________________
३७६
निशीथ-छेदसूत्रम् -३-२०/१३८१ रागदोसादिहाणीए पच्छित्तेविहाणीदट्टब्वा, पच्छा वाहादुट्ठतादीहिं भवति,शृगालव्यापादकस्येव। पुणो नोदको पुच्छति-जे मासिगादिठाणा पच्छित्ता ते आलोयकमुहातो चेव जे पुण रागादिभाववड्डिनिष्फण्णा ते कहं उवलब्भंति ? आयरिओ भणइ - जिना जाणंति ताई, ते य जिना केवलि-ओहि-मनपज्जव-चोद्दस-दस-नवपुव्वी य, एते नियमा जाणंति-रागादिएहिं जहा वुड्डी हानी वा भवति, जं वा पच्छित्तभावण्णो, जेन वा विसुज्झति पनगावत्तिट्ठाणपडिसेवणाए वि जाव पारंचियं देति, पारंचियावत्तिठाणपडिसेविए वि परिहानीए जाव पनगं देति । पुणो चोदगाह-जे छउमत्था कप्पकप्पववहारधारी ते किं न जाणंति?, वुड्डिहानिनिष्फण्णं वा पच्छित्तं कहं वा जाणंति? आचार्याह-ते वि जाणंति, तदुइसुयणाणप्पमाणतो तिक्खुत्तो आलोयावेउं मासियमावण्णो बहुसुवामासिएसुमासियंचेव देंति । एत्थपुणोचोदगपुच्छा- “बहुमासिय"त्ति जं भणह, एयमहं नाउमिच्छामि ॥ आचार्याह[भा.६४२६] तिविहं च होइ बहुगं, जहन्नगं मज्झिमंच उक्कोसं ।
जहन्नेण तिन्नी बहुगा, पंचसयुक्कोस चुलसीता॥ चू-जे सुत्तनिबद्धा मासिया ते पडुच्च बहुं तिविहं जहन्नमज्झिमुक्कोसं, तत्थ जहन्नं तिन्नि मासा, उक्कोसेणं पंचमाससया चुलसीया, जे पुण चउरादी ठाणा पंचसया तेसीया, एयं मज्झिम बहुं ॥ इदानि जहा पच्छित्तं दिज्जति तहा भण्णति, तहा मासिकादि जाव छम्मासातावविणा ठवणारोवणाए सुत्तेण व दिज्जति, सत्तमासिगादिगा पुणो मज्झिमा पच्छित्ता । उक्कोसं च जहा दिजतिं तहा इमेहिं दारेहि भण्णति[भा.६४२७] ठवणासंचयरासी, माणाइ पभूय केत्तिया सिद्धा।
" दिट्ठा निसीहनामे, सव्वे वि तहा अनाचारा॥ धू-“ठवणासंचय'त्ति दारं, ठविज्जतीति ठवणा, ठवणगहणाओय आरोवणा एत्थ गहिता, आमज्जायाए रोवणा मासादिजाव छम्मासियादाणमित्यर्थः । “संचय"त्ति ठवणारोवणापगारेहि अन्नोन्नमासेहिंतो दिन्ने संचिणितो जम्हा छम्मासा दिजंति तम्हा छण्हं मासाणं संचय त्ति सण्णा । अधवा - “संचय"त्ति ठवणारोवणाहिं जे संचयमासा लद्धा ते ठवणारोवणप्पगारेण छम्मासा काउंदायव्वा । इमेसिं पुरिसाणं[भा.६४२८] बहुपडिसेविय सो या-वि अगीओ अवि य अपरिणामो वि ।
अहवा अतिपरिणामो, तप्पच्चयकारणा ठवणं ॥ चू-जेण अगीयत्थपुरिसेम बहुमासिठाणं पडिसेवितं अन्नं च अपरिणामगो अधवा - सो चेव अगीयत्थो अतिपरिणामगो, एतेसिं दोण्ह विपुरिसाण पच्चयकरणत्थं ठवणारोवणप्पगारेण छम्मासियपच्छित्तं दिज्जति॥
जे पुण एतेसिं पडिवक्खभूता पुरिसा तेसिं नो ठवणप्पगारेण दिज्जति । जओ भण्णति[भा.६४२९] एगम्मिऽनेगदाणे, नेगेसु य एगनेगनेगा वा।
जं दिज्जति तं गेण्हति, गीयमगीओ तुपरिणामी॥ धू-चउभंगविगप्पेण पच्छित्तदानपढमभंगे इमे गीयो अगीयो परिणामगो अपरिणामगो अतिपरिणामगो य सव्वे सम्मं पडिवज्जंति, बितियादिभंगेसु गीतो अगीतो वा परिणामगो एते दो
Jain Education International
For Private & Personal Use Only
www.jainelibrary.org