________________
४४८
निशीथ-छेदसूत्रम् -३-२०/१४२० मासगुरुं। एस विभागो।एवं पढमसुत्ते। एवं चेव सव्वसुत्तेसुजो अनुवादी अत्थो सव्वो विभागो। अहवा - जं दव्वादिपुरिसविसेसेण अविसेसिज्जति सो ओहो । दव्वादिपुरिसविसिटुं पुण सव्वं वित्थरो । एयं सव्वं जं वुत्तं सट्ठाणसद्दहंतस्स सद्दहणकप्पो।। इदानि इमो आयारण कपो[भा.६६७१] जे भणिता उ पकप्पे, पुव्वावरवाहता भवे सुत्ता।
सो तह समायरंतो, सव्वो सो आयरणकप्पो॥ चू-जे पकप्पे एगूणवीसाते उद्देसगेहिं पुव्वावरवाहया सुत्ता अत्था वा भणिता ते तहेव समायरंतस्स आयरणकप्पो भवति । एत्थ पुव्वो उस्सग्गो, अवरो अववादो। एते परोप्परवाहता - एतेसिं सट्ठाणे सेवणा कर्तव्येत्यर्थः ।। [भा.६६७२] उस्सग्गे अववायं, आयरमाणो विराहओ होति।
अववाए पुण पत्ते, उस्सग्गनिसेवओ भइओ॥ चू- कंठया । भयणा कहं ? उच्यते - जो धितिसंघयणसंपन्नो सो अववायठाणे पत्ते वि उस्सग्गं करेंतो सुद्धो, जो पुण धितिसंघयणहीणो अववायट्ठाणे उस्सगं करेइ सो विराधनं पावति । एस भयणागतो आय (क) रणकप्पो ।। इदानि गहणकप्पो[भा.६६७३] सुत्तत्थतदुभयाणं, गहं बहुमानविनयमच्छेरं ।
उक्कुडु-निसेज्ज-अंजलि-गहितागहियम्मिय पणामो॥ चू-सुत्तं अत्थं उभयंवा गेण्हतेण भत्तिबहुमानाब्भुट्ठाणातिविणओपयुंजियव्यो। “अच्छेरं" ति आश्चर्य मन्यते - “अहो ! इमेसु सुत्तत्थपदेसु एरिसा अविकला भावा नजंति", अहवा - आश्चर्यभूतं विनयं करोति तिव्वभावसंपन्नो अन्नेसि पि संवेगंजणंतो, अत्थे नियमा सन्निसिजं करेति, सुत्ते वि करेति, वायणायरियइच्छाए वा सुणेति, उक्कुडुओ ठितो रयहरणनिसेज्जाए वा निच्छकयंजली । एवं पुच्छमाणे वि सुत्तं पुण कयकच्छमो पढति, जया पुण आलावयं नग्गति तया कयंजली कयप्पणामो य, किं च अंगंसुयक्खंधं अज्झयणं उद्देसगा अत्याहिगारा सुत्तवक्के य गुरुणा दिन्ने समत्ते वा । गहिए त्ति अवधारिएण अनवधारिते वा सिस्सेण पणामो कायब्वो॥
इदानिं “सोधिकप्पो"त्ति सोधिप्रायश्चित्तंतंद्रव्यादिपुरुषभेदेन कल्पते यः स सोधिकल्पः, जो आवन्नाणं पच्छित्तेण सोधिं करोतीत्यर्थः । केरिसो सो ? उच्यते- केवल मन ओहि चोद्दस नवपुव्वी य । सीसो भणति - तित्थकरादिणो चोद्दसपुव्वादिया य जुत्तं सोहिकरा, जम्हा ते जाणंति जेन विसुज्झइ त्ति, तेसु वोच्छिण्णेसु सोही वि वोच्छिन्ना? । आचार्याह[भा.६६७४] का णं जिनपुव्वधरा, करिसुंसोधिं तहा वि खलु एण्हि ।
चोद्दसपुव्वनिबद्धो, गणपरियट्टी पकप्पधरो॥ चू-पुव्वद्धं कंठं । इमं पकप्पज्झयणं चोद्दसपुव्वीहिं निबद्धं, तं जो गणपरिवट्टि सुतत्त्थे धरेति सो वि सोधिकरो भवति । अहवा - चोद्दसपुव्वेहितो निहिओ एस पकप्पो निबद्धो, तद्धारी सोऽधिकारीत्यर्थः । किं चान्यत्[भा.६६७५] उग्घायमनुग्घाया, मासचउम्मासिया उ पच्छित्ता।
पुव्वगते च्चिय एते, निजूढा जे पकप्पम्मि । चू-जे उग्घायादियापच्छित्ताजेसुअवराहेसुपुव्वगए सुत्तेअत्थेवाभनतातेचेवपुव्वगतसिद्धा
Jain Education International
For Private & Personal Use Only
www.jainelibrary.org