________________
उद्देशकः १५, मूलं-९१६, [भा. ४९०३] [भा.४९०३] एमेव भावतो विय, पिन्नं तत्थेक्कदव्वतो अभिन्नं ।
पंचमछट्ठा दोहि वि, नवरं पुण पंचमे अविही ॥ चू-जंच सुत्तपदं ‘सेवि य विधिभिन्ने नो चेवणं अविधिभिन्ने" एयम्मि निग्गंधीणं सुतपदे छ भंगा भवंति । तं जहा - भावतो अभिन्नं १ । भावओ अभिन्नं दव्वओ अविहिभिन्नं २ । भावओ अभिन्नं दव्वतो विधिभिन्नं ३ । भावतो भिन्नं दव्वतो भिन्नं । (] | भावतो भिन्नं दव्वतो अविधिभिन्नं ५। (नो] भावतो भिन्नं दव्वतो विधिभिन्नं । । एतेसुछसुभंगेसुदिवड्डा गाहा समोतारेयव्वा॥ [भा.४९०४] आणादि रसपसंगा, दोसा ते चेवजे पढमसुत्ते।
इह पुण सुत्तनिवातो, ततियचउत्थेसुभंगेसु॥ चू-इमा गाहा निग्गंथसुत्ते चउभंगक्कमे समोतारेयव्वा, ततिय-चउत्था भंगा भावतो भिन्नं तितेन तेसु सुत्तनिवातो एमेव गाथा।निग्गंथीणंछब्भंगकडे चउत्थ-पंचम-छ?-भंगेसुसुत्तनिवातो कायब्वो, तेषां भावभिन्नत्वात् । अहवा- छठे भंगे सुत्तनिवातो ॥ समणीणं छसुभंगेसु जहक्कम इमे पच्छित्ता[भा.४९०५] लहुगा तीसु परित्ते, लहुगो मासो य तीसु भंगेसु ।
गुरुगा होति अनंते, पच्छित्ता संजतीणंतु॥ धू-अह हत्थकम्मभावतो छसुभगेसु इमं पच्छित्तं[भा.४९०६] अहवा गुरुगा गुरुगा, लहुगा गुरुगा य पंचमे गुरुगा।
छट्ठम्मि होति लहुगो, लहुगट्ठाणे गुरूऽनंते॥ [भा.४९०७] आयरितो पवत्तिणीए, पवत्तिणी भिक्खुणीण न कधेति ।
गुरुगा लहुगा लहुगो, तत्थ वि आणादिणो दोसा॥ धू-एयंपलंबसुत्तंआयरिओपवत्तिणीए नकधेति, जइसाभिक्खुणीणंन कहेति, पवत्तिणी तो अति ता भिक्खुणीओ न सुणंति, तो तासिं मासलहुं पच्छित्तं । आयरियस्स अकहेंतस्स आणादिया दोसा पवत्तिणीए वि आणाइणो दोसा, भिक्खुणीए असुणेतीए आणादिया दोसा॥ [भा.४९०८] अभिन्ने महव्वयपुच्छा, मिच्छत्त विराधना य देवीए।
किं पुण ता दुविधातो, भुत्तभोगी अभुत्ता य॥ धू-चोदगाह-निगंथाणंपकंभिन्नं वाअभिन्नंवा कप्पति, निग्गंधीणंअभिन्नं अविधिभिन्नं चन कप्पति, विधिभिन्नं कप्पति॥ जहा एस सुत्तत्ये भेदो, किमेवं महव्वएसु वितेसिं भेदो? जहा तच्चन्नियाणं भिक्खुयाणंकिल अड्डाइजा सिक्खापदंसिता, भिक्खुणीणंपंचसिक्खापदंसिता। एवं निग्गंथीणं किं छ-महव्वया, साहुपंचमहब्बएहितो दुगुणा वा? उच्यते[भा.४९०९] न वि छ-महव्वता नेव, दुगणिता जह उ भिक्खुणीवग्गे।
बंभवयरक्खणट्ठा, न कप्पति तं तु समणीणं ।। घू-उच्चारियसिद्धा ।अंगादासरिसंपलबंधेप्पंतंदर्युकोति मिच्छत्तं गच्छे, तेनेव वा करकम्म करेज्जा । तत्थ य संजमायविराधना भवति । एत्थ दोवि दिटुंता कज्जति - ताओ य समणीओ दुविधा-भुत्तभोगाओ अभुत्तभोगाओ वा । अंगादानसरीसे पलंबे दटुं भुत्तभोगीण सतिकरणं
Jain Education International
For Private & Personal Use Only
___www.jainelibrary.org