________________
३१८
निशीथ-छेदसूत्रम् -३-१९/१३४६ पवासियभज्जा पतिणो गुणे संभरंती दिने दिने रुवेजातोतीए रुवणवेलाए पुव्वतरोकालो घेत्तव्यो। अह सा पि पच्चूसे रुवेज ताहे दिवा गंतुंपन्नविज्जति, पन्नवणमनिच्छाए उग्घाडणकाउस्सग्गो कीरंति ।। एवमादीणि त्ति अस्य व्याख्या[भा.६१५९] वीसरसहरुवंते, अव्वत्तग-डिंभगम्मि मा गिण्हे ।
गोसे दरपवविते, तिगुण च्छीयऽण्णहिं पेहे। धू-अच्चायासेण रुवणं तं वीसरस्सरं भण्णति, तं उवहणते। जंपुण महुरसदं घोलमाणंच नोवहणइ।जाव अजंपिरंतावअव्वत्तं,तंअन्नेणविविस्सरसरेणंउवहणति, महंतउस्संगररोवणेण वि उवहणति । पाभातिगकालगहणविधी गया, इदानिं पाभातियट्ठवण विधी- “गोसे दर" पच्छद्धं, गोसि त्ति उदिते आदिच्चे दिसावलोयं करेत्ता पट्ठति । दरपट्टविति त्ति अद्ध पट्टविते जति छीयादिणा भग्गंपट्ठवणं अन्नो दिसावलोगं करेत्ता तत्थेवपट्टवेंति, एवं तित्तियवाराए वि॥ दिसावलोयकरणे इमं कारणं[भा.६१६०] आइन्नपिसित महिगा, पेहंता तिन्नि तिन्नि ठाणाई।
नववार खुते कालो, हतो त्ति पढमाए न करेंति॥ चू-आइन्नपिसियं आतिन्नपोग्गलंतंकाकमादीहिंआनियं होज्ज,महियावापडिउमारद्धा, एवमादि एगट्ठाणे तयो वारा उवहते हत्थसयज्जाहिं अन्नं ठाणं गंतुं पेहंति पडिलेहंति पट्टवेति त्ति वुत्तं भवति, तत्थ वि पुवुत्तविहाणेण तिन्नि वारा पट्टति । एवं बितियट्ठाणे वि असुद्धे ततो वि हत्थसयं अन्नं ठाणं गंतुं तिन्नि वारा पुव्वुत्तविहाणेण पट्टति, जइ सुद्धं तो करेंति सज्झायं नववारा । खुत्तादिणा हते नियमा हतो कालो, पढमाए पोरिसीए न करेति सज्झायं ॥ [भा.६१६१] पट्टतिवम्मि सिलोगे, छीते पडिलेह तिन्नि अन्नत्थ ।
सोणित मुत्त पुरीसे, घाणालोगं परिहरिज्जा । चू-जाय पट्ठवणातो तिन्नि दु अज्झयणा सम्मत्ता तदा उवरिं एगो सिलोगो कड्डियब्वो, तम्मि समत्ते पट्ठवणे समप्पति ।।
"तव्वजो झातो" बितियपादो गतत्थो । सोणिय त्ति अस्य व्याख्या [भा.६१६२] आलोगम्मि चिलिमिली, गंधे अन्नत्थ गंतुपकरेंति ।
__वाघातिम कालम्मी, गंडगमरुगा नवरि नत्थि ॥ धू-जत्थसज्झातियंकरेंतेहिं सोणियचिरिक्कादिस्संतितत्थन करेतिसज्झायं, कडगंचिलिमिली वा अंतरे दाउं करेंति । जत्थ पुण सज्झायं चेव करेंताण मुत्तपुरीसकलेवरादियाण य गंधो, अन्नम्मि वा असुभगंधे आगच्छंते तत्थ सज्झायं न करेंति, अन्नत्थ गंतुं करेंति । अन्नं पि बंधणसेहणादि आलोगं परिहरिजा । एयं सव्वं निव्वाघातकाले भणितं।वाघातिमकाले वि एवं चेव । नवरं - गडगमरअदिटुंता न भवंति ।। [भा.६१६३] एतेसामन्नतरे, असज्झाते जो करेइ सज्झायं ।
सो आणा अणवत्थं, मिच्छत्त विराधनं पाबे॥ [भा.६१६४] बितियागाढे सागारियादि कालगत अहव वोच्छेदे ।
एतेहि कारणेहिं, जयणाए कप्पती काउं॥
For Private & Personal Use Only
Jain Education International
www.jainelibrary.org