________________
१८
निशीथ-छेदसूत्रम् -३-१४/८६७ दुविहा एगमणेगा, अनेगनिद्दिट्टऽनिद्दिट्ठा ।। चू-एतीए गाहाए इमा विभासा, “आगम-गमे" त्ति अस्य व्याख्या[भा.४५६१] भायणदेसा एंतो, पादे घेत्तूण एति दाहंति।
दाऊणऽवरो गच्छति, भायणदेसं तहिं घेत्तुं॥ धू-जत्थ देसे पभूता भायणाअत्थिताओ देसाओआगच्छंतो पुव्वंपरिकम्मितरंगितेभायणे घेत्तुंआगच्छंति, जत्थ दुल्लभा पाता तत्थ साधूणं दाहंति । अवरो अप्पनिज्जे भायणे साधूणं दाउं गच्छति, जत्थ सुलभा पादा तत्थ अप्पणो अन्ने पादे घेच्चामि त्ति । अहवा - इमो अइरेगविधी[भा.४५६२] कालगतम्मि सहाये, भग्गे वऽन्नस्स होति अतिरेग।
एत्तोलंबतिरेगो, दुल्लभपादे वि एमेव ॥ चू-संघाडगसहाए कालगते, “भग्गे व"त्ति उन्निक्खंते, जे तस्स संतिया पाया मत्तगो पडिग्गहोवा ते इयरस्स संघाडइल्लगस्स अतिरेगा भवंति, ओलंबगंपातं वालक्खणजुत्तं दुल्लभपाते देसे अतिरित्तं धरेज ।। अहवा-दुल्लभपाए देसे इमे वा पंच उवग्गहिते धरेज्ज[भा.४५६३] नंदिपडिग्गह विपडिग्गहे य तह कमढग विमत्तो य ।
पासवणमत्तगो विय, तकज्जपरूवणा चेवं ॥ घू- तवकज्जपरूणा इमा - नंदिपडिग्गहो रोधगट्ठाणगादिसु उवउज्जति, विपडिग्गहो पडिग्गहप्पमाणा हीनतरोसोवि असिवादिकारणेएगानियस्स उवउज्जति, कमढकंउड्डाहपच्छायणं भोयणकाले विमत्तगोमत्तगपमाणाओ हीणो सोवि एगानियस्सउवउज्जतिउवग्गहितो, सागारिगे संसत्तकातियभूमादिसु वा पासवणमत्तगेण जयंति, एतेहिं कारणेहिं एतेसिं गहणं ।।
"दुविधा एगमणेग"त्ति पच्छद्धस्स इमा व्याख्या[भा.४५६४] एगो निदिसतेगं, एगो नेगा अनेग एगं च ।
नेगानेगे ते पुण, गणिवसमे भिक्खु थेरादी ॥ धू-भायणदेसाएंतो भायणे इमेण चउभंगेण निद्दिसिउं आनेति त्ति-एगो एग, एगो अनेगे। अनेगे एगं, अनेगे अनेगा- निद्दिसंति ।जं निद्दिसंति सो इमेसि एगतरो- गणि, वसगो, भिक्खू, थेरो, खुड्डगो ता॥ [भा.४५६५] एमेव इथिवग्गे, पंचगमो अहव निद्दिसहि मीसे।
एमेव य एंता वी, समाण असमाण निद्देसा ॥ धू-इथिवग्गे वि गणिणिमादिय एते चेव पंच भेदा निद्दिसंतस्स । अहवा - पुरिसे इत्थिय मीसे निद्दिसति, जो पुण भायणभूमिं गच्छति सो यसयमेव दाउं गच्छति। अहवा-पेसवेति इमं भायणं अमुगस्स साधुस्स पावेजह । एस नितस्स विसेसो भवति॥ [भा.४५६६] सच्छंदमनिद्दिष्टे, पावण निदिट्ठ अंतरा देंति।
___ चउलहुगाऽदानम्मि, तेचेव इमेसि अद्दाणे ।। धू-जंपुण भायणं अनिद्दिसिउं आणिउं तत्थ “सच्छंदो"त्ति यस्य रोचते तस्य ददाति, जं पुण जस्स नद्दिसिउं आनियं तं पायस्सं आवस्सं पावेयव्वं । अह तं अन्नस्स देति अंतराले तो चउलहुं, सुत्तादेसतोवाअणवट्ठो, जइ पुणइमेसिअंतरहालेमगंताणनदेज्जातोतेचेवचउलहुआ।।
For Private & Personal Use Only
Jain Education International
www.jainelibrary.org