________________
निशीथ-छेदसूत्रम् -३-१५/९१६ अनंतरं अंगं सव्वाणि वा समोहणंति-भज्जंतीत्यर्थः । जत्थ य पडति तत्थ छण्हं जीवनिकायाणं विराधनं करेज्जा, एत्थ कायारोवणा पूर्ववत् । परितावणादी य गिलाणारोवणा पूर्ववत् ॥
ओरोहणं त्ति दारंगतं । इदानि “पडण"त्ति दारं[भा.४७७७] गेलण्णमरणमाती, जे दोसा होति दुरुहमानस्स।
तेचेव य सारुवणा, सविसेसा होति पवडते॥ चू-कतासिसोतत्यचडंतोपडेजा सयमेव, एत्थयदोसाभाणियव्वाजेआरुहंतस्स पडणमादी भणिता । जा य आयसंजमविराधणा, जं च पच्छित्तं, तं सव्वं पडते भाणियव्वं सविसेसं । सविसेसग्गहणं आरुभंतस्सदोसाणं संभवो भणितो, पडते पुण नियमागिलाणगा समुग्घायादिया दोसा ।। पडण त्ति दारं गतं । इदानि “उवहि"त्ति दारं[भा.४७७८] तंमूलमुवहिगहणं, पंतो साधूण चेव सव्वेसिं।
तणगहण अग्गिपडिसेवणा य गेलण्णपडिगमणं॥ चू- जस्स सो परिग्गहे सो भणति- कीस मे अनापुच्छाए गेण्हति, तन्निमित्तं जो पंतो सो तस्स वा साधुस्स अन्नस्स वा साधुस्स सव्वेसिवा साधूण वा उवधिं गेण्हति, एत्थ से मूलं पच्छित्तं उवधिनिष्फण्णं वा। __ अहवा-अहाजातेमूलं, सेसेसु उक्कोसए (आयं बिलं]ङ्क, मज्झिमए मासलहू, जहन्ने पणगं। एवं वहिणा हडेणं तणाणिझुसिराणि य अज्झुसिराणिवा गेण्हेजा, सीतेण वा अभिभूतो अग्गिं सेवेजा, सीतेणवा अनागाढा वि परिताविजेज, सीतेणवाअजीरंते गेलण्णं वा हवेज, सीताभिभूता वा साधू पासत्थेसुअन्नतिथिएसुवा गिहत्थेसु वा गमणं करेज्ज ॥ एतेसु इमं पच्छित्तं[भा.४७७९] तणगहण अग्गिसेवणं, लहुगा गेलण्णे होंति ते चेव ।
मूलं अणवठ्ठप्पो, दुग-तिग-पारंचियं ठाणं ।। धू-अज्झुसिरतणेसु । ज्झुसिरे । परकडं अग्गि सेवति । अधिनवं जनेति मूलं, अतितावण वातप्पंतो नतप्पामिव त्ति काउंजतिएवारे हत्थं पादंवासंचालेतितत्तिया । कोई पुणधम्मसद्धाए अग्गि न सेवति त्ति परिताविज्जति, गिलाणो वा भवति तत्थ चंचेव पुब्वभणितं भाणियव्वं, सीतेण वा परिताविजंतो पासत्थादिसु जति जाति, अहाछंदेसु, जति ओहावति एक्को मूलं, दोहिं अणवट्ठो, तिसु पारंचित्तं । अन्नतिथिएसु एवं चेव ॥ उवहित्ति गतं ।
इदानि “उड्डाहे" त्ति दारं-जे पडणादिया दारा पडिलोमेणं एते अपरिग्गहे सपरिग्गहे वा भवंति।जेपुण उवहिउड्डाहदाराएते दोविनियमा सपरिग्गहेभवंति।अस्यार्थस्य ज्ञापनार्थमिदमाह[भा.४७८०] अपरिग्गहित पलंबे, अलभंतो समणजोगमुक्कधुरो ।
रसगेही पडिबद्धो, इतरे गिण्हं उ गहितो॥ धू-"इयर"त्ति सपरिग्गहे पलंबे गेण्हंतो पलंबसामिणा गहिओ॥ [भा.४७८१] महजनजाननता पुण, सिंघाडग-तिग-चउक्क-गामेसु ।
, उड्डहिऊण विसज्जिते, महजननाते ततो मूलं ॥ धू- गहितो समणो, महाजणस्स जाणाविओ । कहं ? उच्यते सिंघाडगठाणं नितो, तिगं नीतो, चउक्कं वा, आरामाओ वा गामं नीतो, एतेसु महाजनट्ठाणेसुनीतो महाजनेन नातो, जेन Jain Education International
For Private & Personal Use Only
www.jainelibrary.org