________________
३२६
निशीथ-छेदसूत्रम् -३-१९/१३५३ पडिसेवितो अणट्ठा चरणदुब्बले ।। किं च[भा.६२०९] पंचमहब्वयभेदो, छक्कायवहो तु तेनऽनुन्नातो।
सुहसीलवियत्ताणं, कहेति जो पवयणरहस्सं ॥ चू-सुहे सीलं व्यक्तं येषां ते सुहसीलवियत्ता, ते पासत्थादी मंदधम्मा । अहवा - मोक्खसुहे सीलं जं तम्मि विगतो आया जेसिं ते सुहसीलवियत्ता ॥ आयरिय परिमासी इमो[भा.६२१०] डहरो अकुलीणो त्ति य, दुम्मेहो दमग मंदबुद्धी य ।
अवि यऽप्पलाभलद्धी, सीसो परिभवति आयरियं ।। घू-इमे डहरादिपदभावेसु जुत्तं आयरियं कोइ आयबद्दो सूयाए असूयाए वा भणति। तत्थ सूया परभावं अत्तववदेसेण भणंति-जहाअज्ज वडहराअम्हे, के आयरियत्तस्स जोग्गा? असूया परंहीनभावजुत्तंफुडमेव भणति ।जहा को विवयपरिणतो तिपक्कबुद्धीडहरं गुरुंभणाति-अज्ज वितुंम थणदुद्धगंधियमुहोरुवंतोभत्तंमग्गसि, केरिसमायरियत्तंते? एवंउत्तमकुलो हीनाहियकुलं, मेहावी मंदमेहं, ईसरो पव्वतिओ दरिद्दपव्वतियं, बुद्धिसंपन्नो मंदबुद्धि, लद्धिंपन्नो मंदलद्धिं । दारं । इदानं वामावट्टो[भा.६२११] एहि भणितो त्ति वञ्चति, वच्चसु भणिओत्ति तो समुल्लियति ।
जंजह भणितो तं तह, अकरेंतो वामवट्टो उ॥ चू-वामं विवट्टति त्ति वामवट्टो, विवरीयकारीत्यर्थः । दारं । इदानि पिसुणो[भा.६२१२] पीतीसुण्णो पिसुणो, गुरुगादि चउण्ह जाव लहुओ य ।
अहवा संतासंते, लहुओ लहुगा गिहं गुरुगा॥ चू-अलिएतराणि अखंते पीतिसुण्णं करेति त्ति पिसुणो, प्रीतिविच्छेदं करेतीत्यर्थः । तत्थ जइ आयरिओ पिसुणत्तं करेइ तो चउगुरुं, उवज्झायस्स चउलहुँ, भिक्खुस्स मासगुरुं, खुडुस्स मासलहुं। अहवा-सामण्णतोजति संजतो संजएसुपिसुणतं करेइतत्थ संतेणकरेंतस्स मासलहुं, असंतेण चउलहुगा ।अह संजतो गिहत्थेसु पिसुणत्तं करेइ एते चेवपच्छित्ता गुरुगा भाणियव्वा, मासगुरुंसंते, असंते॥अहवा-इमे अपात्रा अप्राप्ताश्च इहं भण्णंति, किंचिअव्वत्तस्स विएत्थेव भण्णति[भा.६२१३] आदीअदिट्ठभावे, अकडसमायारिए तरुणधम्मे ।
गवित पइण्ण निण्हयि, छेदसुते वजिते अत्थं ।। “आदीअदिट्ठभाव" त्ति अस्य व्याख्या[भा.६२१४] आवासगमादीया, सूयकडा जाव आदिमा भावा।
तेजेण होतऽदिट्ठा, अदिट्ठभावो भवति एसो॥ “अकडसामायारि"त्ति अस्य व्याख्या[भा.६२१५] दुविहा सामायारी, उवसंपद मंडली य वोधव्वा ।
अनलोइतम्मि गुरुगा, मंडलिसामायारिंअओ वोच्छं। चू- उपसंपदाए तिविधा - नाणोधसंपवा सणे य चरणे य । तं अन्नगणातो आगयं अनालोयावेत्ता अनुवसंपन्नं वा जंपरिभुंजंति वाएइ वा तस्स चउगुरुं। मंडलिसामायारी दुविधा
Jain Education International
For Private & Personal Use Only
www.jainelibrary.org