________________
उद्देशक : १७, मूलं-१२३९, [भा. ५९६८]
२७७ चू-उववसिता पदसंधियं जहा न डज्झति तहा गेण्हति । अहवा - मंचगे मंचिकाए वा मज्झे भूमीए वा पादं ठवेत्ता गेण्हति।पत्तगबंधगतो वा गेण्हति। अचुसिणंच पादद्वितंघोलेइ, मालेवो डज्झिहिति । एयाए जयणाए कारणे गेण्हंतो अदोसो॥
मू. (१२४०) जे भिक्खू उस्सेइमं वा संसेइमं वा चाउलोदगं वा वालोदगंवा तिलोदगं वा तुसोदगंवा जवोदगंवा आयामंवा सोवीरंवा अंबकंजियंवा सुद्धवियउंवा आहुणा धोयंअनंबिलं अपरिणयं अवकंतजीवं अविद्धत्थं पडिग्गाहेइ पडिग्गाहेंतं वा सातिज्जति ।। [भा.५९६९] उस्सेतिममादीया, पाणा वुत्ता उ जत्तिया सुत्ते।
तेसिं अन्नतरायं, गेण्हंति आणमादीणि ॥ चू-उसिणं सीतोदगे छुब्भति तं उस्सेइमपाणयं । जंपुण उसिणं चेव उवरि सीतोदगेण चेव सिंचियं तं संसेइमं । अहवा-संसेतिमं, तिला उण्हपाणिएण सिण्णा जति सीतोदगा धोवंति तो संसेतिमं भण्णति।चाउलाणधोवणं चाउलोदगं ।अधुनाघोतंअचिरकालधोतं।रसतोअणंबीभूयं। जंजीवेणं विप्पमुक्कं तं वक्कतं, न वकंतं अवकंतं, सचेतनं मिश्रं वा इत्यर्थः: । जमवण्णसंजातं तं परिणयं, न परिणयं अपरिणयस्वभाववर्णस्थमित्यर्थः: । जं वण्णगंधरसफासेहिं सव्वेहिं ध्वस्तं तं विध्वस्तं, अनेगधा वा ध्वस्तं विध्वस्तं, न विद्धत्थं अविद्धत्थं, सर्वथा स्वभावस्थमित्यर्थः । अहवा- एए एगहिया । अपरिणयं गेण्हंतस्स चउलहु, आणाइया य दोसा ।।
उस्सेइमस्स इमं वक्खाणं[भा.५९७०] सीतोदगम्मि छुब्भति, दीवगमादी उसेइमं पिढें ।
संसेइमं पुण तिला, सिण्णा छुब्भंति जत्थुदए। चू- मरहट्ठविसए उस्सइया दीवगा सीओदगे । छुब्भंति । उस्सेइमे उदाहरणं, जहा-पिढें । अहवा- पिट्ठस्स उस्सेजमाणस्स हेट्ठजं पाणियं तं उस्सेइमं । पच्छद्धं गतार्थम् ।। [भा.५९७१] पढमुस्सेतिममुदयं, अकप्पकप्पं च होति केसिंचि ।
तंतुन जुज्जति जम्हा, उसिणं मीसं ति जा दंडो॥ चू-ते दीवगादी उस्सेतिमा, एकम्मि पाणिए दोसुतिसु वा निच्चलिजंति तत्थ बितियततिजा य सव्वेसिं चेव अकप्पा, पढम पाणियं तं पि अकप्पं चेव । केसि चि आयरियाणं कप्पं, तं न घडति। कम्हा? जम्हा उसिणोदगमविअनुव्वत्तेडंडे मीसं भवति, तंपुण कहिं उस्सेतिमेसु छूढेसु अचित्तं भविष्यतीत्यर्थः ? ।। इमो चाउलोदे विही [भा.५९७२] पढमं बितियं ततियं, चाउलउदगंतु होति सम्मिस्सं ।
तेन परंतु चउत्थे, सुत्तनिवातो इहं भणितो॥ चू- पढम-बितिय-ततिय-चाउलोदगा एते नियमा मिस्सा भवंति, तेन परं चउत्थादि सचित्ता । एत्त सुत्तणिवातो चउलहुगमित्यर्थः । आदिल्लेसु तिसु वि मासलहुं । अन्ने पुण-ततिए वा चाउलसोधणे सुत्तणिवायमिच्छति, जेण तत्थ बहुं अपरिणयं, थोवं परिणयमिति ।।
जं उस्सेतिमादि मिस्सं तस्सिमो गहणविही[भा.५९७३] कालेणं पुण कप्पति, अंबरसं वण्णगंधपरिनामं ।
वण्णातिविगतलिंगं, नज्जति वुक्कंतजीवं ति॥
Jain Education International
For Private & Personal Use Only
www.jainelibrary.org