________________
उद्देशकः १४, मूलं-९००, [भा. ४६७९] बितियदिने । एवं ततिए वि । एवं ततो वारा घरे अदिटे । अहवा - घरे दिट्ठो तस्स पुण गाढो "विक्खणो' त्ति- किं च घरकत्तव्बुताए अक्खणितो निग्गंतोन मग्गितो त्ति। __ अहवा - गाढं “विक्खणं" ति साहुस्स संबज्झति । गाढं अतीव विक्खणं विस्तरणं, जाहे अतीव साहू विस्तरंतीत्यर्थः, ताहे अन्नत्थविअट्ठाणठितंदटुंभणंति-अम्हे तुज्झ सगासंआगता घरेयतयो वारा, गविट्ठो आसि।" ताहे सो भणेज्ज - किं कजं? ताहे साहुणो तस्स कारणं दीवेति - "तुझ पयं अस्थि, तं देह"ति ॥ [भा.४६८०] ताहे चिय जति गंतुं, ददति दिढे व भणति एज्जाह।
तो कप्पती चिरेण वि, अदिढे कुजुग्गमेकतरं ।। चू-जति तेहिं साहूहिं तं पादं न दिटुं आसि तो जति सो दाता तेहिं साहूहिं सह घरं गंतुं देति तो कप्पति । अह भणति - पुणो एजह, तो उग्गमदोसकरणासंकाए न कप्पति पच्छा । अह तं साहूहिं दिटुं पादं आसि जति भणेज्ज - पुणो एजह, तो चंचेव पादं सुचिरेण वि देंतस्स कप्पति, अन्नं न कप्पति॥
मू. (९०१) जे भिक्खू नायगंवा अनायगंवा उवासगंवा अनुवासगंवा परिसामज्झाओ उट्ठवेत्ता पडिग्गहं ओभासिय ओभासिय जायइ जायंतं वा सातिजति ॥ [भा.४६८१] जे भिक्खुणातगाइं, परिसामज्झाओ उट्ठवेंताणं।
ओभासेज्जा पादं, सो पावति आणमादीणि ॥ घू-चउलहू पच्छित्तं, आणादिया य दोसा । इमे अन्ने य दोसा[भा.४६८२] दुपदचउप्पदणासे, हरणोद्दवणे य डहण सुण्णे य।
तस्स अरी मित्ताण व, संकेगतरे उभयतो वा॥ धू-जो सो परिसामज्झातो उद्वितो तस्स जे अरी अरीण वा जे मित्ता तेसिं तद्दिवसं चेव अहासमा वत्तीए दुपदं दासो दासी वा चउपदं अश्वादि नटुं हरियं वा अडाडा, एतेसिं वा कोति सयणो उद्दवितो, घर खलं थाणं वा दलु, खेत्तं वा खयं, (तो] संकेज - “कल्लं पव्वइएणं अमुगो परिसामज्झातो ओसारिओ"त्ति । तेसिं एघतरं संकेज - साहुं अधवा तं ओसारितं । अहवा - उभयं पि संकेज, तत्थ संकाए चउगुरुं निस्संकिए मूलं, जंवा ते रुट्ठा डहण-हरणपंतावणादि करेज्जतन्निप्फण्मंपावेज, जम्हाएवमादीदोसातम्ह परिसामज्झाओ नायगादीनोकप्पति उस्सारेउ।। कारणे पुण कप्पति, तंच इमं कारणं[भा.४६८३] असिवे ओमोयरिए, रायदुढे भए व गेलण्णे ।
सेहे चरित्त सावय, भए य जयणाए ओभासे॥ धू-नवरं- “जयणाए ओभास"त्ति अस्य व्याख्या[भा.४६८४] परिसाए मज्झम्मिपि, अद्धाणोभासणे दुविह दोसा।
तिप्पमितिगिहादिटे, दीवण ता उच्चसद्देणं ॥ चू-जे अट्ठाणोभासणे दुविहा भद्दपंतदोसा भणिता, ते चेव परिसामज्झातो वि उट्टविज्जते दोसा भवंति । अह आगाढं विक्खणं ताहे भण्णति - तिप्पमितिगिहादिढे इदानि तुज्झ सगासे
www.jainelibrary.org
Jain Education International
For Private & Personal Use Only