SearchBrowseAboutContactDonate
Page Preview
Page 43
Loading...
Download File
Download File
Page Text
________________ ४० निशीथ-छेदसूत्रम् -३-१४/९०१ आगता । किं कजं ? ताहे साधूभणंति इहेव भनामो, किं ता एगते भणेमो? तेन अब्मणुन्नातो तत्थेव भणंति । अहवा भणेशं - एगते गच्छिमो, ताहे एगते ऊसारिजति । तत्थ वि उच्चेण सद्देण जहा अन्नो वि सुणेति तहा जायंतीत्यर्थः । अधवा इमो विधी[भा.४६८५] जत्थ उ न होज्ज संका, संकेज जनाउले व पणयता । सोपडिचरतुद्रुतं, अनेन व उट्ठवावेइ॥ धू-जत्थसाधुणाओसारिजमाणे जणस्स संका न भवति तत्थवाओसारिजति । जत्थ साधू बहुजनमज्झेमग्गंतो संकति तत्थ सोसाधूतंपडिग्गहसामि सयमेव उट्टितंपडियरइत्ति पडिक्खति त्ति वुत्तं भवति । अधतुरं तितो अनेन परिसामज्झातो उट्ठवावेति । एस जयणा ॥ मू. (९०२) जे भिक्खू पडिग्गहनीसाए उडुबद्धं वसइ, वसंतं वा सातिजति ॥ मू. (९०३) जे भिक्खू पडिग्गहनीसाए वासावासं वसइ, वसंतं वा सातिजति । मू. (९०४)तं सेवमाणे आवजइ चाउम्मासियं परिहारट्ठाणं उग्घाइयं ॥ चू-अन्ने मासकप्पवासाजोग्गा वा खेत्ता मोत्तुं एत्थ पादे लभिस्सामो त्ति जे वसंति, एत्थ पादे निस्सा भवति। एयाए पादनिस्साए। [भा.४६८६] उदुबद्ध मासं वा, वासावासे तहेव चउमासं । पादासाए भिक्खू, जवसति आणमाईणि ।। धू-जइ वि उडुबद्धे मासं वसइ, वरिसाकाले य चउमासं, तहा वि पादासाए कालतिक्कम अकरेंतस्स वि आणादिया दोसा, चउलहुंच से पच्छित्तं ।। अधवा - तं उडुबद्धं वासावासं वा पादनिस्साए वसंतो गिहीणं पुरतो इमं भणाति[भा.४६८] पातनिमित्तं वसिमो, इहं च मो आगता तदट्ठाए। . इति कहयंते सुत्तं, अध तीते तो नितियदोसे॥ चू-जाणह हे सावय! अम्हे पादनिमित्तं वसामो, इहं वा आगत वरं पादे लभिस्सामो । एवं कहेंतस्सचउलहू सुत्तनिवातोत्ति।अथ मासकप्पातीतंवसति, वासातीतंवा वसति, तो मासलहु चउलहू य, जे हेट्ठा नीयदोसा वण्णिता, ते सव्वे आवजति । तम्हा न वसेजा ।। भवे कारणं जेण पादनिस्साए वि वसेजा[भा.४६८८] असिवे ओमोयरिए, रायदुढे भए व गेलण्णे । सेहे चरित्त सावय भए व जयणाए संवसते॥ धू-नवरं-वसियव्वे इमा जयणा[भा.४६८९] गेलण्णसुत्तजोए, इति लकखेहिं गिही परिचिणंति। जो उज्झिण्णा पादा, न यतं पडिबंधमक्खेंति.। धू-उडुबद्धवासाकालं वा अतिरित्तं वसंता गिलाणलक्खेण वसंति, सुत्तग्गाहीण वा इह सुत्तपाढो सरति, गाढानागाढजोगीण वा इह जोगो सुज्झति । “इति" उवदंसणे एवमादीहिं "लक्खेहि"ति- प्रशस्तभावमायाकरणमित्यर्थः । गिही परिचिणंति-जेसिं पाता अस्थि गिहीणं तेसिं समाणं परिचयं करेंति जाव ते पादा उज्झिजंति-निप्पन्नाणं अप्पणो वि य निमित्तं उब्भेदं Jain Education International For Private & Personal Use Only www.jainelibrary.org
SR No.003321
Book TitleAgam Suttani Satikam Part 17 Nishitha
Original Sutra AuthorN/A
AuthorDipratnasagar, Deepratnasagar
PublisherAgam Shrut Prakashan
Publication Year2000
Total Pages476
LanguagePrakrit, Sanskrit
ClassificationBook_Devnagari, Agam, Canon, & agam_nishith
File Size23 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy