________________
४९
उद्देशक : १५, मूलं-९१६, [भा. ४७२९]
“केसिंचि - विवरीयं" ति अन्नगामे का । सीमाए गेण्हइया । उज्जाणे फ़। गाममज्झे चे०। साहीए मू०। वाडए अ०॥ निवेसणे पारंची। खेत्तओ गतं । इदानि कालतो - “काले दिन अट्ठमे सपयं"तिपढमदिवसे गेण्हतिङ्क। बितीएका । ततिएफ़।चतुर्थे । पंचमे छे०।छठे मूलं । सत्तमे अणवठ्ठो । अट्ठमे सपदं ति पारंचियं ।। गतं कालतो । इदानिं भावतो[भा.४७३०] भावऽढ़वार सपदं, मासादी मीस दसहि सपदं तु।
एमेव य बहिता वी, सत्य जत्तादिठाणेसु॥ चू-भावतो एक्कवारं गेण्हतिङ्क । वियवारका । ततियं फ़। चतुर्थे म । पंचमे छे०।छ8 मूलं। सत्तमे अणवट्ठो । अट्ठमवारं गेण्हंतस्स पारंचियं । भावपारंचियं सचित्तविपयं गतं । इदानिं मीसे भण्णइ - “मासादी मीस दसहि सपदंतु" । कप्पढे दिढे लहुगो, अदुप्पत्तीए मीसे लहुगो चेव । अहल्लेण दिट्टे-संकाए मासलहुं, निस्संके मासगुरुं । भोतियाए चउलहुँ, घाडिए ङ्का, नादिसु । आरिक्खिए म । सत्यवाहे छेदो। सिट्टिम्मि मूलं । अमञ्चेण अणवट्ठो । रायाणो पारचियं । खेत्तओ इमं-निवेसणवाडग साहा गाममझेगामदारे गामबहिं उजाणेउजाणसीमंतरे सीमाए सीममतिकते, एतेसुजहासंखंमासलहुगादिपारंचियावसाणंदेयं । कालओ मासलहुगादिदसिहं दिनेहिं पारंचियं। भावतोदसमवारं गेण्हंतस्स मासलहुगादिपारंचियं भवति।गामस्संतो गयं । एमेवय गामबहिया विपायच्छितं भाणियव्व । दिढे संकादियं सव्वं । तंपुण सत्थाण वासट्ठाणे वाजं वा ठाणं लोगो जत्ताए गच्छति ।। बहिया गेण्हणे पच्छित्तस्स अतिद्देसं करेति[भा.४७३१] अंतो आवणमादी, गहणे जा वण्णिया सवित्थारा।
बहिया उ अन्नगहणे, पडितम्मी होति सच्चेव ॥ चू-अंतो णगरादीणं आवणा वा आवणवज्जे वा अदुगुंछियं दुगुछियं वा अपरिग्गहियं परिग्गहपडितं गेण्हमाणस्सजं पच्छित्तंभणियं, बहिया विगामादीणंअन्नग्गहणेपडियंगेण्हंतस्स सोधी, सच्चेवअपरिसेसा दट्ठव्वा ॥ वसमाणे गतं । इदानि अन्नग्गहणं “अडवीए"जंतंभण्णति[भा.४७३२] कोट्टगमादिसु रन्ने, एमेव जणो उजत्थ पुंजेति।
तहियं पुण वच्चंते, चतुपदभयणा तु छद्दिसगा। चू-कोहगं नाम जहा पुलिकोट्टं चोरपल्लिकोट्टं वा । इह पुण अहिगारो जत्थ लोगो अडवीए पउरफलाए गंतुंफलाई सोसेतितंकोट्टगंभण्णति, पच्छा भंडीएबहिलएहियआणेति, आदिसद्दातो पुलिंदकोट्ठादिसु जत्त जणो पुंजेति । एतेसु वि गहणपच्छित्तं एमेव दट्ठव्वं जहा वसमाणे, नवरं इमो विससो - तत्थ गच्छंतस्स चउहिं पदेहिं छद्दिसिया छसय छद्दिसिया भंगे रयणा कायव्वा ।। [भा.४७३३] वचंतस्स य भेदा, दिया य राओ यपंथ उप्पथे।
उवउत्त अनुवउत्ते, सालंब तहा निरालंबे॥ धू- वच्चंतस्स भंगरयणभेदा इमे - दिया गच्छति पंथेण उवउत्तो सालंबो । एतेहिं चउहिं पदेहिं अट्ट भंगा भवंति। दिया पंथेण उवउत्तो निरालंबो । दिया पंथेण उवउत्तो सालंबो । दिया पंथेण अनुवउत्तो सालंबो । दियापंथेण अणवउत्तो णिरालंबो। एवं उप्पहेण विचउरो । एवं दिवसतो अट्ठ भंगा । एवं चेव रातीए वि अट्ठ भंगा। एवं सपडिपक्खवयणेसु सोलस बंगा। अहवा-इमा भंगरयणविही
Jain Education International
For Private & Personal Use Only
www.jainelibrary.org