________________
उद्देशक : २०, मूलं- १४२०, [भा. ६६६५ ]
चू- एवं संजतीणं पि सव्वं भाणियव्वं । नवरं - तासिं दुगवज्जियं ति अणवट्ठपारंचियदानं नत्थि । आवत्तीओ पुण तासिं अत्थि, से सव्वावत्तीओ दाणाणि य अत्थि । नवरं - परिहारो न किंचि, जहा पुरिसाणं आयरियादिट्ठाणेसु भणियं तहा तासिं पवत्तिणिमादिठाणेसु भाणियव्वं ।। इदानं आयरिओ सिस्साणं सिस्सिणीणं च इमं निसीहज्झयणं हिययम्मि थिरं भवउत्ति निकायणत्थं इमं भणइ[भा. ६६६६ ]
चहा निसीहकप्पो, सद्दहणा आयरण गहण सोही । सद्दहण बहुविहा पुण, ओहनिसीहे विभागो य ॥
४४७
चू- अहवा - जं एयं पंचमचूलाए वुत्तं सव्वं एयं समासतो चउव्विहं ।
जतो भण्णति - "चउ० " गाहा ।। चउव्विहो निसीहकप्पो तं जहा - सद्दहणकप्पो, आयरणकप्पो, गहणकप्पो, सोहिकप्पो य । तत्थ जा सद्दहणा सा दुविहा - ओहे विभागे य । एक्केक्का अनेगविहा इमा
[भा. ६६६७ ]
ओहनिसीहं पुण हो ति पेढिया सुत्तमो विभाओ उ । उस्सग्गो वा ओहो, अववाओ होति उ विभागो ॥
चू- ओघः समासः सामान्यमित्यनर्थान्तरं तं च णिसीहपेया नमनिष्फण्णो निक्खेवो उ (ओह) ग्गहणादित्यर्थः । विभजनं विभागः विस्तर इत्यर्थः । सवीसाए उद्देसतेहिं जो सुत्तसंगहो सुत्तत्थो य । अहवा उस्सग्गो ओहो, तस्यापवादः विभागः ॥ अहवाउस्सग्गो वा उ ओहो, आणादिपसंगमो विभागो उ ।
[ भा. ६६६८ ]
वत्युं पप्प विभागो, अविसिद्वावज्जणा ओहो ।
चू-सुते सुत्ते जं उस्सग्गदारेसणं तं ओहो, जं पुण सुत्ते सुत्ते आणाऽणवत्थमिच्छत्तविराधना य विभागदरिसणं सो विभागो, अहवा - आयरियादिपुरिसवत्थुभेदेणजं भणियं सो विभागो, जो पुण अविसिट्ठा आवत्ती सो ओहो || अहवा
[भा. ६६६९ ] पडिसेहो वा ओहो, तक्कणाऽऽनाति होइ वित्थारो ।
आया संजम भइता, तस्स य भेदा बहुविकप्पा ॥
छू "ना कप्पइ" त्ति काउ जं जं पडिसिद्धं सो सव्वो ओहो, तस्स पडिसिद्धस्स करणाणुन्ना जा आणादिणोय भेदा । एस सव्वो वित्थरो त्ति विभागो सवित्थरो पुण भाणियव्वो । निक्कारण अविधिपडिसेवणे नियमा आणाभंगो अनवत्था य, मिच्छत्तं च- “न जहावादी तहाकारि" त्ति विराधनाओ आयसंजमविराधनाओ भयनिज्जा- कयावि भवंति न वा । जहा करकम्मकरणे आयविराहणा भवति न वा, सजमे नियमा भवति, पमत्तस्स य पडमाणस्स आयविराहणा, तस्सेव पाणाइवाय असंपत्तीए नो संजमविराधना । एवं "तस्स "त्ति विराहणाए सप्रमेदा। एवं बहुविकप्पा अनेगप्रकारा उवउज्ज भाणियव्वा । एवं विभागो ।।
[भा. ६६७०] अहवा सुत्तनिबंधो, ओहो अत्थो उ होति वित्थारो । अविसेसो त्ति व ओहो, जो तु विसेसो स वित्थारो ॥
चू-सुत्तमेत्तप्रतिबद्धं, जहा पढमसुत्ते करकम्मकरणे मासगुरुं । एस ओहो। सेसो अत्तो जहा पढमपोरिसीए करकम्मकरणे मूलं, बितिए छेदो, ततिए छग्गुरू, चउत्थीए चउगुरुं, पंचमीए
Jain Education International
For Private & Personal Use Only
www.jainelibrary.org