________________
उद्देशक : २०, मूलं-१३८१, [भा. ६४९२]
३९३ कायव्वं, तासुइमा सविसमत्तणतो चव विसमग्गहणं भवति, एवं विसमकसिणासु गहणं दिटुं, जा पुण विसमाऽकसिणासु गहणं तत्थ य दिवसग्गहणं करेंतेण जहा झोसो विसुज्झति तहा कायव्वं, “खलु''अवधारणे, झोसविसमार्थे, विशेषप्रदर्शनार्थे वा ॥ [भा.६४९३] एवं खलु ठवणाओ, आरुवणाओ समासओ होति ।
ताहि गुणा तावइया, नायव्व तहेव झोसो य॥ चू-आरोवणाओसमासओत्ति संखेवओभणिया, अहवा- पाढंतरं “आरोवणाओ विसेसओ होति" त्ति - एतेसिं विसेसो हीनाहियदिवसग्गहणेण नायव्यो । अहवा- पाढंतरं “आरुवणाओ विसेसिता होंति"त्ति । कहं पुण ठवणाओ आरोवणाहितो विसेसिजेति? उच्यते- जहा ठवणमाससुद्धे सेसमासा आरोवणमाससरिसभागकया ते पन्नरसपणगुणा य कया आरोवणादिणेहिं वा गुणिया जाया एवं आरोवणादिवसपरिमाणलद्धं तहा ठवणदिनपखेवेणंछम्मासा पूरंति त्ति सह पूरणवत्, एवं ठवणादिनेहिं विसेसिजंतीत्यर्थः। “ताहि गुणा तावइय' त्ति-एग-दु-तिमादिएहिं संखाहिं आरोवणा गुणिया ठवणादिणसंजुआजावतियासुछम्मासा भवंति तावतिया उ कसिणा भवंतीत्यर्थः । अधवा- “ताहिंगुणा तावइय"त्ति-इच्छियठवणारोवणदिनेहिं असीयसयपरिसुद्धेहिं सेसस्स इच्छियासवणाए भागे हिते जे लद्धा ते एगादि आरोवणमाससंखाहिं गुणिया ठवणारोवणमाससंजुआ “तावतिय'त्ति-संचयमासा भवंति।अहवा-जत्थ संखित्ततरं ठवणारोवणाहिं विनाआरोवणकम्मंकाउंइच्छंतितत्थ असीयसयस्सआलोयगमुहाओजेउवलद्धापडिसेवियमासा तेहिं भागो हायव्वो, ते चेव संचया मासा, जइ सव्वं सुद्धं तो कसिणं नायव्वं, जंच भागलद्धं तं एक्केकमासातो दिवसग्गहणं दट्ठव्वं । ___ कः प्रत्ययः ? उच्यते - जतो ताहिं चेव भागहारगरासीहिं भागलद्धं गुणितं तावतियं ति असीयं सतं भवति, अह पडिसेवणमासेहिं भागे हीरमाणे किंचि तत्थ विकल भवति ततो तं भागलद्धं भागहारगसंखमित्तेहिं ठाणेहिं नायब्वं, तत्थ एक्कभागविकलं पक्खिवे सेसा भागतोहिं गुणंति, जावतिता भागा तावतिमेत्तोरासी भागहारगणो कजति जोय विगलसम्मिस्सो भागो सो य तत्थ पक्खित्तोताहे तावतिया चेव भविस्संति - असीतसतमित्यर्थः । “नायव्वं तहेव झोसो य"त्ति- आरोवणाए भागे हीरमाणे असुज्झमाणे जो छेदं स विसेसो झोसो नायव्यो। [भा.६४९४] कसिणाए रुवणाए, समगहणं तेसु होइ मासेसु।
आरुवण अकसिणाए, विसमं झोसो जह विसुज्झे । चू-जा कसिणा आरोवणा सा झोसविरहिय त्ति वुत्तं भवति, तत्थ आरोवणभागहारहियलद्धमासाजेतेसुएगभागत्थेसु समंदिवसग्गहणंअह दुगादिभागत्थतोपत्तेयं भागेसुसमग्गहणं दट्ठव्वं, अकसिणारोवणातो नियमा तेसुमासेसु विसमग्गहणं, तंपुविसमग्गरं झोसवसेण भवति जहा झोसो विसुज्झतीत्यर्थः । इदं दिवसग्गहणलक्खणं॥१॥ जइ इच्छसि नाऊणं ठवणारुवणा य तह य मासेहि।
किं गहियं तद्दिवसा, मासेहिं तो हरे भागं ॥ ॥२॥ ठवणारुवणादिवसाण संतमासेहिं सो य (भागो) हायव्यो।
लद्धं दिवसा जाणे, सेसं जामेज तब्भागा ।।
Jain Education International
For Private & Personal Use Only
www.jainelibrary.org