SearchBrowseAboutContactDonate
Page Preview
Page 146
Loading...
Download File
Download File
Page Text
________________ १४३ उद्देशक : १६, मूलं-१०५९, [भा. ५१७३] [भा.५१७३] जम्हा पढमे मूलं, बितिए अणवठ्ठ ततिय पारंची। तम्हा ठायंतस्सा, मूलं अणवट्ठ पारंची॥ आचार्य आह[भा.५१७४] पडिसेवणाए एवं, पसज्जणा होति तत्थ एक्केके। चरिमपदे चरिमपदं, तंचिय आणादिनिप्फण्णं ।। [भा.५१७५] तेचेव तत्थ दोसा, मोरियआणाए जे भणित पुव्वं । आलिंगणादि मोत्तुं, माणुस्से सेवमाणस्स ॥ चू-ते चेव पुव्वणिता अणवत्थादिगा दोसा भवंति । “तत्थ"त्ति माणुस्से । चोदगेन चोदितं - "कीस आणाए गुरुतरो डंडो?" आयरिएण मोरियआणाए दि8 काउंतित्थकराणा गुरुतरी कता । एवं जहा पुव्वं भणियंतहा भाणियव्वं । दिव्वे लेप्पगे आलिंगणभंगदोसा ते मोत्तुं सेसा दोसा मानुसं सेवमाणस्स सव्वे ते चेव भाणियव्वा ।। इदमेव फुडतरमाह[भा.५१७६] आलिंगते हत्थादिभंजणे जे तुपुच्छकम्मादी। ते इह नत्थि इमे पुण, नक्खादिविछेयणे सूया ॥ घू-लेप्पगंआलिंगंतस्सजे हत्थादिभंगे पच्छकम्मादिया दोसा भवंतितेइह देहजुतेन भवंति। इमे देहजुए दोसा भवंति-इत्थी कामातुरत्तणओ नहेहिं ता छिंदेज, दंतेहिं वा छिंदेज, तेहिं सो सूइज्जत्ति सपक्षेण वा परपक्षेण वा जहा एस सेवगो त्ति ॥ मानुसीसु वि इमे चउरो विकप्पा[भा.५१७७] सुहविन्नप्पा सुहमोइया य सुहविन्नप्पा य होंति दुहमोया । दुहविन्नप्पा य सुहा, दुहविन्नप्पा य दुहमोया। चू- भंगचउक्कं कंठं । चउसु विभंगेसु जहक्कम्मं इमे उदाहरणा[भा.५१७८] खरिया महिड्डिगणिया, अंतेपुरिया य रायमाया य । उभयं सुहविन्नवणे, सुमोय दोहिं पि य दुहाओ॥ चू- खरिया सव्वजनसामण्णं ति सुहविन्नवणा, परिपेलवसुहलवासादत्तणतो सुहमोया पढमभंगिल्ला । महिड्डिगणिया वि गणियत्तणतो चेव सुहविन्नप्पा जोव्वणरूवविब्भमरूवादिभावजुत्तत्तणतो य भाववक्खेवकारिणि त्ति दुहमोया बितियभंगिल्ली । ततियभंगेअंतेपुरिया। तत्थ दुप्पवेसं भयं च, अतो दुहविन्नवणा, अवायबहुलत्तणओ सुहमोया । चउत्थे भंगे रन्नो माता।सासुरक्खिया भयंच सव्वस्स यगुरुठाणेपूयणिज्जतिदुहविन्नवणा, सव्वसुहसंपायकारिणी अबाएयरक्खति जम्हा तेन दुहमोया।पच्छद्धेण एतेचेवजहक्कम्मंचउरोभंगा गहिया।चोदगो पुच्छइ[भा.५१७९] तिण्ह विकतरो गुरुओ, पागतिय कुडुंबि डंडिए चेव । साहस असमिक्खभए, इतर पडिपक्ख पभु राया ।। धू-कंठा पूर्ववत् । गतं मानुस्सगं । इदानिं तेरिच्छं[भा.५१८०] तेरिच्छंपि यतिविहं, जहन्नयं मज्झिमंच उक्कोसं । पायावच्च कुडुंबिय, दंडियपारिग्गहं चेव ।। चू-जहन्नगादिगं तिविधं, एकेकं पायावच्चादितिपरिग्गहियं भाणियव्वं ।। Jain Education International For Private & Personal Use Only www.jainelibrary.org
SR No.003321
Book TitleAgam Suttani Satikam Part 17 Nishitha
Original Sutra AuthorN/A
AuthorDipratnasagar, Deepratnasagar
PublisherAgam Shrut Prakashan
Publication Year2000
Total Pages476
LanguagePrakrit, Sanskrit
ClassificationBook_Devnagari, Agam, Canon, & agam_nishith
File Size23 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy