________________
२५८
निशीथ-छेदसूत्रम् -३-१७/११०८ [भा.५९०४] आतपरे वावत्ती, खंधादीएसु वोसिरेंतस्स।
मा सच्चिय कोतुहला, बंधताऽऽरंभो सत्तरसे । चू-खंधादिएसु उच्चारपासवणं करेंतस्स आयविराधना पडंतस्स हवेज, उभएण पडतेण कुंथुमादिविराहिजंति, मा सच्चेव आयपरविराधनाकोउअमादीहिंतण्णगादिबंधंतस्स भविस्सति। अतो सत्तरसमस्स आरंभो॥
मू. (११०९)जेभिक्खू कोउहल्लपडियाएअन्नयरंतसपानजायंतणपासएण वा मुंजपासएण वा कट्टपासएण वा चम्मपासएण वा वेत्तपासएण वा रज्जुपासएण वा सुत्तपासएण वा बंधइ, बंधतं वा सातिजति॥
मू. (१११०)जेभिक्खू कोउहल्लपडियाए अन्नयरंतसपाणजायंतणपासएण वा जपासएण वा कट्ठपासएण वा चम्मपासएण वा वेत्तपासएण वा रजुपासएण वा सुत्तपासएण वा बंधेल्लगं मुयइ मुयंतं वा सातिजति ॥ [भा.५९०५] तसपाणतण्णगादी, कोतूहलपडियाए जो उ बंधेज्जा ।
तणपासगमादीहिं, सो पावति आनमादीणि॥ घू-तसपाणगो वब्ममादि मेदुरं, आणादी चउलहुंच । [भा.५९०६] तण्णग-वानर-बरहिण, चगोर-हंस-सुगमाइणो पक्खी ।
गामारण्ण चउप्पद, दिट्ठमदिट्ठा य परिसप्पा॥ चू-तण्णगग्गहणातोइमेविपक्खिणोगहिता-बरिहणोत्ति-मोरो, रक्तपादोदीर्घग्रीवोजलचरो पक्खीचकोरो, अन्नं वा किं चि किसोरादि गामेयग, मृगादि वा आरन्नं दिट्ठपुव्वं वा अदिट्ठपुव्वं वा, नउलादि वा, मुयपरिसप्पं, सप्पादि वा उरपरिसप्पं, एवमाति बंधति मुयति वा॥
बंधमुयणे वा इमं कारणं[भा.५९०७] दिस्सिहिति चिरं बद्धो, नयणादि चउप्पडंत दुप्पस्स ।
गमनपुत्तादिकुतूहल, मुयति वजे बारसे दोसा॥ [भा.५९०८] बितियपदमणपज्झे, बंधे अविकोविते य अप्पज्झे ।
___ जाणंते वा वि पुणो, कज्जेसु बहुप्पगारेसु।। [भा.५९०९] बितियपदमणप्पज्झे, मुंचे अविकोविते व अपज्झे ।
जाणंते वा वि पुणो, कज्जेसु बहुप्पगारेसु॥ घू-उस्सग्गो अववातो य जहा बारसमे उद्देसगे तहा भाणियब्वो।।
मू. (११११) जे भिक्खू कोउहल्लपडियाए तणमालियं वा मुंजमालियं वा भेंडमालियं वा मयणमालियं वा पिंछमालियं वा दंतमालियं वा सिंगमालियं वा संखमालियं वा हड्डमालियं वा कट्ठमालियं वा पत्तमालियं वा पुप्फमालियं वा फलमालियं वा बीयमालियंवा हरियमालियं वा करेइ, करेंतं वा सातिजति ॥
मू. (१११२) जे भिक्खू कोउहल्लपडियाए तणमालियं वा मुंजमालियं वा मेंडमालियं वा, मयणमालियं वा पिंछमालियं वा दंतमालियं वा सिंगमालियं वा, संखमालियं वा हड्डमालियं वा कट्ठमालियं वा पत्तमालियं वा, पुप्फमालियं वा फलमालियं वा बीयमालियं वा हरियमालियंवा,
Jain Education International
For Private & Personal Use Only
www.jainelibrary.org