________________
१६२
निशीथ-छेदसूत्रम् -३-१६/१०६० धू-सागारिगेणअब्भुवगयं-"निरुवगारी होउं अच्छह त्ति, अहापवत्तं वावारंवहिस्सामो" त्ति, ताहे तत्थ ठिया, इहरान ठायंति।तत्थ ठियाणंइमा विही-जाहे सव्वे मिगा भखादिनिग्गता भवंति ताहे गुरू उदगजाणणट्ठा अन्नावदेसेण सागारियस्स पुरतो॥ इमं भणति[भा.५२८९] चउमूल पंचमूला, तालोदानं च तावतोयाणं ।
दिट्ठभए सन्निचिया, अन्नादेसे कुटुंबीणं॥ धू-चउहि पंचहिं वा अन्नतमेहिं सुरहिमूलेहिं पाणट्ठा संभारकडंतालोदंतोसलीए, तावोदगं रायगिहे॥ [भा.५२९०] एवं च भणितमेत्तम्मि कारणे सो भणाति आयरिए।
अस्थि ममं सन्निचिया, पेच्छह नानाविहे उदए॥ . धू- जाहे एवं भणितो गुरुणा ताहे कमपत्ते कहणकारणे सेजातरो पच्छद्रेण भणति - “पत्थभोयणे तावोदगं, एत्य तालोदगं", एवं तेन सव्वे कहिता॥ते य गुरुगा[भा.५२९१] उवलक्खिया य उदगा, संथाराणं जहाविही गहणं।
जो जस्स उपाओग्गो, सो तस्स तहं तु दायव्वो॥ घू-ताहे संथारगाणं अहाराइणियाए विहिगहणे पत्ते वितंसामायारिं भेत्तुंगुरवो अप्पत्तियं तत्थ करेंति, जो जस्स जम्मि ठाणे जोगो संथारगो तस्स तहिं ठाणं देति । तत्थिमो विही[भा.५२९२] निक्खम-पवेसवजण, दूरेय अभाविता उ उदगस्स।
उदयंतेन परिणता, चिलिमिणि राइंदिय असुण्णं ॥ चू-सागारियस्सउदगादिगहणट्ठा पविसमाणस्स निक्खमण-पवेसोवज्जेयव्वो।उदगमायणाण यअभावियाअगीयाअतिपरिनामगा गंदधम्माय दूरतो ठविजंति।जे पुणधम्मसद्धियाथिरचित्ता ते उदगमायणाण ठाणे य अंतरे कडगो चिलिमिली वा दिज्जति।गीयस्थपरिनामगेहिं यदियारातो य असुन्नं कज्जति॥ [भा.५२९३] ते तत्थ सन्निविट्ठा, गहिता संथारगा विधीपुव्वं ।
जागरमाण वसंती, सपक्खजयणाएगीयत्था॥ धू-जहा तत्थ दोसो न भवति तहा संथारगा घेत्तव्वा, एसेव तत्त विधी । सपक्खं रक्खंता तत्थ गीयत्था सदा सजागरा सुवंति ॥अधवा[भा.५२९४] ठाणं वा ठायंती, णिसेज अहवा सजागरे सुवति ।
बहुसो अभिद्दवंते, वयणमिणं वायणं देमि ॥ धू-जो वा दढसंघयणो अत्यचिंतगो सो ठाणं ठाति, निसन्नो वा झायमाणो चिट्ठइ।अधवा -गीयत्थ कृतकेन सव्वेसिंपुरतो भणति-“संदिसह भंते! सव्वराइयं उस्सगं करेस्सामि।" पच्छा सुत्तेसु सुवति, अन्नदिनं अन्नो संदिसावेति । एवं रक्खंति । वसभा वा सजागरा सुवंति, जति तत्य दगाभिलासी दगभायणंतेनआगच्छति तत्थ तहागुरवो वसभावा संजीहारं करेंति, जहासो पडिनीयत्तत्ति।अधसो पुणोपुणोअभिद्दवति ताहे गुरू सामण्णतो वयणंभणाति-“उटेह भंते! वायणं देमि।" तंवा भणाइ "अज्जो! वायणं वा ते देमि"॥ [भा.५२९५] फिडितं च दगठिंवा, जतणा वारेति न तु फुडं बेति।
मातं सोच्छिति अन्नो, नित्थक्कोऽकज गमणं वा॥
स
Jain Education International
For Private & Personal Use Only
www.jainelibrary.org