________________
उद्देशक : १५, मूलं-९१६, [भा. ४८०१] पुण सो सारो? भण्णति - सो सारो दुविधो - लोइओ लोउत्तरिओ य । पुणो एक्केको दुविधोबाहिरो अधिभतरो य॥ तत्थ जो लोइओ दविधो सो इमो[भा.४८०२] गोमंडलधन्नादी, वज्झो कणगादि अंतो लोगम्मि।
लोउत्तरितो सारो, अंतो बहि नाणवत्थादी॥ चू- “गो"त्ति गावीओ, मंडलमिति विसयखंडं, बलद्दय खलमंडलं कोहयमंडलं छन्नउइं सुरट्ठा । अहवा- मंडलमितिगोवग्गो एवं महिष्यादी। सालिमादीए धन्ना, आदिसद्दातोनाणाविहो कुवियमुवक्खरो । एवमादि लोइओ बाहिरो सारो । अभितरो सुवण्णं रूपं रयणाणि य, एवमादिअभितरो लोइओ। जो पुण लोउत्तरो सारो सो दुविधो - अंतो बाहिरो य । तत्थ अंतो नाणं दंसणंचारित्तं च । बाहिरो-आहारो उवधी सेज्जा य।अगीयत्थस्स अगीयत्तणओगीयस्सय असारनियत्तणओगणोदुविहेणाविसारेण निस्सारोभवतीत्यर्थः॥ तम्हा गणिणो गच्छंअसारवेंतस्स एवं सव्वं पच्छित्तं भवति । अधवा - वि अगीयत्थभिक्खुणो विसयलोलस्स । जो अगीयत्थो भिक्खूआयरियाणंअनुवदेसेण जिभिदियविसयलोलताए पलंबेगेण्हति, तस्स एयंसव्वं पच्छित्तं भवति । चोदगाह- “णायं अत्थावत्तीतो जो अगीतो आयरिओवदेसेण गेण्हति तस्स नत्थि पच्छित्तं" । गीयत्थुवदेसमंतरेण य अगीयत्थस्स सओ कजेसु पवत्तमाणस्स इमो दोसो[भा.४८०३] सुहसाहगं पि कज्जं, करणविहूणमणुवायसंजुत्तं ।
अन्नातदेसकाले, विवत्तिमुवयादि सेहस्स॥ चू-जं पि य सुहसाहगं कजं “करणविहूणं" ति अनारंभो, घडस्स वा जहा चक्कादीकरणं तेहिंवा विना अनुवाओ, जहा मिउप्पिंडातो पडमुप्पाएउमिच्छति।अन्नायं नाम जहाअचित्तकरो चित्तं काउं न याणति अज्ञत्वात् अल्पविज्ञानत्वादित्यर्थः । अदेसकालो हा अभ्रावकाशे वृष्टौ निपतमानायां घटकर्तुंन शक्यते। विवत्ति असिद्धी कज्जविणासोवा विवत्ति। सेहो त्ति अजाणगो।
(उक्तं च-] सम्प्राप्तिश्च विपत्तिध, कार्याणां द्विविधा स्मृता।
सम्प्राप्ति सिद्धिरर्थेषु विपत्तिश्च विपर्यये ॥ एत्थ "अनारंभे अनुवाए" य इमं निदरिसणं[भा.४८०४] नक्खेणावि हु छिज्जति, पासादे अभिनवो तु आसत्यो।
अच्छेज्जो वट्टतो, सो वि य वत्थुस्स भेओय॥ चू- वडपिप्पलादी पासादुट्टितो अच्छिण्णो अप्रयलछिनो य वत्थुभेदं करेति, अदेसकाले पुण छिज्जमाणे महंतो किलेसो भवति, वत्थुभेदं वा करेज्ज । एस अजाणगस्स विधी । जो पुण जाणगो सो देसकाले नहेणचेव छिंदति, छिंदियव्वे यआरंभ करेति, प्रयत्नछिन्नं च करेति, मूले वि से उद्धरति, उद्धरिता य गोकरिसग्गिणा डहति । एस जाणगस्स विधी ।। [भा.४८०५] जो वियऽनुवायछिन्नो, तस्स वि मूलाणि वत्थुभेया य।
अभिनव उवायछिन्नो, वत्थुस्स न होइ भेदो य ।। चू-पुव्वद्धेण अनुवाओ, पच्छद्धेण अहिनवे उवायछेदो । एस दिटुंतो। इमो से उवणतो[भा.४८०६] पडिसिद्धं तेगिच्छं, जो उन कारेति अभिनवे रोगे।
किरियं सो हुन मुञ्चति, पच्छा जत्तेण वि करेंतो॥
Jain Education International
For Private & Personal Use Only
www.jainelibrary.org