________________
१८४
निशीथ - छेदसूत्रम् - ३-१६/१०७१
करेंति चेव । कहं ? उच्यते- “जुत्तस्स व” त्ति जहा सुत्तोवउत्तो "मीसजायज्झोयरो एगो "त्ति पन्नरस उग्गमदोसा, दस एसणादोसा, एते पन्नुवीसं जहासुयानुसारेण सोहंतो चरणं सोहेति, तहा सुत्तानुसारेण पच्छित्तं देतो करेंतो य चरित्तं सोधेति । अनुज्जतचरणो इमेहिं कज्जेहिं होज्ज[भा. ५४३५ ] होहु वसणप्पत्तो, सरीरदोब्बल्लताए असमत्थो । चरण करणे असुद्धे, सुद्धं मग्गं परूवेज्जा ।।
चू-वसनं आवती मज्जगीतादितं वा, तम्मिन उज्जमति, अहवा सरीरदुब्बलत्तणतो असमत्थो सज्झायपडिलेहणादिकिरियं काउं अकप्पियादिपडिसेहणं च । अधवा-सरीरदोब्बला असमत्था अदढधम्मा एवमादिकारणेहिं चरणकरणं से अविसुद्धं, तहावि अप्पानं अरिहंतो सुद्धं साहुमगं परूवेंतो आराधगो भवति ॥ इमो चेव अत्थो भण्णति
[भा. ५४३६ ]
ओसन्नो वि विहारे, कम्मं सिढिलेति सुलभबोही य । चरणकरणं विसुद्धं, उववूहेंतो परूवेंतो ॥
धू- कंठया । जो पुण ओसन्नो होउं ओसन्नमग्गं उववूहइ, सुद्धं चरणकरणमग्गं गूहति इमेहिं कारणेहिं । इमं च से दुल्लभबोहिअत्तं फलं
[भा. ५४३७]
परियायपूयहेतुं ओसन्नाणं च आनुवत्तीए । चरणकरणं निगूहति, तं दुल्लभबोहियं जाणे ॥
[भा. ५४३८] अहवा - गुणसयसहस्सकलियं, गुणुत्तरतरं च अभिलसंताणं । चरणकरणाभिलासी, गुणुत्तरतरं तु सो लहति ॥
चू-गुणाणं सतं गुणसतं, गुणसयाणं सहस्सा गुणसयसहस्सा, छंदोभंगभया सकारस्स हुस्सता कता, ते य अट्ठारससीलंगसहस्सा, तेहिं कलियं जुत्तं संखियं वा । किं तं ?, चारितं जो तं पसंसति । किं च गुणश्चासो उत्तरं च गुणोत्तरं, अथवा अन्येऽपि गुणाः सन्ति क्षमादयस्तेषां उत्तरं तं च गुणोत्तरं लभति अहक्खायचारित्रमित्यर्थः । अहवा गुणुत्तरं भवत्थकेवलिसुहं, गुणुत्तरतरं पुण मोक्खसुहं भण्णति, तं लभति ।। जो पुणोसन्नो
[ भा. ५४३९ ] जिणवयणभासितेनं, गुणुत्तरतरं तु सो वियाणित्ता । चरणकरणाभिघाती, गुणुत्तरतरं तु सो हणति ॥
धू-गुणुत्तरतरं चारित्रं साधू वा अप्पणा य चरणकरणोवघाते वट्ठति । अहवा-चरणकरणस्स जत्ताण व निंदापरोवघायं करेइ, स एवंवादी गुणुत्तरं वा चारित्रं मोक्खसुहं वा हनति न लब्भइ त्ति, जेन सो दीहसंसारित्तणं निव्वत्तेति ।। जो ओसन्नं ओसन्नमग्गं वा उववूहतिसो होती पडिनीतो, पंचण्हं अप्पणो अहितिओ य ।
[ भा. ५४४० ]
सुहसीलवियत्ताणं, नाणे चरणे य मोक्खे य ॥
- पंच पासत्यादि सुहसीला विहारलिंगा ओधाविउकामा अवियत्ता अगीयत्था नाणचरणमोक्खस्स य एतेसिं सव्वेसिं पडिनीतो भवति ॥
इमेहिं पुण कारणेहिं ओसन्नं ओसन्नमग्गं वा उववूहेज्जा[भा. ५४४१] बितियपदमणप्पज्झे, वएज अविकोविए वि अप्पज्झे । जाणते वा वि पुणो, भयसा तव्वाति गच्छट्ठा ॥
For Private & Personal Use Only
Jain Education International
-
www.jainelibrary.org