________________
उद्देशक ः १५, मूलं-१००२, [भा. ५०२२]
११३ साधुणो तव सगासं आगता, एरिसेहिं चीरेहिं कज्ज" ति मग्गितो सो भणेज्जा - "अनुग्गहो।" ताहे नीणिए भाणियव्वं - “कस्सेयं ? किं आसी? किं वा भविस्सति ? कत्थ वा आस?" एवमादी पुच्छियव्वं ॥ जे चत्तारि परियट्टगा नव-पुराणा तेसिं सामन्नेण इमं भणइ[भा.५०२३] जायण-निमंतणाए, जे वत्थमपुच्छिऊण गिण्हेज्जा ।
दुविह-तिविहपुच्छाए, सो पावति आणमादीणि॥ चू-जायणवत्थं निमंतणावत्थं च एतेसु दोसु वत्थेसु जो न पुच्छइ, तंच अपुच्छियं गेण्हति तस्स आणादिया दोसा । जायणवत्थे दुविधा पुच्छा - कस्सेयं ? किं आसी ? निमंतणावत्थे तिविधा पुच्छा -कस्सेयं?, किं वासी?, केन कज्जेण दलसि मज्झं?, जति “कस्सेयं ?" तिन भणति तो । “किं एयं?" तिन भणति॥ को दोषः ? उच्यते[भा.५०२४] कस्स त्ति पुच्छियम्मी, उग्गम-पक्खेवगादिणो दोसा।
किं आसि पुच्छियम्मी, पच्छाकम्मं पवहणं वा ॥ चू-जति कस्सेयं तिन पुच्छति तो उग्गमदोसदुटुंवा गेण्हेज्जा, पक्खेवगदोसदुटुंवा गेण्हेज्जा। अह “किंवा सी"त्ति न पुच्छति तो पच्छाकम्मदोसो पवहणदोसो वा भवे ॥
उग्गमदोससंभवंताव दंसेति । “कस्सेयं ?" ति पुच्छिओ समाणो भणेज्जा[भा.५०२५] कीस न नाहिह ! तुब्भे,तुब्मट्ठकयं च कीय-धोतादी।
अमुएण व तुब्मट्ठा, ठवितं गेहे न गेण्हह से। चू-"भगवं! तुम्हे किं न याणह? याणह? जाणह चेतुब्भे, तहवि अम्हे पुच्छह, पुच्छंताण तुभंकहेमी- तुब्मट्ठाए एयं कयं, तुब्मट्ठाए वाकीयं, तुब्मट्ठाए वाघोतं, सज्झियं, समहावियं।" अधवा भणेजा- “अमुगनामधेजेण एवं जाणेउं इह तुब्मट्ठा ठवियं, जेणधरे से न गेण्हह" ॥ते य मूलगुणा उत्तरगुणा वा संजयट्ठा करेज्जा । के मूलगुणा? के वा उत्तरगुणा? अतो भण्णति[भा.५०२६] तण विणण संजयट्ठा, मूलगुणा उत्तरा उपजणता।
गुरुगा गुरुगा लहूआ, विसेसिता चरिमओ सुद्धो॥ चू-वत्थनिप्फायणानिमित्तंकीरतिजहातणणंपरिकम्मणंपानकरणंविणणंएतेमूलगुणा संजयट्ठा करेति, उत्तरगुणा जे निम्मातस्स कीरंति, जहा “पज्जणं" ति सज्जणं कलमोदणं उप्फो (प्फुसणं धावणादिकिरयाओ य, एते वा संजयट्ठा करेज्जा । एत्थ मूलुत्तरेहिं चउभंगो कायव्वोमूलगुणा संजयट्ठा, उत्तरगुणा वि संजयट्ठा । मूलगुणा (संजयट्ठा), न उत्तरगुणा (संजयट्ठा)।न मूलगुणा (संजयट्ठा), उत्तरगुणा (संजयट्ठा)। नावि मूलगुणा नावि उत्तरगुणा (संजयट्ठा)। एतेसुपच्छित्तजहासंखं-का, एका, एक। एतेतवकालेसुविसेसियव्वा ।चरिमभंगो सुद्धो।पुढे एवमादी दोसे न जाणइ, इमंच जाणति जेण ठवियं ॥ तं पुण केण ठवियं होजा[भा.५०२७] समणेण समणि सावग, साविग संबंधि इष्टिमामाए।
राया तेणे पक्खेवए यणिक्खेवणं जाणे॥ धू-ठावितंसमणेण वा समणीएवा, सावगेणवासावियाएवाभातादिसंबंधीणवा, इड्डिमंतेण वा, मामगेण वा, रातिणा वा, तेणेण वा, “पक्खेवए"त्ति एतेहिं तं पक्खित्तं होजा, एसेव [178
For Private & Personal Use Only
Jain Education International
www.jainelibrary.org