________________
उद्देशक : १५, मूलं-९१६, [भा. ४७९२] दसणचरणा न भवंति । अधवा - जेण जीवेसु समता नत्थि पलंबगहणातो तेन सम्मत्तं नस्थि । दारं। विरतिलक्खणं चारित्तं भणियं, तं च पलंबे गेण्हंतस्स लक्खणं न भवति, “तदभावे" त्ति लक्खणा भावेचारित्तंनस्थि, वा ग्रहणात्अपवादेगृण्हतोऽपिचारित्रं भवत्येव । दारं। “बीयाइ"त्ति फला बीजं भवंतीति कृत्वा बीजग्रहणं, आदिसद्दातो फलं पत्तं प्रवालं शाखा तया खंधं कंदो मूलमित्ति ।। चोदगाह - “कीस बीयाती कता? कीस मूलादीन कता? सव्वो वणस्सति मूलादी भवति त्ति । आचार्याह[भा.४७९३] पाएण बीयभोई, चोदगपुच्छआऽनुपुब्वि वा एसा।
जोनीघाते वहता, तदादि वा होति वणकाओ। चू- पाएण जनवयो बीयभोती, तेन कारणेणं बीयाई कतं । अधवा - समए तिविहा आनुपुब्बीपुव्वानुपुव्वी पच्छानुपुब्बी अणानुपुव्वी । तिविधा वि अत्थतो पविज्जति, न दोसो। एस पच्छानुपुब्बी महिता । अधवा - बीयं जोनी, तम्मिघातिए सव्वे चेव मूलादी घातिता होति। अहवा - सव्वेसिं वणस्सतिकातियाणं “तदादि"त्ति बीयं आदि । कहं ? जेण ततो पसूती, तेन कारणेण आदीए पडिसेहियाए सव्वं पडिसेहियं भवति त्ति काउंबीयादिगहणं कतं ।
“पडिसेवगलोगो जह तेहिं सो पुट्ठो” अस्य व्याख्या[भा.४७९४] विरतिसहावं चरणं, बीयासेवी हु सेसघाती वि।
अस्संजमेण लोगो, पुट्ठो जह सो विहु तहेव ॥ घू- जतो य एवं ततो जो बीए पडिसेवति सो नियमा मूलादि सेसघाई भवति, जो य ते घाएति तस्स विरतिसभावं चरणं तं न भवति, जो य बीए पडिसेवति जो जहा लोगो असंजतो असंजतत्तणतो यअस्संजमेण पुट्ठो एवं सो वि तेहिंपलबेहिं आसेवितेहिं अस्संजमेण पुट्ठो, अतो पलंबपडिसेवगत्तणस्स पडिसेहो कजति॥विराधनेत्ति मूलदारंगतं।इदानि “कस्सऽगीयत्थे "त्ति दारं, एयस्स विभासा[भा.४७९५] कस्सेयं पच्छित्तं, गणिणो गच्छं असारवेंतस्स।
___ अहवा वि अगीयत्थस्स भिक्खुणो विसयलोलस्स। चू-सीसो पुच्छति - एस जो पच्छित्तगणो भणितो, एस कस्स भवति ? आयरिओ आह"गणिओ गच्छं असारवेंतस्स, असारवणा नाम अगवसणा - “को तत्थ गतो को वा पुच्छिउं गतो, अनापुच्छा वा, पलंबगहणा आलोइए वा सोहिं न देति, न कारवेतिवा, नवा चोदेतिवा'। एवं असारवेंतस्स गुरुणो सव्वं पच्छित्तं भवति । अहवा - अगीयत्यो अन्नं च विसयलोलो होउं पलबेगेण्हति तस्स भिक्खुणोपच्छित्तं भवति।अधवा- अगीयस्थस्स गीयत्थस्स विविसयलोलस्स एवं पच्छित्तं भवति । पुणो चोदगाह - किं कारणं आयरियस्स अविराहेंतस्स जीवकाए पच्छित्तं भवति? आचार्याह-जेन सो गच्छविराधनाए वट्टति । कहं? जेन गच्छंन सारवेति । तत्थ य इमे आयरियभंगा - अगीयत्थो आयरिओ, गच्छं न सारवेति, विसयलोलो य, एतेसु तिसु पदेसु सपडिपक्खेसु अट्ठ भंगा कायव्वा । एत्थ अंतिमो सुद्धो । आदिमा सत्त वजनिज्जा ।। कहं ? [भा.४७९६] देसो व सोवसग्गो, वसणी व जहा अजाणगनरिंदो ।
रजं विलुत्तसारं, जह तह गच्छो वि निस्सारो॥
Jain Education International
For Private & Personal Use Only
www.jainelibrary.org