________________
उद्देशक : १६, मूलं-१०७३, [भा. ५४९३]
१९३ तं मोत्तुमागतो । थेरं गिलाणं आयरियं छड्डत्ता आगतो । बहुरोगी नाम जो चिरकालं बहूहिं वा रोगेहिं अभिभूतो तं छड्डत्ता आगतो । अहवा - सीसो गुरू वा मंदधम्मा, तस्स गुणे न सामायारी पडिपूरेति तं “छड्डत्ता" आगतो । “पाहुडे" त्ति आयरिएण सह कलहेत्ता आगतो॥ [भा.५४९५] एतारिसं विउसज्ज, विप्पवासो न कप्पती।
सीस-पडिच्छा-ऽऽयरिए, पायच्छित्तं विहिज्जति ॥ चू-सिस्सस्स पडिच्छगस्स आयरियस्स य तिण्हवि पच्छित्तं भण्णति[भा.५४९६] एगे गिलाणपहुड, तिण्हवि गुरुगा तु सीसमादीणं ।
सेसे सीसे गुरुगा, लहुगपडिच्छे य गुरुसरिसं ।। धू- एगे गिलाणे पाहुडे य तिसु वि दारेसु तिण्ह वि सीसपडिच्छगायरियाणं पत्तेयं गुरुगा भवंति, सेसा जे अपरिनयादी दारा तेसु सीसस्स चउगुरुगा, तेसु चेव पडिच्छयस्स चउलहुगा, गुरुसरिसंति जइ सीसं पडिच्छइ तो चउगुरुगा, अह पडिच्छगं तो चउलहुगा ।
नाणट्ठा तिन्नि पक्खे आपुच्छियव्वं तस्स इमो अववातो[भा.५४९७] बितियपदमसंविग्गे, संविग्गे वा विकारणाऽऽगाढे।
नाऊण तस्स भावं, कप्पति गमणं चऽनापुच्छा।। चू-आयरियादीसु असंविग्गीभूतेसु नापुच्छिज्जा वि । अहवा - संविग्गेसु आयरियादिसु अप्पणो से किंचि इत्यिमादियं चरित्तविणासकारणंआगाढं उप्पन्नताहे अनापुच्छिए विगच्छति। "मा एस गच्छति (त्ति] गुरुमादियाण वा भावेणाते अणाते अणापुच्छाए वि गच्छति॥
अविसज्जिएण न गंतव्वं ति एयस्स अववादो[भा.५४९८] अज्झयणं वोच्छिज्जति, तस्सय गहणम्मि अस्थि सामत्थं ।
णय वितरंति चिरेण वि, नातुं अविसज्जितो गच्छे ।। चू-एवं अविसज्जिओ गच्छति, नदोसो। अविधिमागतो आयरिएणन पडिच्छियव्वोत्ति। एयस्स अववादो[भा.५४९९] नाऊण य वोच्छेयं, पुव्वगए कालियानुओगे य ।
सुत्तत्थजाणतो खलु, अविहीय विआगतं वाए। चू-अनापुच्छविसज्जियंवइयादिपडिबझंतगंवाअविधिमागयंवोच्छेदादिकारणेअवलंबिऊण पडिच्छतिचोदेतिवानदोसो॥"जोतेनआगंतुगेण सेहोआनितोतस्स अभिधारियस्सअनाभव्वो, सो तेन न गेण्हियव्वो"त्ति एयस्सअववादो इमो[भा.५५००] पाऊण य वोच्छेयं, पुव्वगए कालियानुओगे य।
सुत्तत्थजाणगस्स तु, कारणजाते दिसाबंधो॥ चू-चोदक आह - “अनिबद्धो किं न वाइज्जति" ? आचार्य आह - अनिबद्धो गच्छइ स गुरुहिं वातिज्जइ कालसभावदोसेण वा ममत्तीकतंवाएति, अतो दिसाबंधो अनुन्नातो।जो यसो निबज्झइ सो इमो[भा.५५०१] ससहायअवत्तेण, खेत्ते वि उवट्ठियं तु सच्चित्तं ।
दलयंतु नानुबंधति, उभयममत्तट्टया तं वा ॥ 17[13]
Jain Education International
For Private & Personal Use Only
www.jainelibrary.org