________________
११२
निशीथ-छेदसूत्रम् -३-१५/१००२
असमायारिनिप्फण्णं मासलहुं। ___एत्थ सीसो पुच्छति- “काउस्सग्गं किंनिमित्तं करेंति? किं देवताराहणनिमित्तंजेणआराहिता समाणि वत्थाणि उप्पादेति, उअ अन्नं किं पि कारणं?" आचार्य आह - न देवताराहनिमित्तं काउस्सग्गं करेति तत्थ काउस्सग्गे ठिता उवउज्जंति-किंपमाणंवत्थं घेत्तव्वं?,जहन्नयंमज्झिमयं उक्कोसं । अधवा - किं अहाकडं अप्पपरिकम्मं ? अहवा - कत्थ धुवो लाभो भविस्सति?, एयं उस्सग्गद्वितो चिंतेति । को वा पढम ओभासितो अवस्सं दाहिति ?, जो नजति एसो अवस्सं दाहिति सो पढमं ओभासियव्वो, एयं सव्वं उस्सग्गट्ठिया चिंतेति ॥ काउस्सग्गे कए केन पढमं उस्सारियव्वं?, उच्यते[भा.५०२०] रातिनिओ उस्सारे, तस्सऽसतोमो वि गीओ लद्धीओ।
अविगीओ वि सलद्धी, मग्गति इतरे परिच्छंति॥ चू-तत्थ जो राइनिओ गीयत्थो लद्धिजुत्तो तेणं उस्सारियव्वं, अध राइनियस्स गीयत्थस्स असति राइनिओ वा अलद्धिओ ताहे ओमराइणिओ वि गीयत्यो सलद्धिओ जो सो उस्सारेति । अध सो वि अलद्धी ताहे जो अगीयत्यो वि सलद्धी सो उस्सारेति, सो चेव ओभासति, सोचेव य पायट्ठित्तणं करेति । “इयरे" (जे] गीयत्था अलद्धिया ते पडिच्छंति, एसणादि सव्वं सोधित्ति, तेजाव वत्थस्स विधी भणिता कप्पति न व त्ति । इदानं पच्छित्तं भण्णति[भा.५०२१] उस्सग्गाती वितहे, खलंत अन्नन्नओ य लहुओ य ।
उग्गम विप्परिनामो, ओभावण सावगा न ततो।। चू-काउस्सग्गपदंआदी करेत्ता सव्वेसुपदेसुपच्छित्तंभण्णति-उस्सग्गंन करेति, आवासयं न सोधेति, खलंति वा समंवा, उस्सग्गं न करेंति, डंडएण वा भूमी छिवंति, उस्सारेंति वा वितहं, सव्वत्थ मासलहुं । “अन्नन्नतो य" त्ति न वि पिंडएणं काउस्सग्गं करेत्ता संदिसह त्ति न भणंति मासलहुं । आयरिया लाभोत्ति न भणंति मासलहुं । आवस्सियं न करेंति ना (पनगं], “जस्स य जोग्गं" न भणंतिमासलहुं । किह गेण्हिस्सामोत्तिन भणेतिमासलहुं, आयरियाजहा संदिट्टेल्लयंति न भणंति मासलहुं। एवं करेत्ता गता जति सावयं ओभासति तो उग्गमदोसा, घरे असंते कीतादी करेज्जा । नवाणि वा काउं अन्नम्मि वा दिने देज्जा । विपरिनामो वा से । सो य नवधम्मो चिंतेजाजो एतेसिं सड्ढो भवति तं एते चड्डेति । ओभावणा वा से होज्जा, तस्स सावगस्स धरे नस्थि वत्था, ताहेसाधूअलद्धवत्था तस्सधरातोनिग्गता,ताहेअन्नतित्थियादिभणेज्जा- “एतेएयस्स दिक्खिणेत्, एस एतेसिं पिन देति, अतिखरंटो एस सावगो"त्ति, एवमादी जम्हा दोसा तम्हा न तं जाएज्जा ।। अहवा[भा.५०२२] दातुं वा उदु रुस्से, फासुद्धरियं तु सो सयं देति ।
भावितकुलतोभासण, नीणित कस्सेत किं वासी॥ चू- सावगो वा दातुं पच्छा उदु रुसेज्जा, “किं एतेहिं एत्तिलयं पि न नायं जहा सावगस्स संजमीणं तं अनोभासिएल्लयं चेव देति ।" अन्नं च सावयाणं एसा सामायारी चेव जं फासुयं उद्धरियं तं साधूणं दायव्वं, तो सो अप्पणो चेव दाहिति, तम्हा किं तेन ओभासिएणं? जे अन्ने भाविएल्लया कुला तेसु ओभासियव्वं । गंतूण भाणियव्वो जो पभू सो - "धम्मलाभो सावग!
For Private & Personal Use Only
Jain Education International
www.jainelibrary.org