________________
उद्देशक : १९, मूलं- १३५६, [भा. ६२४३]
३३१
मू. (१३५६) जे भिक्खू दोण्हं सरिसगाणं एकं संचिक्खावेइ, एक्कं न संचिक्खावेइ, एक्क वाएइ, एक्कं न वाएइ, तं करंतं वा सातिज्जति ॥
चू- सरिस त्तितुल्ला, तेसिं उ तुल्लत्तणं वक्खमाणं । तं सरिसं एक्कं वाएइ, एक्कं न संचिक्खावेति, तस्स आणादिया दोसा चउलहुं च ।
[भा. ६२४४ ]
- सादृश्यं इमेहिं[ भा. ६२४५ ]
एवं संचिक्खाए, एगं तु तहिं पवायए जो उ । दाहं तु सरिसयाणं, सो पावति आणमादीणि ।।
संविगगा समणुण्णा, परिणामग दुविह भूमिपत्ता य । सरिस अदाने रागो, बाहिरयं निजरा लाभो ॥
चू-दो वि संविग्गा सति संविग्गते समणुण्णत्ति, दो वि संभोइता सति संविग्गसमणुण्णाते, दोवि परिणामगा सति संविग्गसमणुण्णापरिणामगत्ते । दो वि दुविधभूमीपत्ता । दुविधभूमीवएण सुएणय । वएण वंजणजातका, सुएण जस्स सुत्तस्स जावइए परियाए वायणा वृत्ता तं दो वि पत्ता, जहा आयारस्स तिन्नि संवच्छराणि, सूयगडदसाण पंचसंवत्सराणि, एवमादिसरिसाणं एक्कं संचिक्खावेइ, एक्कं वाएइ सुत्ते । अत्थे । सरिसाण चेव एक्कस्स अदाणे दोसो लब्भति, बितियस्स दाने रागो लब्भति । जस्स न दिजति सो बाहिरभावं गच्छइ, तप्पच्छयं च निज्जरं न लब्भति, अन्नं च सो पदोसं गच्छति, पदुट्ठो वा जं काहिति तन्निष्फण्णं ॥
भवे कारणं जेण एक्क संचिक्खावेज[भा. ६२४६ ]
दव्वं खेत्तं कालं, भावं पुरिसं तहा समासज्ज । एहि कारणेहिं, संचिक्खाए पवाएं वा ॥
- दव्वखेत्तकालभावाण इमा विभासा
[भा. ६२४७ ] आयंबिलनिव्वितियं, एगस्स सिया न होऊ बितियस्स । एमेव खेत्तकाले, भावेण न तिन्न हट्ठेक्को ॥
चू- दव्वं आयंबिलं निव्वितियं वा असणादि दोण्ह वि न पहुप्पति, एवं कक्खडखेत्ते वि असनादिगं न पहुप्पति, ओमकाले वि दोण्हं न लब्भति भावे एक्को न तिन्नो त्ति गिलाणो, हट्ठे त्ति अगलाणो, तं वादेति गिलाणं सचिक्खावेइ ॥
[भा. ६२४८] अहवा सयं गिलाणो, असमत्यो दोण्ह वायणं दाउं । संविग्गादिगुणजुओ, असहु पुरिसो य रायादी ॥
चू- पुव्वद्धं कंठं । अहवा - भावतो संविग्गादिगुणजुत्ताण वि तत्थेक्को असहू । असहु त्ति सभावतो चेव जोग्गस्स असमत्थो राया च रायमंती, एवमादी पुरिसो कुस्सुयभावितो जाव भाविज्जति ताव संचिक्खाविज्जति ॥ जो धरिज्जति, सो इमं वृत्तं धारिजति
[भा. ६२४९] अन्नत्थ वा वि निज्जति, भण्णति समत्ते वि तुज्झवि दलिस्सं । अन्ने न वि वाइज्जति, परिकम्म सहं तु कारेंति ।।
चू- जइ वा असहू तो तं परिकम्मणेण सहू करेंति जाव, ताव धरेंति । इयरं पुण वाएइ । मू. (१३५७) जे भिक्खू आयरिय-उवज्झाएहिं अविदिन्नं गिरं आइयइ, आइयंतं वा साति० ॥
Jain Education International
For Private & Personal Use Only
www.jainelibrary.org