SearchBrowseAboutContactDonate
Page Preview
Page 339
Loading...
Download File
Download File
Page Text
________________ ३३६ निशीथ-छेदसूत्रम् -३-१९/१३६९ [भा.६२७१] दुविहासती य तेसिं, आहारादी करेंति सव्वं तो। पणहाणी यजयंतो, अत्तट्ठाए वि एमेव ।। चू-जो तस्स परिवारो, पासत्यादियाण वा सीसपरिवारो, सड्डा विसंता न करेंति, असंतावा नत्थि सड्डा, एवं असतीए सो सिक्खगो आहारादी सव्वं पणगपरिहाणीते जयणाते तस्स विसोहिकोडीहिं सयं करेंतो सुज्झति । अप्पणो वि एमेव पुव्वं सुद्धं गेण्हति, असति सुद्धसस पच्छा विसोहिकोडीहिं गेण्हंतो सिक्खइ । अववादपदेण विसुज्झइ । उद्देशकः-१९ समाप्तः मुनि दीपरत्नसागरेण संशोधिना सम्पादिता निशीयसूत्रे एकोनविंशतितमोद्देशकस्य [भद्रबाहुस्वामि रचिता नियुक्ति युक्तं] संघदास गणि विरचितं भाष्यं एवं जिनदासमहत्तर विरचिता चूर्णिः परि समाप्ता। (उद्देशकः-२० चू-भणिओ एगूणवीसइमो उद्देसओ । इदानि वीसइमो भण्णइ । तस्सिमो संबंधो[भा.६२७२] हत्यादि-वायणंति, पडिसेहे वितहमायरंतस्स । वीसे दानाऽऽरोवण, मासादी जाव छम्मासा॥ चू-पगप्पस्स हत्थकम्मसुत्तंजाव वायणंतंसुत्तं, एत्थ वितहमायरंतस्स दिट्ठमेयंएगूणविसाए वि उद्देसेसु आवजंणपछित्तं, तेसिं आवण्णाणं वीसतिमउद्देसे दानपच्छित्तेणं ववहारो भण्णति - दाणतेण पच्छित्तस्स आरोवणा दानारोवणा। आरोवणत्ति - चडावणा, अहवा-जंदव्वादिपुरिसविभागेण दानंसा आरोवणा।तंच कस्स? कह? आयरियमुवज्झायाणंकताकतकरणाणं, भिक्खूण विगीतमगीताण, थिरकयकरणसंघयणसंपन्नानेयराणय गच्छगताणंच सव्वेसिंतेसिं इह दाणपच्छित्तं भण्णइ, तंच इह सुत्ततोमासादीजावलम्मासा, नोपणगादिभिन्नमासंता, तेवि अत्थतो भाणियव्वा॥ एतेण संबधेनागयस्स इमं पढमसुत्तं मू. (१३७०) जे भिक्खू मासियं परिहारट्ठाणं पडिसेवित्ता आलोएजाअपलिउंचिय आलोएमाणस्स मासियं, पलिउंचिय आलोएमाणस्स दोमासियं ।। धू-जे निद्देसे, भिदिर विदारे, क्षुध इति कर्मणः आख्या, तं भिनत्तीति भिक्षु, भिक्षणशीलो वा भिक्षुः, भिक्षाभोगी वा भिक्खू।मासन्निष्फन्त्रंमासिक यथा-कौशिकं, द्रौणिक अहवा-मानेसणातो वा मासो, जम्हा समयादिकालमाणाई असति तम्हा मासे समयावलियमुहुत्ता माणा तत्रान्तर्गतादित्यर्थः । अहवा दव्वखेत्तकालभावमाणा असतीति मासो। दव्वतो जत्तिया दव्वा मासेणं असति, खेत्तओ जावत्तियं खेत्तं मासेण असति । कालतो तीसं दिवसा, भावतो जावतिया सुत्तत्थादिया भावा मासेणं गेण्हति । परिहरणं - परिहारो वज्जणं ति वुत्तं भवति । अहवा • परिहारो वहणं त्ति वुत्तं भवति, तं प्रायश्चित्तं । ष्ठा गतिनिवृत्तौ, तिष्ठन्त्यस्मिन्निति स्थानं, इह प्रायश्चित्तमेव ठाणं, तंप्रायश्चित्तठाणं अनेगप्पगारंमूलुत्तरदप्पकप्पजयाजय भेदप्रभेदभिन्नं भवति) आङ्-मर्यादा वचने, लोकृ-दर्शने, आलोयणा नाम जहा अप्पणो जाणति तहा परस्स पागडं करेइ । परि सव्वतो भावे कुच-कौटिल्ये, तस्स पलिकुंचणे त्ति रूवं भवति, रलयोरैक्यम् इति Jain Education International For Private & Personal Use Only www.jainelibrary.org
SR No.003321
Book TitleAgam Suttani Satikam Part 17 Nishitha
Original Sutra AuthorN/A
AuthorDipratnasagar, Deepratnasagar
PublisherAgam Shrut Prakashan
Publication Year2000
Total Pages476
LanguagePrakrit, Sanskrit
ClassificationBook_Devnagari, Agam, Canon, & agam_nishith
File Size23 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy