________________
३१७
उद्देशक : १९, मूलं-१३४६, [भा. ६१५४] अन्नतरोगेण्हति । कालंचउक्ककारणा इमे - कालचउक्कगहणं उस्सगतो विही चेव । __ अहवा - पाओसिए गहिए उवहते अड्डरत्ते घेत्तुं सज्झायं करेंति, तम्मि वि उवहते वेरत्तियं घेत्तुं सज्झायं करेंति, पाभातितो दिवसट्ठा घेत्तव्बो चेव एवं कालचउक्कं दिटुं । अनुवहते पुण पाउसिते सुपडिजग्गिते सव्वरातिं पढंति, अड्डरत्तिएण विवेरत्तियं पढंति, वेरत्तिएण अनुवहते सुडिजग्गितेण पाभातियमसुद्धे दिढे दिवसतो वि पढंति । कालचउक्के अग्गहणकारणा इमे - पादोसियं न गेण्हति, असिवादिकारणतो नसुन्झतिवा, पादोसिएण वा सुप्पडिजग्गितेण पढंति त्ति न गेण्हइ, वेरत्तिय कारणतो न सुज्झति वा पादोसिय अड्डरत्तिएण वा पढति त्ति न गेण्हति, पाभातितं न गेण्हति, कारणतो न सुज्झति वा॥
इदानं पाभातिकालग्गहणे विधिपत्तेयं भणामि[भा.६१५५] पाभाइतम्मि काले, संचिक्खे तिन्निछीयरुण्णाई।
परवयणे खरमदी, पावासिय एवमादीणि ॥ चू-पाभातियम्मि काले गहणविधी य । तत्थ गहणविधी इम[भा.६१५६] नवकालवेलसेसे, उवग्गहिय अट्ठया पडिक्कमते ।
न पडिक्कमते वेगो, नववारहते धुवमसज्झाओ। चू-दिवसतोसज्झायविरहियाणदेसादिकहासंभवेवजणट्ठा, मेहावीतराणयपलिभंगवजणट्ठा, एवंसव्वसिमणुग्गहट्ठा णवंकालग्गहणकालापआभातिए अब्मणुन्नाया, अतोनवकालग्गहवेलाहि पाभातियकालग्गाही कालस्स पडिक्कमति, सेसा वि तं वेलं उवउत्ता चिट्ठति कालस्स तं वेलं पडिक्कमंति वा न वा । एगो नियमा न पडिक्कमइ, जइ छीयरुयादीहिं न सुज्झिहिति तो सो चेव वेरत्तिओपडिग्गहिओहोहितित्ति, सो विपडिक्कतेसुंगुस कालं वेदित्ता अनुदिए सूरिए कालस्स पडिक्कमते, जति य घेप्पमाणो नववारा उवहओ कालो तो नज्जति जहा घुवमसज्झाइयमस्थि, न करेंति सज्झायं ।। नववारग्गहणविधी इमो। “संचिक्ख तिन्निछीयरुग्णाणि" त्ति अस्य व्याख्या[भा.६१५७] एकेको तिन्नि वारा, छीतादिहतम्मि गेण्हती कालं ।
चोदेति खरो बारस, अनिट्टविसए व कालवहो॥ चू-एकस्स गेण्हतोछीयरुयादिहते संचिक्खतित्तिगहणा विरमतीत्यर्थः, पुणो गेण्हइ, एवं तिन्नि वारा । ततो परं अन्नो अन्नम्मि थंडिले तिन्नि वारा । तस्स वि उवहते अन्नो अन्नम्मि थंडिले तिन्नि वारा । तिण्हं असतीते दोन्निजना नववाराओपूरेति।दोण्ह विअसतीए एक्को चेव नववाराओपूरेति।थंडिलेसुविअववातोतिसुदोसु वा एक्कम्मिवा गेण्हति। “परवयणेखरमादि" त्ति अस्य व्याख्या- “चोदेति खरो पच्छद्धं । चोदगाह - “जइ रुदितमणिढे कालवहो ततो खरेण रडिते बारस वरिसे उवहम्मउ । अन्नेसु वि अमिट्ठइंदियविसएसु एवं चेव कालवहो भवति ॥
आचार्याह[भा.६१५८] चोदग मानुसनिट्टे, कालवहो सेसगाण तु पहारे ।
. पावासियाए पुव्वं, पन्नवममनिच्छे उग्घाडे ।। चू-माणुससरे अनिढे कालवहो, सेसगतिरिया तेसिं जति अनिट्ठो पहारसद्दो सुनिज्जति तो कालवहो । “पावासिय" अस्य व्याख्या - पावासिया पच्छद्धं, जति पभातियकालग्गहणवेलाए
For Private & Personal Use Only
Jain Education International
www.jainelibrary.org