________________
उद्देश : १४, मूलं - ८६७, [भा. ४५३०]
संघट्टणपलिमंथादिया दोसा जढा भवंति । दुविधा ओभोयरिया- दव्वामायरिया भावोमोयरिया य एवं तेसिं भवंति । अहवा - आहारोमं उवकरणोमंच, बत्तीसलंबणाणं ऊणगो होइ आहारोमं, उवकरणे एगवत्थएगपादधारित्तं च । सुत्ते य भणियं - "एगं पाद धारेज्जा नो बितियं" ति । एयं चकतं भवति । इमंच[भा. ४५३१]
१३
वेहारुगाण मण्णे, जह से जल्लेण मतिलितं अंगं । मलिता य चोल्लपट्टा, एगं पातं च सव्वेसिं ॥
चू- वेहारु अलंक्खणं भवति। वेहारु आगाढा । वेहारुए जनो मण्णति । कथ ? यथास्य जल्लेण मइलियं अंगं दीसइ चोलपट्टो य तहा सव्वेसिं एगं पादं दिस्सइ तेन कारणेणं ते धुवं वेहारुआ इत्यर्थः ।। एवं चोदगेण भणिते आचार्याह
[ भा. ४५३२]
जेसिं एसुवदेसो, तित्थकराणं तु कोविता आणा । नेगा य होंति दोसा, चउरो मासा अनुग्घाया ॥
चू- “छण्हं एगं पादं” ति जेसिं एस उवदेसो तेहिं तित्थकरण आणा कोविता खोडिया, चउगुरुअं च से पच्छित्तं ॥ इमे य अन्ने बहू दोसा
[भा. ४५३३] अद्धाणे गेलणे, अप्प-पर-वता य भिन्नमायरिए । आएस बाल- वुड्डा, सेहा खमगा परिच्चता ॥
चू- अद्धाणादिया जे पुरिसा गाहाए गहिता तेसिं जइ एगेण पादेण भत्त देति तो अप्पा परिचत्तो, अह न देति तेसिं तो परो परिचत्तो, संसत्तग्गहणवता परिच्चत्ता, एगपादभगे वा पच्छा किं करेतु ॥
[भा. ४५३४]
-
दिंतेण तेसि अप्पा, जढो तु अद्धामे जे जढा जं वा । कुज्जा कुलालगहणं, वता जढा पानगहणं च ॥
चू- अह अद्धाणपडिवण्णताण तं एगं पादं देति तो अप्पा जढो भवति । अह न देति तेसिं भायणं तो ते परिच्चत्ता ।
अह ते अद्धाणपडिवण्णगा भायणाभावे कुलालं गेण्हेज्जा, तो अदेंतस्स चउलहुं । तसिं वा पादं दाउ अप्पणा कुलालग्गहणे चउलहुं । पानगातिसंसत्तग्गहणे वयभंगो ॥ चोदगाह[भा. ४५३५] जति एते एव दोसा पत्तेयं ते धरेंतु एक्केक्कं । सुत्ताभिहितं च कतं, मत्तगउवदेसण वेण्हि ।।
चू- चोदगो भणति - जइ एते एत्तिया दोसा बहूणं पादग्गहणं तो पत्तेयं पत्तेयं साधू एक्केकं पादं गेण्हतु मा मत्तगं गेहंतु, एवं कते सुत्ताभिहितं कयं । जत्तो सुत्ते भणियं - “जे निग्गंथे तरुणे बलवं से एग पायं धरेज्जानो बितियं ।” अन्नं च मत्तगोवदेसो एहि पवत्तो- अर्वाक्कालिक इत्यर्थः ॥ [भा. ४५३६ ] दूरे चिक्खिल्लो वुट्ठिकाए सज्झायज्झाणं वाघातो ।
तो अजरक्खिहिं, दिन्नो किर मत्तओ मिच्छा ॥
चू- चोदगो भणति - "दसपुरे नगरे वासासु अज्जरक्खितो उच्छुघरे ठितो। ततो गिलानपानगादिकज्जे पुणो पुणो दूर पट्टणं गच्छताण चिक्खिल्ला, वुट्ठिकार य आउक्कायविराधना, सज्झायादिवाघातो य, पुणो पुणो दूरं गच्छंताण । एते कारणे नाऊण अज्जरक्खिएण मत्तगो साहूण
Jain Education International
For Private & Personal Use Only
www.jainelibrary.org