________________
१३०
निशीथ-छेदसूत्रम् -३-१६/१०५९
घू-सागारिया सेज्जादुविहा-ओहेण विभागओय।ओहेणपुणदुविधा-ठाणातो पडिसेवमातो अ। एतेसु पच्छित्तं भणिहिति॥ [भा.५०९८] सागारियनिखेवो, चउब्विहो होइ आनुपुब्बीए।
नामं ठवणा दविए, भावे य चउविहो भेदो ॥ चू-नो आगमओ जाणग-भवियव्वइरित्तं दव्वसागारियं इमं[भा.५०९९] रूवं आभरणविही, वत्थालंकारभोयणे गंधे ।
आओज्ज नट्ट नाडग, गीए सयणे य दव्वम्मि ।। घू-“रूव"त्ति अस्य व्याख्या[भा.५१००] जंकट्ठकम्ममादिसु, रूवं सट्ठाणेतं भवेदव्वं ।
जंवा जीवविमुक्कं, विसरिसरूवं तु भावम्मि ।। धू-रूवं नाम जंकट्ठचित्तलेप्पकम्म वा पुरिसरूवं कयं, अहवा-जीवविप्पमुक्कं पुरिससरीरंतं “सट्टाणे"त्ति निग्गंथाणं पुरिसरूवं दव्वसागारियं, जे इत्थीसरीरातंभावसागारियं । एतेसु चेव कट्ठकम्मादिसुजंइत्थीरूवंतंनिग्गंथीणंदव्वसागारियं,जे पुणपुरिसरूवातंतासिंभावसागारियं। आभरणा कडगादी ज पुरिसजोग्गा ते निग्गंथाण दव्वे, जे पुण इथिजोग्गा ते भावे । इत्थीणं इत्थिजोग्गा दव्वे, पुरिसजोग्गा भावे॥वस्थादिअलंकारंचउब्विहं । भोयणंअसनादियंचउव्विहं। कोट्ठगपुडगादी गंधा अनेगविहा । आउज्जं चउव्विहं - ततं विततं घणं झुसिरं । नढें चउव्विहं. अंचियं रिभियं आरभडं भसोलं ति । अहवा इमं नटुं[भा.५१०१] नर्ल्ड होति अगीयं, गीयजुयं पाडयं तु तं होइ।
आहरणादी पुरिसोवभोग दव्वं तु सट्ठाणे।। धू- गीतेन विराहतं नट्टे, गीतेनं जुत्तं नाडगं । गीयं चउव्विहं-तंतिसमं तालसमं गहसमं लयसमंच। सयणिज्जं पल्लंकादि बहुप्पगारं। “दव्वे"त्ति दव्वसागारियमेवमुद्दिल, भोयण-गंधव्वआओज-सयणाणि । उभयपक्खेविसरिसत्तणतो नियमादव्वसागारियंचेव, सेसाणिदव्वभावेसु भाणियव्वाणि । सरिसे दव्वसागारियं, विसरिसे भावसागारियं ॥ एतेसु इमं पच्छित्तं[भा.५१०२] एक्कक्कम्मि य ठाणे, भोयणवजाण चउलहू होति।
चउगुरुग भोयणम्मी, तत्थ वि आमादिणो दोसा ॥ धू-रूवादिदव्वसागारियप्पगारेसुएक्के कम्मिठाणे ठायमाणस्स भोयणंवजेत्ता सेसेसुचउलहुगा, भोयणे चउगुरुं । केसिं च आयरियाणं - अलंकारवत्थेसु वि चउगुरुगा, आणादिया य दोसा भवंति । चोदक आह-सव्वे ते साहू, कहं ते दोसे करेज ?, उच्यते[भा.५१०३] को जाणति केरिसओ, कस्सव माहप्पता समत्थत्ते ।
धिइदुब्बला उ केई, डेवेंति पुणो अगारिजनं ।। चू-छउमत्थो को जाणइनाणादेसियाणं कस्स केरिसोभावो, इत्थिपरिस्सहे उदिन्ने कस्सवा माहप्पता, महंतो अप्पा माहप्पता। अहवा-माहप्पता प्रभावो ।तंच माहपंपभावं वा समत्थता चिंतिजति । सामत्थं धिंती, सारीरा सत्ती । इंदियनिग्गहं प्रति ब्रह्मब्रतपरिपालने वा कस्सकिं माहात्यमिति। एयम्मिविअपरिन्नाए सागारियवसधीएठियाणंतत्थ जेधितिदुब्बलाते रूवादीहिं
Jain Education International
For Private & Personal Use Only
www.jainelibrary.org