________________
उद्देशक : १४, मूलं-८६७, [भा. ४५४३]
[भा.४५४३] लोए हवइ दुगुंछा, वीगारे परिग्गहेण उड्डाहो ।
आयरियादी घत्ता वारत्तथली य दिटुंतो । चू-मत्तग अधरणे पडिग्गहेण भिक्खं हिंडंति, पडिग्गहंचेवधेत्तुंबीयारबूमिं गच्छंति, तत्थ तं पडिग्गहं उभयपरिभोगं दटु लागो दुगुठं करेति, बोट्टिओ लोगो एतेहिं ति । एत्थ दिटुंतो “वारत्तथलीए" ति पूर्ववत् । मत्तग अग्गहणे आयरियादी चत्ता भवंति ॥
जतो मत्तग अग्गहणे एत्तिया दोसा[भा.४५४४] तम्हा पमाणधरणे, परिहरिया पुव्ववण्णिया दोसा।
एवं तु सुत्तमफलं, सुत्तनिवाओ उ कारणिओ॥ चू-गणणापमाणपडिपुण्णोपडिग्गहो मत्तगो य दो वादाधरेयव्वा एवं धरेतेण पुव्ववण्णिता आयरियचयणमादी दोसा वज्जिता भवंति।नोदगोभणति- “एवंसुत्तं अफलं, अतिरेगअभावाओ।" आयरिओ भणति - सुत्तनिवातो कारणातिरेगगहिते। “सुत्तं अफलं''ति अस्य व्याख्या[भा.४५४५] जति दोण्ह चेव गहणं, अतिरेग परिग्गहो न जुत्तेवं ।
अह देति तत्थ एगं, हाणी उड्डाहमादीया॥ चू-चोदको भणति-जति दोण्ह चेव पायाणं गहणं तो अतिरेगपडिग्गहो न संभवतिअहवा - दोण्ह पायाणं एगं अद्धाणपडिवण्णगाण देति तो गिलाणाइयाण अप्पणो वा हानी, पडिग्गहेण वा वियारादिसु उड्डाहो भवति। एयं चोदगेण भणितो आयरिओ भणति सुणेहि अतिरेगसंभवं[भा.४५४६] अतिरेग दुविह कारण, अभिनवगहणं पुराणगहणे य।
अभिनवगहणे दुविहे, वावारते अप्पछंदे य॥ चू-अतिरेगपायसंभवो दुहा भवति - अहिनवपायग्गहणेण वा पुराणपायग्गहणेण वा । तत्थ जं अहिनवपायग्गहणं तं दुविहं - “वावारिय"त्ति उवकरणुप्पादेण लद्धिजुत्ता आयरिएण निउत्ता, अप्पच्छंदा गहियसुत्तत्था उच्छहत्ता अभिग्गहं गेण्हति - “अण्हेहिं अमुगमुवकरणं उप्पाएव्वं"त्ति ॥अभिनवयपायग्गहणे इमे कारणा[भा.४५४७] भिन्ने व झामिते वा, पडिनीए तेन-साणमादिहिते ।
सेहोवसंपयासुय, अभिनवगहणं तु पायस्स ॥ चू-पुव्वगहिता पाया भिन्ना। "झामिय"त्ति दड्डा वा । पडिनीएण वा हिता । तेन साणेण वा हिता। एग-दुग-तिगादि सेहावा उवहिता, तेसिंपाया नस्थि।सुत्तत्थादीणिवा पडिच्छगा उवसंपन्ना, तेसिंच पाया दायव्वा । एवमादिकारणेहिं अहिनवपायस्स गहणं पायभूमीए गंतं कायव्वं ।तं पायग्गहणं इमे करेंति[भा.४५४८] देसे सव्वुवहिम्मि य, अभिगहिता तत्थ होति सच्छंदा ।
तेसऽसति नितोएज्जा, जे जोग्गा दुविधउवहिस्स ।। चू-“सच्छंद"त्ति अभिग्गही अभिग्गहं उवकरणस्स देसे वा गेण्हंति सव्वेवा, देसे वत्थं वा पायं वा दंडगादि वा, सव्वे स्ववं उवकरणं जं गच्छे उवउज्जति जंवा जो साघू मग्गति तं सव्वं अम्हेहिं उप्पाएयव्वं । तेसिं अभिग्गहीण असति आयरिओ निओएतिजे लद्धिसंपन्ना दुविहस्स - ओहिय उवग्गहियस्स॥
Jain Education International
For Private & Personal Use Only
www.jainelibrary.org