SearchBrowseAboutContactDonate
Page Preview
Page 444
Loading...
Download File
Download File
Page Text
________________ उद्देशक : २०, मूलं-१४१४, [भा. ६६४७ ] मू. (१४१४) दोमासियं परिहारट्ठाणं पट्टविए अनगारे अंतरा मासियं परिहारट्ठाणं पडिसेवित्ता आलोएज्जा, अहावरा पक्खिया आरोवणा, आइमज्झावसाणे सअहं सहेउं सकारणं अहीनमइरित्तं तेन परं अड्डाइज्जा मासा ॥ मू. (१४१५) अड्डाइज्जमासियं परिहारट्ठाणं पट्टविए अनगारे अंतरा दोमासियं परिहारट्ठाणं पडिसेवित्ता आलोएज्जा अहावरा वीसिया आरोवणा, आइमज्झावसाणे सअट्टं सहेउं सकारणं अहीनमइरित्तं तेन परं सपंचराइया तिन्नि मासा ।। मू. (१४१६) सपंचरायतेमासियं परिहारट्ठाणं पट्ठविए अनगारे अंतरा मासियं परिहारट्ठाणं पडिसेवित्ता आलोएज्जा, अहावरा पक्खिया आरोवणा, आइमज्झावसाणे, सअट्टं सहेउं सकारणं अहीनमइरित्तं तेन परं सवीसतिराया तिन्नि मासा ।। मू. (१४१७) सवीसतिरायतेमासियं परिहारट्ठाणं पट्टविए अनगारे अंतरा दोमासियं परिहारट्ठाणं पडिसेवित्ता आलोएज्जा, अहावरा वीसइराइया अरोवणा, आइमज्झावसाणे, सअट्ठ सहेउं सकारणं अहीनमइरित्तं तेन परं सदसराया चत्तारि मासा ॥ मू. (१४१८) सदसरायचाउम्मासियं परिहारट्ठाणं पट्टविए अनगारे अंतरा मासियं परिहारट्ठाणं पडिसेवित्ता आलोएज्जा, अहावरा पक्खिया आरोवणा आइमज्झावसाणे सअट्टं सहेउं सकारणं अहीनमइरित्तं तेन परं पंचूना पंचमासा ॥ मू. (१४१९) पंचूनपंचमासियं परिहारट्टाणं पट्टविए अनगारे अंतरा दोमासियं परिहारट्ठाणं पडिसेवित्ता आलोएज्जा, अहावरा वीसइराइया आरोवणा आइमज्झावसाणे, सअहं सहेउं सकारणं अहीनमइरित्तं तेन परं अद्धछट्ठा मासा ॥ मू. (१४२०) अद्धछट्टमासियं परिहारट्ठाणं पट्टविए अनगारे अंतरा मासियं परिहारट्ठाणं अपडिसेवित्ता आलोएज्जा, अहावरा पक्खिया आरोवणा आइमज्झावसाणे सअहं सहेउं सकारणं अहीनमइरित्तं तेन परं छम्मासा ॥ 11911 ॥२॥ दंसणचरित्तजुत्तो, जुत्तो गुत्तीसु सज्जणहिए । नामेण विसाहगणी, महत्तरओ गुणाण मंजूसा ॥ कित्तीकंतिपिणद्धो, जसपत्तो (दो) पडहो तिसागरनिरुद्धो । पुणरुत्तं भमइ महिं, ससिव्व गगणं गुणं तस्स ।। तस्स लिहियं निसीहं, धम्मधुराधरणपवरपुज्जस्स । आरोग्गं धारनिज्जं, सिस्सपसिस्सोवबोज्जं च ।। ४४१ ॥३॥ चू- (एवं एक्केक्क अंतरेत्ता ताव नेयव्वं जाव छम्मासा, एवं एयस्स वि सव्वदुगसंजोगादि भाणियव्वा) एवं तेमासियठवियपट्टविए दुविधा समतिग चउ पंच छ, परे नत्थि, एवं चाउ० । १ | २ | ३ | ४ | ना । क्रु। परे नत्थि । एवं पंचमासियंजोगा १ । २ । ३ । ङ्क । ना । र्फु । परतो नत्थि, कारणं तचेव । सव्वे वि जहा लक्खणेण भाणियव्वा, एते दुगसंजोगादीणं संजोगा सट्टाणवड्ढिता भाणियव्वा परट्ठाणवड्ढिया य । “सट्ठाणवड्डिय" त्ति किं भणियं होति ? जे मासियठवियपट्ठवियमासियं चेव आदि काऊण संजोगा होंति ते सट्टाणवड्ढिता एवं दो ति चउ पंचमासिए । इमे पराणवडिता - जे मासियं ठवियपट्ठविए दोमासियं वा तिमासियं वा चउमासियं वा Jain Education International For Private & Personal Use Only www.jainelibrary.org
SR No.003321
Book TitleAgam Suttani Satikam Part 17 Nishitha
Original Sutra AuthorN/A
AuthorDipratnasagar, Deepratnasagar
PublisherAgam Shrut Prakashan
Publication Year2000
Total Pages476
LanguagePrakrit, Sanskrit
ClassificationBook_Devnagari, Agam, Canon, & agam_nishith
File Size23 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy