________________
३९४
निशीथ-छेदसूत्रम् -३-२०/१३८१
जति नत्थि ठवणआरोवणा य नजंति सेविता मासा।
सेवियमासेहिं भए (वे) आसीयं लद्धिमोग्गहियं । [भा.६४९५] एवं तु समासेणं, भणियं सामण्णलक्खणंबीयं ।
एएण लक्खणेणं, झोसेयव्वाओ सव्वाओ॥ [भा.६४९६] कसिणाकसिणा एता, सिद्धा उ भवे पकप्पनामम्मि ।
चउरोय अतिक्कमादी, सुद्धा तत्थेव अज्झयणे॥ चू-पकप्पो त्ति निसीहं, सेसं पुव्वद्धस्स कंठं । निसीहनाम त्ति गयं । इदानि “सव्वे य तहा अतियारे"त्ति, अइयारगहणातोचउरोअतिक्कमादिदट्ठव्वा, तेवितत्थेवनिसीहज्झयणेसपायच्छित्तरूवा सिद्धा॥ सव्वो एस पच्छित्तगणो अतिक्कमादिसु भवति । ते य अतिक्कमादी इमे[भा.६४९७] अतिक्कमे वतिक्कमे चेव अतियारे तह अनाचारे ।
गुरुओ य अतीयारो, गुरुगतरो उ अनायारो॥ चू-अतिक्कमादियाण इमं निदरिसणं-आहाकम्मेण निमंतिओपडिसुणणे अतिक्कमे वट्टति, तग्गहणनिमित्तं पयभेदं करेइ वइक्कमे वट्टति, तं गेण्हंतो अतियारे वट्टति, तं भुजंतो अनायारे वट्टति । एतेसुजहक्कमपच्छित्तं । एतेतवकालविसेसिता।अतियारठाणाअतिक्कमोगुरुं, अतिक्कमतो वतिक्कमो गुरुत्तरं ठाणं, तओ वि गुरुओ अइयारो, ततो वि गुरुयतरो अनायारो । एवं दोसट्ठाणपच्छित्तकम्मबंधेहि गुरुतरो क्रमशः । चोदकाह[भा.६४९८] तत्थ भवे न तु सुत्ते, अतिक्कमादी उ वण्णिया के ति।
चोदग सुत्ते सुत्ते, अतिक्कमादी उ जोएज्जा ॥ चू- चोदको भणति - तत्थ त्ति हत्थादिवायणंतसुत्तगणेसु न कत्थ ति अतिक्कमादी सुत्ते वण्णिता दिट्ठा । आयरियो भणति - हे चोदग! नायव्वं सव्वसुत्तेसु अतिक्कमादी न तुमे दिट्ठा ?, "जोएज्ज" ति आयरिएण भाणियव्वा ।। जतो भण्णति[भा.६४९९] सव्वे विय पच्छित्ता, जे सुत्ते ते पडुच्चऽनायारं ।
थेराण भवे कप्पे, जिनकप्पे चतुसु वि पदेसु॥ चू-सव्वेसु वि अतिक्कमादिसु चउसु वि पदेसुथेरकप्पियाणं पच्छित्ता नत्थि त्ति काउंतेजे पच्छित्ता सुत्ते भणिता ते सव्वे थेरकप्पियाण अणायारं पडुच्च भणिया। कहं ? उच्यते - जति पडिसुत्ते पदभेदातो नियत्त त्ति गहियं वा परिट्ठवेति तहावि सुज्झति, अह भुंजति तो अनायारे वटुंतस्स पच्छित्तं भवति। जिनकप्पियाणं पुण अतिक्कमादिसु चउसु विपदेसु पच्छित्तं भवति, न पुण एवं काहिंति॥अत्राह “जति एवं निसीहे सिद्धं तो निसीहं कतो सिद्धं ?" उच्यते[भा.६५००] निसीहं नवमा पुव्वा, पच्चक्खाणस्स ततियवत्थूओ।
आयारनामधेजा, वीसतिमा पाहुडच्छेदा ॥ चू-पुव्वगतेहिंतो पच्चक्खाणपुव्वं नाम नवमपुव्वं, तस्स वीसं वत्थु, वत्थु त्ति वत्थुभूतं वीसं अत्याधिकारा, तेसु ततियं आयारनामधिज्जं जंवत्थुतस्स वीसं पाहुडच्छेदा परिमाणपरिच्छिन्ना, प्राभृतवत् अर्थछेदा पाहुडछेदा भण्णंति, तेसु विजं वीसतिमं पाहुडछेदं ततो निसीहं सिद्धं ।।
चोदकाह - सव्वं साधूवतं, किंतु
Jain Education International
For Private & Personal Use Only
www.jainelibrary.org