________________
उद्देशक : १९, मूलं-१३६९, [भा. ६२६५]
३३५
परियायस्स संपुण्णाणि,तस्स यआयारपकप्पोअधिज्जियव्वो।आयरियाय कालगता,एसेव समु
छेदो, अहवा-कस्सइसाहुस्स आयारपकप्पस्सदेसेण समुच्छेदोयजातो, एतेसिंसब्बोआयारपक्को पढमस्स बितियस्स देसो अवस्सं अहिज्जियव्यो । सो कस्स पासे अहिज्जियव्वो? उच्यते[भा.६२६६] संविग्गमसंविग्गे, पच्छाकड सिद्धपुत्त सावी।
पडिकते अब्भुठिते, असती अन्नत्थ तत्थेव ॥ चू-सगच्छे चेव जे गीयत्था, तेसिं असति परगच्छे संविग्गमणुन्नसगासे, तस्स असति ताहे अन्नस्स, “अन्नस्स विअसतीए"त्ति अन्नसंभोइयस्स विअसति निआदिउक्कमेणं असंविग्गेसु। तेसुविनितियादिट्ठाणाओआवकहाए पडिक्कमावितो, अनिच्छिजावअहिज्जइ तावपडिक्कमावित्ता तहावि अनिच्छे तस्स व सगासे अहिजइ । सव्वत्थ वंदनादीनि न हावेइ । एसेव जयणा । तेसिं असतीए पच्छाकडो त्ति जेण चारित्तं पच्छाकडं उन्निक्खंतो भिक्खं हिंडइ वा न वा । सारूविगो पुण सुक्किल्लवस्थपरिहिओ मुंडमसिहं धरेइ अभज्जगो अपत्तादिसु भिक्खं हिंडइ । अन्ने भण्णंतिपच्छाकडा सिद्धपुत्ता चेव, जे असिहा ते सारूविगा । एएसिं सगासे सारूविगाइ पच्छानुलोमेण अधिज्जति, तेसु सास्तविगादिसु पडिक्कंते अब्मुट्ठिए त्ति सामातियकडो व्रतारोपिता अब्भुडिओ, अहवा - पच्छाकडादिएसु पडिक्कतेसु । एते सव्वे पासत्थादिया पपच्छाकडादिया य अन्नं खेत्तं नेउं पडिक्कमाविज्जति, अनिच्छेसु तत्थेव त्ति ।। “देसाहीते"त्ति अस्य व्याख्या[भा.६२६७] देसो सुत्तमहीयं, न तु अत्थतो व असमत्ती ।
असति मणुन्नमणुन्ने, इतरेतरपक्खियमपक्खी ।। चू-पुव्वद्धं कंठं । “असति मणुन्नमणुन्ने” त्ति पयं गयत्थं ति । “इतरेतर"त्ति असति नितियाण इतरे संसत्ता, तेसिं असति इतरे कुसीला एवं नेयव्वं, एसो विअत्यो गतीचेव । तेसुवि जे पुव्वं संविग्गपक्खिता पच्छा संविग्गपक्खिएसु इमेरिसा जे पच्छाकडादिया मुंडगा ते । पच्छा कडादिया जावज्जीवाए पडिक्कमाविज्जति, जावजीवमनिच्छेसु जाव अहिज्जति ॥
तहवि अनिच्छेसु[भा.६२६८] मुंडं च धरेमाणे, सिहं च फेडंत निच्छ ससिहे वी।
लिंगेण असागरिए, न वंदनादीणि हावेति ।। चू-जति मुंडं धरेति तो रयोहरणादी दवलिंगं दिज्जति जाव उद्देसाती करेइ, ससिहस्स वि सिहं फेडेतुं एमेव दव्वलिंगं दिज्जति, सिहं वा नो इच्छति फेडेउं तो ससिहस्सेव पासे अधिज्जति, सलिंगे ठिओ चेव असागारिए पदेसे सुयपूय त्ति काउंवंदनाइ सव्वं न हावेइ, तेन विचारेयव्वं ।। पच्छाकडयस्स पासत्थादियस्स वा जस्स पासे अधिजति । तत्थ वेयावच्चकरणे इमो विही[भा.६२६९] आहार उवहि सेज्जा, एसणमादीसु होति जतियव्वं ।
अनुमोयण करावण, सिक्खति पदम्मि सो सुद्धो॥ चू-जति तस्स आहारादिया अस्थि तो पहाणं । अह नत्थि ताहे सव्वं अप्पणा एसनिज्जं आहाराति उप्पाएव्वं । अप्पणा असमत्थो[भा.६२७०] चोदेति से परिवार, अकरेमाणे भणाति वा सड्ढे ।
अब्बोच्छित्तिकरस्स उ, सुयभत्तीए कुणह पूयं ॥
For Private & Personal Use Only
Jain Education International
www.jainelibrary.org