________________
निशीथ-छेदसूत्रम् -३-१५/९१६ [भा.४७३४] अट्ठग चउक्क दुग, एक्कगंच लहुगा य होंति गुरुगाय।
सुद्धा एगंतरिता, पढमरहियसेसगा तिन्नि। चू-अट्ठवारा दिवसं गहणं करेंतेण अहो लहुग-अक्खनिक्खेवं कारंतेहिं लता ठावेयव्वा । तस्स अहोअन्ने अट्ठ रातीग्गहणंकरतेहिंगुरुग-अक्खणिक्केवाकायव्वा।एतेसोलसबितियपंतीए। कह? भन्नइ-चउरोचउरो लहुगुरुगा अक्खनिक्खेवा कायव्वा जाव सोलस। ततियपंतीए दोदो लहुगुरु अक्खनिक्खेवा कायव्वा जाव सोलस । चउत्थपंतीए एक्ककं लहु गुरुं अक्खनिक्खेवं करेजा जाव सोलस ।अस्यैव प्रदर्शनार्थं "सुद्धा एगंतरिता" पच्छद्धं । पढमाएपंतीए सोलसोवरि सुद्धरहियत्तणतो एगतरं न लब्भति । “सेसग"त्ति बितिय-ततियचउत्था पंती, एयाओ तिन्नि, एतासु सुद्धा एगंतरिया लब्मंति।अहवा- “सुद्धा एगंतरिता" एयंपच्छद्धंसुद्धभंगप्पदरिसणत्थं भण्णति । पढमभंगरहिया जेण सो सव्वहा सुद्धो लब्मति । सेसा जे तिन्नि एगंतरसुद्धा ततियपंचम-सत्तमा ते अण्पदेसु केसु वि असुद्धा । गाढकार्यावलंबनत्वात् । एवं बितियट्ठगे वि एगंतरा सुद्धा, सेसा असुद्धा । आलंबनाभावात् । बिय-तिय-पंचम-नवमे य एक्कं सट्ठाणं पच्छित्तं भवति। सेसेसु एककारससु भगेसु संजोग पच्छित्तं ॥तंच इमं पच्छित्तं[भा.४७३५] लहुगा य निरालंबे, दिवसतो रत्तिं हवंति चतुगुरुगा।
लहुगो य उप्पहेणं, रीयादी चेवऽनुवउत्तो॥ घू-दिवसतो जत्थ जत्थ निरालंबो तत्थ तत्थङ्क । रातो जत्थ जत्थ णिरालंबो तत्थ तत्थ का । दिवसतो जत्थ जत्थ उप्पहेणं तत्थ तत्थ मासलहुं । दिवसतो चेव अनुवउत्तो जत्थ जत्थ तत्थ वि मासलहुं । अनुवउत्तोय इरियासमितीए जंआवजति तं च पावति ।अनुवउत्तस्स उप्पहेसु रातो मासगुरुं । अहवा[भा.४७३६] दिय-रातो लहु-गुरुगा, आणा चउ गुरुग लहुग लहुगाय।
संजम-आयविराहण, संजमे आरोवणा इणमो॥ धू-असुद्धेसुभंगेसुदिवसतोका । रातोका । तित्थकराणंआणाभंगे।अणवत्थाएचउलहुँ। मिच्छत्तंजनितस्स काविराधना दुविधा-संयमविराधना आयविराधनाच। तत्थ संजमविराधने आरोवणपच्छित्तं ॥ तं च इमं[भा.७३७] छक्काय चउसु लहुगा, परित्त लहुगा य गुरुग साहारे।
संघट्टण परितावण, लहुगुरुगऽतिवायणे मूलं ॥ धू-एवं चेव कायपच्छित्तं दिवस-राईहिं विसेसिज्जति[भा.४७३८]जहि लहुगा तहि गुरुगा, जहि गुरुगा कालओ तहिं गुरुगा।
छेदो य लहुग गुरुगो, काएसाऽऽरोवणा रत्तिं ।। चू-जत्थ दिवसतो कायपच्छित्तं मासलहुं चउलहुंछल्लहुं च, राओ ते चेव गुरुगा दायव्वा । जत्थ पुण एते मासादिगा गुरुगा तत्थ ते चेव मासगुरुगादिगा कालगुरू दायव्वा, छेदो जत्थ लहुगो तत्थ सो छेव गुरुगो कीरति, एयं राओ कायपच्छित्तं भणियं ॥आयविराधना इमा[भा.४७३९]कंट-ऽट्ठिखाणु विज्जल, विसम दरी निण्ण मुच्छ-सूल-विसे |
वाल-ऽच्छभल्ल-कोले, सिह-वग्घ-वराह-मेच्छित्थी॥
Jain Education International
For Private & Personal Use Only
www.jainelibrary.org