________________
उद्देशक ः १६, मूलं-१०७१, [भा. ५४४१]
१८५ घू-राया सियओसन्नानुवत्तियो भयाभणेज्जा ।तव्वादित्ति कश्चिद्वादी ब्रूयात्-“तपश्विनं अतपश्विनंब्रुवतः पापं भवतीति नःप्रतिज्ञा', तप्रतिघातकरणे वुसिरातियं अबुसिरातियं भणेज, दुभिक्खादिसुवाओसन्नभाविएसुखेत्तेसुअच्छंतो ओसन्नानुवत्तियो गच्छपरिपालणट्ठा भणेज्ज।।
मू. (१०७२) जे भिक्खू अवुसिराइयं वुसिराइयं वयइ, वयंतं वा सातिजति॥ [भा.५४४२] एमेव बितियसुत्ते, अवुसीरातिं वएज वुसिरातिं ।
कह पुण वएज सोऊण अवुसिरातिं तु वुसिरातिं ॥ [भा.५४४३] एगचरिं मन्नता, सयं च तेसु य पदेसु वटुंता ।
___ सगदोसछायणट्ठा, केइ पसंसंति निद्धम्मे ।। चू- कोइ पासत्थादीणं एगचारियं भण्णति- “एस सुंदरो, एयस्स एगागिणो न केणइ सह रागदोसा उप्पज्जंति", सो विअप्पणा गच्छपंजरभग्गोतम्मिचेव ठाणे वट्टति, सोयअप्पनिज्जदोसे छाएउकामो तं पासत्थादिं एगचारिं निद्धम्मं पससति । इमंच भणति[भा.५४४४] दुक्करयं खुजहुत्तं, जहुत्तवादुट्ठियावि सीदति ।
एस नितिओ हु मग्गो, जहसत्तीए चरणसुद्धी॥ एवं भयंते इमे दोसा[भा.५४४५] अब्भक्खाणं निस्संकया य अससंजमंमि य थिरत्तं ।
अप्पा सो अविचत्तो, अवण्णवातोय तित्थस्स। घू- असंतभावुब्भावणं अब्मक्खाणं, अवुसिरातियं वुसिरातियं भणति, सो य सीतंतो पसंसिजमाणेनिस्संको भवति, मंदधम्माण विअसंजमेथिरीकरणंकरेति, अन्नंच उम्मग्गपसंसणाते अप्पणो य उम्मग्गपट्टितो चत्तो, तित्थस्स य अन्यपदार्थेन अवर्णवादः कृतो भवति ॥ किंच[भा.५४४६] जो जत्थ होइ भग्गो, ओवासं सो परस्स अविदंतो।
गंतुंतत्थऽचएंतो, इमं पहाणं तिघोसेति ।। घू-अद्धाणगदिट्ठतेन ओसन्नो उवसंघारेयव्वो, सेसं कंठं ।। किंच[भा.५४४७] पुव्वगयकालियसुए, संतासंतेहिं केइखोभेति ।
ओसन्नचरणकरणा, इमं पहाणं ति घोसेंति ॥ चू- पुव्वगयकालियसुयनिबंधपच्चयतो सीदंति, तत्थ कालियसुते इमेरिसो आलावगो - "बहुमोहो वि यणं पुव्वं विहरेत्ता पच्छा संवुडे कालं करेज्जा, किं आराहए विराहए ? गोयमा! आराहए, नो विराहए"।
एवंपुव्वगए विजे के विआलावगा ते उच्चरिता ।परंखोभंति, अप्पणा खोभंति-सीदंतीत्यर्थः। तेय ओसन्नचरणकरणा "इमं" ति अप्पणो चरियं पहाणं घोसेंति ।। इमेसिं पुरतो[भा.५४४८] अबहुस्सुए अगीयत्थे, तरुणे मंदधम्मिए ।
परियारपूयहेऊ, सम्मोहेउं निरंभंति॥ धू-जेन आयारपगप्पो न झातितो एस अबहुस्सुतो, जेन आवस्सगादियाणं अत्थो न सुतो सोअगीयत्थो, सोलसवरिसाणआढवेत्तुजावनचत्तालीसवरिसोएसतरुणो, असंविग्गोमंदधम्मो, एते पुरिसे विपरिनामेति, अप्पणो परिवारहेउ, एतेहि य परिवारितो लोयस्स पूयणिज्जो होहं,
Jain Education International
For Private & Personal Use Only
www.jainelibrary.org