________________
उद्देशक : १५, मूलं-९०४, [भा. ४६८९]
४१ कुर्वतीत्यर्थः । न य तेसिं गिहत्थाणं कहिति । जहा इह अम्हे पादनिमित्तं ठिता, न तत्प्रतिबंध कथयति ॥
उद्देशकः-१४ समाप्तः मुनि दीपरत्नसागरेण संशोधिता सम्पादिता निशीथसूत्रे चतुर्दशउद्देशकस्य [भद्रबाहु स्वामिरचिता नियुक्ति युक्तं] संघदासगणि विरचितं भाष्यं एवं जिनदास महत्तर विरचिता पूर्णिः परिसमाप्ताः।
(उद्देशकः-१५ चू-उक्तश्चतुर्दशमः । इदानिं पंचदशमः । तस्सिमो संबंधो[भा.४६९०] न निरत्ययमोवसिया, रूढा वल्लीफला उ संबद्धा ।
इति हरिसगमण चोदन, आगाढं चोदितो भणति॥ धू-कारणे वासावासे भायणाणं कतेणं वसित्ता पासति तुंबी य जायपुत्तभंडाओ ताहो सो परिसितो भणति- “न निरत्थममोवसिता॥" मंडवादिसु अतीव वल्लीओ पसरिता, न केवलं पसरितातोपभूता फला विसंबद्धा, न केवलं संबद्धा प्रायसो निष्पन्ना, अपि अभिलस्सामोपादे, तंएवं भणंतंको तिसाधूपडिचेएज्जा-“मा अजो एवं भणाहि, नवट्टति", तातो सोपडिचोदनाए रुट्ठो फरुसंवदेज, तत्प्रतिषेधार्थमिदं सूत्रमारभ्यते
मू. (९०५) जे भिक्खू भिक्खूणं आगाढं वयइ, वयंतं वा सातिज्जति ॥ मू. (९०६) जे भिक्खू फरुसं वयइ, वयंतं वा सातिजति ॥ मू. (९०७) जे भिक्खू भिक्खूणं आगाढं फरुसं वयइ, वयंतं वा सातिज्जति ।।
मू. (९०८) जे भिक्खू भिक्खूणं अन्नयरीए अचासायणाए अच्चालएइ, अचासएतं वा सातिजति.। [भा.४६९१] आगाढफरुसमीसग, दसमुद्देसम्मि वण्णियं पुव्वं ।
तंचेवय पन्नरसे, भिक्खुस्सा होति भिक्खुम्मि॥ मू. (९०९)जे भिक्खू सचित्तं अंबं भुंजइ, भुंजंतं वा सातिजति ॥ मू. (९१०) जे भिक्खू सचित्तं अंबं विडसइ, विडसंतं वा सातिजति ।। मू. (९११) जे भिक्खू सचित्तपइट्टियं अंबं भुंजइ, भुंजंतं वा सातिजति ॥ मू. (९१२) जे भिक्खू सचित्तपइट्ठियं अंबं विडसइ, विडसंतं वा सातिजति ॥
घू-एते चउरो सुत्ता । एतेसि इमोअत्यो-सच्चित्तंनाम सजीवं । चतुर्थरसास्वादं गुणनिष्फण्णं " नामअवं। “भुज"पालनात्यवहारयोइह भोयणे दट्ठब्बो ।चउलहुचपच्छित्त, एवं बितियसुत्तंपि।
नवरं-विडसणं भि (भ]क्खणं विविहेहिं पगारेहिं डसति विडसइ । एवं पइट्ठिए वि । नवरंचउभंगो-सचित्तं सचित्ते, सचित्तं अचितते, अचित्तं सचित्ते, अचित्तं आचते । आदिल्लेसु दोसु भंगेसु चउलहुं, चरिमेसु दोसुमासलहुं । इमो सुत्तफासो[भा.४६९२] सच्चित्तं वा अंबं, सच्चित्तपतिट्ठियं च दुविहं तु।
जो भुंजे विडसेज व, सो पावति आणमादीणि ॥
Jain Education International
For Private & Personal Use Only
www.jainelibrary.org