SearchBrowseAboutContactDonate
Page Preview
Page 45
Loading...
Download File
Download File
Page Text
________________ ४२ निशीथ-छेदसूत्रम् -३-१५/९१२ धू-सचित्तं सचित्ते पइट्ठियं वा, एयं चेव दुविह । सेसं कंठं। [भा.४६९३] अमिला अभिणवछिन्नं, अप्पक्क सचित्तहोतऽछिन्नं वा। तंचिय सयं मिलातं, रुक्खगय सचेदणपतिद्वं ।। चू-जं अभिणवच्छिण्णं अमिलाणं तं सचित्तं भवति, जं च रुक्खे चेवऽवट्टितं अच्छिन्नं बद्धट्ठियं अबद्धट्ठियं वा अपकं च तं पि सचित्तं । “तं चिय" - तदेव अंबादियं पलंबं चेव ठियं दुव्वायमादिणा अप्पणा वा अप्पज्जत्ति भावं मिलाणं तं सचेयणपत्तिट्ठियं भण्णति ॥ [भा.४६९४] अहगवा जंबद्धटिं, बहिपक्कं तं सचेयणपतिद्वं। विविहदसणा विदसणा, जंवा अक्टुंदति नहाती॥ धू-जं वा पलंबं बाहिरकडाहपक्कं अंतो सचेयणं बीयं तं वा सचित्तपतिट्ठियं भण्णति । अपनीतत्वचं गुडेन वा सह कपूरेण वा सह तथाऽन्येन वा लवणचातुर्जातकवासनादिना सह एसा विविहदसणा । “अक्खंदइ"त्तिचक्खिउंमुंचति, अन्योऽन्य-नहेहिं वाअक्खंदति, नखपदानि ददातीत्यर्थः, एसा वा विडसमा भण्णति । एवं परिते भणियं । अनंते विएवं चेव । नवरं चउगुरुं पच्छित्तं । सचित्ते सचित्तपतिहिए य दोसु विसुत्तेसु इमो अववातो[भा.४६९५] बितियपदमणप्पज्झे, मुंजे अविकोविए व अप्पज्झे। जाणंतेवा वि पुणो, गिलाण अद्धाण ओमे वा ।। चू-खित्तादिगोअणप्फन्झोवा जति, सेहोअविकोवियत्तणओअजाणतो, रोगोवसमनिमित्तं वेजुवदेसितो गिलाणो वा भुंजे, अद्धाणोमेसु वा असंथरंता भुंजंता विसुद्धा ॥ इमो दोसु विडसणसुत्तेसु अववातो[भा.४६९६] बितियपदमणप्पज्झे, विडसे अविकोविते व अप्पज्झे। जाणंते वा विपुणो, गिलाण अद्धाण ओमे वा ॥. धू-नवरंचोदगाह -विडसणालीला, तंअवासे माकरेउ ।आचार्याह -जरठ्ठबाहिरकडाहं तंअवणेउ खायंतस्स अववादे न दोसा, जइ वा पलंबस्सजं उवकारकारी लवणादिकं तेन सह त भुंजंतस्स न दोसो, कोमलं जरठंवा इमं ति परिन्नाहेतु नहमादीहिं अबुंदेज ॥ मू. (९१३) जे भिक्खू सचित्तं अंबंवा अंबपेसिंवा अंबभित्तं वा अंबसालगंवा अंबडालगं वा अंबचोयगं वा भुंजइ, भुंजंतं वा सातिजति ॥ मू. (९१४) जे भिक्खू सचित्तं अंबं वा अंबपेसिं वा अंबमित्तं वा अंबसालगंवा अंबडालगं वा अंबचोयगंवा विडसइ, विडसंतं वा सातिजति ॥ मू. (९१५) जे भिक्खू सचित्तपइट्ठियं अंबं वा अंबपेसिं वा अंबभित्तं वा अंबसालगं वा अंबडालगंवा अंबचोयगंवा भुंजति, भुंजंतं वा सातिजति ॥ मू. (९१६) जे भिक्खू सचित्तपइट्ठियं अंबं वा अंबपेसिं वा अंबभित्तं वा अंबसालगं वा अंबडालगंवा अंबडालगंवा अंबचोयगं वा विडसइ, विडसंतं वा सातिजति॥ धू-एते छ सुत्तपदा, विडसणाए विछच्चेव । एतेसिं इमो अत्थो । अंबंसकल न केणइ ऊण। चोदगाह - आदिल्लेसुचउसु सुत्तेसुननुसकलं चेव भणिय। आचार्याह-सच्चं, किंतुतं पलंबत्तणेण पज्जत्तंबद्धट्ठियं गहियं, इमंतुपलंबत्तणेणअपज्जत्तं अबद्धट्ठियंअविपक्करसत्वादसकलमेवेत्यर्थः। Jain Education International For Private & Personal Use Only www.jainelibrary.org
SR No.003321
Book TitleAgam Suttani Satikam Part 17 Nishitha
Original Sutra AuthorN/A
AuthorDipratnasagar, Deepratnasagar
PublisherAgam Shrut Prakashan
Publication Year2000
Total Pages476
LanguagePrakrit, Sanskrit
ClassificationBook_Devnagari, Agam, Canon, & agam_nishith
File Size23 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy