________________
उद्देशक ः १७, मूलं-१२३०, [भा. ५९३१]
२७१ त्ति अवगासो- स्थानमित्यर्थः । अतस्स चउलहू । इमो सरिसो[भा.५९३२] ठितकप्पम्मि दसविहे, ठवणाकप्पे य दुविहमन्नतरे।
उत्तरगुणकप्पम्मि य, जो सरिसकप्पो स सरिसो उ । चू-दसविहो ठियकप्पो इमो[भा.५९३३] आचेलकुदेसिय, सेज्जायर रायपिंड किइकम्मे ।
वय जेट्ट पडिक्कमणे, मासं पजोसवणकप्पे ॥ चू-इमस्स वि अवेलको धम्मो, इमस्स विउद्देसियन कप्पइ । एवं सेज्जायपिंडोरायपिंडोय। कितिकम्मं दुविधं- अब्भुट्ठाणं वंदनं च । तं दुविहं पि इमोवि जहारुहं करेति, इमो विजहारुहं । अधवा-कितिकम्मं सव्वाहिं संजतीहिं अजदिक्खियस्स वि संजतस्स कायव्वंदो वितुल्लमिच्छंति। इमस्स वि पंच महव्वयाणि । जो पढमं पंचमहव्वयारूढो सो जिट्ठो सामाइए वा ठविओ। इमस्स विइमस्स वि अइयारो हउ मावा, उभयसंझं इमस्स वि इमस्सविपडिक्कमति। उदुबद्धे मासं मासं एगत्थ अच्छंति इमस्स वि इमस्स विइमस्स वि। चत्तारि मासा वासासु पज्जोसवणकप्पेन विहरंति इमस्स विइमस्स वि । एसो दसविहो ठियकप्पो॥
ठवणाकप्पो दुविहो-अकप्पठवणाकप्पो सेहठवणाकप्पो य[भा.५९३४] आहार उवहि सेज्जा, अकप्पिएणं तु जो न गिण्हावे ।
णय दिक्खेति अणट्ठा, अडयालीसं पिपडिकुट्टे । घू-आहार-उवहि-सेजं अकप्पियं न गिण्हति। एसअकप्पठवणा। सेहठवणाकप्पो-अट्ठारस पुरिसेसुं, वीसं इत्थीसुं, दस नपुंसेसु, एते अडयालीसं न दिक्खेइ निक्कारणे॥
सो वि इमो उत्तरगुणकप्पो[भा.५९३५] उग्गमविसुद्धिमादिसु, सीलंगेसुंतु समणधम्मेसु ।
उत्तरगुणसरिसकपपो, विसरिसधम्मो विसरिसो उ। चू-पिंडस्सजा विसोही॥गाहा॥तत्थ उग्गमसुद्धं गेण्हति, आदिसद्दाओउप्पायणएसणातो, समितीओपंच, भावना बारस, तवो दुविहो, पडिमा बारस, अभिग्गहा दव्वादिया, एते सीलंगगहणेणमहिया।अहवा-सीलंगगहणाओ अट्ठारससीलंगसहस्सा । एयम्मि ठितकप्पे उत्तरगुणकप्पे वा जो सरिसकप्पो सो सरिसो भवति, जो पुण एतेसिं ठाणाणं अन्नयरे वि ठाणे सीदति सो विसरिसधम्मो भवति । अहवा - ठियकप्पे दसविहे, ठवणाकप्पे य दुविहे, नियमा सरिसो। उत्तरगुणे पुण केसु विसरिसो चेव, जहा तवपडिमाभिग्गहेसु ॥ अहवा सरिसो इमो[भा.५९३६] अन्नो विय आएसो, संविग्गो अहव एस संभोगी।
दोसु वि य अधीगारो, कारणे इतरे वि सरिसाओ ।। चू-जो संविग्गो सो सव्वो चेव सरिसो, अहवा-जो संभोइओ सो सरिसो। अहवा- कारणं पप्प इयरे त्ति - पासत्थअसंभोतिता ते विसरिसा भवंति ॥ [मा.५९३७] जो तस्स सरिसगस्स तु, संतो वा से न देति ओवासं ।
निकारणम्मि लहुया, कारणे गुरुगा य आणादी॥ धू-संतमोवासंनिक्कारनियमागयस्सजइ नदेति तोचउलहुं। संतमोवासं कारणियभागयस्स
Jain Education International
For Private & Personal Use Only
www.jainelibrary.org