________________
उद्देशक : १४, मूलं - ८६५, [ भा. ४४९६ ]
चू- एकः अपरः, अन्यः परः, ताभ्यां भगिन्यो, अपरस्य भगिनी परेण संजुत्ता-परिमीतेत्यर्थः । परस्य भगिणी अपरेण संयुक्ता । अन्यो अपरस्य भ्राता प्रव्रजितः, सो सुत्तं अहिजित्ता नायविधी आगतो । सो 'भगिनी मण्णुं करेस्सति' त्ति अनुकंपाए भगिनिगेहे आवासितो। सा य दरिद्दा कोद्दवकूरो रज्जइ । सो य कोद्दवकूरो भाउघरि नीतो, भाउघराओ सालिकूरो आनितो । एवं संजयट्ठा कूरो परियट्ठितो, तस्स भाउणो भोयणकाले सो कोद्दवकूरो दिन्नो । तेन सा आगारी पुच्छिता - किमेयं ? कीस ते कोद्दवकूरो दिन्नो ? सा अगारी ओणयणवयणा तप्पत्तिया मच्छरेण नाइक्खति त्ति - अनक्खती तेन पंताविया । इयरो वि चिंतेइ - मज्झ भगिणी पंतावित त्ति अहं पि से भगिनि पंतावेमित्ति । सव्वमधिकरणसंबंधं । सो साहू जाणिऊण राओ वाहिरित्ता सम्म धम्मोवदेसेण कोवफलदंसणं कहेंतेण उवसामिता, सव्वे य दिक्खिता । जम्हा एते दोसा तम्हा परियट्टणं न कायव्वं । केतिया वा एरिसा साधू धम्मकहालद्धिया भविस्संति जे उवसामिस्संति । लोइयं परियट्टणं गतं ॥ इमं लोउत्तरं
[भा.४४९७] ऊणहियदुब्बलं वा, खरगुरुछिन्नमइलं असीतसहं ।
दुव्वण्णं वा नाउं, विप्परिणमे अन्नभणितो वा ॥
चू- एते ऊणाहियादि दोसा वत्थे सगं नाउं, अन्नेन वा वप्परिणामितो विप्परिणमति वत्थे ता परियट्टेति । जहा वत्थे तहा पादे वि हुंडादिया दोसा दट्ठव्वा ॥ लोउत्तरं परियट्टणं गतं । [भा. ४४९८ ] एगस माणजुत्तं, न तु बितिए एवमादिकज्जेसु । गुरुपामूले ठवणं, सो देऊ इयरहा कलहो ।
चू- साहुसंघाडएण हिंडतेण वत्थं पादं वा सामण्णं लद्धं । एगस्स साहुस्स माणजुत्त भवति न तु बितियस्स । ताहे जस्स तं पमामजुत्तं सो गिण्हति, सो य इयरस्स तद्दव्वमण्णदव्व वा किं चि देति । सेसं कंठं ॥
[भा. ४४९९ ]
एतेसामण्णतरं पातं परियट्टियं तु जो गिण्हे ।
ते चेव तत्थ दोसा, तं चैव य होति बितियपदं ॥
चू- दप्पेण जो परियट्टियं गेण्हति तस्स पुव्वुत्ता दासा पच्छित्तं च, बितियपदं दुल्लभादिकं ॥ मू. (८६६) जे भिक्खू पडिग्गहं अच्छेज्जं अनिसिद्धं अभिहडमाहडुदेज्जमाणं पडिग्गाहेइ, पडिग्गार्हतं वा सातिज्जति ॥
चू- अन्नस्स संतयं साहुअट्ठाए बला अच्छिंदिउं देज्जा, जं निद्देज्जं दिन्नं तं निसट्टं, पडिपक्खे अनिसट्टं, तं जो साधूण पादं देज्ज तस्स आणादिया चउलहुं पच्छित्तं । इमा निज्जत्तीअच्छिज्जं पिय तिविहं, पभू य सामी य तेणए चेव । अच्छेज्जं पडिकुट्टं, साधूण न कप्पए घत्तुं ॥
[भा. ४५०० ]
चू- पभू अच्छेज्जं इमं[भा. ४५०१]
गोवालए य भत्तए, खगपुत्ते धूय सुण्ह विहवा य । अचियत्त संखडादी, केइ पदोसं जधा गोवे ।।
चू-गोवालो गोखीरादिभागेण गावो रक्खति । तस्स संतियं विभागं पभू अच्छिंदिउं साधूण देज्जातं न कप्पति त्ति दिवादि भयगस्स वि जस्स भती खीरादियं दिज्जति तं अच्छिदिउं देज्ज, एवं
Jain Education International
For Private & Personal Use Only
www.jainelibrary.org