ तिविधभेदे जो गीयभेदो सो इमं जाणइ[भा.६६५३] कारणमकारणं वा, जयणाऽजयणा य तत्थ गीयत्थे । एएण कारणेणं, आयरियादी भवे तिविहा॥ - अधवा सावेक्खपुरिसभेदकरणे इमं कारणं[भा.६६५४] कज्जमकज्ज जताऽजत, अविजाणंतो अगीओ जं सेवे। सो होति तस्स दप्पो, गीते दप्पाजते दोसा ।। चू-अगीओनजाणति-इमंकजं इमंअकजं, इमाजयणा, इमाअजयणा । एवं अजाणंतस्स जा सेवा सा सव्वा दप्पो चेव उवलब्भति, तम्हा तस्स दप्पनिप्फण्णं पच्छित्तं दिजति । गीयो पुण एयं सव् जाणइ तम्हा तस्स दप्पनिप्फण्णं अजयणनिप्फण्णं वा दायव्वं । अहवा - जहा लोगे जुवरायादिवत्थुविसेसे दंडविसेसोभवति, तथा इह लोउत्तरेआयरियादीणंआसेवणदंडोअन्नन्नो भवति, तेन तिविधभेदोकओ।। साय वत्थुविसेसओइमा आवत्ती-सव्वजिट्ठाआवत्ती पारंचियं, तत्थ निरवेक्खपारचियकरणेऽसंभवतो सुन्नं, आयरिए कयकरणेपारंचियं, अकयकरणे अणवटुं। उवज्झाए कयकरणे अकयकरणे मूलं । भिक्खूम्मि गीते थिरे कयकरणे अणवटुं, अकयकरणे छेदो। अथिरे कयकरणे छेदो, अथिरे अकयकरणेछग्गुरू । भिक्खुम्मिअगीते थिरे कयकरणे छग्गुरु, अकयकरणे छल्लहू, थिरे कतरणे छल्लहू, अकयकरणे चउगुरू । एस एक्को आदेसो । इमो बितियो - पारचियआवत्तीए चेव करणे आयरिए अणवटुं, अकयकरणेमूलं, उवज्झाए कयकरणेमूलं, अकयकरणेछेदो।एवंअड्डोवकंतीए नेयव्वं जाव भिक्खुम्मि अगीते अथिरे अकयकरणे चउलहुअ । एवं अणवढे वि दो आदेसा Page #447 -------------------------------------------------------------------------- ________________ ४४४ निशीथ-छेदसूत्रम् -३-२०/१४२० भाणियव्वा । नवरं -तेसिं अंता चउलहुंमासगुरु य । एत्थ विनिरवेक्खे अणवठ्ठासंभवतो सुण्णं। -इदानि मूलं[भा.६६५५] सव्वेसिं अविसिट्ठा, आवत्ती तेन पढमता मूलं । सावेक्खे गुरुमूलं, कतमकते छेदमादी तु॥ चू- सव्वेसिं निरवेक्खादीणं मूलं आवन्ना, तत्थ जे निरवेक्खा ते जं चेव आवना तं चेव दिजइ, जेण कारणेणं ते निरमुग्गहा । सावेक्खाणं पुण दाणे इमो विही नायव्वो- सावेक्खस्स आयरियस्सकयकरणस्समूलं, अकयकरणस्स छेदो। उवज्झायस्सकयकरणस्सछेदो, अकयकरणे छग्गुरु । भिक्खुस्स अभिगयस्स थिरस्स कयकरणस्स छग्गुरुता, अकयकरणस्स छल्लहुया । अथिरस्स कयकरणस्सछल्लहुआ, तस्सेवाकयकरणस्सचउगुरुगा।अनभिगयस्स थिरस्स कयकरणस्सचउगुरुगा, अकयकरणस्सचउलहुआ।अथिरस्सकयकरणस्सचउलहुआ, तस्सेव अकयकरणस्स मासगुरु । मूलमावन्नो एवं मसगुरू ठाति । छेदावन्ने छेदाओ आढत्तं एतेसु चेव पुरिसठाणेसुअड्डोवकंतीए मासलहुए ठाति ।छग्गुरुगातो गुरुए भिन्नमासे ठाति । चउलहुआतोछल्लहुए मासे ठाति । चउगुरुआओ गुरुए वीसराइंदिए ठाति । चउलहुआतो वीसराइंदिए लहुए ठाति।मासगुरुआओपन्नरसराईदिए गुरुए ठाति।मासलहुआओपन्नरसराइदिए लहुए ठाति। भिन्नमासगुरुआतो दसराइंदिए गुरुए ठाति । भिण्णमासलहुआतो दसराइंदिए लहुए ठाति वीसरायगुरुआतो पंचराइंदिए गुरुए ठाइ । वीसरायलहुआतो पंचरायलहुए ठाति । पन्नरसरायगुरुआतोदसमे ठाति।पन्नरसरायलहुआतोअट्टमे ठाति । दसराइंदिएगुरुआतो छढे ठाति। दसराइंदियलहआतो चउत्थे ठाति पंचराइंदियातो आयंबिले ठाति । एवं पंचराइंदियलहुआतो एक्कासणते ठाति । दसमातो पुरिमड्डे ठाति । अट्ठमातो निव्वातिते ठाति । एवं अड्डोकंतीए सव्वं नेयव्वं । एत्थ एक्के आयरिया - चरिमाढत्तं अड्डोकंतीए लहुपणए ठाति दसमादिपदे न ठायंति। अन्ने चरिमाढत्तं अड्डोवकंतीए पनगोवरिदसम छट्ठ-चउत्थाजाव एगभत्तपुरिमड्डजाव निवितिए ठायंति ॥ आदेशान्तरप्रदर्शनार्थमिदमाह[भा.६६५६] पढमस्स होति मूलं, बितिए मूलं च छेद छग्गुरुगा। जयणाए होति सुद्धा, अजयण गुरुगा तिविहभेदो।। चू-पढमो त्ति - जिनकप्पिओ, तस्स अववादाभावा मूलं एवं । “बितितो''त्ति - सावेक्खो कयकरणो आयरिओ, तस्स मूलावत्तीए मूलं चेव । “वा" विकल्पे । छेदो वा भुवति। [भा.६६५७] सावेक्खो ति व काउं, गुरुस्स कडजोगिणो भवे छेदो। अकयकरणम्मि छग्गुरु, अड्डोक्तीए नेयव्वं ॥ चू-एसआयरियउवज्झाएसुअववादो।जोय भिक्खूगीतोथिरो कयकरणोय, अगीयपक्खे थिरो कयकरणो य, एतेसिं पि एसो चेव अववादो।जे सेसा भिक्खुपक्खे तेसिं इमो अववातो[भा.६६५८] अकयकरणा य गीया, जे य अगीयाऽकता य अथिरा य । तेसावत्ति अनंतर, बहुअंतरिया व झोसो वा ॥ चू-जे भिक्खू गीयपक्खे दोन्नि अकयकरणा, चसद्दातो गीतो अथिरो कयकरणो य । जे अगीयपक्खे अयकरणा दोन्नि, जो यअगीयो थिरो कयकरणो य एतेसिं आवत्तीतो अन्नतरं Page #448 -------------------------------------------------------------------------- ________________ उद्देशक : २०, मूलं - १४२०, [ भा. ६६५८ ] ४४५ दुगादिबहुअंतरं वा सव्वतिमं वा दिजति, सव्वहा वा झोसो कज्जति । “जयणाए” पच्छद्धं सव्वावत्तिठाणेसु गीयत्थो कारणे जयणाए अरत्तो अदुट्ठो य पडिसेवंतो सुद्धो । जो पुण अजयणकारी तस्स अजयणनिष्फण्णं पुरिसभेदतो इमं तिविहं, आयरियस्स चउगुरुं, उवज्झायस्स चउलहुँ, भिक्खुस्स मासगुरुं । एतेण कारणेण तिविधो पुरिसभेदो कृत इत्यर्थः । सीसो पुच्छति- “किं निमित्तं एस आयरियादिभेदेण विसमा सोही भणिता" ? उच्यतेदोसविभवानुरूवो, लोए डंडो उ किमुत उत्तरिए । तित्थुच्छेदो इहरा, निरानुकंपा न वि य सोही ।। [ भा. ६६५९ ] चू- जहा लोगे न सव्वदोसेसु सरिसो दंडो, अप्पमहंतदोसानुरूवो डंडो दिज्जति, किं च लोगे पुरिसानुरूवो विभवानुरूवो य डंडो दिज्जति, जो जत्तियं खमति, एवं जति लोगे अनकंपिणो होउं घरसारानुरूवं डंडं देंति, तो किमुत लोगुत्तरे वि अनुकंपपरयणेहिं सुट्टुतरं अनुकंपा कायव्वा । अन्नं च जइ जो जं खमति तस्स तं जति न दिज्जति तो तित्थच्छेदादिया दोसा पच्छित्तकरणअसत्ता उन्निक्खमंति, किं च अबलं पडुच्च निग्घिणता खवखडपच्छित्तकरणपराभग्गस्स चरणसुद्धी न भवति, जम्हा एवमादिदोसा तम्हा जुत्तं पुरिसभेदओ सोही । “जयणाए होति सुद्धा अजयणगुरुगा तिविहभेदो" त्ति एयस्स पच्छद्धस्स इमं वक्खाणं-तिविधभेदो त्ति आयरिय उवज्झाय भिक्खूण य। उस्सग्गतो ताव सव्वेसि गेलण्णे सुद्धेण कायव्वं । अह सुद्धं न लब्भति तो कारणाऽवलंबिणा पनगादिजयणातो असुद्धेण करंता कारवेंता य सुद्धा । “अजयणगुरुग”त्ति अस्य व्याख्या[भा. ६६६० ] सुद्धा अगीते, अजयणकरणे भवे गुरुगा । कुज्जा व अतिपसंगे, असेवमाणे व असमाही ॥ चू- अपरिणामगा अतिपरिणामगा य जे तेसिं सुद्धस्स अलंभे जति अजयणाए करेंति, अहवा - एत्थ अजयणा - तहा असमंजसतो करेति जहा ते जाणंति कहंति वा तेसिं असुद्धं ति, तो चउगुरुअ पच्छित्तं । इमे य दोसा भवंति, अतिपरिणामगो अतिपसंगं करेज, अपरिणामगो वा अकप्पियं ति असेवंतो अनगाढाइपरितावणा असमाहिमरणं वा ।। किं चान्यत्तिविधे तेइच्छम्मि, उज्जुगवाउलण साहणा चेव । [ भा. ६६६१] पन्नवण्ण मइच्छंते, दितो भंडिपोतेहिं ॥ चू- आयरियादितिविधे पुरिसभेदे, अहवा - तिविधा तेइच्छा वातिया पित्तिता सिंभिता, तासु सुद्धा अकप्पिएण कीरमाणे आयरिय-उवज्झाय गीयभिक्खूण य “उज्जुयं " ति - फुडमेव सीसति एयं "अकप्पियं" तिजं वा जहा गहियं । कम्हा ? जम्हा ते उस्सग्गववादतो जोग्गाजोग्गं जाणंति, जं च जोग्गं तं आयरंति । जे पुण अगीता अपरिणामगा अतिपरिणामगा य तेसिं अकप्पयं ति न कहिज्जति । अह ते भणेज्ज - कतो एयं ति ? ताहे कहिज्जति अमुगगिहाओ ति वाकुलिज्जति, जहा से अकप्पिए वि कप्पियबुद्धी उप्पज्जतीत्यर्थः । अह तेहिं नायं - ताहे तेसिं “असुद्धं "ति फुडं साहिज्जति । अहवा - तेहिं सयमेव नायं तेसि इमं साहिज्जति- “जं गिलाणेहिं अकप्पियं विधीए सेविज्जति तं निद्दोसं, अन्नं च अप्पेण बहुमेसिज्जा एवं पंडियलक्खणं । गिलाणंगिलाणपडिकम्मे य अकिजमाणे जति मरति तो असंजतो बहुतरं कम्मं बंधति, तेगिच्छे पुण कए चिरं जीवंतो सामण्णं करेंतो लहुं कम्मं खवेति, अन्नं च कताइ तेनेव भवेण सिज्झेज ।” 44 Page #449 -------------------------------------------------------------------------- ________________ ४४६ निशीथ-छेदसूत्रम् -३-२०/१४२० उक्तंच- "अस्थि णं भंते उवसत्तमा देवा" इत्यादि आलावकाः । एवं जो तरुणो बहूण य साहुसाहुणीणं उवग्गहं काहिति, सो एवं पन्नविज्जति । अह पन्नवितो वि अकप्पियं न इच्छति, ताहे से भंडीपोतेहिं दिटुंतो कजति । जो भंडीपोतो वा थोवसंठवणाए संठवितो वहति सो संठविज्जति । अह अतीवविसण्णदारूं तो न संठविज्जति । एवं तुमं पि गिलाणे अकप्पियसंठवणाए संठवितो बहुं संजमं कहिति, जो पुण वुड्डो तरुणो वा अतीवरोगधच्छो अतिगिच्चो सो जति अप्पणाभणाति-“अनासगंकरेमि" तितस्सअनुमती कज्जति, अप्पणाऽमनंतस्स “साहिज्जति"त्ति धम्मो कहिज्जति, पन्नविज्जइ य “अनासगं करेहि" ति। इदानिं तेनेवंकरणिजं अहनेच्छतिअनासगं, ताहे से भंडीपोतगंदिटुंता कजंति, सो भण्णति - तुमं अतो विसन्नदारुतुल्लो आरोहणं करेहि त्ति । “जा एगदेसे अदढा तु भंडी" वृत्तं कंठं ।। एवं कारणे जयणासेवणा वन्निता, अजयणं करेंतस्स आरोवणा य । अहवा - सावेक्खा दस आयरियादिपुरिसा कजंति । कहं? उच्यते -जे भिक्खू गीयत्थो सो दुविहो कजति । कहं? उच्यते - कयकरणो अकयकरणो य । थिराथिरो न कज्जति। एवं दस काउंइमा अन्ना आरोवणा भणंति - [भा.६६६२] निविगितिय पुरिमड्डे, एक्कासण अंबिले अभत्तढे । पण दस पन्नर वीसा, तत्तोय भवे पणुव्वीसा ।। [भा.६६६३] मासो लहुओ गुरुओ, चउरो लहुगा य होति गुरुगा य । __ छम्मासा लहुगुरुगा, छेदो मूलं तह दुगंच ।। चू-आयरियादी सव्वे पंचरातिंदियं आवन्ना, तेसिं इमंदानं-आयरियस्स कयकरणस्स तं चेव दानं, अकयकरणस्स अभत्तट्ठो । उवज्झायस्स कयकरणस्स अभत्तट्ठो, अकयकरणस्स आयंबिलं । भिक्खुस्सअभिगतस्स कयकरणस्सआयंबिलं, अकयकरणस्सएक्कासनयं। भिक्खूस्स अनभिगयस्स अथिरकयकरणस्स अकयकरणस्स निव्वितियं अहवा - अनभिगतअथिरस्स इच्छा । एवं दसराइंदिएसु आढत्तं हेट्ठाहुत्तं पुरिमड्ढे ठाइ, पन्नरससु आढत्तं एक्कासणगे ठाति, वीसाए आढत्तंआयंबिले ठाति, भिन्नमासेआढत्तंअभत्तढे ठाति, मासगेआरद्धं पंचसु रातिदिएसु ठाति, एवं दोमासिक तेमासिक चउमासिक पंचमासिक छम्मासिक छेद मूल अणवट्ठ पारंचिए आरद्धं सव्वेसु हेट्ठाहुत्तं ओसारेयव्वं तेहिं चेव पदेहिं । सव्वेते तवारिहलहुगा भणिया। [भा.६६६४] एसेव गमो नियमा, मासदुमासादिए उ संजोए । उग्घायमनुग्घाए मीसं मीसाइरेगे य॥ धू- एवं मासादिसगलसुत्तारोवणाओ भाणियव्वा, एवं उग्घाइएसु सव्वा भाणिएसु अनुग्घातिएसु वि एवं भाणियव्वा, तहा उग्घायानुग्घायमीससंजोगेसु वि भाणियव्वा । एवं मासादिगा जाव छम्मासा पनगसातिरेगेहिं भाणियव्वा । पुणो ते चेव गुरुगा पनगमासातिरेगेहिं ताहे उग्घायानुग्घायपणगमासातिरेगेहि तो दसरायउग्घातामुग्घायसातिरेगमीसाय भाणियव्वा। एवं जाव भिन्नमासातिरेगेहिं ति । एवं सव्वावत्तिसु उवउज्ज दाणं दातव्वमिति॥ [भा.६६६५] एसेव गमो नियमा, समणीणं दुगविवज्जिओ होइ। आयरियादीण जहा, पवत्तिणिमादीण वि तहेव ॥ Page #450 -------------------------------------------------------------------------- ________________ उद्देशक : २०, मूलं- १४२०, [भा. ६६६५ ] चू- एवं संजतीणं पि सव्वं भाणियव्वं । नवरं - तासिं दुगवज्जियं ति अणवट्ठपारंचियदानं नत्थि । आवत्तीओ पुण तासिं अत्थि, से सव्वावत्तीओ दाणाणि य अत्थि । नवरं - परिहारो न किंचि, जहा पुरिसाणं आयरियादिट्ठाणेसु भणियं तहा तासिं पवत्तिणिमादिठाणेसु भाणियव्वं ।। इदानं आयरिओ सिस्साणं सिस्सिणीणं च इमं निसीहज्झयणं हिययम्मि थिरं भवउत्ति निकायणत्थं इमं भणइ[भा. ६६६६ ] चहा निसीहकप्पो, सद्दहणा आयरण गहण सोही । सद्दहण बहुविहा पुण, ओहनिसीहे विभागो य ॥ ४४७ चू- अहवा - जं एयं पंचमचूलाए वुत्तं सव्वं एयं समासतो चउव्विहं । जतो भण्णति - "चउ० " गाहा ।। चउव्विहो निसीहकप्पो तं जहा - सद्दहणकप्पो, आयरणकप्पो, गहणकप्पो, सोहिकप्पो य । तत्थ जा सद्दहणा सा दुविहा - ओहे विभागे य । एक्केक्का अनेगविहा इमा [भा. ६६६७ ] ओहनिसीहं पुण हो ति पेढिया सुत्तमो विभाओ उ । उस्सग्गो वा ओहो, अववाओ होति उ विभागो ॥ चू- ओघः समासः सामान्यमित्यनर्थान्तरं तं च णिसीहपेया नमनिष्फण्णो निक्खेवो उ (ओह) ग्गहणादित्यर्थः । विभजनं विभागः विस्तर इत्यर्थः । सवीसाए उद्देसतेहिं जो सुत्तसंगहो सुत्तत्थो य । अहवा उस्सग्गो ओहो, तस्यापवादः विभागः ॥ अहवाउस्सग्गो वा उ ओहो, आणादिपसंगमो विभागो उ । [ भा. ६६६८ ] वत्युं पप्प विभागो, अविसिद्वावज्जणा ओहो । चू-सुते सुत्ते जं उस्सग्गदारेसणं तं ओहो, जं पुण सुत्ते सुत्ते आणाऽणवत्थमिच्छत्तविराधना य विभागदरिसणं सो विभागो, अहवा - आयरियादिपुरिसवत्थुभेदेणजं भणियं सो विभागो, जो पुण अविसिट्ठा आवत्ती सो ओहो || अहवा [भा. ६६६९ ] पडिसेहो वा ओहो, तक्कणाऽऽनाति होइ वित्थारो । आया संजम भइता, तस्स य भेदा बहुविकप्पा ॥ छू "ना कप्पइ" त्ति काउ जं जं पडिसिद्धं सो सव्वो ओहो, तस्स पडिसिद्धस्स करणाणुन्ना जा आणादिणोय भेदा । एस सव्वो वित्थरो त्ति विभागो सवित्थरो पुण भाणियव्वो । निक्कारण अविधिपडिसेवणे नियमा आणाभंगो अनवत्था य, मिच्छत्तं च- “न जहावादी तहाकारि" त्ति विराधनाओ आयसंजमविराधनाओ भयनिज्जा- कयावि भवंति न वा । जहा करकम्मकरणे आयविराहणा भवति न वा, सजमे नियमा भवति, पमत्तस्स य पडमाणस्स आयविराहणा, तस्सेव पाणाइवाय असंपत्तीए नो संजमविराधना । एवं "तस्स "त्ति विराहणाए सप्रमेदा। एवं बहुविकप्पा अनेगप्रकारा उवउज्ज भाणियव्वा । एवं विभागो ।। [भा. ६६७०] अहवा सुत्तनिबंधो, ओहो अत्थो उ होति वित्थारो । अविसेसो त्ति व ओहो, जो तु विसेसो स वित्थारो ॥ चू-सुत्तमेत्तप्रतिबद्धं, जहा पढमसुत्ते करकम्मकरणे मासगुरुं । एस ओहो। सेसो अत्तो जहा पढमपोरिसीए करकम्मकरणे मूलं, बितिए छेदो, ततिए छग्गुरू, चउत्थीए चउगुरुं, पंचमीए Page #451 -------------------------------------------------------------------------- ________________ ४४८ निशीथ-छेदसूत्रम् -३-२०/१४२० मासगुरुं। एस विभागो।एवं पढमसुत्ते। एवं चेव सव्वसुत्तेसुजो अनुवादी अत्थो सव्वो विभागो। अहवा - जं दव्वादिपुरिसविसेसेण अविसेसिज्जति सो ओहो । दव्वादिपुरिसविसिटुं पुण सव्वं वित्थरो । एयं सव्वं जं वुत्तं सट्ठाणसद्दहंतस्स सद्दहणकप्पो।। इदानि इमो आयारण कपो[भा.६६७१] जे भणिता उ पकप्पे, पुव्वावरवाहता भवे सुत्ता। सो तह समायरंतो, सव्वो सो आयरणकप्पो॥ चू-जे पकप्पे एगूणवीसाते उद्देसगेहिं पुव्वावरवाहया सुत्ता अत्था वा भणिता ते तहेव समायरंतस्स आयरणकप्पो भवति । एत्थ पुव्वो उस्सग्गो, अवरो अववादो। एते परोप्परवाहता - एतेसिं सट्ठाणे सेवणा कर्तव्येत्यर्थः ।। [भा.६६७२] उस्सग्गे अववायं, आयरमाणो विराहओ होति। अववाए पुण पत्ते, उस्सग्गनिसेवओ भइओ॥ चू- कंठया । भयणा कहं ? उच्यते - जो धितिसंघयणसंपन्नो सो अववायठाणे पत्ते वि उस्सग्गं करेंतो सुद्धो, जो पुण धितिसंघयणहीणो अववायट्ठाणे उस्सगं करेइ सो विराधनं पावति । एस भयणागतो आय (क) रणकप्पो ।। इदानि गहणकप्पो[भा.६६७३] सुत्तत्थतदुभयाणं, गहं बहुमानविनयमच्छेरं । उक्कुडु-निसेज्ज-अंजलि-गहितागहियम्मिय पणामो॥ चू-सुत्तं अत्थं उभयंवा गेण्हतेण भत्तिबहुमानाब्भुट्ठाणातिविणओपयुंजियव्यो। “अच्छेरं" ति आश्चर्य मन्यते - “अहो ! इमेसु सुत्तत्थपदेसु एरिसा अविकला भावा नजंति", अहवा - आश्चर्यभूतं विनयं करोति तिव्वभावसंपन्नो अन्नेसि पि संवेगंजणंतो, अत्थे नियमा सन्निसिजं करेति, सुत्ते वि करेति, वायणायरियइच्छाए वा सुणेति, उक्कुडुओ ठितो रयहरणनिसेज्जाए वा निच्छकयंजली । एवं पुच्छमाणे वि सुत्तं पुण कयकच्छमो पढति, जया पुण आलावयं नग्गति तया कयंजली कयप्पणामो य, किं च अंगंसुयक्खंधं अज्झयणं उद्देसगा अत्याहिगारा सुत्तवक्के य गुरुणा दिन्ने समत्ते वा । गहिए त्ति अवधारिएण अनवधारिते वा सिस्सेण पणामो कायब्वो॥ इदानिं “सोधिकप्पो"त्ति सोधिप्रायश्चित्तंतंद्रव्यादिपुरुषभेदेन कल्पते यः स सोधिकल्पः, जो आवन्नाणं पच्छित्तेण सोधिं करोतीत्यर्थः । केरिसो सो ? उच्यते- केवल मन ओहि चोद्दस नवपुव्वी य । सीसो भणति - तित्थकरादिणो चोद्दसपुव्वादिया य जुत्तं सोहिकरा, जम्हा ते जाणंति जेन विसुज्झइ त्ति, तेसु वोच्छिण्णेसु सोही वि वोच्छिन्ना? । आचार्याह[भा.६६७४] का णं जिनपुव्वधरा, करिसुंसोधिं तहा वि खलु एण्हि । चोद्दसपुव्वनिबद्धो, गणपरियट्टी पकप्पधरो॥ चू-पुव्वद्धं कंठं । इमं पकप्पज्झयणं चोद्दसपुव्वीहिं निबद्धं, तं जो गणपरिवट्टि सुतत्त्थे धरेति सो वि सोधिकरो भवति । अहवा - चोद्दसपुव्वेहितो निहिओ एस पकप्पो निबद्धो, तद्धारी सोऽधिकारीत्यर्थः । किं चान्यत्[भा.६६७५] उग्घायमनुग्घाया, मासचउम्मासिया उ पच्छित्ता। पुव्वगते च्चिय एते, निजूढा जे पकप्पम्मि । चू-जे उग्घायादियापच्छित्ताजेसुअवराहेसुपुव्वगए सुत्तेअत्थेवाभनतातेचेवपुव्वगतसिद्धा Page #452 -------------------------------------------------------------------------- ________________ उद्देशक : २०, मूलं-१४२०, [भा. ६६७५] ४४९ इहं पि पकप्पज्झयणे निजूढा तेसुचेव अवराहेसुत्ति, जम्हा एवं तम्हा पकप्पधारी सोहिकरोत्ति सिद्धं । सो पकप्पधारी कतिभेदो केरिसो वा गणपरिवट्टी इच्छिज्जति ? उच्यते[भा.६६७६] तिविहो य पकप्पधरो, सुत्ते अत्थे य तदुभए चेव । सुत्तधरवज्जियाणं, तिगदुगपरियट्टणा गच्छे ।। धू-सुत्त नामेगे धरेति नो अत्थं, अत्थं नामेगेधरेति नो सुत्तं । एगे सुत्तं पिधरेति अत्थं पि, एगे नो सुत्तं धरेति नो अत्थं । एत्थ चउत्थो पकप्पधरणे सुण्णेति अवस्थु चेव, सेसतिगभंगे पढमभंगिल्लोवि।जम्हाएते गणपरिवट्टीपछित्तदाने असमत्थोत्ति।तंसुत्तधरंबजेत्तातइयभंगधरो गणपरिवट्टी अनुन्नातो।तस्सासति बितियभंगिल्लो विजम्हा एकभेदेन पच्छित्तदाने समत्था तम्हा न वोच्छिन्नं पच्छित्तं देंतगा य । आह - "किं कारणं पच्छित्तं दिज्जति?" आचार्याह[भा.६६७७] पच्छित्तेण विसोही, पमायबहुयस्स होइ जीवस्स। तेन तदंकुसभूतं, चरित्तिणो चरणरक्खट्ठा ।।। चू-जहा मत्तगओ अवसो उम्मग्गागामी वा अंकुसेण धरिज - एव चरित्तिणो चरणं मलिनं पच्छितेण सुज्झति, इंदियादिपमादेसु अ पयट्टमाणो पच्छित्तेण अंकुशभूतेन निवारिज्जति चरणरक्खणट्ठा ।।जंच भणसि “पच्छित्तं वोच्छिन्नं" ति तत्थ पच्छित्ताभावे इमे दोसा[भा.६६७८] पायच्छित्ते असंतम्मि, चरित्तं पि न चिट्ठती। चरित्तम्मि असंतम्मि, तित्थे नो संचरित्तया॥ [भा.६६७९] चरित्तम्मि असंतम्मि, निव्वाणं पिन गच्छती। निव्वाणम्मि असंतम्मि, सव्वा दिक्खा निरत्थया ।। चू-तम्हा पकप्पधारिणो देंतगा अस्थि, पच्छित्तं च देयमप्यत्थि, दातृदेयसबधात् । तं च पच्छितंदसविहं आलोयणादि सिद्धं । तेसिं सेस जम्मिवोच्छिन्नं, जंवा अनुसज्जति तंभणामि[भा.६६८०] दस ता अनुसज्जती, चोद्दसपुव्वी य जाव संघयणं । दोसु वि वोच्छिन्नेसुं, अट्टविहं जाव तित्थं तु॥ धू-तंदसविधं ताव अनुसज्जतिजाव चोद्दसपुविणो, चोद्दसपुब्विणो विताव अनुसज्जति जाव पढमसंघयणं, चोद्दसपुव्वा य थूलभद्दे वोच्छिन्ना । अणवठ्ठपारचियतवपच्छित्ता वि दो तत्येव वोच्छिन्ना । तेसु य दोसु वोच्छिन्नेसु सेसं आलोयणादि जाव मूल, एयं अट्ठविह पि जाव तित्थं ताव अनुसज्जिहिति । लिंगखेत्तकालअणदट्ठपारंचिया य। लिंगे-दव्वे भावे, दव्वेऽनला, भावे-अनुवरता, खेत्ते-जो जत्थ दूसि, कालतो जाव अनुचरतोत्ति॥ अहवा दुविहं पच्छित्तं-ओहनिप्फण्णं वित्थारनिप्फन्नंच[भा.६६८१] ओहेण उ सट्ठाणं, सट्ठाणविभागतो य वित्थारो। चरणविसुद्धिनिमित्तं, पच्छित्तंतू पुरिसजाते ॥ चू-तत्थ ओहनिफन्नं सट्ठाणं, “सट्ठाणं" तिजं सुत्ते निबद्धं, तं च उद्दसगस्स अतसुत्ते निद्दिसति ।।सुत्ते सुत्ते पुण निबंधो इमो, जहा[भा.६६८२] कम्मादीणं करणं, सयं तु सातिजणा भवे दुविहा। कारावण अनुमोयण, ठाणा ओहेण तिन्नेते॥ [17] 29 Page #453 -------------------------------------------------------------------------- ________________ ४५० निशीथ-छेदसूत्रम् -३-२०/१४२० चू-जे भिक्खू सयमेव हत्थकम्मं करेइ तस्स मासगुरु । साइजणा य दुविहा - कारावणा अनुमती य । एयासु मासगुरुगा । एते तिन्नि वि ओहनिबद्धाओ पच्छित्तं । एयाओ परं जं विभागेण दंसिञ्जति सुत्तसूचितं तं सव्वं वित्थारो । एवं बहुविहं वण्णेत्ता जत्थ जत्थ सुत्तनिवातो सोओहो, सेसंवित्थारो।तंओहविभागेपच्छित्तं पडिसेवणपगारंजाणित्ताआयरियादिपुरिसविसेसं जाणित्ता मलिणविसोधिनिमित्तं च देंति॥ किं चान्यत् - इह निसीहज्झयणे सुत्ते उस्सग्गववाया दठ्ठव्वा । तेसु इमा अनायरणविधी[भा.६६८३] हत्यादिवायणंतं, उस्सग्गोऽववातियं करेमाणो। अववातो उस्सग्गं, आसायण दीहसंसारी ॥ चू-हत्थकम्मकरणंआदिसुत्तातोआरमजावएगूणवीसइमस्सचरिमस्स चरिमंवायणासुत्तं, एत्थ जो उस्सग्गठाणे अववादं करेति अववादे वा जो उस्सग्गं करेति सो तित्थकरअणाणाए वट्टति, दीहसंसारियत्तंच निव्वत्तेइ ।जम्हा एते दोसा तम्हा उस्सग्गे उस्सग्गं करेजा, अत्थोवेक्खो विधीए अववादं ।।अहवा-छेदसुत्तेसु सुत्ते सुत्ते इमो चउविहो अत्थोवेक्खो विधीए दंसिजंति[भा.६६८४] पडिसेहो अववाओ, अनुन्नजतणा य होइ नायव्वा। . सुत्ते सुत्ते चउहा, अनुओगविही समक्खाया। [भा.६६८५] पडिसेहो जा आणा, मिच्छऽनवत्थो विराधनाऽवातो। बितियपदं च अनुन्ना, जयणा अप्पाबहूणं च ॥ चू-पुव्वद्धस्स जहासंखं इमा वक्खा - पडिसेहो नाम जा आणा उस्सग्गववायत्थाणीयं च सूत्रमित्यर्थः । अववादो नाम दोसो, तं दोसठाणं पडिसेवतस्से मिच्छत्तं भवति, अन्नस्स जनेति, अणवत्थं चपयतुति, आयसंजमविराधनंच पावति। अणन्ना नाम बितियपदं, अपवाददमित्यर्थः। जयणा नाम अववादे पत्ते संचिंतेउ जंजं अप्पतरदोसठाणं तं तं नच्चा सेवति । जत्थ पुण बहुतरो दोसो तं नच्चा वजेति । एवं सव्वेसु सुत्तेसु अत्थो दंसिजति॥ आयावाए इमो विसेसो भण्णति[भा.६६८६] देवतपमत्तवज्जा, आतावातो यहोति भतियव्वा । चित्तवतिपुढविठाणादिएसु चोदेंत कलहो उ॥ धू-सव्वपमायठाणेसुपमत्तभावं देवता छलेज अतोतं देवयपच्चयं “वजेत्ता" मोत्तुंइत्यर्थः, सेसा जा आयावाया पमत्तभावस्स चिंतिजति । ते “भइयव्वं" ति-भवंति वा न वा ति। केसुइ पमायठाणेसु भवंति, केसुविन भवंति । अधवा-सव्वप्पमादठाणेसुआयावातो इमेण पगारेण विंतियव्यो, जहा - चित्तमंताए पुढवीए ठाणनिसीदनादि करेंतो चोदितो तत्थ कलह करेजा, परोप्परं असहंताण जुत्थे अप्फिडियाण आयविराधना होज्ज, एवं सर्वत्र ॥ एवं आयावाएण भणिए समप्पिउकामे अज्झयणे आयरितो संखेवतो उवदेसमाह[भा.६६८७] अवराहपदा सव्वे, वज्जेयव्वा य निच्छओ एस। पुरिसादिपंचगंपुण, पडुच्चऽणुन्ना उ केसिं चि॥ चू-सुत्तभिया अत्थभणिता वा जे अवराहपदा ते सव्वे वजनिजा । एस निच्छयत्थो । तेसिं चेवअवराहपदाण पुरिसपंचगंपडुच्च केसि चि अनुन्नाभणिता।तेइमपंच-आयरिओ उवज्झाओ Page #454 -------------------------------------------------------------------------- ________________ उद्देशक ः २०, मूलं-१४२०, [भा. ६६८७] . ४५१ भिक्खू थेरो खुड्डो य । आदिसद्दातो संजतीसु विपंवगं । केति “पंचग" ति गणावच्छेतिए छोढुं पंच भणंति, तं न भवति अव्यापृतत्वात् ।। किं चान्यत्[भा.६६८८] अवराहपदा सव्वे, वज्जेयव्वा य निच्छओ एस । पुरिसादिपंचगंपुण, पडुच्चऽणुन्ना उ केसिं चि॥ चू-सुत्तभणिया अत्थभणिता वाजे अवराहपदा ते सव्वे वजनिजा। एस निच्छयत्थो।तेसिं चेव अवराहपदाण पुरिसपंचगंपडुच्च केसिं चिअनुन्ना भणिता।तेइमे पंच-आयरिओउवज्झाओ भिक्खू थेरो खुड्डो य । आदिसद्दातो संजतीसु वि पंचगं । केति “पंचग" ति गणावच्छेतिए छो, पंच भणंति, तं न भवति अव्यापृतत्वात् ।। किं चान्यत्[भा.६६८८] जति विन होज्ज अवाओ, गेण्हणदिट्ठादिया उ अवराहा। परितावणमादीया, आणादि न निष्फला तह वि॥ चू-जइ वि अवराहपदेसु ठियस्स आतावातो न भवेजा, गेण्हण-कडणादिया वा न होज, दिढे संका धाडियभोतियादिया वा न होज्ज, परितावमहादुक्खे एवमादिया न होज्जा । एवमादिअववादअभवे वि आणाभंगऽणवत्थादियाण निष्फल त्ति अवस्सं तेसु दोसो भवति त्ति॥ [भा.६६८९] अहवा को तस्स गुणो, अवायवत्थूणि जानि सेवंतो। मुन्चेज अवायाओ, जतिरिच्छा सा न तं सुकयं ।।। चू-पमादिणो अववादठाणेसुपवत्तमाणस्सजंआयावायो न भवतिसतस्य गुणो न भवति, “जतिरिच्छासा" - घुणक्खरसिद्धिव्वदव्वा, सुकतंतंनभवति, पुव्वावरगुणदोसालयणमित्यर्थः। तत्र भावप्राणातिपातं न फलवत्, जं अपायच्छित्तं दट्ठव्वं ।। सीसो पुच्छति - भगवं! पमायमूलो बंधो भवति, पमत्तोय असंजतो लब्मति । आचार्याह - आमं । पुणो सीसो पुच्छति- “जइ एवं तो किं दोण्ह पमादअजयत्तणतो आवण्ण अणावण्णाणं तुल्लपच्छित्तं न भवति" ? आचार्याह[भा.६६९०] कामं पमादमूलो, बंधो दोण्ह वि तहा वि अजयाणं । वहगस्स होति दंडो, कायणुवाया न इतरस्स ॥ धू- “कामं" अनुमयत्थे, पमादमूलबंधो, जति वि ते दो वि “अजयाणं" ति - पमादभावे वटुंतितहाविजोतत्थ “वहगो"त्ति-पाणातिवायंआवण्णोतस्सपुढवादिपरित्तानंतकायानुवातेण दंडो भवति, इंदियअनुवादेण वा। "इयरस्स" त्ति - अणावण्णस्स तं कायाणवायपच्छित्तं न भवति, पमायपच्चयं वा भवति । पुनरप्याह चोदक- “ततियचउत्थुद्देसगेसु सीसदुवारादिसुत्ता तुल्लाभिहाणाचरिमुद्देसगेयआवत्तिमाइया एवमादिसुत्ताण तुल्लत्तणतोननुपुनरुत्तदोसोभवति?" आचार्याह[भा.६६९१] जति विय तुल्लऽभिधाना, अवराहपदा पकप्पमज्झयणे। ____तहवि पुणरुत्तदोसो, न पावती अत्थनाणत्ता ॥ चू-“अवराहपयं" ति - अवराहनिबद्धसुत्तपदा अत्थनाणत्तं उद्देसगाधिकारातो वत्तव्वं अत्याधिकारवसातो वा, सेसं कंठं ॥ सूत्रनिबद्धप्रदर्शनार्थमाह[भा.६६९२] पडिसेविताणि पुव्वं, जो तानि करेति एत्थ सुत्तं तु। हत्यादिवायणंतं, दानं पन तस्सचरिमम्मि॥ Page #455 -------------------------------------------------------------------------- ________________ ४५२ निशीथ-छेदसूत्रम् -३-२०/१४२० चू-पुव्वंजानिआयार-सूयकडादिसुपडिसिद्धाणिताणिजोपडिसिद्धाणिकरेतिआयरीत्यर्थः। एत्थ एगूणवीसाए उद्देसगेसुहत्थादिवायणंतसुत्तेसुआवत्तिपच्छित्तनिबंधोकतो, तेसिंचआवत्तीणं विंसतिमुद्देसेन दानं भणियं ।। किं च उस्सग्गववादविराहणं करेंतस्स दोषप्रदर्शनार्थमाह__ [भा.६६९३] आणाभंगे नाणं, न होति अणवत्थमिच्छदिट्ठी उ । विरतीविराधनाए, तिन्नि विजुत्तस्स तु भवंति ॥ चू-तित्थकरुवदिट्ठविधिमकरेंतस्स तित्थकराणाभंगो, आणाभंगे य नाणी न भवति त्ति अन्नाणी भवति, “अणवत्थमिच्छत्तो' त्ति - भूयो पयढे अणवत्था, अणवट्टियत्तं तं इच्छतो अभिलसंतस्स दिट्ठी त्ति सम्मदिट्ठी न भवति उस्सुत्तमायरंतो य वट्टति। “विरती विराधनाए", विरती चरित्तं तं विराहेंतस्स अचरित्रित्वं भवतीत्यर्थः । जम्हा एवं तम्हा सम्मं चरणजुत्तस्स तित्थकराणाए वा सम्मं जुत्तस्स, तिन्नि वि नाणदंसणचरणाणि भवंति॥ सध्शार्थस्य विशेषप्रदर्शनार्थं विसशार्थस्य च अविशेषप्रदर्शनार्थमिदमाह[भा.६६९४] अविसेसे वि विसेसो, विसेसपक्खे वि होति अविसेसो। आवजणदानाणं, पडुच्च पुरिसे य गुरुमादी॥ चू- अविसेसे विसेसो इमो, जहा - जो जना पुढविकायविराहगा, तेसि तुलं पच्छित्तं न भवति । कहं ?, उच्यते - एक्कस्स आवत्तिं पडुच्च चउलहुं, बितियस्सदानं पडुच्च आयामं । अहवा - पुढविकायविराधन त्ति अविसेसो, इत्थ विसेसो कज्जति - सचित्ते चउलहु, एवं दाने विसेसो कायव्यो । विसेसपक्खे कहं अविसेसो ?, उच्यते - दप्पओ एक्केण एक्को पंचिदिओ घातितो, बितिण दो तिन्निवा, दोण्हं विमूलं । अहवा- एक्केण तिव्वज्झवसाणेण मूलमासेवितं, बितिएण मंदज्झवसाणेण चरिमं, दोण्हवि अणवटुं, पुरिसेसु वा गुरुआदिठाणेसु घितिसघयणादि वा अविक्खिउंदव्वादि वा पडुच्च बहुधा गमणठाणपलंबादिसुत्तेसु विसेसविसेसा दट्ठव्वा ॥ सीसो पुच्छति - "भगवं ! तुब्भे सुत्ते अवायं दरिसेह, तत्थ जो अवायभीतो पावोवरतिं करेतितस्स किं साहुत्तं निज्जरावा अत्थि?,जोवा सभाववेरग्गजुत्तो पावोवरतिंकरेति तस्स किं ततो विपुलतरा वा निजरा भवति?" आचार्याह[भा.६६९५] जो विय अवायसंकी, पावातो नियत्तए तहवि साहू। किं पुन पावोवरती, निसग्गवेरग्गजुत्तस्स॥ चू-किमित्यतिशये, पुनर्विशेषणे, किं विशेषयति? उच्यते-अपायाशंकिनः समीपान्निसर्गः स्वभावः अकृत्रिमो भावः, य एवं वैराग्ययुक्तः पापादुपरतिं करोति तस्स अतिशयेन महंतरेण विपुलतरा निजरा भवति । सेसं कंठं । सीसो पुच्छति- “सव्वसुत्तेसुअववादो, अववादमंतरेण वा जयणाऽजयणा उ भणिता तासिं किं सरूवं लक्खणं वा?" उच्यते[भा.६६९६] रागद्दोसविउत्तो, जोगो असढस्स होति जयणा उ। रागद्दोसाणुगतो, जो जोगो सा अजयणा उ॥ धू-असढभावस्स अववादपत्तस्स जो अकप्पपडिसेवणे जोगो तत्थिमं रागदोसवियुत्तत्तणं साजयणाजयणालक्खणंच एयंचेव । एयविवरीयाअजयणा, अजयणालक्खणंचएयंचेव॥ Page #456 -------------------------------------------------------------------------- ________________ उद्देशक : २०, मूलं - १४२०, [भा. ६६९६ ] पुनरप्याह - किं कारणं सुत्ते सुत्ते अवाया भण्णंति ? उच्यते[भा. ६६९७] ४५३ पावं अवायभीतो, पावायतणाइ परिहरति लोओ । तेन अवातो बहुहा, पदे पदे देसितो सुत्ते ॥ चू-जहा लोगो अवायभीओ पावायरणे वज्जेति तहा लोगुत्तरे वि इहपरलोगावायभीतो पावं न काहिति तेन सुत्ते सुत्ते बहुविधा अवाया देसिया || शिष्याह - “भगवं ! तुब्मेहिं थेरकप्पे उस्सग्गऽववाया देसिया दप्पकप्पपडिसेवणातो वि दंसिता, किमेवं जिनकप्पे वि भवंति ? "न, इत्युच्यते - जम्हा ते एगतेण उस्सग्गठिया तम्हा तेसिं अववादो नत्थि, कप्पिया वि पडिसेवणा नत्थि, किमंग पुण दप्पिया ?, जतो भण्णति [भा.६६९८ ] दुग्गविसमे वि न खलति, जो पंथे सो समे कहन्नु खले । जे विऽवज्रवज्जी, स कहं सेवेज्ज दप्पेणं ॥ चू- पूर्वार्ध दिट्ठतो कंठो, पच्छद्धे दिट्ठतियो अत्थो । “कज्ज" ति - अववादठाणपत्ते वि अववादो “अवज्ज” मिति पावं, तं जो वज्जेति, स दप्पेण कहं पावं सेवेज्जा ? इदानिं अनुओगधरो अप्पणी गारवनिरिहरणत्थं सोताराण य लज्जानिरिहरणत्थं आह [भा. ६६९९] अम्हे वि एतधम्मा, आसी वट्टंति जत्थ सोतारा । इतिगारवलहुकरणं, कहए न य सावए लज्जा । चू- अनुओगकही चिंतेति भणाति वा - अम्हे वि एस एवं चेव गुरुसमीवातो सोयव्वधम्मा आसि, जत्थ संपदं सोतारा वट्टंति । "इति” उवप्पदरिसणे, एवं “अनुओगधरो अह " मिति अप्पणी जं गारवं तं णिरिहरति । "णय सावए" त्ति, जे सोयारा तेहिं वि सुणंतेहिं चिंतियव्वं "एस गणधरारद्धो सोतव्वकप्पो पारंपरेण आगते" त्ति नाउं न लज्जा कायव्वा ॥ एत्थ पुणऽज्झयणे इमेहिं पगारेहिं अत्थऽधिकारा गया [ भा. ६७०० ] पच्छित्तऽनुवाएणं कातऽनुवातेण के ति अहिगारा । उवहिसरीरऽनुवाया, भावनुवादे न य कहिं पि ।। चू-पच्छित्ताणुवाते गए जहा सव्वे मासगुरुसुत्ता पढममुद्देसे अनुवत्तिया, बितियादिसु मासलहू, छठ्ठादिसु चउगुरु, बारसमादिसु चउलहू । अहवा-पच्छित्तनुवातो पणगादिगो जाव चरिमं, जहा दगतीरे असंघसंघातिमेसु, एवमादि कायनुवाएण, जहा - पेढियाए पुढवादिकाएसु भणियं । अहवा · छक्काय चउसु लहुगा || गाहा ।। एवमादिसु उवहिअनुवातो जहन्नमज्झिमुक्कोसो, तेसु जहा संखं - पणगमासचउमासो । अहवा - अहाकडस्स परिकम्मा बहुकम्मं ति । सरीरअनुवातो जहा - वज्जरिसभनाराचसंघयणातिगो । अहवा - वि दिव्वमनुयतिरियसरीरा सच्चित्तेतरा पडिमाजुत्ताणि वा पिसियचित्ताए वा बेइंदियसरीरादिणा । भावानुवायतो, जहा सप्रभेदा नाणदंसणचरित्तायारा । अहवा-परितावमहादुक्खादिगा एवमादि ॥ क्वचिदीध्शाः [भा. ६७०१] नेगविहकुसुमपुप्फोवयारसरिसा उ केइ अहिगारा । सस्सवतिभूमिभावित-गुणसतिवप्पे पकप्पम्मि ॥ चू- अनेगजातिएहिं अनेगवण्णेहिं पुष्फेहिं पुप्फोवयारो कओ विचित्तो दीसति, एवं सुत्तत्थविकप्पिया अनेगविहा अत्थाधिकारा दट्ठव्वा । कहं ?, उच्यते-पकप्पो, सो केरिसो ? Page #457 -------------------------------------------------------------------------- ________________ ४५४ निशीथ-छेदसूत्रम् -३-२०/१४२० गुणसइवप्तुल्लो।वप्परूपकंइम-सस्यं यस्यां भूमौ विद्यतेसा भूमीसस्यवती सस्ययुक्ता, क्वचिच्छाली क्वचिदिसूक्वचिज्जवा क्वचिदव्रीहयः, भावितोगुणेहिं जो सो भावितगुणः, गुणगत इत्यर्थः, ते च गुणा सतिमादी, सती नाम विशिष्टा सस्यवृद्धि निरूपहतत्वं ईतिवर्जितत्वं बहुफलं च, एभिर्गुणैरुपपेतो वप्रः । इदानि उवणओ - वप्पोइव पकप्पो, सालिमादीण वा उद्देसत्थाधिकारा सस्यवृद्धिरिव अनेकार्थ, निरुपहतभिव दोषवर्जिता, ईतिवर्जितत्वामिव पासत्थचरगादिश्लेषवर्जिता. बहुफलत्वमिवऐहिकपारत्रिकलब्धिसंभवात्, ईशेप्रकल्पे अनेकार्थाधिकारा इत्यर्थः।। एयं पुण पकप्पऽज्झयणं कस्स न दायव्वं, केरिसगुणजुत्तस्स वा दायव्वं? अतो भण्णति[भा.६७०२] भिन्नरहस्से व नरे, निस्साकरए व मुक्कजोगी वा । छविहगतिगुविलम्मी, सो संसारे भमइ दीहे ॥ चू-भिन्नरहस्सो नाम जो अववादपदे अन्नेसिं सकप्पियाणं साहति । निस्साकरओ नाम जो किचिअववादपदं लभित्तातं निस्संकरेत्ताभणाति-एवं चेव करनिजं, जहा यएयंतहा अन्नपि करनिजं, तत्थ दिलुतो - जहा कोइ सूईमुहमेत्तमछिदं लभित्ता मुसलं पक्खिवइ । मुक्कजोगी नाम जेण मुक्को जोगो नाणदंसणचरित्ततवनियमसंजमादिसु सोएस मुक्कजोगी। एरिसस्सजोदेति सो संसारे चउप्पगरे वा पंचप्पगारे वा छप्पगारे वा एवमादिगतिगुविले “गुविलो" त्ति गहणो धुण्णावयतीति घोरो, एरिसे संसारे भमिहिति दीहं कालं, एरिसेसु न दायव्वा ।। एएसिं पडिवक्खा जे तेसुदायव्वा ।। ते य इमे[भा.६७०३] अइरहस्सधारए पारए य असढकरणे तुलोवमे समिते । कप्पाणुपालणा दीवणा यआराहण छिन्नसंसारे।। चू-अतीवरहस्सं अइरहस्सं, तं जो धरेति सो अइरहस्सधारगों । जो तं अइरहस्सं एकं दो तिन्नि वा दिन्ना धरेति न तेन अहिकारो, जो तं रहस्सधरणं जीवियकालं पारं नेति तेन अहिकारो । असढकरणो नाम सव्वच्छादने जो अप्पाणं मायाए न छाति, असढो होऊणं करणं करेति। तुलमो नाम समट्टिता तुला जहान मग्गतो पुरवोवा नमति, एवं जो रागदोसविमुक्को सो तुलासमोभण्णति।समितोनामपंचहिंसमितीह समतो। एयगुणसंपउत्तेय देयो, एयगुणसंपउत्ते पदेंतेण पकप्पानुपालना कया भवति । अहवापकप्पे जंजहा भणितं तस्स अनुपालणा जो करेति तस्स देयो, पकप्पाणुपालणाए य दीवणा कया अन्नेसिं दीवियं दरिसियं गमियं, जहा एतं एवं कायव्वमिति।अहवा-दीवणाजोअरिहाणंअनालस्से वक्खाणंकरेति तस्सेयं देयंति। दीवणाए यमोक्खमग्गस्स आराधना कता भवति, आराधनाएयचउगतिगविलोदीहमणवयग्गो छिन्नो संसारो भवति, छिन्नम्मि य संसारे जंतं सिवमयलमरुयमक्यमव्वाबाहमपुनरावत्तयं ठाणं तं पावति, तं च पत्तो मकम्मविमुक्को सिद्धो भवति ॥अनुगमो त्ति दारं सम्मत्तं । इदानि “नय"त्तिदारं- “णीप्रापणे" अनेकविधमर्थंप्रापयतीतिनया, अधवा-निच्छियमत्थं नयंतीति, तथा जो सो अत्तोउवक्कमादीहिं दारेहिं वण्णिओ सो सव्वो नएहिं समोयारेयव्वो, तेय सत्तनयसता दो चेव नया जाता, तं जहा - नाणणयो चरणनओ य । तत्थ नाणनओ इमो - “नायम्मि" गाहा इदानिंचरणणओ- “सव्वेसि पि" गाहा। ॥१॥ जो गाहासुत्तत्थो, सो चेव विधिपागडो फुडपदत्थो। Page #458 -------------------------------------------------------------------------- ________________ ४५५ उद्देशक ः २०, मूलं-१४२०, [मा. ६७०३] रयितो परिभासाए, साहूण य अनुग्गहट्ठाए॥ ॥२॥ तिचउ पण अट्ठमवग्गे, तिपनग ति ति गअक्खरा व ते तेसिं। पढमततिएहि तिदुसरजुएहि णामं कयंजस्स ॥ ॥३॥ गुरुदिन्नं च गणित्तं, महत्तरत्तं च तस्स तुट्टेहिं । तेन कएसा चुण्णी, विसेसनामा निसीहस्स ॥ (नमो सुयदेवयाए भगवतीए) उद्देशकः-२० समाप्तः मुनि दीपरत्नसागरेण संशोधिता सम्पादिता निशीथसूत्रे विंशतितमुद्देशके [भद्रबाहुस्वामि रचिता नियुक्ति युक्तं] संघदासगणि विरचितं भाष्यं एवं जिनदास महत्तर विरचिता चूर्णिः समाप्त। -- | ३४/३ प्रथमंछेदसूत्रं निशीथं समाप्तम् | - Page #459 -------------------------------------------------------------------------- ________________ ४५६ प्रथमं छेदसूत्रं "निशीथं" 9....8 . ६ पर्यन्ता : જુઓ ભાગ-૧૫ उद्देशका : उद्देशका: निशीथ - छेदसूत्रम् - ३-१९/१३४६ उद्देशका : ७ .... १३ पर्यन्ताः જુઓ ભાગ-૧૬ १४.... २० पर्यन्ता : ભાગ-૧૭ Page #460 -------------------------------------------------------------------------- ________________ [1] ભાવભરી વંદના જેમના દ્વારા સૂત્રમાં ગુંથાયેલ જિનવાણીનો ભવ્ય વારસો વર્તમાનકાલીન ‘‘આગમસાહિત્ય’'માં પ્રાપ્ત થયો એ સર્વે સૂરિવર આદિ આર્ષ પૂજ્યશ્રીઓને પંચમ ગણધર શ્રી સુધર્મા સ્વામી દશ પૂર્વધર શ્રી શય્યભવસૂરિ દેવવાચક ગણિ દેવર્કિંગણિ ક્ષમાશ્રમણ સંઘદાસગણિ જિનદાસ ગણિ મહત્તર શીલાંકાચાર્ય મલયગિરિસૂરિ હરિભદ્રસૂરિ દ્રોણાચાર્ય વાદિવેતાલ શાંતિચંદ્ર સૂરિ શાંતિચંદ્ર ઉપાધ્યાય ગુણરત્નસૂરી આનંદ સાગરસૂરિજી જિન વિજયજી જંબુ વિજયજી લાભસાગરસુરિજી વીરભદ્ર ઋષિપાલ બ્રહ્મમુનિ તિલકસૂરિ - સૂત્ર-નિર્યુક્તિ – ભાષ્ય – ચૂર્ણિ – વૃત્તિ – આદિના રચયિતા અન્ય સર્વે પૂજ્યશ્રી વર્તમાન કાલિન આગમ સાહિત્ય વારસાને સંશોધન-સંપાદન-લેખન આદિ દ્વારા મુદ્રીત/અમુદ્રીત સ્વરૂપે રજૂ કર્તા સર્વે શ્રુતાનુરાગી પૂજ્યપુરુષોને ચંદ્રસાગર સૂરિજી બાબુ ધનપતસિંહ ૫૦ ભગવાનદાસ ચૌદ પૂર્વધર શ્રી ભાહુ સ્વામી (અનામી) સર્વે શ્રુત સ્થવીર મહર્ષિઓ શ્રી શ્યામાચાર્ય જિનભદ્ર ગણિ ક્ષમાશ્રમણ સિદ્ધસેન ગણિ અગસ્ત્યસિંહ સૂરિ અભયદેવસૂરિ ક્ષેમકીર્તિસૂરિ આર્યરક્ષિત સૂરિ (?) ચંદ્ર સૂરિ મલ્લધારી હેમચંદ્રસૂરિ ધર્મસાગર ઉપાધ્યાય વિજય વિમલગણિ પુન્યવિજયજી અમરમુનિજી આચાર્ય તુલસી સ્મરણાંજલિ પં૰ બેચરદાસ ૫૦ રૂપેન્દ્રકુમાર શ્વેત પ્રકાશક સર્વે સંસ્થાઓ મુનિ માણેક ચતુરવિજયજી કનૈયાલાલજી ચંપક સાગરજી ૫. જીવરાજભાઈ ૫૦ હીરાલાલ Page #461 -------------------------------------------------------------------------- ________________ [2] क्रम वृति १. ८०० ४०० ૪૫ આગમ મૂળ તથા વિવરણનું શ્લોક પ્રમાણદર્શક કોષ્ટક आगमसूत्रनाम मूल वृत्ति-कर्ता श्लोक प्रमाण श्लोकप्रमाण आचार २५५४ शीलाङ्काचार्य १२००० २. सूत्रकृत २१०० शीलाङ्काचार्य १२८५० ३. स्थान ३७०० अभदेवसूरि १४२५० ४. समवाय १६६७ | अभयदेवसूरि ३५७५ ५. भगवती १५७५१ अभयदेवसूरि १८६१६ ६. ज्ञाताधर्मकथा ५४५० अभयदेवसूरि ३८०० ७. उपासकदशा ८१२ अभयदेवसूरि ८. अन्तकृद्दशा ९०० अभयदेवसूरि अनुत्तरोपपातिकदशा १९२ अभयदेवसूरि १०० |१०. |प्रश्नव्याकरण १३०० अभयदेवसूरि ५६३० ११. विपाकंश्रुत १२५० | अभयदेवसूरि | १२. औपपातिक ११६७ अभयदेवसूरि ३१२५ १३. राजप्रश्निय २१२० मलयगिरिसूरि ३७०० जीवाजीवाभिगम ४७०० मलयगिरिसूरि १४००० प्रज्ञापना ७७८७ | मलयगिरिसूरि १६००० १६. सूर्यप्रज्ञप्ति २२९६ मलयगिरिसूरि ९००० १७. चन्द्रप्रज्ञप्ति २३०० मलयगिरिसूरि ९१०० १८. जम्बूद्वीपप्रज्ञप्ति ४४५४ |शान्तिचन्द्र उपाध्याय १८००० १९थी निरयावलिका ११०० चन्द्रसूरि ६०० २३. (पञ्च उपाङ्ग) चतुःशरण ८० विजयविमलयगणि 1(?) २०० २५. आतुर प्रत्याख्यान १०० गुणरलसूरि (अवचूरि) (?) १५० २६. महाप्रत्याख्यान १७६ आनन्दसागरसूरि (संस्कृतछाया) १७६ २७. भक्तपरिज्ञा २१५ आनन्दसागरसूरि (संस्कृतछाया) | २१५ २८. तन्दुल वैचारिक ५०० विजयविमलगणि (?) ५०० २९. | संस्तारक १५५ गुणरत्न सूरि (अवचूरि) ११० ३०. गच्छाचार १७५ |विजयविमलगणि १५६० ३१. गणिविद्या १०५ | आनन्दसागरसूरि (संस्कृतछाया) १०५ १४. १५. २४ Page #462 -------------------------------------------------------------------------- ________________ [3] क्रम । आगमसूत्रनाम • मूल वृत्ति-कर्ता • वृत्ति श्लोक प्रमाण श्लोकप्रमाण ३२. देवेन्द्रस्तव ३७५ आनन्दसागरसूरि (संस्कृत छाया) | ३७५ ३३. मरणसमाधि * ८३७ आनन्दसागरसूरि (संस्कृत छाया) ८३७ ३४. | निशीथ ८२१ जिनदासगणि (चूणि) २८००० सङ्घदासगणि (भाष्य) ७५०० ३५. बृहत्कल्प ४७३ मलयगिरि+क्षेमकीर्ति ४२६०० सङ्घदासगणि (भाष्य) ७६०० ३६. व्यवहार ३७३ | मलयगिरि ३४००० सङ्घदासगणि (भाष्य) ६४०० ३७. दशाश्रुतस्कन्ध ८९६ /- ? - (चूणि) २२२५ ३८. जीतकल्प * १३० सिद्धसेनगणि (चूणि) १००० ३९. | महानिशीथ ४५४८ ४०. आवश्यक १३० हरिभद्रसूरि २२००० ४१. ओघनियुक्ति नि.१३५५ द्रोणाचार्य (?)७५०० पिण्डनियुक्ति * नि. ८३५ मलयगिरिसूरि ७००० ४२. | दशवैकालिक ८३५ हरिभद्रसूरि ७००० ४३. उत्तराध्ययन २००० शांतिसूरि १६००० ४४. नन्दी ७०० मलयगिरिसूरि ७७३२ ४५. | अनुयोगद्वार २००० मलधारीहेमचन्द्रसूरि ५९०० नोध:(१) 6. ४५ २ाम सूत्रोमा वर्तमान आणे ५८i १ थी ११ अंगसूत्रो, १२ थी २३ उपांगसूत्रो, २४थी33 प्रकीर्णकसूत्रो ३४थी 3८ छेदसूत्रो, ४० थी. ४3 मूळसूत्रो, ४४-४५ चूलिकासूत्रोना नामेडल प्रसिद्ध छे. (૨) ઉક્ત શ્લોક સંખ્યા અમે ઉપલબ્ધ માહિતી અને પૃષ્ઠ સંખ્યા આધારે નોંધેલ છે. જો કે તે સંખ્યા માટે મતાંતર તો જોવા મળે જ છે. જેમકે આચાર સૂત્રમાં ૨૫૦૦, ૨૫૫૪, ૨પ૨૫ એવા ત્રણ શ્લોક પ્રમાણ જાણવા મળેલ છે. આવો મત-ભેદ અન્ય સૂત્રોમાં પણ છે. (3) 636. वृत्ति-हिनो छे ते स ४३ल. संपाइन भुपनी . ते सिपायनी ५ वृत्ति-चूर्णि साहित्य मुद्रित समुद्रित अवस्थामie. 64छे ४. (४) गच्छाचार अने मरणसमाधि नविल्धे चंदावेज्झय भने वीरस्तव प्रकीर्णक भावे छ. सभे “आगमसुत्ताणि" भi भूण ३५ आने "आगमही'मा अक्षरशः ગુજરાતી અનુવાદ રૂપે આપેલ છે. તેમજ નાતq જેના વિકલ્પ રૂપે છે એ Page #463 -------------------------------------------------------------------------- ________________ 4 પંકજૂનું માર્ગ અને “કામસુત્તળિ”માં સંપાદીત કર્યું છે. (૫) ગોધ અને વુિં એ બંને નિત્તિ વિકલ્પ છે. જે હાલ મૂળભૂત્ર રૂપે પ્રસિધ્ધ છે. જે બંનેની વૃત્તિ અમે આપી છે. તેમજ તેમાં માણની ગાથાઓ પણ સમાવિષ્ટ થઈ છે. (૬) ચાર પ્રવેશવા સૂત્રો અને મહાનિશીથ એ પાંચ આગમની કોઈ વૃત્તિ આદિ ઉપલબ્ધ થવાનો ઉલ્લેખ મળતો નથી. કક્કીશ ની સંછૂત છાયા ઉપલબ્ધ છે તેથી મૂકી છે. નિશીથ-દ્રશા-નિતત્ત્વ એ ત્રણેની યૂ આપી છે. જેમાં દશા અને નીતજન્ય એ બંને ઉપરવૃત્તિ મળતી હોવાનો ઉલ્લેખ છે, પણ અમે તે મેળવી શક્યા નથી. જ્યારે નિશીથ ઉપર તો માત્ર વીસમા ઉદ્દેશની જ વૃત્તિ નો ઉલ્લેખ મળે છે. ( વર્તમાન કાળે ૪૫ આગમમાં ઉપલબ્ધ નિર્યુક્તિઃ क्रम नियुक्ति श्लोकप्रमाण | क्रम | नियुक्ति श्लोकप्रमाण | आचार-नियुक्ति ४५० ___६. आवश्यक-नियुक्ति २५०० ૨. સૂત્રવૃત્ત-નિવૃત્તિ | ર૬૬ | ૭.| ગોપનિવૃત્તિ १३५५ बृहत्कल्प-नियुक्ति में ८. पिण्डनियुक्ति વ્યવહ-નિવૃત્તિ કે ९. दशवैकालिक-नियुक्ति ५०० . શાશ્રુત-નિવૃત્તિ | ૧૮૦ | ૧૦ | Tધ્યયન-નિવૃત્તિ | ८३५ ૭૦૦ - - - - નોધ :(૧) અહીં આપેલ નવા પ્રમાણ એ ગાથા સંખ્યા નથી. “૩૨ અક્ષરનો એક શ્લોક" એ પ્રમાણથી નોંધાયેલ બ્લો પ્રમાણ છે. (૨) વૃદ્ધત્વ અને વીર એ બંને સૂત્રોની નિવૃત્તિ હાલ માર્ગ માં ભળી ગઈ છે. જેનો યથાસંભવ ઉલ્લેખ વૃત્તિવાર મહર્ષિ એ મગ ઉપરની વૃત્તિમાં ર્યો હોય તેવું જોવા મળેલ છે. (૩) ગોર અને વિનિવિના સ્વતંત્ર મૂનગામ સ્વરૂપે સ્થાન પામેલ છે તેથી તેનું સ્વતંત્ર સંપાદન કામ-49 રૂપે થયેલ છે. તેમજ આ સંપાદનમાં પણ છે.) (૪) બાકીની છ નિધિમાંથી દુશાશ્રુતબ્ધ નિર્યુક્તિ ઉપર પૂર્ણ અને અન્ય પાંચ નિચિત્ત ઉપરની વૃત્તિ અમે અમારા સંપાદનમાં પ્રકાશીત કરી છે. જ્યાં આ છ નિવિના સ્પષ્ટ અલગ જોઈ શકાય છે. (૫) નિવિજ્ઞકર્તા તરીકે મદ્રવદુવામી નો ઉલ્લેખ જ જોવા મળે છે. Page #464 -------------------------------------------------------------------------- ________________ क्रम १. ४ २. ३. ४. ५. [5] वर्तमान अणे ४५ आगमभां उपलब्ध भाष्यं भाष्य निशीषभाष्य बृहत्कल्पभाष्य व्यवहारभाष्य पञ्चकल्पभाष्य जीतकल्पभाष्य श्लोकप्रमाण क्रम ६. ७. ८. ९. ७५०० ७६०० ६४०० ३१८५ ३१२५ १०. भाष्य आवश्यकभाष्य ★ ओघनिर्युक्तिभाष्य * पिण्डनिर्युक्तिभाष्य ★ दशवैकालिकभाष्य ★ उत्तराध्ययनभाष्य (?) नोंध : (१) निशीष, बृहत्कल्प भने व्यवहारभाष्य ना उर्ता सङ्घदासगणि होवानुं भगाय छे. अभारा संपादृनभां निशीष भाष्य तेनी चूर्णि साथै जने बृहत्कल्प तथा व्यवहार भाष्य तेनी-तेनी वृत्ति साथै समाविष्ट धयुं छे. (२) पञ्चकल्पभाष्य अभारा आगमसुत्ताणि भाग - ३८ भां प्राशीत थयुं. (3) आवश्यकभाष्य भां गाथा प्रभाए। ४८३ सच्युं मां १८३ गाथा मूळभाष्य ३ये छे जने 300 गाथा अन्य खेड भाष्यनी छे. भेनी समावेश आवश्यक सूत्र-सटीकं भां छे. [भे 3 विशेषावश्यक भाष्य भूषण प्रसिध्ध थयुं छे भागते समय आवश्यक सूत्र- उपरनुं भाष्य नथी जने अध्ययनो अनुसारनी अलग अलग वृत्ति આદિ પેટા વિવરણો તો આવશ્ય અને નીતત્ત્વ એ બંને ઉપર મળે છે. જેનો અત્રે ઉલ્લેખ અમે કરેલ નથી.] (४) ओघनियुक्ति, पिण्डनियुक्ति, दशवैकालिकभाष्य नो समावेश तेनी तेनी वृत्ति भां थयो ४ छे. पाए। तेनो डर्ता विशेनो उसे समोने भणेस नथी. [ ओघनियुक्ति ઉપ૨ ૩૦૦૦ શ્લોક પ્રમાણ ભાષ્યનો ઉલ્લેખ પણ જોવા મળેલ છે.] (५) उत्तराध्ययनभाष्यनी गाथा निर्युक्तिभां लजी गयानुं संभणाय छे (?) (5) आरीते अंग - उपांग - प्रकीर्णक - चूलिका ने ३५ आगम सूत्रो परनो डोई માળનો ઉલ્લેખ અમારી જાણમાં આવેલ નથી. કોઈક સ્થાને સાક્ષી પાઠ-આદિ स्व३ये भाष्यगाथा भेवा भणे छे. (७) भाष्यकर्ता तरी} मुख्य नाम सङ्घदासगणि भेवा भजेस छे. तेभ४ जिनभद्रगणिक्षमाश्रमण ने सिद्धसेन गणि नो भए। उसेज भणे छे. उटसांड भाष्यना उर्ता અજ્ઞાત જ છે. गाथाप्रमाण ४८३ ३२२ ४६ ६३ Page #465 -------------------------------------------------------------------------- ________________ [6] ७००० ( वर्तमान आणे ४५मागममा ५१५ चूर्णिः ) क्रम | चूर्णि श्लोकप्रमाण| क्रम | चूर्णि श्लोकप्रमाण | १. आचार-चूर्णि ८३०० ९. | दशाश्रुतस्कन्धचूर्णि २२२५ २. सूत्रकृत-चूर्णि ९९०० १०.| पञ्चकल्पचूर्णि ३२७५ ३. भगवती-चूर्णि ३११४ | ११. | जीतकल्पचूर्णि १००० जीवाभिगम-चूर्णि १५०० | १२. आवश्यकचूर्णि १८५०० जंबूद्वीपप्रज्ञप्ति-चूर्णि १८७९ | १३. | दशवैकालिकचूर्णि ६. निशीथचूर्णि २८००० १४. | उत्तराध्ययनचूर्णि ५८५० ७. वृहत्कल्पचूर्णि १६००० | १५. | नन्दीचूर्णि १५०० | ८. व्यवहारचूर्णि १२०० १६.अनुयोगदारचूर्णि । २२६५ नोंध:(१) 63. १६ चूर्णिमाथी निशीथ , दशाश्रुतस्कन्ध, जीतकल्प मे ९ चूर्णि अभा॥ २॥ સંપાદનમાં સમાવાઈ ગયેલ છે. (२) आचार, सूत्रकृत, आवश्यक, दशवैकालिक, उत्तराध्ययन, नन्दी, अनुयोगद्वार એ સાત ચૂf પૂજ્યપાદ આગમોદ્ધારક શ્રી એ પ્રકાશીત કરાવી છે. (3) दशवैकालिकनी की चूर्णि है अगत्स्यसिंहसूरिकृत छ तेनुंशन पूय श्री. પુન્યવિજયજીએ કરાવેલ છે. (४) जंबूद्वीपप्रज्ञप्तिचूर्णि विशे डीलर 14041 प्रश्नायित. Gj ४३. छ. भगवती चूर्णि तो मजे४ छ, ५॥ 30 शीत थ नथी. तभ४ वृहत्कल्प , व्यवहार, पञ्चकल्प में ततो मरेछ ५९शीत थयार्नु राम नथी. (५) चूर्णिकार तरी3 जिनदासगणिमहत्तर-j नाम भुज्यत्वे संमाय छ. 32003 मते અમુક ધૂળના કર્તાનો સ્પષ્ટોલ્લેખ મળતો નથી. ___ "मागम-पंयांगी" यिन्त्यपामत" ૧ વર્તમાન કાળે પ્રાપ્ત આગમ સાહિત્યની વિચારણા પછી ખરેખર આગમના પાંચ અંગોમાં કેટલું અને શું ઉપલબ્ધ છે તે જાણ્યા પછી એક પ્રશ્ન થાય કે આગમ પંચાંગી नी पाती दी यिन्त्य छ. अंग-उपांग-प्रकीर्णक-चूलिका में उ५ मागमो 6५२ માપ્ય નથી. એટલે ૩૫ આગમનું એક અંગ તો અપ્રાપ્ય જ બન્યું. સૂત્ર પરત્વે ઉપલબ્ધ નિર્યુક્તિ ફક્ત છ છે. એટલે ૩૯ આગમોનું એક અંગ અપ્રાપ્ય જ બન્યું. Nd sis भाष्य, इयां नियुक्ति मने is चूर्णिन। समावे वर्तमान प्रणे सुव्यवस्थित पंचांगी मात्र आवश्यक सूत्रनी गाय. २ नंदीसूत्र मां पंचांगीने पहले संग्रहणी, प्रतिपत्तिमा ३॥ ५४॥ 64 छ. Page #466 -------------------------------------------------------------------------- ________________ [7] ( ૪૫ આગમ અંતર્ગત વર્તમાન કાળે ઉપલબ્ધ વિભાગો ) સૂિચના - અમે સંપાદિત કરેલ આગમતુirળ-સરવે માં બેકી નંબરના પૃષ્ઠો ઉપર જમણી બાજુ કામસૂત્ર ના નામ પછી અંકો આપેલ છે. જેમકે ૧/૩/૬/૨/૧૪ વગેરે. આ અંકો તે તે આગમના વિભાગીકરણને જણાવે છે. જેમકે ગાવામાં પ્રથમ અંક શ્રુતજૂનો છે તેના વિભાગ રૂપે બીજો અંક ચૂર્ણ છે તેના પેટા વિભાગ રૂપે ત્રીજો અંક અધ્યયન નો છે. તેના પેટા વિભાગ રૂપે ચોથો અંક દેશવ નો છે. તેના પેટા વિભાગ રૂપે છેલ્લો અંક મૂત્તનો છે. આ મૂન ગદ્ય કે પદ્ય હોઈ શકે. જો ગદ્ય હોય તો ત્યાં પેરેગ્રાફ સ્ટાઈલથી કે છૂટુ લખાણ છે અને જથા/પદ્ય ને પદ્યની સ્ટાઈલથી II - / ગોઠવેલ છે. " પ્રત્યેક આગમ માટે આ રીતે જ ઓબ્લિકમાં () પછી ના વિભાગને તેના-તેના પેટા-પેટા વિભાગ સમજવા. જ્યાં જે-તે પેટા વિભાગ ન હોય ત્યાં (/-) ઓબ્લિક પછી ડેસ મુકીને તે વિભાગ ત્યાં નથી તેમ સુચવેલું છે.] (૧) માથાર - શ્રુતજૂ:/ચૂના/અધ્યયન/દ્દેશક:/મૂક્ત પૂના નામક પેટા વિભાગ બીજા શ્રુતસ્કન્ધ માં જ છે. (२) सूत्रकृत - श्रुतस्कन्धः/अध्ययन/उद्देशकः/मूलं (૩) થાન - થાન/ધ્યયનં/મૂર્ત (४) समवाय - समवायः/मूलं (५) भगवती - शतक/वर्ग:-अंतरशतकं/उद्देशकः/मूलं અહીં શતના પેટા વિભાગમાં બે નામો છે. (૧) ૩. (૨) સંતશત કેમકે ૨૧, ૨૨, ૨૩ માં શત ના પેટા વિભાગનું નામ : જણાવેલ છે. શતક - રૂ૩,૩૪,૩૧,૩૬,૪૦ ના પેટા વિભાગને અંતરશતક અથવા શતશત નામથી ઓળખાવાય છે. ज्ञाताधर्मकथा- श्रुतस्कन्धः/वर्गः/अध्ययनं/मूलं પહેલા શ્રુતસ્ક્રપ માં ગપ્પયન જ છે. બીજા શુતબ્ધ નો પેટાવિભાગ વજી નામે છે અને તે ય ના પેટા વિભાગમાં અધ્યયન છે. उपासकदशा- अध्ययन/मूलं अन्तकृद्दशा- वर्ग:/अध्ययनं/मूलं अनुत्तरोपपातिकदशा- वर्ग:/अध्ययनं/मूलं (૧૦) प्रश्नव्याकरण- द्वारं/अध्ययन/मूलं સાથ અને સંવર એવા સ્પષ્ટ બે ભેદ છે જેને માથદર અને સંવરદ્વાર કહ્યા છે. (કોઈક દ્વા ને બદલે શુતા શબ્દ પ્રયોગ પણ કરે છે) (39) विपाकश्रुत- श्रुतस्कन्धः/अध्ययनं/मूलं (૧૨) પતિ - મૂi (१३) राजप्रश्नीय- मूलं (૭) (૮) Page #467 -------------------------------------------------------------------------- ________________ 181 (१४) जीवाजीवाभिगम- *प्रतिपत्तिः/* उद्देशकः/मूलं આ આગમમાં ઉક્ત ત્રણ વિભાગો કર્યા છે તો પણ સમજણ માટે પ્રતિપત્તિઃ પછી એક પેટાવિભાગ नोध-14 2.3 प्रतिपत्ति -३-मां नेरइय, तिरिक्खजोणिय, मनुष्य, देव मे ॥२ पेटविलय ५. छ. तथा तिपत्ति/(नेरइयआदि)/उद्देशकः/मूलं शते स्पष्ट मल पाउदा छ, मे४ शत भी प्रतिपत्ति ना उद्देशकः नवनयी ५ ते पेटविलमा प्रतिपत्तिः ना ४ . (१५) प्रज्ञापना- पदं/उद्देशकः/द्वारं/मूलं पदन। पेट विमni sis उद्देशकः छ, यis द्वारं छ ५ ५८-२८न। पेट विभागमा उद्देशकः અને તેના પેટા વિભાગમાં તાજું પણ છે. (१६) सूर्यप्रज्ञप्ति- प्राभृतं/प्राभृतप्राभृतं/मूलं (१७) चन्द्रप्रज्ञप्ति- प्राभृतं/प्राभृतप्राभृतं/मूलं माराम १६-१७मा प्राभृतप्रामृत ना ५ प्रतिपत्तिः न पेटविला. उद्देशकः माहि મુજબ તેનો વિશેષ વિસ્તાર થાયેલ નથી. (१८) जम्बूदीपप्रज्ञप्ति- वक्षस्कारः/मूलं (१९) निरयावलिका - अध्ययन/मूलं (२०) कल्पवतंसिका - अध्ययन/मूलं (२१) पुष्पिता - अध्ययन/मूलं (२२) पुष्पचूलिका - अध्ययन/मूलं (२३) वण्हिदशा - अध्ययन/मूलं । આગમ ૧૯ થી ૨૩ નિરયાવનિરિ નામથી સાથે જોવા મળે છે કેમકે તેને ઉપાંગના પાંચ વર્ગ તરીકે सूत्रधारे भोगावेमा छ.ial-1, निरयावलिका, 4-२ कल्पवतंसिका... पणे३ (२४ थी ३३) चतुःशरण (आदि दशेपयत्रा) मूलं (३४) निशीथ - उद्देशकः/मूलं (३५) बृहत्कल्प - उद्देशकः/मूलं (३६) व्यवहार - उद्देशकः/मूलं (३७) दशाश्रुतस्कन्ध - दशा/मूलं (३८) जीतकल्प - मूलं (३९) महानिशीथ - अध्ययनं/उद्देशकः/मूलं (४०) आवश्यक - अध्ययनं/मूलं (४१) ओघ/पिण्डनियुक्ति - मूलं (४२) दशवैकालिक - अध्ययनं/उद्देशकः/मूलं (४३) उत्तराध्ययन - अध्ययनं//मूलं (४४- ४५) नन्दी-अनुयोगद्वार - मूलं Page #468 -------------------------------------------------------------------------- ________________ 191 क्रम २ ९३ ६२ ४७ । અમારા સંપાદીત ૪૫ આગમોમાં આવતા મૂલ નો અંક તથા તેમાં સમાવિષ્ટ ગાથા । आगमसूत्र मूलं । गाथा | क्रम | आगमसूत्र | मूलं | गाथा १. आचार | ५५२ १४७ | २४. | चतुःशरण सूत्रकृत ८०६ ७२३ | २५. | आतुरप्रत्याख्यान ७१ । ७० स्थान १०१० १६९ | २६. । महाप्रत्याख्यानं १४२ | १४२ समवाय ३८३ २७. | भक्तपरिज्ञा १७२ | १७२ भगवती १०८७ | २८. तंदुलवैचारिक १६१ | १३९ ज्ञाताधर्मकथा २४१ ५७ | २९. संस्तारक १३३ । १३३ उपासक दशा ७३ ३०. गच्छाचार १३७ | १३७ अन्तकृद्दशा १२ | ३१. | गणिविद्या अनुतरोपपातिक ४ | ३२. | देवेन्द्रस्तव ३०७ | ३०७ १०. | प्रश्नव्याकरण १४ | ३३. मरणसमाधि ६६४ । |६६४ ११.| विपाकश्रुत १४२० १२. औपपातिक ७७ ३५. | बृहत्कल्प -२१५ १३.| राजप्रश्निय ८५ ३६. व्यवहार २८५ १४. जीवाभिगम ३९८ | ९३ | ३७. | दशाश्रुतस्कन्ध ११४ १५. प्रज्ञापना ६२२ २३१ । ३८. | जीतकल्प १०३ | १०३ सूर्यप्रज्ञप्ति २१४ |१०३ । ३९. | महानिशीथ । १५२८ १७. चन्द्रप्रज्ञप्ति २१८ १०७ | ४०. | आवश्यक । ९२ | २१ जम्बूदीपप्रज्ञप्ति ३६५ १३१ । ४१. ओघनियुक्ति | ११६५ ११६५ | निरयावलिका । २१ । - | ४१. | पिण्डनियुक्ति ७१२ । ७१२ २०.| कल्पवतंसिका १ ४२. | दशवैकालिक ५४० | ५१५ २१. पुष्पिता उत्तराध्ययन १७३१ १६४० २२.) पुष्पचूलिका ३ । १ ४४. | नन्दी १६८ । । ९३ २३. वण्हिदशा | ४५. | अनुयोगद्वार | ३५० | १४१ ४७ निशीष ३० १८. नो५ :- 651 गाथा संन्यानो समावेश मूलं भां 45 ४ ०१५छे. ते मूल सिवायनी मल गाथा सम४वी ना. मूल २७६ समो. सूत्र भने गाथा ने भाटेनो माटो संयुत अनुभ छ. गाथा Mi४ संपानीमा सामान्य संघशक्ती होवाथी तेनी मला આપેલ છે. પણ સૂત્રના વિભાગ દરેક સંપાદકે ભિન્નભિન્ન રીતે કર્યા હોવાથી અમે સૂત્રાંક જુદો પાડતા નથી. Page #469 -------------------------------------------------------------------------- ________________ [૧] [૧૧] [૧૨] [૧૩]. ' [૧૪] [૧૫] [૧] [૧૭] [10] -: અમારા પ્રકાશનો :अभिनव हेम लघुप्रक्रिया - १ - सप्ताङ्ग विवरणम् अभिनव हेम लघुप्रक्रिया - २ - सप्ताङ्ग विवरणम् अभिनव हेम लघुप्रक्रिया - ३ - सप्ताङ्ग विवरणम् अभिनव हेम लघुप्रक्रिया - ४ - सप्ताङ्ग विवरणम् कृदन्तमाला चैत्यवन्दन पर्वमाला चैत्यवन्दन सङ्ग्रह - तीर्थजिनविशेष चैत्यवन्दन चोविशी શત્રુ પવિત્ત નિવૃત્તિ ] - अभिनव जैन पञ्चाङ्ग - २०४६ અભિનવ ઉપદેશ પ્રાસાદ - ૧- શ્રાવક કર્તવ્ય - ૧ થી ૧૧ અભિનવ ઉપદેશ પ્રાસાદ - ર-શ્રાવક કર્તવ્ય - ૧૨ થી ૧૫ અભિનવ ઉપદેશ પ્રાસાદ - ૩- શ્રાવક કર્તવ્ય - ૧૬ થી ૩૬ નવપદ - શ્રીપાલ (શાશ્વતી ઓળીના વ્યાખ્યાન રૂપે) સમાધિ મરણ [વિધિ - સૂત્ર - પદ્ય – આરાધના-મરણભેદ-સંગ્રહ]. ચૈત્યવંદન માળા [૭૭૯ ચૈત્યવનંદનોનો સંગ્રહ) તત્વાર્થ સૂત્ર પ્રબોધટીકા અિધ્યાય-૧] તત્વાર્થ સૂત્રના આગમ આધાર સ્થાનો સિદ્ધાચલનો સાથી (આવૃત્તિ – બે ચૈત્ય પરિપાટી અમદાવાદ જિનમંદિર ઉપાશ્રય આદિ ડિરેક્ટરી શત્રુંજય ભક્તિ [આવૃત્તિ - બે . શ્રી નવકારમંત્ર નવલાખ જાપ નોંધપોથી શ્રી ચારિત્ર પદ એક કરોડ જપ નોંધપોથી શ્રી બાવ્રત પુસ્તિકા તથા અન્ય નિયમો - [આવૃત્તિ - ચાર અભિનવ જૈન પંચાંગ - ૨૦૪૨ સિર્વપ્રથમ ૧૩ વિભાગોમાં શ્રી જ્ઞાનપદ પૂન અંતિમ આરાધના તથા સાધુ સાધ્વી કાળધર્મ વિધિ શ્રાવક અંતિમ આરાધના આવૃત્તિ ત્રણ] વીતરાગ સ્તુતિ સંચય [૧૧૫૧ ભાવવાહી સ્તુતિઓ] (પૂજ્ય આગમોદ્ધારક શ્રી ના સમુદાયના) કાયમી સંપર્ક સ્થળો તત્વાર્થાધિગમ સૂત્ર અભિનવ ટીકા - અધ્યાય-૧ તત્વાર્થાધિગમ સૂત્ર અભિનવ ટીકા - અધ્યાય-૨ તત્વાર્થાધિગમ સૂત્ર અભિનવ ટીકા - અધ્યાય-૩ તત્વાધિગમ સૂત્ર અભિનવ ટીકા – અધ્યાય-૪ [૧૮] [૧૯] [] [૨૨] [૨૩] [૨૫] [5] [૨૭] (ર [૯] [30] [૩૧] [૩૨] [૩૩] [૪] [૩પ Page #470 -------------------------------------------------------------------------- ________________ [11] [3८] [3] [35] તત્વાર્થાધિગમ સૂત્ર અભિનવ ટીકા - અધ્યાય-૫ [39] તત્વાર્થાધિગમ સૂત્ર અભિનવ ટીકા - અધ્યાય તત્વાર્થાધિગમ સૂત્ર અભિનવ ટીકા – અધ્યાય-૭ તત્વાર્થાધિગમ સૂત્ર અભિનવ ટીકા - અધ્યાય-૮ [४०] તત્વાર્થાધિગમ સૂત્ર અભિનવ ટીકા - અધ્યાય-૯ [૪૧] તત્વાર્થાધિગમ સૂત્ર અભિનવ ટીકા – અધ્યાય-૧૦ પ્રકાશન ૧ થી ૪૧ અભિનવકૃત પ્રકાશને પ્રગટ કરેલ છે. [४२] आयारो [आगमसुत्ताणि-१] पढमं अंगसुत्तं [४३] सूयगडो [आगमसुत्ताणि-२] बीअं अंगसुत्तं [४४] ठाणं [आगमसुत्ताणि-३] तइयं अंगसुत्तं [४५] समवाओ [आगमसुत्ताणि-४] चउत्थं अंगसुत्तं [४६] विवाहपन्नति [आगमसुत्ताणि-५] पंचमं अंगसुत्तं [४७] नायाधम्मकहाओ [आगमसुत्ताणि-६]] छठं अंगसुत्तं [४८] उवासगदसाओ [आगमसुत्ताणि-७]] सत्तमं अंगसुत्तं [४९] अंतगडदसाओ [आगमसुत्ताणि-८] अट्ठमं अंगसुत्तं [५०] अनुत्तोववाइयदसाओ [आगमसुत्ताणि-९] नवमं अंगसुत्तं [५१] पण्हावागरणं [आगमसुत्ताणि-१०] दसमं अंगसुत्तं [५२] विवागसूर्य [आगमसुत्ताणि-११] एक्करसमं अंगसुत्तं [५३] उववाइयं [आगमसुत्ताणि-१२ ] पढमं उवंगसुत्तं [५४] रायप्पसेणियं [आगमसुत्ताणि-१३ ] बीअं उवंगसुत्तं [५५] जीवाजीवाभिगमं [आगमसुत्ताणि-१४ ] तइयं उवंगसुत्तं [५६] पन्नवणासुत्तं [आगमसुत्ताणि-१५] चउत्थं उवंगसुत्तं [५७] सूरपन्नतिः [आगमसुत्ताणि-१६] पंचमं उवंगसुत्तं [५८] चंदपन्नत्तिः [आगमसुत्ताणि-१७ ] छळू उवंगसुत्तं [५९] जंबूद्दीवपन्नति [आगमसुत्ताणि-१८] सत्तमं उवंगसुत्तं [६०] निरयावलियाणं [आगमसुत्ताणि-१९] अट्ठमं उवंगसुत्तं [६१] कप्पवडिंसियाणं [आगमसुत्ताणि-२०] नवमं उवंगसुत्तं [६२] पुफियाणं [आगमसुत्ताणि-२१ ] दसमं उवंगसुत्तं [६३] पुष्फचूलियाणं [आगमसुत्ताणि-२२ ] एक्सरसमं उवंगसुत्तं [६४] वण्हिदसाणं [आगमसुत्ताणि-२३ ] बारसमं उवंगसुत्तं [६५] चउसरणं [आगमसुत्ताणि-२४ ] पढमं पईण्णगं [६६] आउरपच्चक्खाणं [आगमसुत्ताणि-२५ ] बीअं पईण्णगं [६७] महापच्चक्खाणं [आगमसुत्ताणि-२६] तीइयं पईण्णगं [६८] भत्तपरिण्णा [आगमसुत्ताणि-२७ ] चउत्थं पईण्णगं Page #471 -------------------------------------------------------------------------- ________________ [ ६९ ] [ ७०] तंदुलवेयालियं संथारगं [ ७१] गच्छायार [ ७२ ] चंदावेज्झयं [ ७३] गणिविज्जा [७४] देविंदत्थओ [ ७५ ] मरणसमाहि [ ७६ ] [७७] [ ७८ ] वीरत्थव निसीह बुहत्कप्पो ववहार [ ७९] [ ८० ] [ ८१] [८२] पंचकम्पभास [८३] महानिसीहं [८४] आवसस्सयं [८५] ओहनिजत्ति [८६] पिंडनिजुत्ति [८७ ] दसवेयालियं दसासुयक्खंधं जीयकप्पो [८८] उतरज्झयणं [८९] नंदीसूयं [१०] अनुओगदारं [12] [आगमसुत्ताणि २८ ] [आगमसुत्ताणि-२९ ] - [आगमसुत्ताणि- ३०/१ ] [आगमसुत्ताणि- ३० / २ ] [आगमसुत्ताणि ३१ ] [आगमसुत्ताणि ३२ ] [आगमसुत्ताणि- ३३ / १ ] [आगमसुत्ताणि- ३३ / २ ] [आगमसुत्ताणि- ३४ ] [आगमसुत्ताणि- ३५ ] [आगमसुत्ताणि- ३६ ] [आगमसुत्ताणि-३७ ] [आगमसुत्ताणि-३८/१ ] [आगमसुत्ताणि- ३८/२ ] [आगमसुत्ताणि- ३९ ] [आगमसुत्ताणि ४० ] [आगमसुत्ताणि-४१/१ ] [आगमसुत्ताणि-४१ / २ ] [आगमसुत्ताणि ४२ ] [आगमसुत्ताणि ४३ ] पंचमं पईण्णगं छठ्ठे पण्णगं सत्तमं पण्णगं- 9 सत्तमं पण्णगं - २ अठ्ठमं पईण्णगं नवमं पईण्णगं दसमं पईण्णगं- १ दसमं पण्णगं-२ पढमं छेयसुत्तं बीअं छेत्तं तइयं छेयसुत्तं उत्थं छेत्तं पंचमं छेयसुत्तं - 9 पंचमं छेयसुत्तं -२ छठ्ठे छेयसुत्तं पढमं मूलसुतं [आगमसुत्ताणि-४४ ] पढमा चूलिया [आगमसुत्ताणि-४५ ] बितिया चूलिया પ્રકાશન ૪૨ થી ૯૦ આગમશ્રુત પ્રકાશને પ્રગટ કરેલ છે. बीअं मूलसुतं - 9 बीअं मूलसुतं-२ ગુજરાતી અનુવાદ [આગમદીપ-૧] પહેલું અંગસૂત્ર [१] खायार[२] सूयगड - [3] .. ગુજરાતી અનુવાદ બીજું અંગસૂત્ર [આગમદીપ-૧] [આગમદીપ-૧] - ગુજરાતી અનુવાદ [આગમદીપ-૧] [४] समवाय[4] [es] નાયાધમ્મકહા – विवाहपत्ति - ગુજરાતી અનુવાદ ગુજરાતી અનુવાદ ગુજરાતી અનુવાદ ગુજરાતી અનુવાદ [3] उवासगहसा - [८] अंतगउहसा - ગુજરાતી અનુવાદ [૯] અનુત્તરોપપાતિકદસા- ગુજરાતી અનુવાદ [१०] पडावागरस - तइयं मुलसुतं चत्यं मूलसुतं [આગમદીપ-૨] [આગમદીપ-૩] [આગમદીપ-૩] [આગમદીપ-૩] [આગમદીપ-૩] ગુજરાતી અનુવાદ આગમદીપ-૩] ત્રીજું અંગસૂત્ર ચોથું અંગસૂત્ર પાંચમું અંગસૂત્ર છઠ્ઠું અંગસૂત્ર સાતમું અંગસૂત્ર આઠમું અંગસૂત્ર નવમું અંગસૂત્ર દશમું અંગસૂત્ર Page #472 -------------------------------------------------------------------------- ________________ [૧૦૧] વિવાગસૂય – [૧૦૨] ઉવવાઇય [૧૦૩] રાયપ્પસેણિય – [૧૦૪] જીવાજીવાભિગમ – [૧૦૫] પન્નવણાસુત્ત [૧૦૬] સૂરપન્નત્તિ - [૧૦૭] ચંદપન્નતિ – [૧૦૮] જંબુદ્દીવપન્નતિ - [૧૯] નિરયાવલિયા - [૧૧૦] કપ્પવર્ડિસિયા - [૧૧૧] પુલ્ફિયા – [૧૧૨] પુચૂલિયા – [૧૧૩] વષ્ટિદસા – [૧૧૪] ચઉસરણ – [૧૧૫] આઉરપચ્ચક્ખાણ – [૧૧] મહાપચ્ચક્ખાણ - [૧૧૭] ભત્તપરિણા – [૧૧૮] તંદુલવેયાલિય – [૧૧૯] સંથારગ - [૧૨૦] ગચ્છાયાર [૧૨૧] ચંદાવેાય – [૧૨૨] ગણિવિજ્જા – [૧૨૩] દૈવિંદત્યઓ – [૧૨૪] વીત્થવ – [૧૨૫] નિસીહ - [૧૨] બુતકપ્પ – [૧૨૭] વવહાર – [૧૨૮] દસાસુયÑધ – [૧૨૯] જીયકપ્પો – [૧૩૦] મહાનિસીહ – [૧૩૧] આવસ્મય – [૧૩૨] ઓનિજ્જુત્તિ - [૧૩૩] પિંડનિ′ત્તિ - [૧૩૪] દસવેયાલિય – [13] ગુજરાતી અનુવાદ ગુજરાતી અનુવાદ ગુજરાતી અનુવાદ ગુજરાતી અનુવાદ ગુજરાતી અનુવાદ ગુજરાતી અનુવાદ ગુજરાતી અનુવાદ ગુજરાતી અનુવાદ ગુજરાતી અનુવાદ ગુજરાતી અનુવાદ ગુજરાતી અનુવાદ ગુજરાતી અનુવાદ ગુજરાતી અનુવાદ ગુજરાતી અનુવાદ ગુજરાતી અનુવાદ ગુજરાતી અનુવાદ ગુજરાતી અનુવાદ ગુજરાતી અનુવાદ ગુજરાતી અનુવાદ ગુજરાતી અનુવાદ ગુજરાતી અનુવાદ ગુજરાતી અનુવાદ ગુજરાતી અનુવાદ ગુજરાતી અનુવાદ ગુજરાતી અનુવાદ ગુજરાતી અનુવાદ ગુજરાતી અનુવાદ ગુજરાતી અનુવાદ ગુજરાતી અનુવાદ ગુજરાતી અનુવાદ ગુજરાતી અનુવાદ ગુજરાતી અનુવાદ ગુજરાતી અનુવાદ ગુજરાતી અનુવાદ [આગમદીપ-૩] [આગમદીપ-૪] [આગમદીપ-૪] [આગમદીપ-૪] [આગમદીપ-૪] [આગમદીપ-૫] [આગમદીપ-૫] [આગમદીપ-૫] આગમદીપ-૫] [આગમદીપ-૫] આગમદીપ-૫] [આગમદીપ-૫] [આગમદીપ-૫] [આગમદીપ-૬] [આગમદીપ-5] [આગમદીપ-૬] આગમદીપ-૬] [આગમદીપ-૬] [આગમદીપ-૬] [આગમદીપ-૬] [આગમદીપ-૬] [આગમદીપ-૬] [આગમદીપ-5] [આગમદીપ-૬] [આગમદીપ-૬] [આગમદીપ-૬] [આગમદીપ-૬] [આગમદીપ-૬] [આગમદીપ-૬] [આગમદીપ-૬] [આગમદીપ-૭] [આગમદીપ-૭] [આગમદીપ-૭] [આગમદીપ-૭] અગિયારમું અંગસૂત્ર પહેલું ઉપાંગસૂત્ર બીજું ઉપાંગસૂત્ર ત્રીજું ઉપાંગસૂત્ર ચોથું ઉપાંગસૂત્ર પાચમું ઉપાંગસૂત્ર છઠ્ઠું ઉપાંગસૂત્ર સાતમું ઉપાંગસૂત્ર આઠમું ઉપાંગસૂત્ર નવમું ઉપાંગસૂત્ર દશમું ઉપાંગસૂત્ર અગિયારમું ઉપાંગસૂત્ર બારમું ઉપાંગસૂત્ર પહેલો પયજ્ઞો બીજો પયજ્ઞો ત્રીજો પયજ્ઞો ચોથો પયજ્ઞો પાંચમો પયજ્ઞો છઠ્ઠો પયજ્ઞો સાતમો પયજ્ઞો-૧ સાતમો પયજ્ઞો-૨ આઠમો પયજ્ઞો નવમો પયજ્ઞો દશમો પયજ્ઞો પહેલું છેદસૂત્ર બીજું છેદસૂત્ર ત્રીજું છેદસૂત્ર ચોથું છેદસૂત્ર પાંચમું છેદસૂત્ર છઠ્ઠું છેદસૂત્ર પહેલું મૂલસુત્ર બીજું મૂલસુત્ર-૧ બીજું મૂલસુત્ર-૨ ત્રીજું મુલસૂત્ર Page #473 -------------------------------------------------------------------------- ________________ [14] [१3५] उत्त२४ाय - ગુજરાતી અનુવાદ (આગમદીપ-૭] ચોથું મૂલસુત્ર [૧૩] નંદીસુત્ત - ગુજરાતી અનુવાદ [આગમદીપ-૭] પહેલી ચૂલિકા [૧૩૭] અનુયોગદ્વાર - ગુજરાતી અનુવાદ [આગમદીપ-૭ બીજી ચૂલિકા પ્રકાશન ૯૧ થી ૧૩૭ આગમદીપ પ્રકાશને પ્રગટ કરેલ છે. [૧૩૮] દીક્ષા યોગાદિ વિધિ [૧૩] ૪૫ આગમ મહાપૂજન વિધિ [१४०] आचाराङ्गसूत्रं सटीकं आगमसुत्ताणि सटीकं-१ [१४१] सूत्रकृताङ्गसूत्रं सटीकं आगमसुत्ताणि सटीकं-२ [१४२] स्थानाङ्गसूत्रं सटीकं आगमसुत्ताणि सटीकं-३ [१४३] समवायाङ्गसूत्रं सटीक आगमसुत्ताणि सटीकं-४ [१४४] भगवतीअङ्गसूत्रं सटीकं आगमसुत्ताणि सटीकं-५/६ [१४५] ज्ञाताधर्मकथाङ्गसूत्रं सटीक आगमसुत्ताणि सटीकं-७ [१४६] उपासकदशाङ्गसूत्रं सटीकं आगमसुत्ताणि सटीक-७ [१४७] अन्तकृद्दशाङ्गसूत्रं सटीकं आगमसुत्ताणि सटीकं-७ [१४८] अनुत्तरोपपातिकदशाङ्गसूत्रं सटीकं आगमसुत्ताणि सटीक-७ [१४९] प्रश्नव्याकरणाङ्गसूत्रं सटीकं आगमसुत्ताणि सटीकं-७ [१५० विपाकश्रुताङ्गसूत्रं सटीकं आगमसुत्ताणि सटीकं-८ [१५१] औपपातिकउपाङ्गसूत्रं सटीक आगमसुत्ताणि सटीक-८ [१५२] राजप्रश्नियउपाङ्गसूत्रं सटीकं आगमसुत्ताणि सटीकं-८ [१५३] जीवाजीवाभिगमउपाङ्गसूत्रं सटीकं आगमसुत्ताणि सटीकं-९ [१५४] प्रज्ञापनाउपाङ्गसूत्रं सटीक आगमसुत्ताणि सटीकं-१०/११ [१५५] सूर्यप्रज्ञप्तिउपाङ्गसूत्रं सटीकं आगमसुत्ताणि सटीक-१२ [१५६] चन्द्रप्रज्ञप्तिउपाङ्गसूत्रं सटीकं आगमसुत्ताणि सटीकं-१२ [१५७] जम्बूद्वीवप्रज्ञप्तिउपाङ्गसूत्रं सटीकं आगमसुत्ताणि सटीकं-१३ [१५८] निरयावलिकाउपाङ्गसूत्रं सटीकं आगमसुत्ताणि सटीकं-१४ [१५९] कल्पवतंसिकाउपाङ्गसूत्रं सटीकं आगमसुत्ताणि सटीकं-१४ [१६०] पुष्पिताउपाङ्गसूत्रं सटीकं आगमसुत्ताणि सटीकं-१४ पुष्पचूलिकाउपाङ्गसूत्रं सटीकं आगमसुत्ताणि सटीकं-१४ वण्हिदसाउपाङ्गसूत्रं सटीकं आगमसुत्ताणि सटीकं-१४ [१६३] चतुःशरणप्रकीर्णकसूत्र सटीकं आगमसुत्ताणि सटीकं-१४ आतुरप्रत्याव्यानप्रकीर्णकसूत्रं सटीकं आगमसुत्ताणि सटीकं-१४ [१६५] महाप्रत्याख्यानप्रकीर्णकसूत्रं सच्छायं आगमसुत्ताणि सटीकं-१४ [१६६] भक्तपरिज्ञाप्रकीर्णकसूत्रं सच्छायं आगमसुत्ताणि सटीकं-१४ [१६१] [१६४] Page #474 -------------------------------------------------------------------------- ________________ [15] [१६७] तंदुलवैचारिकप्रकीर्णकसूत्रं सटीकं आगमसुत्ताणि सटीकं-१४ [१६८] संस्तारकप्रकीर्णकसूत्रं सच्छायं आगमसुत्ताणि सटीकं-१४ [१६९] गच्छाचारप्रकीर्णकसूत्रं सटीकं आगमसुत्ताणि सटीकं-१४ [१७०] गणिविद्याप्रकीर्णकसूत्रं सच्छायं आगमसुत्ताणि सटीकं-१४ [१७१] देवेन्द्रस्तवप्रकीर्णकसूत्रं सच्छायं आगमसुत्ताणि सटीक-१४ [१७२] मरणसमाधिप्रकीर्णकसूत्रं सच्छायं आगमसुत्ताणि सटीकं-१४ [१७३] निशीथछेदसूत्रं सटीकं आगमसुत्ताणि सटीकं-१५-१६-१७ [१७४] बृहत्कल्पछेदसूत्रं सटीकं आगमसुत्ताणि सटीकं-१८-१९-२० [१७५] व्यवहारछेदसूत्रं सटीकं आगगम सुत्ताणि सटीकं-२१-२२ [१७६] दशाश्रुतस्कन्धछेदसूत्रं सटीकं आगमसुत्ताणि सटीकं-२३ [१७७] जीतकल्पछेदसूत्रं सटीकं आगमसुत्ताणि सटीकं-२३ [१७८] महानिशीथसूत्रं (मूल) आगमसुत्ताणि सटीकं-२३ [१७९] आवश्यकमूलसूत्रं सटीक आगमसुत्ताणि सटीकं-२४-२५ [१८०] ओघनियुक्तिमूलसूत्रं सटीक आगम सुत्तामि सटीकं-२६ [१८१] पिण्डनियुक्तिमूलसूत्रं सटीकं आगमसुत्ताणि सटीकं-२६ [१८२] दशवैकालिकमूलसूत्रं सटीकं . आगमसुत्ताणि सटीकं-२७ [१८३] उत्तराध्ययनमूलसूत्रं सटीकं आगमसुत्ताणि सटीकं-२८-२९ [१८४] नन्दी-चूलिकासूत्रं सटीक आगमसुत्ताणि सटीकं-३० [१८५] अनुयोगद्वारचूलिकासूत्रं सटीकं आगमसुत्ताणि सटीकं-३० પ્રકાશન ૧૩૯ થી ૧૮૫ આગમશ્રત પ્રકાશને પ્રગટ કરેલ છે. - संपई स्थ: मागम माराधना उन्' શીતલનાથ સોસાયટી-વિભાગ-૧, ફલેટ નં-૧૩, ૪થે માળે શ્રી નમિનાથ જૈન દેરાસરજી પાછળ, બહાઈ સેન્ટર, ખાનપુર અમદાવાદ-૧ Page #475 -------------------------------------------------------------------------- ________________ [16] "आगमसुत्ताणि-सटीकं" म॥ १ थी 30 नु विव२९॥ आगमसुत्ताणि समाविष्टाआगमाः भाग-१ आयार भाग-२ सूत्रकृत स्थान भाग-३ भाग-४ समवाय भाग-५-६ भगवती (अपरनाम व्याख्याप्रज्ञप्ति) भाग-७ ज्ञाताधर्मकथा, उपासकदशा, अन्तकृद्दशा, अनुत्तरोपपातिकदशा, प्रश्नव्याकरण भाग-८ [विपाकश्रुत, औपपातिक, राजप्रश्निय भाग-९ जीवाजीवाभिगम भाग-१०-११ प्रज्ञापना भाग-१२ सूर्यप्रज्ञप्ति, चन्द्रप्रज्ञप्ति भाग-१३ जम्बूद्वीपप्रज्ञप्ति भाग-१४ निरवायलिका, कल्पवतंसिका, पुष्पिका, पुष्पचूलिका वण्हिदशा, चतुःशरण, आतुरप्रत्याख्यान, महाप्रत्याख्यान, भक्तपरिज्ञा, तन्दुलवैचारिक, संस्तारक, गच्छाचार, गणिविद्या, देवेन्द्रस्तव, मरणसमाधि | भाग-१५-१६-१७/नीशीथ भाग-१८-१९-२० बृहत्कल्प भाग-२१-२२ भाग-२३ दशाश्रुतस्कन्ध, जीतकल्प, महनिशीथ भाग-२४-२५ आवश्यक भाग-२६ ओघनियुक्ति, पिण्डनियुक्ति भाग-२७ दशवैकालिक भाग-२८-२९ उत्तराध्ययन भाग-३० नन्दी, अनुयोगद्वार व्यवहार Page #476 -------------------------------------------------------------------------- ________________ भाष्यं vate a personal use only .