________________
२१६
निशीथ-छेदसूत्रम् -३-१६/१०८३ धू-दुविहा विराधना-आय-संजमेसु ।अहवा- अप्पणो परस्स य । हेट्ठा ओहनिजुत्तीए जो गमो भणितो, सेसा विओमोदरियादओ जहेव ओहनिज्जुत्तीए तहा भाणियव्वा ।। [भा.५६५७] उवगरण पुव्वभणितं, अप्पडिलेहेंते चउगुरू आणा।
ओमाण पंथ सत्थिय, अतियत्ति अप्पपत्थयणे। चू-उवकरणं चम्मकरगदी, जं वा वक्खमाणं त अगेण्हमाणस्स सत्थं वाऽपडिलेहंतस्स चउगुरुगा। अपडिलेहीए दोसा भवंति-ओमाण पेल्लिओ व होज्जा, सत्थवाहो अतियत्ती पासत्तो वा पंतोहोज, सत्यो वा अप्पपत्थयणो अप्पसबलो होज्ज, अन्ने वा पंथिया तत्थ पता होज्ज । तम्हा एयदोसपरिहणत्थं पडिलेहियव्वो सत्थो । सो केरिसो सत्थपडिलेहगो[भा.५६५८] रागद्दोसविमुक्को, सत्थं पडिलेहे सो उपंचविहो।
भंडी बहिलग भरवह, ओदरिय कप्पडिय सत्थो ।। चू-सो सत्यो पंचविहो-भंडि त्ति गंडी, बहिलगा उट्ठबलिद्दादी, भारवहा पोट्टलिया वाहगा, उदरिया नाम जहिं गतातहिंचेवरूवगादी छोढुं समुद्दिसंतिपच्छा गम्मति, अहवा- गहियसंबला उदरिया, कप्पडिया भिक्खायरा ॥ रागदोसिए इमे दोसा[भा.५६५९] गंतव्वदेसरागी, असत्य सत्थं करेति जे दोसा।
इयरो सत्थमसत्यं, करेति अच्छंतिजे दोसा ।। चू-जस्स गंतव्वे रागो जो जति सत्थपडिलेहगो सो असत्यं पि सत्थं करेज्जा, तेन कुसत्थेण गच्छंताण जे दोसा तमावज्जति । “इयरे" त्ति जो गंतव्वो दोसी सो सुज्झमाणमत्थं पि असत्थं करेति, तत्थ असिवादिसुअच्छंताण जे दोसा ते पावति॥ [भा.५६६०] उप्परिवाडी गुरुगा, तिसु कंजिमादि संभवो होज्जा ।
परिवहणं दोसु भवे, बालादी सल्ल-गेलन्ने ॥ धू- भंडीसु विजमाणासु जइ बहिलगेसु गच्छति तो चउगुरुगा, एवं सेसेसु वि । आदिल्लेसु तिसु कंजियमादिपाणगसंभवो होज, दोसु भंडिबहिलगेसु परिवहणं होज्ज । केसिं परिवहणं?, उच्यते - बालादीणं, आदिसद्दगहणेणं वुड्डाणं दुब्बलाणं खयंकियाण य सल्लविद्धाण गिलाणाण य।सत्थं पडिलेहंति तम्हा सत्तो पडिलेहियव्यो । सत्थे इमं पडिलेहियव्वं[भा.५६६१] सत्थं च सत्थवाहं, सत्थविहाणं च आदियत्तं च ।
दव्वं खेत्तं कालं, भावोमानं च पडिलेहे ।। पुव्वद्धस्स इमा वक्खा[भा.५६६२] सत्थे त्ति पंचभेदा, सत्थाहा अट्ठ आतियत्तीया।
सत्थस्स विहाणं पुण, गणिमाति चउबिहेक्केक्कं ।। धू-सत्थस्स पंच भेदा-भंडीमादि । सत्यवाहो अट्ठविहो । आइयत्तिया वि अट्ठविहा उवरि भण्णिहिति। सत्थविहाणं पुणगणिमादिचउब्विधं, गणिमं पूगफलादि, धरिमंजंतुलाए दिज्जति खंडसकरादि, मेज्जं धृततंदुलादि, पारिच्छं रयणमोत्तियादि । “एक्कक्के" त्ति वहिलगेसु वि एवं चउब्विहं । भारवहेसु वि एवं चउव्विहं । उदरियकप्पडिएसुतं भंडं चउब्विहं भाणियव्वं ।।
दव्वादि चउक्कं च पडिलेहेज, तत्थ दव्वे
Jain Education International
For Private & Personal Use Only
www.jainelibrary.org