________________
१८२
निशीथ-छेदसूत्रम् -३-१६/१०७१ वसति वा चारित्ते वसुराती भण्णति । अहवा - “पज्जया चरणे"त्ति एते चारित्तठियस्स पज्जत्ता एगट्टिता इत्यर्थः । एस वुसिरादी भण्णति, पडिपक्खे अवुसिराती॥ अहवा[भा.५४२१] वुसि संविग्गो भणितो, अवुसि असंविग्ग ते तुवोच्चत्थं ।
जे भिक्खू वएजा ही, सो पावति आणमादीणि ॥ धू-कंठा । वोच्चत्यं ति वुसिरातियं अबुसिरातितं भणतिया ॥ एत्थ पढमंसिरातियं अवुसिरातियं भण्णति इमेहिं कारणेहिं[भा.५४२२] रोसेण पडिणिवेसेण वा वि अकयंतु मिच्छभावेणं ।
संतगुणे छाएत्ता, भासंति अगुण असंते उ ॥ चू-कोइ कस्सति कारणे अकारणे वा रुट्ठो, पडिनिवेसणं एसो पूतिज्जइ अहं न पूइज्जामि, एवमादिविभासा।अकयण्णुयाए एतेन तस्स उवयारोकओताहेमाएयस्स पडिउवयारोकायव्वो होहिइ त्ति, मिच्छाभावेणं मिच्छत्तेणं उद्दिण्णेणं । सेसं कंठं॥
असंविग्गा संविग्गजनं इमेण आलंबणेण हीलंति[भा.५४२३] धीरपुरिसपरिहाणी, नाऊणं मंदधम्मिया केई।
हीलंति विहरमाणं, संविग्गजणं अवुद्धीतो।। धू-के पुन धीरपुरिसा?, इमे[भा.५४२४] केवल-मनोहि-चोद्दस-दस-नवपुव्वीहि विरहिए एण्हि।
सुद्धमसुद्धं चरणं, को जाणति कस्स भावंच॥ धू- एते संपई नत्थि, जति संपइ एते होतो तो जाणंता असीदंताणं चरणं सुद्धं इयरेसिं असुद्धं, केवलिमादिणो नाउँ पडिचोयंता पच्छित्तंचजहारुहं देंता चिंतंति अब्मंतरगो विएरिसो चेव भावो, न य एगंतेन बाहिरकरणजुत्तो अभ्यंतरकरणयुक्तो भवति । कहं ? उच्यते-जेन विवज्जतो दीसति, जहा उदायिमारयस्स पसन्नचंदस्स य । बाहिर अविसुद्धो वि भरहो विसुद्धो चेव॥ [भा.५४२५] बाहिरकरणेण समं, अमितरयं करेंति अमुणेता।
नेगंता तं च भवे, विवज्जओ दिस्सते जेनं ॥ [भा.५४२६] जति वा निरतीचारा, हवेज तव्वज्जिया य सुज्झेजा।
णय होंति निरतिचारा, संघयणधितीण दोब्बल्ला ॥ धू-संपयकालं जति निरतिचारा हवेज, अहवा - तव्वज्जिया नाम ओहिनाणादीहिं वज्जिते जइ चरित्तसुद्धी हवेज तो जुत्तं वत्तुं-इमे विसुद्धचरणा, इमे अविसुद्धचरणा । संघयणधितीण दुब्बलत्तणतो य-पच्छित्तं करेंति ॥ संघयण-धितिदुब्बलत्तणतो चेव इमंच ओसन्ना भणंति[भा.५४२७] को वा तहा समत्थो, जह तेहि कयंतुधीरपुरिसेहिं।
जहसत्ती पुण कीरति,जह पइण्णा हवइ एवं ।। धू-धीरपुरिसा तित्थकरादीजहासत्तिएकीरति एवं भन्नमाणे दढा पइण्णा भवति, अनलियं च भवति जो एवं भणति जो एवं भणति । जो पुण अन्नहा वदति अन्नहा य करेति, तस्स सच्चपइण्णा न भवति ॥ आयरिओ भणतिJain Education International
For Private & Personal Use Only
www.jainelibrary.org