________________
७८
निशीथ-छेदसूत्रम् -३-१५/९१६ चू-एतीए पुव्वद्धस्स इमं वक्खाणं[भा.४८७४] चउरो मरुग विदेसं, साहपारए सुणग रन्न सत्थवहो ।
ततियदिने पूइमुदगं, पारउ सुणगं हणिय खामो॥ चू-चत्तारिमरुआ सत्येण विदेसंगच्छंति । तेसिंपंचमो साहपारगो । तेन भणिता- “सुणगं सह नेह ।" तेहिं सह नीतो । ते सुणहच्छट्ठा अनेगाहगमनिजं विहं पवण्णा । तेसिं तत्थऽरन्ने वच्चंतणं सो सत्थो वहितो मुट्ठो त्ति भणियं होति । सो य सत्थो दिसोदिसिं पलातो । इतरे वि मरुयपंचजणा सुणगच्छट्ठा एक्कतो पट्टिता। अईवतिसियभुक्खिया तइयदिने पेच्छंति पूइमुदगं, मयगकलेवराउलं । तत्थ ते साहपारगेण भणिता-एयं सुणगं मारेउं खामो, एयंचसरुहिरंपाणियं पिवामो, अन्नहा विवज्जामो, एयं च वेदरहस्सं आवतीए भणियं न दोसो॥ एवं तेन ते भणिता[भा.४८७५]परिनामओ उ तहिं, एगो दो अपरिणता उ अंतिमो अतीव।
परिनामओ सद्दहती, कण्णऽपरिणओ मतो एक्को॥ चू-तेसिं मरुयाणं एक्को परिनामतो, दो अपरिनामगा, चउत्थतो अतीवपरिनामगो । तत्थ जो सो परिनामओ तेणं जं साहपारगेणं भणियं, तं सद्दहिय अब्भुवगयं ति वुत्तं भवति ।जे ते दो अपरिनामया, तेसिं एक्केण साहपारगवयणं सोउं कण्णा ठइया- “अहो । अकजं, कण्णा विमेन सुणंति" । सो अपरिनामगोतंकुहियमुदगं सुणगमंसंच अखायमाणो तिसियभुक्खितो मतो।। [भा.४८७६] बितिएण एतऽकिच्चं, दुक्खं मरिउंति तं समारद्धो ।
किं एचिरस्स सिटुं, अतिपरिनामोऽहियं कुणति॥ चू-जो सो बितिओ अपरिनामगो सो भणाति-“एयं एयवस्थाए विअकिच्चं, किंपुण दक्खं मरिज्जति" त्ति काउं “समारद्धो" नामखइयं तेन । जोसोअतिपरिनामो सो भणाइ - “केवचिरस्स सिट्ठ, वंचियामोत्तिअतीते कालेज नखातितं।" सोअन्नाणि विगाविगद्दभमंसाणिखादिउमाढत्तो, मज्जं च पाउं ।। [भा.४८७७] पच्छित्तं खुवहेजह, पढमो अहलहुस धाडितो बितिओ।
ततिओ य अतिपसंगा, जाओ सोवागचंडालो। चू-तत्थ जेहिंखइयं ते साहपारगेण भणिता- "इतो निच्छिण्णा समाणा पच्छित्तं वहेजह।" तत्थ जो सो परिनामगो तेन अप्पसागारियं एगस्सअज्झावगस्सआलोइयं । तेन भणियं-वेदरहस्से वुत्तं- “परमन्नं गुलघृतमधुजुत्तं प्राशयेत् ।" एसेव पढमो । एयस्स य एयं अहालहुसं पच्छित्तं दिन्नं, सुद्धो । तत्थ जो सो अपरिनामओ, जेण “ण दुक्खं समारद्धं", सो निच्छिण्णो समाणो सुणगकत्ति सिरे काउंचाउवेजस्स पादेहिं पडित्ता साहेति, सो चाउवेजेण धिद्धिक्कतो निच्छूढो। जो सो ततिओ अतिपरिनामगो "नस्थि किं चि अक्खं अपेयं वा" अतिपरिनामपसंगेण सो मायंगचंडालो जातो॥ एस दिटुंतो ।अयमत्थोवणओ-अद्धाणेवा गेलण्णेवाओमोदरियाए वा[भा.४८७८] जह पारओ तह गगी, जह मरुगा एव गच्छवासी उ ।
सुणगसरिसा पलंबा, मडतोयसमंदगमफासुं। घू-उच्चारियसिद्धा । मरुएहिं य दिटुंतो ति दारं गतं । इदानि “अद्धाणे"त्ति दारं । [भा.४८७९] एवं अद्धाणादिसु, पलंबगहणं कयावि होज्जाहि ।
गंतव्वमगंतव्वं, तो अद्धाणं इमं सुणसु॥
For Private & Personal Use Only
Jain Education International
www.jainelibrary.org