________________
उद्देशकः २०, मूलं-१३८१, [भा. ६४८६ ]
३९१
अहवा - ठवणादिणसंजुत्ता " होउ "त्ति ऊणा अहिया वा भवंति त्ति, सो तस्स गुणकारो न भवति, जहा पक्खिया आरोवणा दसहिं गुणिता वीसियठवणासंजुत्ता ऊणा छम्मासा, एक्कारसगुणा अहिया भवंति तो नायव्वं एतेसिं कसिणकरणं न होइ नास्त्येवेत्यर्थः । अकसिणत्वात्, “तस्सुवरिं" ति एक्कारसण्हं उवरिं ओमत्थग परिहाणीए पक्खिया आरोवणा “जेण गुणे' त्ति दसगुणिता तीसिय ठवणा होइ । “समो’”त्ति छम्मासितो रासी, एत्थ सो दसको समकरणं पडुच्च गुणकारो भवतीत्यर्थः ।
एवं नवहिं अट्ठहिं सत्तहि छहिं पंचहिं चउहिं तीहिं बीहिं एक्केण य पक्खितं आरोवणं गुणेउं जीए ठवणाए संजुत्ता छम्मासा भवंति तत्थ सो गुणकारी नायव्वो, तावतिया य पक्खियाए कसिणा लब्भति । एवं वीसियआरोवणादि, नवरं अट्ठभागाओ ओमत्थियगुणकारो कायव्वो, एवं सेसाओ वि सव्वाओ गुणकारेहिं वेयालियववाओ । अधवा- “जेण पदेण" एत्तीए गाहाए इमं वक्खाणं- जति दोहिं गुणा आरोवणादिवसेहिं पक्खित्तेहिं असीतं सतं न पूरेति तो सो समकरणे गुणकारो न भवति, ताहे समकरणत्थं तदुवरि तिमासादीण गुणकारणेहिं वेयालेयव्वं ताव जाव जेण गुणिते ठवणाए पक्खित्ताए असीयं सयं भवइ, सो गुणकारो कसिणारोवणनिमित्तं समो भवति । अह सव्वगुणकारा वेयालिए ऊणं अहियं वा असीयं सत भवति ताहे नायव्वं न एस गुणकारी, अकसिणा य एस नायव्वं ति ।। अहवा सव्वकसिणजाणणत्थं इमं भण्णइ
[भा. ६४८७] जतिहि गुणा आरोवणा, ठवणाए जुता हवंति छम्मासा । तावतियारुवणाओ, हवंति सरिसाभिलावाओ ॥
चू- जति गुणा आरोवणठवणाए पक्खित्ताए असीयं सतं भवति सा आरोवणा कसिणा नायव्वा, तव्विवरीया सव्वा अकसिणा, तेसु इमं करणं - जेण गुणा आरोवणा ठवणादिणसंजुत्ता जत्तिएण ऊणा अहिया वा भवति त चेव तत्थ झोसग्गं, अकसिणा एसा नायव्वा ।।
किं च आलोयगमुहातो पडिसेवियमासग्गं सोउं तं मासग्गं जाए ठवणाए संचयमाससमं भवति तं ठेवणारोवणं व्वेति । तत्थिमं करणं - उदाहरणं, जहा- अट्ठावण्णं मासा आलोयगमुहातो उवलद्धा, तत्थ आयरिएण वीसिया ठवमा पन्नाससतिमा आरोवणा ठविता, एयासिंठवणारोवणाण सत्तरं दिवससतं छम्मासिय असीयदिवससतमाणातो सुद्धं, सेसा दस एतेसिं पन्नास सतित्थ आरोवणाए भागो न सुज्झति त्ति चत्तालं सतं पक्खित्तं, भागे हिते एक्को लद्धो, एसो एक्को अट्ठावीसतिमआरोवणत्ति अट्ठावीसारोवणमास त्ति वा अट्ठावीसगुणो कतो जाता अट्ठावीसं चेव । एत्थ चेव इम भण्णति
[ भा. ६४८८ ]
ठवणारोवणदिवसे, नाऊणं तो भणाहि मासग्गं ।
समं तं कसिणं, जेणहियं तं च झोसग्गं ॥
चू-ठवणारोवणण मासे नाउं ताहे संचयमासग्गं भणेज्जाह, "एवतित 'त्ति - दो ठवणामासा अट्ठावीसं आरोवणमासा एते तीसं, एते अट्ठावीसाए मेलियाए जाया अट्ठावण्णं संचयमासा, एवं सव्वत्थ संचयमासग्गं भाणियव्वं । जत्थ पुण आरोवणाए भागे हीरमाणे झोसविरहियं समं सुज्झति तं कसिणेति समेत्यर्थः, जत्थ पुण न सुज्झति तत्थ जावतिएण चेव सुज्झति तावतियं चेव सझोसग्गं जाणियव्वं ।। ठवणारोवणदिवसेहिं मासुप्पादनकरणं इमं
[ भा. ६४८९ ] जत्थ उ दुरूवहीणा, न होंति तत्थ उ भवंति साभावी ।
For Private & Personal Use Only
Jain Education International
www.jainelibrary.org