________________
उद्देशक : १६, मूलं- १०८३, [ भा. ५६९७]
२२३
चू- भंडिबहिलगभरवहाणं असति आगाढे रायदुट्ठादिकज्जे उदरिगादिसु वि सह गम्मेज्ज । तत्थ ओदरिगेहिं सह गम्ममाणे अद्धाणकप्पादि ओदरिगादीण वि पत्थयणासति जाहे ते ओदरिया पत्थयण- खीणा, ताहे तेसिं पत्थयणं कंदमूलफलादि, साहूणं ते च्चेव होज्ज । “अग्गहणम्मि” पच्छद्धं, अस्य व्याख्या[भा. ५६९८ ]
कंदादि अभुंजंते, अपरिणते सत्थियाण कहयंति । पुच्छा वेहानसे पण, दुक्खहरा खाइतुं पुरतो ।।
चू- तत्थ जे अपरिणया ते नेच्छंति कंदादि भुंजिउं, ताहे वसभा तेसिं सत्थइल्लाणं कहेंति । ते वसभा सत्थिल्लए भांति - एते तहा बीहावेह, जहा खायंति । ताहे ते सत्थिल्लया रज्जूओ वलंति, अपरिणता पुच्छंति । अपरिणयाण वा पुरतो साहू पुच्छंति - किं एयाहिं रज्जूहिं ?, ताहे ते सत्थिल्लया भणंति - अम्हे एक्कणावारूढा । अम्ह कंदादि न खाइतं, अम्हे एताहिं वेहानसे उल्लंबेहामो, इहरा तेसिं पुरओ दुक्खं खायामो || [भा. ५६९९]
इरा वि मरति एसो, अम्हे खायामो सो वि तु भएणं । कंदादि कजगहणे, इमा उ जतणा तहिं होति ।।
चू- सो कंदादि अखायंतो इह अडवीए अवस्स चेव मरइ तम्हा तं मारेत्ता अम्हे सुहं चेव खायामो । सो य अपरिणओ एयं सोच्चा भया खायति, एवमादिकज्जे कंदादिग्गहणे इमा जयणा ।। [भा. ५७०० ] फासु जोणि परित्ते, एगट्ठि अबद्ध भिन्नऽभिन्ने य । [भा. ५७०१] बद्ध वि एवं एमेव य होंति बहुबीए । एमेव होति उवरिं, बद्धट्ठिय तह होंति बहुबीए । साहारणस्स भावा, आदीए बहुगुणं जंच ॥ तुवरे फले य पत्ते, रुक्ख - सिला-तुप्प - मद्दणादीसु । पासंदणे पवाते, आयवतत्ते वहे अवहे ॥
[भा. ५७०२]
[भा. ५७०३]
[भा. ५७०४ ]
[भा. ५७०५ ] - एवं छ गाहाओ भाणियव्वो ।
- एयाओ जहा पलंबसूत्रे, पूर्ववत् । असिवे त्ति गतं । इदानिं ओमे त्ति[भा. ५७०६ ] ओमे सण सोही, पजहति परितावितो दिगिंछाए । अलभंते वि य मरणं, असमाही तित्थवोच्छेदो ||
चू-ओमे अद्धाणं पवज्जियव्वं ओमे अच्छंतो दिगिंछाए परिताविओ एसणं पजहति । अहवा - अलभंतो भत्तपानं मरति, असमाही वा भवति, असमाहिमरणेण वा नाराधइ, अन्नोन्नमरंतेसु यतित्थवोच्छेओ भवति, एते अगमने दोसा । गमने इमा पंथजयणा
[भा. ५७०७ ] ओमोयरियागमणे, मग्गे असती य पंथजयणाए । परिपुच्छिऊण गमणं चतुव्विहं रायदुवं तु ॥
- जया ओमे गम्मति तदा पुव्वं मग्गेण गंतव्वं, असति मग्गस्स पंथेण, तत्थ वि पुव्वं अच्छिन्ने, पच्छा छिन्नेन । गमणे विही सच्चेव जो असिवे । ओमे त्ति गतं । इदानिं “रायदुट्टे", तं चउव्विहं वक्खमाणं ॥ सो पुण राया कहं पदुट्ठो ?, अत उच्यते
[भा. ५७०८]
ओरोहधरिसणाए, अब्भरहियसेहदिक्खणाए य । अहिमर अनिट्ठदरिसण, वुग्गाहण वा अनायारे ॥
For Private & Personal Use Only
Jain Education International
www.jainelibrary.org