________________
१४२
निशीथ-छेदसूत्रम् -३-१६/१०५९ उप्पजति तं उक्कोसं । भज्जं अन्नस्स न देति अतो तम्मि मुच्छितो उक्कोसं । मिहुनकाले भगिनी गम्मा । सेसकाले भगिनी, धूया य सव्वकालं अप्पणो अगम्मा, अन्नस्स तातो देति त्तिअतो ताहिं सह जं मेहुणं तं मज्झिमं । खरिगादिसुसव्वजनसामण्णासुन तिव्वाभिनिवेसो, अतो तं जहन्न । इह मानुस्सदेहजुएणअधिकारो, न पडिमासु।तं देहं दुविधं-सचेयणमचेयणं वा। सामण्णतो देहजुए ठायंतस्स इम[भा.५१६८] पढमिल्लुगम्मि ठाणे, चउरो मासा हवंतऽनुग्घाता।
___ छम्मासा उग्घाया, बितिए ततिए भवे छेदो॥ चू- पढमिल्लुग ति जहन्नं, पायावच्चपरिग्गहितो जहन्ने ठातिक । बितिए त्ति मज्झिमे पायावत्रपरिग्गहे ठाति पुँ। ततियं ति उक्कोसं पायावच्चपरिग्गहे उक्कोसे ठाति छेदो।।
न भणियं कोविव छेदो, अतस्तज्झापनार्थमिमुच्यते[भा.५१६९] पढमस्स ततियठाणे, छम्मासुग्घाइओ भवे छेदो।
चउमासो छम्मासो, बितिए ततिए अनुग्घातो॥ चू- एत्थ पढमट्ठाणं पायावच्चपरिग्गहं, तस्स ततियं ठाणं उक्कोसयं, तत्थ जो सो छेदो सो छम्मासितो उग्घातितो नायव्यो। “चउमासो" पच्छद्धं अनयोस्तृतीयस्थानानुवर्तनादिदमुच्यते। बितिए त्ति कोटुंबे उक्कोसे कोडुबपरिग्गहे चउगुरुओ छेदो । ततिए त्ति डंडियपरिग्गहे गुरुओ छम्मासिओ छेदो । अर्थादापत्रं कोटुंबे जहन्नए मज्झिमए यजंचेव पायावच्चे, एवं चेवडंडिए वि जहन्नमज्झिमे॥ [भा.५१७०] पढमिल्लुगम्मितवारिह, दोहि वि लहु होंति एए पच्छित्ता।
बितियम्मि य कालगुरू, तवगुरुगा होंति ततियम्मि ।। घू-पढमिल्लुगंनाम पायावच्चपरिग्गहे दोन्निआदिल्ला तवारिहा, ते दो विलहुया । बितिएत्ति कोडुबिएजे तवारिहा दोन्निआइल्ला ते कालगुरुतवलहु । ततिएत्तिडंडियपरिग्गहिएजे आदिल्ला दोन्नि तवारिहा ते काललहू तवगुरू ।।
एयं ठाणपच्छित्तं । मनुएसु गतं । इदानं पडिसेवणापच्छित्तं[भा.५१७१] चतुगुरुगा छग्गुरुगा छेदो मूलं जहन्नए होति।
छग्गुरुग छेद मूलं, अणवठ्ठप्पोय मजिमए । [भा.५१७२] छेदो मूलं च तहा, अणवठ्ठप्पो य होति पारंची।
एवं दिट्ठमदिटे, सेवंते पसजणं मोत्तुं॥ चू-पायावच्चपरिग्गहे जहन्ने अदिठे । दिढे । कोटुंबिए परिग्गहे जहन्ने अदिढे । दिटे छेदो। डंडियपरिग्गहे जहन्ने अदिढे छेदो। दिढे मूलं । पायावच्चपरिग्गहे मज्झिमे अदिढे छग्गुरुगा । दिढे छेदो । कोडुंबियपरिग्गहे मज्झिमे अदिटे छेदो । दिढे मूलं । डंडियपरिग्गहे मज्झिमे अदिढे मूलं । दिढे अणवठ्ठो । पायावच्चपरिग्गहे उक्कोसए अदिढे छेदो । दिढे मूलं । कुडुंबियपरिग्गहे उक्कोसए अदिढे मूलं । दिढे अणवट्ठो । डंडियपरिग्गहे उक्कोसए अदिढे अणवठ्ठो। दिढे पारंचियं । अहवापायावच्चे जहन्नमज्झिमुक्कोसे अदिट्ठदिढेसु चउगुरुगादि मूले ठायति । कोडुबिए जहन्नादिगे छग्गुरुगादि अणवढे ठायति । डंडियपरिग्गहे जहन्नादिगे छेदादि पारंचिए ठाति ॥ चोदगाह
Jain Education International
For Private & Personal Use Only
___www.jainelibrary.org