________________
४४६
निशीथ-छेदसूत्रम् -३-२०/१४२०
उक्तंच- "अस्थि णं भंते उवसत्तमा देवा" इत्यादि आलावकाः । एवं जो तरुणो बहूण य साहुसाहुणीणं उवग्गहं काहिति, सो एवं पन्नविज्जति । अह पन्नवितो वि अकप्पियं न इच्छति, ताहे से भंडीपोतेहिं दिटुंतो कजति । जो भंडीपोतो वा थोवसंठवणाए संठवितो वहति सो संठविज्जति । अह अतीवविसण्णदारूं तो न संठविज्जति । एवं तुमं पि गिलाणे अकप्पियसंठवणाए संठवितो बहुं संजमं कहिति, जो पुण वुड्डो तरुणो वा अतीवरोगधच्छो अतिगिच्चो सो जति अप्पणाभणाति-“अनासगंकरेमि" तितस्सअनुमती कज्जति, अप्पणाऽमनंतस्स “साहिज्जति"त्ति धम्मो कहिज्जति, पन्नविज्जइ य “अनासगं करेहि" ति।
इदानिं तेनेवंकरणिजं अहनेच्छतिअनासगं, ताहे से भंडीपोतगंदिटुंता कजंति, सो भण्णति - तुमं अतो विसन्नदारुतुल्लो आरोहणं करेहि त्ति । “जा एगदेसे अदढा तु भंडी" वृत्तं कंठं ।।
एवं कारणे जयणासेवणा वन्निता, अजयणं करेंतस्स आरोवणा य । अहवा - सावेक्खा दस आयरियादिपुरिसा कजंति । कहं? उच्यते -जे भिक्खू गीयत्थो सो दुविहो कजति । कहं? उच्यते - कयकरणो अकयकरणो य । थिराथिरो न कज्जति।
एवं दस काउंइमा अन्ना आरोवणा भणंति - [भा.६६६२] निविगितिय पुरिमड्डे, एक्कासण अंबिले अभत्तढे ।
पण दस पन्नर वीसा, तत्तोय भवे पणुव्वीसा ।। [भा.६६६३] मासो लहुओ गुरुओ, चउरो लहुगा य होति गुरुगा य ।
__ छम्मासा लहुगुरुगा, छेदो मूलं तह दुगंच ।। चू-आयरियादी सव्वे पंचरातिंदियं आवन्ना, तेसिं इमंदानं-आयरियस्स कयकरणस्स तं चेव दानं, अकयकरणस्स अभत्तट्ठो । उवज्झायस्स कयकरणस्स अभत्तट्ठो, अकयकरणस्स आयंबिलं । भिक्खुस्सअभिगतस्स कयकरणस्सआयंबिलं, अकयकरणस्सएक्कासनयं। भिक्खूस्स अनभिगयस्स अथिरकयकरणस्स अकयकरणस्स निव्वितियं अहवा - अनभिगतअथिरस्स इच्छा । एवं दसराइंदिएसु आढत्तं हेट्ठाहुत्तं पुरिमड्ढे ठाइ, पन्नरससु आढत्तं एक्कासणगे ठाति, वीसाए आढत्तंआयंबिले ठाति, भिन्नमासेआढत्तंअभत्तढे ठाति, मासगेआरद्धं पंचसु रातिदिएसु ठाति, एवं दोमासिक तेमासिक चउमासिक पंचमासिक छम्मासिक छेद मूल अणवट्ठ पारंचिए आरद्धं सव्वेसु हेट्ठाहुत्तं ओसारेयव्वं तेहिं चेव पदेहिं । सव्वेते तवारिहलहुगा भणिया। [भा.६६६४] एसेव गमो नियमा, मासदुमासादिए उ संजोए ।
उग्घायमनुग्घाए मीसं मीसाइरेगे य॥ धू- एवं मासादिसगलसुत्तारोवणाओ भाणियव्वा, एवं उग्घाइएसु सव्वा भाणिएसु अनुग्घातिएसु वि एवं भाणियव्वा, तहा उग्घायानुग्घायमीससंजोगेसु वि भाणियव्वा । एवं मासादिगा जाव छम्मासा पनगसातिरेगेहिं भाणियव्वा । पुणो ते चेव गुरुगा पनगमासातिरेगेहिं ताहे उग्घायानुग्घायपणगमासातिरेगेहि तो दसरायउग्घातामुग्घायसातिरेगमीसाय भाणियव्वा। एवं जाव भिन्नमासातिरेगेहिं ति । एवं सव्वावत्तिसु उवउज्ज दाणं दातव्वमिति॥ [भा.६६६५] एसेव गमो नियमा, समणीणं दुगविवज्जिओ होइ।
आयरियादीण जहा, पवत्तिणिमादीण वि तहेव ॥
Jain Education International
For Private & Personal Use Only
www.jainelibrary.org