________________
।
उद्देशक : १९, मूलं-१३५३, [भा. ६२२९]
३२९ चू-वयसा अव्वत्तं अपात्तं अप्राप्तं उवकरणं तितिणि च एते वाएंतस्स चउलहुगा । रसत्ति आहारतिंतिणे वउगुरुगा भवति, मा उस्सग्गनिच्छिउं॥ [भा.६२३०] मरेज्ज सह विजाए, कालेणं आगते विदू।
अप्पत्तं च न वातेज्जा, पत्तं च न विमाणए ।। चू-कालेणआगएत्तिआधानकालादारभ्यप्रतिसमयंकालेनागतःयावन्मरणसमयः,अत्रान्तरे अपात्रं न वाचयेत्, पात्र च न विमानयेदिति ॥ अपात्रस्य इमो अववातो[भा.६२३१] बितियपदं गेलण्णे, अद्धाणसहाय असति वोच्छेदे ।
एतेहि कारणेहिं, वाएज्ज विदू अपत्तं पि ।। जहा पूर्वं तहा वक्तव्यं । अहवा - अपात्रे अन्नं इमं अववादकरणं[भा.६२३२] वाएंतस्स परिजितं, अन्नं पडिपुच्छगं च मे नस्थि ।
- मा वोच्छिज्जतु सव्वं, वोच्छेदे पदीवदिटुंतो।। चू- जस्स समीवातो गहियं सो मतो, अन्नओ तस्स पडिपुच्छगं पि त्थि, अतो परिजयट्ठा अपात्रं पि वाएजा । सयं वा मरंतो वत्तस्स अभावे मा सव्व सव्वहा वोच्छिज्जउत्ति, वोच्छिन्ने पदीवदिलुतो न भवति, तम्हा अपत्तं वाएन ।अपत्ताओ पत्तेसु संचरिस्संति पदीवदिटुंतेण-जह दीवा दीवसयं० कंठ्या ।। जो पात्रं न वाएति तस्सिमे दोसा[भा.६२३३] अयसो पवयणहाणी, सुत्तत्थाणं तहेव वोच्छेदो।
पत्तंतु अवाएंते, मच्छरिवाते सपक्खे वा।। चू-अवाएंतस्स अयसो त्ति-एसदुद्धादीईहति वा किंचि, मुहावा सव्वं कितिकम्मंकारवेत्ति, भावसंगहेणंवा अकजं तेणं गच्छो से सयहा फुट्टो, एवमादि अयसो ।पवयणं वा उव्वण्णो, तस्स हानी । कहं ?, आगमसुन्ने तित्थे न पव्वयति कोति । कारणेन पात्रमपि न वाचयेत्[भा.६२३४] दव्वं खेत्तं कालं, भावं पुरिसं तहा समासज्ज ।
एतेहिं कारणेहिं, पत्तमवि विदून वाएज्जा ।। “दव्वे खेत्ते य"त्ति अस्य व्याख्या[भा.६२३५] आहारादीनऽसती, अहवा आयंबिलस्स तिविहस्स।
खेत्ते अद्धाणादी, जत्त सज्झाओ न सुज्झेज्जा ।। चू-आयंबिलवारए आयंबिलस्स असति न वाएति, तिविहं - ओदनकुम्माससत्तुगा वा। खेत्तओ अद्धाणपडिवन्नो न वाएति, जत्थ वा खेत्ते सज्झाओ न सुज्झति, जहा वइदोसभगवती न सुज्झति॥ कालभावपुरिसे य इमा विभासा[भा.६२३६] असिवोमाईकाले, असुद्धकाले व भावगेलण्णे।
आतगत परगतं वा पुरिसो पुण जोगमसमत्थो। चू-असिवकाले ओमकाले यसुद्धे वा काले असज्झाइए नवाएज्जा । भावेअप्पणा गिलाणो “परगयं व" त्ति वाइजमाणे वा गेलण्णं नाउं, अहवा - परगिलाणवेयाचवावडे पुरिसो वा जोग्गस्स असमत्तो न वाइजइ, एवमादिकारणेहिं पत्तो वि न वाइज्जइ॥ मू. (१३५४) जे भिक्खू अव्वत्तं वाएइ, वाएंतं वा सातिज्जइ ।।
For Private & Personal Use Only
Jain Education International
www.jainelibrary.org