________________
४४०
निशीथ-छेदसूत्रम् -३-२०/१४११
पडिसेवित्ता आलोएजा, अहावरा पक्खिया आरोवणा,आइमज्झावसाणे सअट्ठ सहेउंसकारणं अहीनमइरितं तेन परं पंचमासा ।।
म. (१४१२) पंचमासियंपरिहारट्ठाणंपट्टविए अनगारे अंतरामासियंपरिहारहाणंपडिसेवित्ता आलोएज्जा, अहावरा पक्खिया आरोवणा, आइमज्झावसाणे सअटुंसहेउंसकारणंअहीनमइरित्तं तेन परं अद्धछट्ठा मासा॥
मू. (१४१३) अद्धछट्ठमासियं परिहारट्ठाणं पट्टविए अनगारे अंतरा मासियं परिहारट्ठाणं पडिसेवित्ता आलोएज्जा, अहावरा पक्खिया आरोवणा, आइमज्झावसाणे सअटुं सहेउंसकारणं अहीनमइरित्तं तेन परं छम्मासा ॥
चू-एवं छम्मासादिपट्ठविते जं जं पडिसेवित्ता आरोवणा ठविया य विकला सट्ठाणवड्डीए भाणिया जावछम्मासा । इदानं सगलठवियाए मासादिया १।२।३।४।५।६। सट्ठाणवड्डिया नेयव्वाजावछम्मासा । ताहेपरट्ठाणेवड्डीभवति । तत्थ सट्टाणवड्डी इमा-जहा-मासियठवियपट्टविए मासियं सेवित्ता पक्खिया जाव दिवड्डमासा एवं आरोवणं पक्खियं वटुंतेण ताव नेयव्वं जाव छम्मासा । एवं सट्ठाणवड्डियं।
इमं परट्ठाणवड्डियं-जहा-ठविए दोमासियं पडिसेवित्ता वीसतिरातिया आरोवणा, जाववीसतिरातो मासो, एवं वीसतियाखेवेण नायव्वं जाव छम्मासा, एवं मासिते ठवियपट्ठविते तेमासियं पडिसेवित्तापन्नवीसारोवणाजावछम्मासा। मासियठवियपट्टचिएचउम्मासपडिसेवित्ता तीसिय आरोवणाए जाव छम्मासा । मासियठवियपट्टविए पंचमासिय पडिसेवित्ता पणतीसं आरोवणाए जावछम्मासा ।मासियठवियपट्टविएछम्मासियपडिसेवित्ताचत्तालीसराइंदियारोवणाए जाव छम्मासा । एवं मासियपट्ठवणाए परट्ठाणवड्डी भणिया । एवं दोमासियादिसु वि पट्टविएसु सट्ठाणवडिंभणिऊणपच्छा परट्ठाणवडीभणियव्वा, सव्वत्थ जाव छम्मासा । एसा एक्कगसंजोगवड्डी सट्टाणपट्ठाणेसु भणिया। ___ इदानिंदुगसंजोगेसट्ठाणपरट्ठाणवढि दुविहंभणामि-मासियठवियपट्टविए मासियंपडिसेवेज पक्खियआरोवणा तेन परं दिवड्डो मासो । दिवड्डठविते पट्टविते दो मासो पडिसेवेज वीसिया आरोवणा तेन परंपंचरातो तिन्नि (दोन्नि) मासा ।सपंचरातो दो मासा ठविए पट्टविते तिमासियं पडिसेवित्ता पक्खियाआरोवणा, तेन परंसवीसरायादोमासा ठवियपट्टविए दोमासियंपडिसेवित्ता वीसिया आरोवणा, तेन परं सदसराइ तिन्नि मासा । एवं पुणो मासियं, पुणो दोमासियं, एगंतरा सव्वत्थ दुगसंजोगवड्डी दुविहा भाणियव्वा जाव छम्मासा । एवं मासिय-तेमासिए य दुगसंजोगो, पुणो मासे चउमासे य । पुणो मासे पंचमासे य (पुणो मासे) छम्मासे य। ___दुगसंजोगेजत्थ जाए आरोवमातेपक्खित्ताए छम्मासा अतिरित्ता भवंति तत्थ छच्चेव मासा वत्तव्वा परओ न वत्तव्वा । कारणं तं चेव पूर्ववत् । एवं जत्तिया मासियाए ठवियाए दुगसंजोगा ते भाणिऊण ताहे मासियाए चेव ठवियपट्टवियाए तियसंजोगो चउक्कसंजोगा पंचसंजोगा य भाणियव्वा, परेण छक्कसंजोगो नत्थि, कारणं तं चेव । ताहे दोमासठवियाए दुगसंजोगवड्डी दुविहा भाणियव्वा-सा य लक्खणेण पत्ता, सुत्तेणचेव भण्णति । एत्तियं गंतूण सुत्तं निवडितं ।तं च इमं
Jain Education International
For Private & Personal Use Only
www.jainelibrary.org